SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीतधार्थ हरि० ४ अध्या० संख्येयामिः सूक्ष्मोद्धारपल्यं भवति, अयं च प्रयोजन-अर्धतृतीयसागरोपमोद्धारराशिप्रमाणतुल्याद्वीपसमुद्रा इति, क्षेत्रपल्योपममपि । | बादरसूक्ष्मभेदाद् द्विविधं-चादरलोमरवण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं बादरक्षेत्रपल्योपम,सूक्ष्मलोमखण्डभृतक्षेत्रप्रदेशराश्य- पल्यादिसुपहारे प्रतिसमयं सूक्ष्मक्षेत्रपल्योपमं, असंख्येयोत्सर्पिणीभिश्च परिनिष्ठानमस्य भवति, एतेन च पृथिव्यादिजीवपरिमाणमानीयत मसुषमादि इति प्रवचनविदो वर्णयन्ति प्रयोजनं, एषां च त्रयाणामपि पल्योपमानां प्रत्येक कोटीना कोटी दशगुणिता सती सागरोपममिति व्यपदिश्यते त्रिविधमेव, एपां मागरोपमाणां चतस्रः कोटीकोटयः सुषुमसुषमा नाम कालविशेषः, तिखः कोटीकोट्यः सागरोपमानां सुषमा, सागरोपमानां कोटीकोटयो द्वे सुषमदुष्षमा, द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीन कोटी दुष्षमसुषमा, एकविंशतिवर्षसहस्राणि दुष्पमा, तावत्येव दुष्पमदुष्पमा, एकविंशतिवर्षसहस्राणीत्यर्थः, ताः सुषमसुषमाचा यथोपन्यस्ताः आनुलोम्येन षडप्यवर्षिणीनामा कालः, शरीरोच्छ्यायुष्ककल्पवृक्षादिपरिहाणेर्दशमागरोपमकोटीकोव्यः परिमाणतः, तथा प्रातिलोम्येनोन्मर्पिणीनामा कालः, शरीरोच्छायादिपरिवृद्धेर्दशसागरोपमकोटीकोट्य एवं परिमाणतः, एतश्चोत्सर्पिण्यवपिणीकालचक्र |पंचसु भरतेष्वरवतेषु च पंचखनाद्यनन्तं परिवर्तते, यथाऽहोरात्रे, वासरो रजनी वा शक्यते न निरुपयितुमादित्वेन, अनादिन्वादहोरात्रचक्रकप्रवृत्तः, तथैतदपीति, तत्रावसर्पिण्या शरीरोच्छ्योऽनन्तगुणपरिहीणः परतः परतः, सुषमसुषमायां गव्यूतत्रितयं शरीरोच्छयो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः, सुषमायां गम्यूतद्वयं द्वे पल्योपमे कल्पवृक्षा| दिपरिणामश्च शुभो हीनतरः, सुषमदुष्पमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः, दुषमसुषमायां पञ्चधनु: TO ॥१९॥ शतप्रभृतिः सप्तहस्तान्तं शरीरप्रमाणं आयुरपि पूर्वलक्षपरिमाणं, परिहीणश्च कल्पवृक्षादिपरिणामः, दुष्पमायां अनियतं शरीरप्रमा ॥१९७॥ Jan Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy