SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थहरि० इति, 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति न्यायात् । सम्प्रति स्थापनाजीवं कथयति-'यः काष्ठपुस्त' इत्यादिना, IR निक्षेपाः ४ यः स्थाप्यते जीव इति संवन्धः,कः स्थाप्यते ? काठपुस्तादिष्वित्याह-काष्ठं-दारु पुस्त-दुहितकादि सूत्रचीवरादिविरचितं चित्रं-चित्रमाकरापालिखितं, कर्मशब्दः क्रियावचनः प्रत्येकममिसम्बध्यते, काष्ठक्रियेत्यादि,अक्षनिक्षेप इति सामयिकी संज्ञा चन्दनकानां,निक्षेपो | रचना विन्यास इति, एते काठपुस्तचित्रकक्षिनिक्षेपा आदियेषां रच्यमानानां ते काष्ठपुस्तचित्रकर्माक्षनिक्षेपादयः, आदि|शब्दश्वोभाभ्यां सम्बन्धनीयः, काष्ठपुस्तचित्रकर्मादयो ये सद्भावस्थापनारूपाः तथा अक्षनिक्षेपादयोऽसद्भावस्थापनारूपा ये तेषु | | बहुषु 'स्थाप्यते' जीवाकारेण रच्यते-जीव इति यो जीवाकारो रचितः स स्थापनाजीवोऽभिधीयते, एतदुक्तं भवति-शरीरानुग| तस्यास्मनो य आकारो दृष्टः स तत्रापि दृश्यत इतिकृत्वा स्थापनाजीवोऽभिधीयते, ननु चाक्षनिक्षेपे नास्त्यसावाकार इति, उच्यते, | पपपिपहीरूपतया नास्ति तथापि युद्धथा स रचयिता तत्र रचयति तमाकारम् , अत एव स्थापना नामद्रव्याभ्यां सुदूरं भिन्ना, | यतो निक्षिप्यमाणं वस्तु न शब्दो भवति, नापि तद्भाववियुक्तं विवक्ष्यते, किंत्वाकारमात्रं यत्तत्र तद्विवक्षितमिति । स्थापनाजीवं दृष्टान्तेन भावयति-'देवताप्रतिकृतिवादि'त्यादिना, देव एव देवता तस्याः प्रतिकृतिः-प्रतिबिम्ब, सा च न सैव सहस्राक्षशूलपाणिमयूरवाहनादिरूपा, नापि ततोऽत्यन्तभिन्न स्वभावाऽन्यैव, किन्तु तत्समानपरिणामरूपा तथा प्रतीतिरिति, तद्वत् इन्द्रोदेवाधिपः रुद्रः-उमापतिः स्कन्द इति स्कन्दकुमारः, उत्तरपदलोपात , सत्यभामा सत्येति यथा, विष्णुः-वासुदेवः, रुद्रादीनां न ॥३०॥ देवताख्या शाखे,लौकरूया त्वेवप्नुपन्यासः, ययेन्द्रादीनां प्रतिकृतिः स्थापिता सतीन्द्र इति व्यपदिश्यते तथा जीवाकृतिरपि काष्ठा| दिपु स्थापिता जीव इति भावः। अधुना द्रव्यजीवमाह-'द्रव्यजीव'इति, इतिः प्रकारार्थः, योऽयं प्रकारः प्रागुपन्यस्तः स उच्यते, ॥३०॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy