SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्य हरि० ५ अध्या० ॥२३४॥ DOGTX Jain Education International | स्पर्शरसगन्धशब्दा अपि एवं बुद्धिपरिणामभाज एवं निजोपलम्भनैरुपलभ्यन्त इति, ' अचाक्षुषास्त्वि 'त्यादि (१३० - ११) ये पुनरचाक्षुषा द्वयणुकादयोऽनन्ताणुकपर्यवसानाः सूक्ष्मास्ते' यथोक्ता 'दिति यथाऽभिहितात् संघाताद् भेदात् संघातभेदाच्च त्रि| विधात् कारणादुत्पद्यन्त इति, सूक्ष्मबादरत्वं च परिणामभेद एवेति । 'अत्राहे 'त्यादि (१३० - १३) सम्बन्धग्रन्थः, धर्मादीनि | द्रव्याणि सन्तीत्येवं कथं गृह्यत इति १, नन्वेषां गत्याद्युपकारेणानुमानमस्तित्वे तत् कुतः सन्देह इति ?, उच्यते, तत्तथाऽनुमिताः, | अनुमानेनानुमितमेव कथं गृह्यत इति तु कथं निश्चीयत इति विशेषार्थः प्रश्नः, अत्रोच्यत इति समाधिः, तदाह-लक्षणत इति, | इहापि सामान्याभिधानात् सन्देहान आह-किं च सतो लक्षणमिति किं पुनः सतो लक्षणं ?, लक्ष्यते येन सदिति, अत्रोच्यतेउत्पादव्ययधौव्ययुक्तं सदिति ।। ५-२९ ।। सूत्रम् ॥ उत्पादादिमदेव सदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-' यदिहे 'त्यादिना (१३१ - २) प्रवचनगर्भसूत्रमेतदित्यैहिकामुष्मिकव्यवस्थानिबन्धनतया व्याचष्टे - यस्मादिह लोके मनुष्यत्वादिना पर्यायेण, आदिशब्दात्तिर्यगादिपरिग्रहः, अव्ययतः अविनाभावतः, मनुष्यत्वादिरूपस्यैवेत्यर्थः, कस्येत्याह- आत्मनो जीवस्य देवत्वादिना पर्यायेण आदिशब्दान्नारकादिपरिग्रहः, | उत्पादः प्रादुर्भाव इति, अत उत्पादव्ययधौव्ययुक्तं सदिति । इहैव विपक्षे बाधामाह - 'एकान्तध्रुवे ' इत्यादिना, एकान्तभ्रुवे | सर्वथाऽप्रच्युतानुत्पन्न स्थिरैकस्वभावे आत्मनि तत्तथैकस्वभावतया तस्य आत्मनस्तथा मनुष्यत्वादिना प्रकारेण एकस्वभावतया कारणेन अवस्थाभेदानुपपत्तेः देवादिभेदानुपपत्तेरित्यर्थः, 'एवं चे 'त्यादि, एवं चावस्थाभेदाभावे सति किमित्याह - संसारापवर्गभेदाभावः अवस्थाभेदानान्तरीयकत्वादनयोः, तथाहि संसरणं संसारः, अपवर्जनमपवर्ग इति, अवस्थाभेदग For Personal & Private Use Only CHOCDIETOLDOG सतो लक्षणं ॥२३४॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy