SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ गुरोनिवेदनं पिंडिताख्यानस्य विकटनं तु विवरणं द्रव्यादिभेदेन प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणं आख्यानं प्रथश्रीतत्वार्थ-IN |ममृजुभावेन साधनं प्रादुष्करणं निन्दागर्दाद्वारेणेत्येवमनर्थान्तरमेवार्थत्वं परमार्थत इति, प्रतिक्रमणमित्यादि (२००-१४) आलोचहरि० स्वयमेव विवृणोति भाष्यकारः मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शःप्रत्याख्यानं कायोत्सर्गकरणं च अतीचाराभिमुख्य नाद्याः ९ अध्या० परिहारेण प्रति क्रमणं-अपसरणं प्रतिक्रमणं, एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः दुएं कृतं दुष्कृतं चरणविधानमित्यर्थः तेन | | संप्रयुक्तः, प्रत्यवमर्षः-पश्चात्तापः, समस्तमिदं मया दुष्टुं कृतमिति, स्वच्छन्दतो,न सूत्रानुसारेणेति,न पुनरेवं करिष्यामीति, प्रत्या ख्यानं प्रतिक्रमणं कायोत्सर्गकरणं चेति कायस्य-शरीरस्योत्सर्गः-उत्सर्जनं भावतः कायोत्सर्गः, यस्मात्तु शुचिशुद्धभावस्थापि | ममायं कायो बलान्निपतितः कायेष्विति नाम भावदोष इति । तदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य विहितं,तदुभयप्रायश्चित्तनि रूपणायाह-एतदुभयमालोचनप्रतिक्रमणे इति (२००-१५) आलोचनं व्याख्यातं प्रतिक्रमणं च, एतदेवोभयप्रायश्चित्तं, प्रागा|लोचनं पश्चाद् गुरुसंदिष्टस्य प्रतिक्रमणं, एतच्चोभयप्रायश्चित्तं संभ्रमभयानुरागसहसानाभोगानात्मवशगस्य दुष्टचिंतितभाषणचेष्टावतश्च ।। विहितं, सम्प्रति विवेकप्रायश्चित्तावसरः, विवेको विवेचनमित्यादि (२००-१५) विवेकः त्यागपरिणामः विवेचनं भावविशुद्धिः | विशोधनं निरवयवता पुनः प्रत्युपेक्षणं प्रकटनमीक्षणमेव प्रयत्नेन, स्वल्पोऽप्यवयवो नास्तीति विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति, विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवति, उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकाई, अन्नपानग्रहणात् पिंडपरिग्रहः, उपधिरोधिकौपग्रहिकलक्षणः, शय्या प्रतिश्रयः, ॥४७९॥ आदिग्रहणाडगलकमममल्लकभेषजादिपरिग्रहः, इत्येवं विवेक एव प्रायश्चित्तमिति । सम्प्रत्युत्सर्गः व्युत्सर्ग इत्यादि (२०१-१) MatchmaDeoHDIND HIGHContacintineDHES ॥४७९॥ Jan Education international For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy