________________
श्रीवत्वार्थ
हरि० ६ अध्या०
Sane
तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनं, तदेव गृह्यमाणं प्रतिगृहीत्रा देयं लाभ उच्यते, भोगो मनोहारिशब्दादि
नीचोच्चताविषयानुभवनं, उपभोगः-अन्नपानवसनाद्यासेवन, वीर्यम्-आत्मपरिणामो विशिष्टचेष्टालक्षणः, एषां दानादीनां विभकरणं येन
हेतवः येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्मुः तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य वीर्यमुत्साहः पराक्रमो न भवति तथा तथाऽनुतिष्ठतोऽन्तरायस्य कर्मणः आश्रवो भवति, इति-|| शब्दो विघ्नकरणविशेषप्रदर्शनार्थः, अधुना सकलाश्रवप्रकरणपरामर्शद्वारेणोपसंहरत्यध्यायार्थम्-'एत'इत्यादिना, एते तत्प्रदोषनिववादयः सांपरायिकस्य संसारभ्रमणकारणस्याष्टविधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक् पृथक्-विवेकेन अपुनरुक्ततया आश्रवविशेषा-सामान्याश्रवापेक्षया विशेषा भवन्ति इतिशब्दोऽत्राभिधिस्सितसंक्षिप्तार्थः परिसमाप्ताविति ॥ ||
इत्याचार्यश्रीहरिभद्राब्धायां (प्रयोविंशतिसमसूत्रेविनयसंपेत्यंत) श्रीयशोभद्राचार्यनिर्यढायां
॥भाष्यानुसारिण्यां तत्त्वार्थटीकायां षष्ठोऽध्यायः समाप्तः॥
.१२८०॥
॥२८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org