________________
शापदानसामर्थ्य अनुग्रहकरणसामर्थ्य वा, ईशत्वं सर्वभूतेश्वरत्वं, वशित्वं सर्वभूतानि वशवर्तीनि, तथाऽवधिज्ञानमनेकरूपं ।। श्रीतचार्थ- वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टं, जंघाचारणत्वमग्निशिखाधूमायपि निःसृत्य व्योमनि गच्छेत् , तवाथोंपहरि० मर्कटकतंतुः, अपरं वियद्गतिचारणत्वं निर्मिश्र एव विश्रब्धं भूमाविव व्योमनि गच्छेत् , यथा च शकुनिर्वियति प्रडीनमुपरिष्ठात्
संहारः १०अध्या०
गमनं अवडीनं अधस्ताद्गमनं करोत्येवमसावपि कुर्यात् , गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इति अप्रतिघातित्वं | अन्तर्द्वानं-अदृश्यत्वं युगपदनेकरूपित्वं कामरूपित्वं, तेजोलेश्यामोक्षणमामर्थ्यमादिग्रहणाच्छीतलेश्यानिसर्गशक्तिः मतिज्ञानवि। शुद्धिप्रकर्षाद्विषयाणां रूपादीनां देशप्रमाणनियमोल्लंघनेनापि ग्रहणं कुर्यात् , युगपदनेकविषयग्रहणं संमिन्नज्ञानत्वं, आदि| ग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्य, मानसं मनोव्यापारजातं कोष्ठबुद्धित्वं यत्किंचित् पदवाक्यादि गृहीतं तन्न : कदाचिन्नश्यतीति कोष्ठप्रक्षिप्तधान्यवद् , बीजबुद्धित्वं अल्पमपि प्रदर्शितं वस्तु अनेकेन प्रकारेण गमयति, तद्यथा-पदेन प्रदर्शितेन | प्रकरणेन उद्देशकादिना वा सर्वमर्थ ग्रन्थं चानुधावति, परचित्तं जानाति, अभिलषितमर्थ प्रामोत्येव अनिष्टं च नैवामोति, एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्यामवस्थायां प्रादुष्पंतीति । वाचिकमपि अतिशयवच्चं तस्य क्षीरावित्वं शृण्व| तस्तदीयवचनं क्षीरमिव स्वदते, एवं मध्वाश्रित्वं, विद्वत्संसन्मध्येष्वपराजितत्त्वं वादित्वं, सर्वेषां म्लेच्छमृगपशुपक्षिप्रभृतीनां
|रुतार्थज्ञान, सर्वान् सच्चान् अबुद्धिकानपि विबोधयतीति सर्वसत्त्वावयोधनं, आदिग्रहणादिक्षुरसाश्रवित्वादिग्रहणं, तथा विद्याः ॥५२९॥ सर्वाः एव तस्य तदा स्वयमेवोपतिष्ठते, आशीविषत्वं कर्मजातिभेदादनेकप्रकारं, मिनाक्षराणि किंचिन्यूनाक्षराणि चतुर्दश
॥५२९॥ पूर्वाणि सम्पूर्णानि वा अभिन्नाक्षराणि वा तद्धारणत्वं,नतोऽस्येत्यादि । (२२८-१०) तेवतिशयेष्वसक्तस्यानुपतगार्द्धस्य मोह
Jan Education Internation
For Personal & Private Use Only
swww.jainelibrary.org