________________
| कायक्लेश
श्रीतचार्थ
हरि० ९ अध्या०
मदोपं देवकुलं-दुर्गाद्यातयनादि सभा-यत्र प्राङ् मनुष्याः समवायमकृषत सम्प्रति तु न तत्र समवयंति पर्वतविवरं गिरिनगरादाविव लयनानि, आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मंडपकादि परिगृह्यते, एषां यथोक्तानामन्यतमस्थाने व्यवस्थानं, किमर्थमिति चेत् समाध्यर्थ समाधिर्ज्ञानदर्शनचारित्रतपोवीर्यात्मकः पंचधा, समाधानं समाधिः-स्वच्छता ज्ञानादीनामपरिहाणि| विवृद्धिश्च, इत्थमियं सलीनता तपोविशेषः, इंद्रियाणि संयम्य सस्वान्तानि क्रोधादिकपायकदंबकं च विविक्तं शय्यासनमासे|वमानस्य संलीनता भवतीति, प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन, कषायसंलीनता क्रोधस्य तावदुदयनिरोधः प्राप्तोदयस्य | वा वैफल्यापादनं, एवं शेषाणामपि, तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा, एवं वागपि वाच्या, कायव्यापारे समुत्पन्नप्रयोजजस्य यत्नवतः संलीनताव्यपदेशमश्नुते, विना प्रयोजनेन निश्चलासनमेव श्रेयः, विविक्तचर्या तु भाष्यकृतैवोक्ता। ___कायक्लशोऽनेकविध इत्यादि (१९२-१४) कायः-शरीरं तस्य क्लेशो-बाधनं, कायात्मनोरभेदः, संसार्य्यवस्थायामन्योऽन्यानुगतत्वात् क्षीरोदकयोरिख, अतः कायबाधायात्मनोऽपि कायद्वारेण क्लेशोपपत्तिः, सम्यग्योगनिग्रहो गुप्तिरित्येतस्मात् सम्य| ग्रहणमनुवर्तते, तच्च कायक्लेशविशेषमागमानुसारिणां सम्यक् क्लेशोत्पत्तिनिर्जरायै भवतीति, स चागमोऽनेकप्रकारः, कायक्लेश उपन्यस्तः,तद्यथेत्यादिना तदनेकविधत्वं दर्शयति, स्थान वीरासनेत्यादि, स्थानग्रहणाद् ऊर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः तस्य चाभिग्रह विशेषाः स्वशक्त्यपेक्षाः कालनियमश्चंद्रावतंसकनृपतेरिवावगन्तव्यः, वीरासनं जानुप्रमाणासनसन्निविष्टस्याधस्तात् समा| कृष्यते तदासनं निश्चेष्टं च तदवस्थ एवास्ते कायक्लेशाख्यं तपो भवति, तत्राप्यभिग्रहविशेषादेव स्वसामर्थ्यापेक्षात् कालनियमः, उत्कटुकासनं तु प्रसिद्धमेव, विनाऽऽसनेन भूमावप्राप्तस्फिगद्वयस्य भवति, एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यव
॥४७६॥
॥४७६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org