SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ वैमानिकाः श्रीतवार्थ हरि० ४ अध्या० मिति विग्रहः, किमुक्तं भवति ?-अवस्थितौ लेश्याप्रकाशौ च--वर्णालोको येषां ते तथाविधा इत्यर्थः, उपरागोदयायभावादिति, एतदेव निगमयमाह-सुखा शीतोष्णाः रश्मयो येषामिति विग्रहः, नात्यन्तशीताश्चन्द्रमसः, नाप्यत्यन्तोष्णाः सूर्यस्य, किन्तु साधा| रणा द्वयोरपीति, योजनशतसहस्रपरिमाणप्रकाशा इत्याचार्याः। । उक्ता ज्योतिप्काः, तदमिधानानृतीयो देवनिकायः, साम्प्रतं चतुर्थमाह वैमानिका इति ॥४-१७ ।। सूत्रम् ॥ प्रायो निगदसिद्ध,नवरं अत ऊर्ध्वमिति इतः प्रभृति पूर्व प्राक् स्थितेरिति,तथा विशेषेण सुकृतिनो मानयन्तीति विमानानि ।। एते च । कल्पोपपन्नाः कल्पातीताश्चेति ॥ ४-१८ ॥ सूत्रम् ॥ एतदपि प्रायो निगदसिद्धमेव, नवरमिन्द्रादिदशभेदकल्पनात् कल्पा इति । उपर्युपरीति ॥४-१९ ॥ सूत्रम् ॥ इदमपि प्रायः सुगममेव, नवरं 'यथानिर्देश'मिति वक्ष्यमाणमूत्रापेक्षया, नैकक्षेत्रे निरवयवे नापि तिर्यगधो वेत्यसमजस इति ।। ते चामी क्रमादित्याहसौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्यानतप्राणतयोरारणाच्युतयो ___ केषु विजयबैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे चेति ॥ ४-२० ॥ सूत्रम् ॥ १ योजनशतसहस्रपरिमाणो निष्कम्पत्वाद् अस्तमयोदयाभावाच्चेति सिद्धसेनीयायां वृत्तौ, स्यादनेन तस्याः पश्चाद्भाविता ॥१९९॥ ॥१९९।। Jan Education International For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy