________________
श्रीतत्वार्थ-
हरि० ९ अध्या०
प्रायश्चित्तभेदाः
alm Hamamiwimar muyinmalaimai ginniwanippamouvigil
e man mein indiandmmHIMAL
गर्वितस्तपसोऽसमर्थस्तपश्चाद्दधानस्तपसा च यो न दम्येत कश्चिदपरिणामकश्चेत्यादि । सम्प्रति मूलप्रायश्चित्तमभिधीयते-परिहारो मासिकादिरिति इदं मूलप्रायश्चित्तोपलक्षणं, परिहियते तस्मिन् सति वंदनालापानप्रदानादिक्रियया साधुभिरिति परिहारः, स च मासादिकः षण्मासान्तः, तस्य चान्ते क्वचिन्मूलं-पुनर्वतारोपणं, तद्विषयः संकल्पात कृतः प्राणातिपातो दोच्चतुर्थासेवनमुत्कृष्टं | मृषावादादि वा सेवमानस्येत्यादिः। अनवस्थाप्यपारांचिकप्रतिपादनार्थमाह-'उपस्थापनं पुनर्वीक्षण'मित्यादि, अनवस्थाप्य| पारंचिकप्रायश्चित्ते लिंगक्षेत्रकालतपःसाधादेकस्थीकृत्योक्तं, तत्र यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिंगे वा स्थाप्यत इत्य| नवस्थाप्यः, पारं तेनैव तपसाऽतिचारस्य समंचति-गच्छतीति पारांचिकः, पृषोदरादिपाठाच्च संस्कारः, तयोः पर्यन्ते व्रतेषूपस्थापन, पुनर्दीक्षणं पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं चारित्रं पुनर्वतारोपणमित्यनान्तरं तत्रानवस्थाप्यस्य विषयः साधर्मिकस्तेय| हस्तताडनादिः, दृढगूढान्योऽन्यकरणादिः पारांचिकमिति, तदेतत् नवविधं प्रायश्चित्तमित्यादि (२०१-७) तदेतदित्यादिनाऽऽलोचनादेः परामर्शः, नवविधमिति स्वकृतसूत्रसन्निवशमाश्रित्योक्तं, आर्षे तु दशधा विंशतिधा वाऽमिहितं, प्रायश्चित्तं वक्ष्यमाणनिर्वचनं देशो निर्गुणः किल क्षेत्रे कालः स्निग्धरूक्षः साधारणश्च शक्ति प्रायश्चित्तकारणे वीर्य सामर्थ्य संहननं वज्रर्ष| भनाराचादि संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापस्तस्य विराधना खण्डनमतिचरणं, चशब्दः समुच्चयार्थः, | तां विशिनष्टि-कायेन्द्रियजातिगुणोत्कर्षकृतामिति,कायाः पृथिव्यादयः पदसंख्याः,तत्रावनिजलज्वलनपवनप्रत्येकवनस्पतिषु
संघटनपरितापनावद्रावणविषयमन्यादृशं प्रायश्चित्तं अन्यादृक् साधारणवनस्पतौ अन्यादृक् च द्वित्रिचतुःपंचेन्द्रियकायेषु, इत्थमु|पयुज्य यथावद्देयं, एवं कालादयोऽपि पर्यालोचनीयाः, तदनुरूपं च देयमिति, तथा एकद्वित्रिचतुःपंचेन्द्रियजातिद्वारेण ये राग
क्षः साधारणापत दशावमित्यादि (२
॥४८१॥
॥४८१॥
DOO
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org