SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ७ अध्या० | भाष्यकारेण, आश्रवाध्यायवक्तव्यशेषमेव चाधिकृत्य सप्तमाध्यायमाह, व्रतशब्दः शिष्टसमाचाराग्निवृत्तौ प्रवृतौ च प्रयुज्यते लोके, निवृतौ तावद्धिसातो विरतिनिवृत्तिः व्रतं,यथा वृपलानं व्रतयति-परिहरति,वृपलानानिवर्त्तत इति, ज्ञात्वा प्राणिनः प्राणातिपाता बतलक्षणं देनिवर्तन्ते केवलम् , अहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठन्तीति तदनुष्ठानप्रवृत्यर्थश्च व्रतशब्दः, पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्त्तते, नान्यत्र,इत्येवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एवं प्रवर्त्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति, निवृत्तिप्रवृत्ती च शास्त्रचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति, ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्द,न प्रवृत्तिवचनमपीति तदेतत् कथं ?, अयमभिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धिशब्दत्वाद्भवत्येव, पितापुत्रादिवत् , यत उक्तं-"ज्ञानक्रियाभ्यां मोक्ष"इति, प्राधान्यात्तु निवृत्तिरेव साक्षात् प्राणातिपातादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना, अन्यथा तु निवृत्तिनिष्फलैव स्यादिति । विरतिशब्दस्यायं निरूपयति-'विरतिर्नामे'त्यादिना | (१४९-५) विरमणं विरतिः,नामशब्दो वाक्यालङ्कारार्थः, हिंसनं हिंसा-प्राणवियोजनं, प्राणाश्चेन्द्रियादयः तत्सम्बन्धात् प्राणिन:एकद्वित्रिचतुःपञ्चेन्द्रियाख्याः, ताविकज्ञानानुसारात् अभ्युपेत्येति श्रद्धाय प्रतिपद्य भावतोऽकरणं विरतिज्ञानश्रद्धानपूर्वकं चारित्रमितियावत् , तदेव चाकरणं विवृणोति पर्यायैः-अकरणं निवृत्तिरुपरमो विरतिरित्यनन्तरमिति, चरणस्यैते पर्यायाः, तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षणं चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, एवं निवृत्त्यादयोऽपि भावनीयाः, पर्यायशब्दैश्च व्याख्यानमसंमोहार्थ प्रदेशान्तरेष्विति ।। तदेतदविशेपचोदितं पश्च-IKI ॥२८२॥ तयाविषयं व्रताभिधानं विरत्याश्रवद्वयदिवक्षावशेनासकलकृत्स्नभावादुभयथा वेदितव्यमित्याह- . !॥२८२॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy