________________
हरि०
लद्वेषमोहाः तेषामुत्कर्षापकर्षमध्यावस्थाः समीक्ष्य मृगराजगवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्यातिचारविशोधनार्थ यथा-|| श्रीतत्त्वार्थहमघानुरूपं दीयते चाचर्यते च प्रायश्चित्तमिति । सम्प्रति प्रायश्चित्तमिति व्युत्पादयति चिती संज्ञानविशुद्ध्योर्धातुरित्यादि,
MAT Hप्रायश्चित्त
भेदाः ९ अध्या०
भीमसेनात् परतोऽन्यैवैयाकरणैरर्थद्वये पठितो धातुः संज्ञाने विशुद्धौ च, इह विशुद्ध्यर्थस्य सह संज्ञानेन ग्रहणं, अथवाऽनेकार्था मी धातव इति संज्ञाने पठितो विशुद्धावपि वर्त्तते, भाष्यकृता चोपयुज्यमानमेवार्थमभिसंधाय विशुद्धिरपि पठिता, तस्य चित्तमिति | रूपं भवति, निष्ठान्तमौणादिकं च, चेततीति चित्तं, विशुद्धयतीत्यर्थः, तां च विशुद्धिमुपजायमानां चेतति संजानीते प्रणिद-3 |धानमिति, अंजिघृक्षिभ्यः क्तः, क्तस्य च निष्ठासंज्ञा, औणादिकं चैतत् शब्दरूपं चित्तमिति, नान्यलक्षणमन्वेष्यं, उणादयो बहु| लमिति चितेरपि क्तः कर्त्तरि, केन पुनः प्रकारेण विशुद्धिरित्याह-एवमेभिरित्यादि (२०१-११) उक्तलक्षणैरालोचनादिभिः | पारांचिकावसानैः कृच्छः-दुष्करैस्तपोविशेषैर्जनिताप्रमादो-जाताप्रमादः अप्रमत्त इत्यर्थः, तं च मूलोत्तरविषयं व्यतिक्रम-अतिचारमुपयुक्तः प्रायो बाहुल्येन चेतयति, प्रायोग्रहणमत्यन्तमूक्ष्मातिचारव्युदासार्थ, चेतयंश्च संजानानो न पुनराचरति आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते, प्रायःशब्देन वा अपराधोऽभिधीयते, नालोचनादि, सूत्रविहितेन सोऽपराधो विशुद्धयतीति, अतश्च अस्माच्च हेतोः प्रायश्चित्तं ॥ अधुना विनयोऽमिधीयये, तत्प्रतिपादनायाह
ज्ञानदर्शनचारित्रोपचाराः ॥९-२३ ॥ सूत्रम् ॥ ॥४८२॥ ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एतद्विवरणायाह-विनयश्चतुर्भेद (२०१-१६) इति, विनयनिर्वचनमुपरि ||४८२॥
व्याख्यास्यते, तां च चतुर्भेदी नामग्राहमाचष्टे-तद्यथाशब्दस्तदुपन्यासार्थः, ज्ञान विनय इत्यादि (२०१-१६) तत्र-तेषु चतुर्यु
यश्चित्तं ॥ अनादन वा अपराधोऽभिधीय पदासार्थ, चेतयंश्च संजामा लात्तरवि
Jan Education n
ational
For Personal Private Use Only