SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ अनिता या शोभा पूजा पुरस्कारः शिता प्राया, यथा पदेन स्पृष्टः कृष्यता त मशरीरनाम, बादरं सिद्धिः कर्मोदयादेवेति, सौभाग्यनिर्वर्तकं सुभगनाम,कमनीयः सुभगो-मन:प्रियः तद्भावः सौभाग्यं तस्य निर्वर्तकं-जनकं सुभश्रीतचार्थ पर्याप्तादिहरि० गनाम, दौर्भाग्यनिवर्तकं दुर्भगनाम सौभाग्यविपरीतलक्षणं, दौर्भाग्यं नामानिष्टो मनसो योऽप्रियः दुर्भगस्तद्भावो दौर्भाग्यं यस्य । प्रकृतयः ८ अध्या. कर्मण उदयादिति, सौखर्यनिर्वर्तकं सुखरनाम,येन खरितेनाकर्णितेन च भूयसां प्रीतिरुत्पद्यते तत् सुखरनाम, तद्विपरीतं दुःखरनाम, || | यत्तु श्रूयमाणं दुःखस्वभाव इति तद् दुःखरं नामेति, शुभभावशोभामंगल्यनिर्वर्तकं शुभनाम शुभो भावः पूजित उत्तमाङ्गादिस्तअनिता या शोभा पूजा पुरस्कारः शिरसा पादादिस्पर्शनं मंगल्यमिति पवित्रं तभिर्वर्तकं शुभनामेति तद्विपरीतनिर्वर्त्तकमशुभनाम, शरीरावयवानामेव हि शुभाशुभता प्राधा, यथा पदेन स्पृष्टः क्रुध्यतीति, सूक्ष्म शरीरनिर्वर्तक सूक्ष्मनाम सूक्ष्म| लक्ष्णं अश्यं नियतमेव यस्य कर्मण उदयाद्भवति शरीरं पृथिव्यादीनां केषांचिदेव तत् सूक्ष्मशरीरनाम, बादरं-स्थूलं केषांचि जीवानां यस्य कर्मण उदयात् स्थूलशरीरता भवति तद् बादरनामेति, न तु चक्षुाद्यतां प्रतीत्यापेक्ष्य वा सूक्ष्मवादरतेति ॥ | पर्याप्तस्थिरादेययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय उपक्रम्यते-पर्याप्तिः पंचविधेत्यादि (१७७-४) पुद्गलरूपा आत्मनः मकर्तुः करणविशेषः येन कर्मविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यैः पुद्गलैर्निवय॑ते ते पुद्गला आत्मना|ऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते, सामान्येनोद्दिष्टां पर्याप्तिं नामग्राहं विशेषेण निर्दिदिक्षुराह-तद्यथेत्यादि, आहारग्रहणसमर्थकरणनिष्पत्तिराहारपर्याप्तिः, शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः, इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः, प्राणापानौ॥३९८॥ उच्छासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः,भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्ति षापर्याप्तिः, यथोक्तम् ॥३९८|| | "आहारसरीरिदिय ऊसासवओमणोऽमिनिहित्ती । होति जओ दलिआओ करणं पइ सा उ पजत्ती ।।१।।" इतिशब्दः इयत्ता OSHODHDHI COM For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy