SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ५ अध्या० शब्दादीनां पुद्गललक्षणता शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोवोतवन्तश्चेति ॥५-२४ ॥ सूत्रम् ॥ __ न केवलं स्पर्शादिमन्तः पुद्गलाः, शब्दादिमन्तश्च,शब्दादयः कृतद्वन्द्वा मतुपा निर्दिश्यंत इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह- 'तत्रे'त्यादिना (१२८-१०) तत्र-तेषु पुद्गलपरिणामेषु शब्दादिषु शब्दस्तावत् श्रोत्रेन्द्रिग्राह्यः षनिधः षट्प्रकारः, प्रकारानेवाह'तत' इत्यादिना, ततो-मृदङ्गपणवाद्यातोद्यसमुत्थः विततो-वीणात्रिसिरकादितन्त्रीप्रभवः धनः-कांस्यभाजनकाष्ठशलाकादिजन्यः | शुपिरो-वेणुविवरादिसमुत्थः घर्षः-चक्रक्रकचकाष्ठादिसंघर्षप्रसूतः भाष्यो-वर्णपदवाक्याकारेण भाष्यत इतिकृत्वा, अभिव्यञ्जकभेदतः | परिणामवैचित्र्यत एते भेदाः, एतेन निरवयवगुणविकाराकाशगुणवासनाभावरूपशब्दव्यवच्छेदमाह, एकान्तनिरवयवात् सावयवविकारायोगात् अस्य चाकारादिभेदेन तद्भावोपलब्धेः, कृत्स्नगुणरूपकत्वाच्च गुणानां,सर्वगतगुणत्वे देशाभिव्यक्त्यसिद्धेः, वासनाभावरूपत्वे ग्रहणायोग्य इति पौद्गलिक एव शब्दः इत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद् , अक्षरगमनिकामात्रसारत्वात् प्रारम्भस्य । एवं 'बन्धस्त्रिविध 'इत्यादि, (१२८-११) बन्धन बन्धः-परस्पराइलेपलक्षणः स त्रिप्रकारः, प्रकारानेवाहप्रयोगवन्धो जीवव्यापारनिर्वर्तितः औदारिकादिशरीरजतुकाष्ठादिविषयः,विस्रसायन्धः-विश्रता-स्वभावः तेन बन्धो द्विधाआदिमाननादिमाँश्च, विद्युदुल्कादिविषय आद्यः, धर्माधर्माकाशगोचरस्त्वितरः, मिश्रबन्धः प्रयोगविश्रसाभ्यां स्तम्भकुम्भादि| विषय इति, सामान्यभवनविधि बन्धस्याह-स्निग्धरूक्षत्वाद्भवति, बन्ध इति वर्त्तते, एतच्चोपरिष्टाद् दर्शयिष्यामः, 'सौम्यं | द्विविध'मित्यादि, सूक्ष्मभावः सौम्यं, तद् द्विविध-द्विप्रकारं, एतदेवाह-अन्त्यम्-अन्ते भवम् आपेक्षिकं च प्रतीते, बुद्धिप्रयोज|कत्वमपेक्षा सा प्रयोजनमस्येतिकृत्वा,अन्त्यं सौम्यं परमाणुष्वेव,अन्यत्रासंभवात् ,आकाशादिषु देशानाममूर्त्तत्वात् ,आपेक्षि ॥२२९॥ | ॥२२९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy