________________
नतु परमार्थतः पृथक् सूत्र, पूर्व प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवतो, नैकादशांगविदः, एवमाद्यशुक्लध्यानद्वयस्य श्रीतत्वार्थ- IR| स्वामिनियमनमभिहितं, पाश्चात्यशुक्लध्यानद्वयस्य कः स्वामीति तनिर्दिदिक्षयोवाचहरि०
परे केवलिनः ॥ ९-४१ ॥ सूत्रम् ॥ ९ अध्या०
परे इति परं परं च परे,सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिर्वृत्ति ग्रहीतव्यं,ते च केवलिन एव त्रयोदश| चतुर्दशगुणस्थानक्रमेणैव भवतः,छद्मस्थस्य तु नैते जातुचिद्भवत इति,अत्र सूक्ष्मक्रियमप्रतिपातीति सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियं, | तच्च योगनिरोधकाले भवति,वेद्यनामगोत्रकर्मणां भवधारणानामायुष्कादधिकानां समुद्घातसामर्थ्याचिंत्यवीर्यशक्तित आयुष्कस
मीकृतानां मनोवाकाययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपंचेन्द्रियद्वीन्द्रियपर्याप्तबादरपनकासंख्येयगुणहीनं | सूक्ष्मयोगित्वमप्रतिपाति-अप्रच्युतस्वभावं आ व्युपरतक्रियानिवृत्तिध्यानावाप्तः, उक्तं च-"अप्रतिपाति ध्यायन कश्चित् सूक्ष्मक्रियं विहृत्यान्ते । आयुःसमीक्रियार्थ त्रयस्य गच्छेत् समुद्घातम् ॥१॥ आर्द्राम्बराशुशोषवदात्मविस्तरणविशुष्कसमकर्मा । समयाष्टकेन देशे | स्थित्वा योगात् क्रमात् द्वन्द्वे ॥२॥ आयुष्कस्यापि विरल्लिता न हास्यते स्थितिः कस्मात् ।। इति । नोद्यं चरमशरीरो निरुपक्रमायुः | कंकटुवत्॥३॥ दंडकपाटकरेचकक्रियाजगत्पूरणं चतुःसमयं । क्रमशो निर्वृतिरपि च तथैव प्रोक्ता चतुःसमया।॥४॥ विकसनसंकोचनध-|
मत्वाञ्जीवस्य तत्तथा सिद्ध। यद्वदनन्तं वीर्य तस्य ज्ञानं च गततिमिरं ।।५।। शेपे सयोगितायाः समयेर संहरत्यसंख्येयान्। भावान् स्थिते॥४९७|| रनन्तान् भागान् स शुभानुभावस्य ।।६।। स ततो योगनिरोधं करोति लेश्यानिरोधमभिकांक्षन् । समयस्थितिं च बंधं योगनिमित्तं स
UT॥४९७|| निरुरुत्सन्।।७।। समये समये कर्मादाने सति संततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यते स्थितिक्षयात् पूर्वकर्माणि।।८॥ नोकर्मणो हि
Jan Education n
ational
For Personal Private Use Only