________________
गुरोनिवेदनं पिंडिताख्यानस्य विकटनं तु विवरणं द्रव्यादिभेदेन प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणं आख्यानं प्रथश्रीतत्वार्थ-IN
|ममृजुभावेन साधनं प्रादुष्करणं निन्दागर्दाद्वारेणेत्येवमनर्थान्तरमेवार्थत्वं परमार्थत इति, प्रतिक्रमणमित्यादि (२००-१४) आलोचहरि० स्वयमेव विवृणोति भाष्यकारः मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शःप्रत्याख्यानं कायोत्सर्गकरणं च अतीचाराभिमुख्य
नाद्याः ९ अध्या०
परिहारेण प्रति क्रमणं-अपसरणं प्रतिक्रमणं, एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः दुएं कृतं दुष्कृतं चरणविधानमित्यर्थः तेन | | संप्रयुक्तः, प्रत्यवमर्षः-पश्चात्तापः, समस्तमिदं मया दुष्टुं कृतमिति, स्वच्छन्दतो,न सूत्रानुसारेणेति,न पुनरेवं करिष्यामीति, प्रत्या
ख्यानं प्रतिक्रमणं कायोत्सर्गकरणं चेति कायस्य-शरीरस्योत्सर्गः-उत्सर्जनं भावतः कायोत्सर्गः, यस्मात्तु शुचिशुद्धभावस्थापि | ममायं कायो बलान्निपतितः कायेष्विति नाम भावदोष इति । तदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य विहितं,तदुभयप्रायश्चित्तनि
रूपणायाह-एतदुभयमालोचनप्रतिक्रमणे इति (२००-१५) आलोचनं व्याख्यातं प्रतिक्रमणं च, एतदेवोभयप्रायश्चित्तं, प्रागा|लोचनं पश्चाद् गुरुसंदिष्टस्य प्रतिक्रमणं, एतच्चोभयप्रायश्चित्तं संभ्रमभयानुरागसहसानाभोगानात्मवशगस्य दुष्टचिंतितभाषणचेष्टावतश्च ।। विहितं, सम्प्रति विवेकप्रायश्चित्तावसरः, विवेको विवेचनमित्यादि (२००-१५) विवेकः त्यागपरिणामः विवेचनं भावविशुद्धिः | विशोधनं निरवयवता पुनः प्रत्युपेक्षणं प्रकटनमीक्षणमेव प्रयत्नेन, स्वल्पोऽप्यवयवो नास्तीति विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति, विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवति, उपयुक्तेन
गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकाई, अन्नपानग्रहणात् पिंडपरिग्रहः, उपधिरोधिकौपग्रहिकलक्षणः, शय्या प्रतिश्रयः, ॥४७९॥
आदिग्रहणाडगलकमममल्लकभेषजादिपरिग्रहः, इत्येवं विवेक एव प्रायश्चित्तमिति । सम्प्रत्युत्सर्गः व्युत्सर्ग इत्यादि (२०१-१)
MatchmaDeoHDIND HIGHContacintineDHES
॥४७९॥
Jan Education international
For Personal Private Use Only