________________
श्रीतस्वार्थ हरि०
॥ ३४ ॥
Jain Education International
शब्दप्राभृत विनिर्गतव्याकरणश्रुतेः, तदाह-'द्रव्यं च भव्य' इति, अस्यायमर्थः- द्रव्यमिति निपात्यते भव्यं चेद्भवति, भव्यमित्यपि | सन्देहास्पदमेव केषांचिदिति स्पष्टयति- 'भव्यमिति प्राप्यमाह ' प्राप्तव्यं तैस्तैः स्वगतैः परिणतिविशेषैर्गत्यादिभिः प्राप्नोति वा तानिति प्राप्यं, ननु चायं भवतिरकर्म्मकः सत्ताभिधायी कथं प्राप्यमित्यनेन कर्माभिधायिना कृत्येन भव्यमिति अस्यार्थो विक्रियते १, उच्यते, नैवायं सत्ताभिधायी, किं तर्हि ?, प्रात्यभिधायी, चुरादावात्मनेपदी, तदाह-'भू प्राप्तावात्मने' प्राप्यभि - धायिता कथ्यतेऽनेन, 'तदेव' मिति प्राप्यभिधायित्वे सत्ययमर्थो भव्यशब्दस्य स कर्मसाधनपक्षे, प्राप्यन्ते स्वधर्मेर्यानि तानि भव्यान्युच्यन्ते, कर्तृसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्माणीति भव्यान्युच्यन्त इति, एतदाह- 'प्राप्यन्ते प्राप्नुवंतीति वा द्रव्याणीति, अन्ये तु व्याचक्षते - आगमतश्च प्राभृतज्ञ इति द्रव्यप्राभृतपदार्थज्ञो भावद्रव्याणि, द्रव्यमिति च भव्यमित्यादि नोआगमतो द्रव्यलक्षणाभिधानप्रतिपादनपरमिति, एतच्च न भाष्यकाराभिप्रायानुसारीति नातीव शोभनं व्याख्यानं, अननुसारित्वं च 'अथवा शून्योऽयं भङ्ग' इत्यभिधानात् योग्यतालक्षणमेव द्रव्यमस्यात्राभिप्रेतमिति गम्यते, अन्यथा जीवपदार्थस्तत्र चानुपयुक्तो | द्रव्यजीव इत्यनेन प्रकारेणास्यापि सम्भवात् स शून्यो न स्यादिति कृतं विस्तरेण । सम्प्रति जीवादीनां न्यासं प्रदर्श्य तेषां पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह - 'एवं सर्वेषा' मित्यादि, एवं यथा जीवादीनां द्रव्यशब्दस्य तथा 'सर्वेषां गुणक्रियादिशब्दादीनामिति (अनादिमतां ) भव्याभव्यादीनां आदिमतां च मनुष्यादीनां पर्यायाणां, 'जीवादीनां मोक्षान्तानां सम्बन्धिनामनादिमदादीनां 'तत्त्वार्थाधिगमार्थ' मिति तथ्वस्य - परमार्थस्य भावस्याधिगमो - ज्ञानं तदर्थ 'न्यासः कार्य' इति, बुद्धिमता मुमुक्षुणा निक्षेपः कार्य इत्यर्थः । एतेषामेवाधिगममभिधातुमाह
For Personal & Private Use Only
निक्षेपाः
॥ ३४ ॥
www.jainelibrary.org