SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयाः श्रीतच्चार्थहरि० प्रमाणनयरधिगमः ॥६॥ सूत्रं। प्रमाणनयैः करणभूतैर्वक्ष्यमाणलक्षणैरधिगमो भवति जीवादीनामिति सूत्रसमुदायार्थः, अवयवार्थाभिधित्सयाऽऽह भाष्यकारः | |-'एषा'मित्यादि (पृ-९-१०) प्रक्रमप्रदर्शितानां जीवादीनां तत्त्वानामिति पूर्वपद् व्याख्या, 'यत्तद्दिष्टाना'मिति यथापरि| पाट्या सामस्त्येनाभिहितानां 'नामादिभिय॑स्ताना' मिति नामादिसूत्रे नामस्थापनादिभिर्भेदैनिक्षिप्तानां, एतदेव स्पष्टयति, अधिगमो (मे) पर्यायार्थमुपक्षिप्तानामित्यर्थः, अनेको जीवशब्दवाच्योऽर्थ इति यथाप्रयोजनं तद्विशेषाधिगमाय न्यस्तानामिति | भावः, किमित्याह-'प्रमाणनयै' रित्यादि, प्रमाणनयः-ज्ञानविशेषरूपैः 'विस्तराधिगमो भवति' एकैकस्य तत उद्घटना दपकृष्टस्य विस्तरेण-लक्षणविधानाख्येन 'अधिगमः' परिच्छेदो भवति, एतदुक्तं भवति-यदा अधिगमः तदा न प्रमाणनया| विरहा (हय्य) इति, प्रमाणसंख्यानियमायाह-'तत्र प्रमाण'मित्यादि, 'तत्रे'ति वाक्योपन्यासार्थः, प्रमीयतेऽनेन तधमिति प्रमाणं, करणार्थाभिधानः प्रमाणशब्द इति, आत्मा सुखादिगुणकलापोपेतो मत्यादिना साधकतमेनावबुध्यते विषयमित्यर्थः, आह-यदि तेन करणभूतेनावबुध्यते आत्मेति तीनवबोधक्रियाप्रमाणत्वे एवमवयोधात्मकमेवेत्यनिष्टावाप्तिः, नैतदेवं, स्वपर्यायस्यैव करणत्वात् , तस्य कथंचित् ततोऽव्यतिरेकात् , अन्वयव्यतिरेकयोगेन चित्रस्वभावत्वात् , तेन करणभूतेनात्माऽवयुध्यत | इत्युपपत्रं, तथाहि-भिन्नः ग्राह्यग्रहणस्वभावः क्रियायाः कथंचित् अभिन्न आत्मा तच्चतः प्रमाण, तदत्र शाब्दं न्यायमधिकृत्योपसर्जनीकृतक्रियावक्रियाभिधायी प्रमाणशब्दः, तदभेदाचात्मावबोध इति न कश्चिद्दोपः, एवं कर्तृसाधनादिपक्षेष्वपि प्रमि| णोति-अवगच्छतीति प्रमाणमित्येवमादिष्वमिहितार्थानुसारतो भावना कार्या, मुख्यस्त्वयं प्रमाणशब्दः करणसाधन एवेति नात्र ॥३५॥ Jan Education international For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy