________________
कालाणुभागी
णमायुरप्यनियतं, वर्षशताद् अवाक् , पर्यन्ते विंशतिवर्षाणि परमायुः, शरीरोच्छ्यो हस्तद्वयं, ओषधीवीर्यपरिहाणिरनन्तगुणेति, श्रीतवार्थहरि०
| अतिदुष्षमायामप्यनियतं शरीरोच्छ्रायादि सर्व, पर्यन्ते तु हस्तप्रमाणं वपुः, परमायुः पोडश वर्षाणि, निरवशेषौषधिपरिहाणिश्चेति, ४ अध्या०
|एवं पदिः प्रातिलोम्येन वक्तव्या, अशुभानां परिणामविशेषाणामवसर्पिण्या वृद्धिः उत्सपिण्यां हानिरिति, अवस्थिताः स्वरूपेण न भ्रमंति ये च गुणास्तस्यान्ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिताऽवस्थितगुणा अन्यत्रैकैका सुषमदुषमादिर्भवति, तबधा-देवकुरूत्तरकुरुषु सुषमासुषमानुभावः सर्वदाऽवस्थितः, हसिम्यकवासे तु सुषमानुभावोऽवस्थितः, हैमवतहिर-| | ज्यवतेषु सुषमदुष्षमानुभावोऽवस्थितः, हैमवतहरण्यवतक्षेत्रेषु षट्पंचाशत्सु चान्तरद्वीपेषु दुष्पमसुषमानुभावोऽवस्थितः, एवमादिमनुष्यक्षेत्र पर्यापन्नः कालविभागो ज्ञेय (१०५-११) इति, एवमादिरित्यनेनानेकभेदत्वमादर्शयति कालस्य, पुद्गल-|| | परावर्तादिः सर्वाद्धादिश्वानन्तः काल इति, मनुष्यक्षेत्रपर्यापन इति परिमितदेशवत्तित्वं कालस्यावगमयन्ति, इह प्रसिद्धनान्यत्रापि | वर्तमाना देवादयो व्यवहरंति, कालस्य समूहबुद्धयङ्गीकृतस्य समयादिविभागो वेदितव्यः, इत्यसंख्येयत्वमनन्तत्वं च कालस्य | भाष्यादेव परिगन्तव्यं, गणितविषयातीतोऽसंख्येयः, अविद्यमान्तोऽनन्त इति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र
. यहिरवस्थिता इति सूत्रम् ॥ ४-१६ ॥ सम्बद्धमेव, मेरुप्रदक्षिणा नियता गनागतयो नृलोक इत्यनन्तरसूत्राभिधानात् ज्योतिष्का इति सूत्रसमुदायार्थः। अवयवार्थमाह॥१९८॥ | 'नृलोके' इत्यादिना (१०५-१३) मानुपोत्तरगिरबहिर्ये इति ज्योतिष्का 'तास्थ्यात्तव्यपदेशः' ते च स्थिता इत्येतदाचष्टे-1
|अवस्थिता इत्यविचारिणः न विचरणशीलाः, स्पष्टतरमाह-अवस्थिताः निश्चलाः विमानप्रदेशा बुध्नादयो येषा
॥१९८।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org