________________
श्रीतचार्थ
हरि० ९ अध्या०
।
वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥९॥बादरतन्या पूर्व वाङ्मनसी बादरे स निरुणद्धि[क्रमे-1 | णैव] सालंबनाय करणं हि तदिष्टं तत्र वीर्यवतां ॥१०॥ सत्यप्यनंतवीर्यत्वे वा बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेन
| परेशुक्ले | निरुध्यते सूक्ष्मो योगः।।११।। सति बादरे च योगे न हि धावन् वेपथु निवारयति । (स्व)काययोग स्थूलं सोऽपूर्व फडकीकृत्य ॥१२।। | शेषस्य काययोगस्य तथा कृत्वा करोति-मूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततः स सूक्ष्मक्रियत्तदा
कृतिगतयोगः ॥१३॥ तमपि स योगं सूक्ष्म निरुरुत्सन् सर्वपर्ययानुगतं । ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमरकं ॥१४॥ | ध्याने दृढार्पिते परमात्मनि ननु निष्क्रियो भवति कायः। प्राणापाननिमेषोन्मेषवियुक्ते मृतस्येव ॥१५॥ ध्यानार्पितोपयोगस्यापि ..
न वाङ्मानसक्रिये यस्माद् । अन्तर्वत्तित्वादुपरमतस्तेन ध्यानेन रोधनं नेष्टं ॥१६॥ स ततस्तेन ध्यानेन निरुंद्धे सूक्ष्मकाययोगेऽपि। | निष्क्रियदेहो भवति स्थितोऽपि देहे विगतलेश्यः ॥१७॥ तुर्यध्याने-योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बंधः।। | ध्यानार्पणसंहारात् किंचिच्च स संहृतावयवः ।।१८।। लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन । इत्युक्तो विज्ञेयो बन्धनिरोधश्च । हि तथैव ॥१९|| बसबादरपर्याप्तादेयसुभगकीर्तिमनुजनामानि । पंचेन्द्रियतामन्यतरवेद्यमुच्चं तथा गोत्रं ॥२०॥ मनुजायुष्कं च स एकादश वेदयति कर्मणां प्रकृतीः। वेदयति तु तीर्थकरो द्वादश सह तीर्थकृत्त्वेन ॥२१॥ स ततो देहत्रयमोक्षार्थमनिवृति |सर्वकालगतं । उपयाति समुच्छिन्नक्रियमतमस्कं पर ध्यानं ॥२२।। व्युपरतक्रियमनिवर्तीत्यर्थः, तद्धि तावदनुवर्तते यावन्न मुक्तः।
अत्राहोक्तमित्यादि (२०७-१) सम्बन्धः, 'शुक्ले चाद्ये पूर्वविद' इत्युक्तं 'परे द्वे केवलिन' इति चाभिहितं, तत् कानि तानी- ॥४९८॥ त्यजानानेन प्रश्ने कृते अत्रोच्यत इत्याह
॥४९८॥
Jan Education r
ational
For Personal Private Use Only