SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ i श्रीतच्चार्थ n Irain de हरि० ९ अध्या० पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवानि ॥ ९-४२ ।। सूत्रम् ॥ पृथक्त्ववितर्कमित्यादिना (२०७-५) भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् , एते चोक्तलक्षणा भेदाः, शुक्लध्यानमित्थं | | चतुर्विधमिति सस्वामिकमुक्तं, तस्याधुना पूर्वोक्तस्वामिन एव विशेषाः कथ्यंते, तत् त्र्येककाययोगायोगानां ।। ९-४३ ।। सूत्रम् ।। ___तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति, तत्राद्यं प्रथक्त्ववितर्क त्रियोगस्य भवति, मनोवाकाययोगव्यापारवत इत्यर्थः, एकान्यतमयोगानामिति, अन्यतमैकयोगानामेकत्ववितर्क, एकः अन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते कदाचिन्मनोयोगः कदाचिद्वाग्योगः कदाचित् काययोगः, काययोगानामिति काययोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं भवति, निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति, अयोगानामिति || | शैलेश्येकावस्थानां हस्वाक्षरपंचकोच्चारणसमकालानां मनोवाकाययोगत्रयरहितानां न्युपरतक्रियमनिवर्ति ध्यानं भवति, उक्तं |च-"यदर्थव्यंजने कायव वसी च पृथकृतः। मनः संक्रमयत्यात्मा, स विचारोऽभिधीयते ॥१॥ संक्रान्तिरादर्थ यद् , व्यंजनाद् व्यंजनं तथा । योगाच्च योगमित्येष, विचार इति वा मतः॥२॥ अर्थादिव पृथक्त्वेन, यद् वितर्कपतीव हि। ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ।।३।। अविकम्पमनस्त्वेन,योगसंक्रांतिनिःस्पृहं । तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् ॥४॥ सूक्ष्मकायक्रियां | |रुंधन , सूक्ष्मवाङ्मानसक्रियः। स ध्यायति तदप्युक्तं, सूक्ष्ममप्रतिपाति च ॥४॥ कायिकी च यदेषापि, सूक्ष्मोपरमति क्रिया।। अनिवर्ति तदप्युक्तं, ध्यानं व्युपरतक्रियं ॥६॥ -NIRMAmaintaran thindiantanummittinum ॥४९९॥ ||४९९।। For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy