SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ IRI (१२४-१२) चरमशरीरम्-अपश्चिमं तत त्रिभागहीनत्वाच्च चरमशरीरविभागोनावगाहित्वात् शुषिरापूरणतः सिद्धानामिति भाव-15 श्रीतचार्थ-| उपकारहरि० |नीयं । 'अत्राहे त्यादि (१२४-१४) सम्बन्धग्रन्थः, उक्तं भवताऽधिकृताध्यायप्रथमसूत्रे धर्मादीनस्तिकायान् परतः तल्लक्षणतो* विचारः ५अध्या० | वक्ष्याम इति, तत् किमेषां धर्मादीनां लक्षणमिति, अत्रोच्यते गतिस्थित्युपग्रहो धर्माधर्मयोरुपकार इति ।। ५-१७ ॥ सूत्रम् ।। गतिस्थित्योरुपग्राहको धर्माधर्माविति सूत्रसमुदायार्थः । अवयदार्थ त्वाह-'गतिमता'मित्यादिना (१२४-१७) 'गतिमतां' | स्वत एव गतिपरिणामवतां जीवादीनां गतेः-देशान्तरप्राप्तिलक्षणायाः स्थितिमतां च स्थितिपरिणामवतां च स्वत एव स्थितेः| एकदेशावस्थानलक्षणायाः उपग्रह इति निमित्तं धर्मास्तिकायाधर्मास्तिकाययोः उपकारः प्रयोजनं, यथासंख्यं, न व्यत्ययेन, | नाप्येक एव द्वयोः, तदेतदुक्तं भवति-गतिलक्षणो धर्मास्तिकायः स्थितिलक्षणश्च अधर्मास्तिकाय इति, गतिस्थिती अपेक्षाकारण| वत्यौ कार्यत्वाद् घटवत् , उपग्रहशब्दं व्याचष्टे 'उपग्रह' इत्यादिना (१२४-१८) एते पर्यायशब्दाः,एते सामान्येन, नवरं उपग्रहकारणं उपग्राहकं, वह्वयादितद्धमादेनिमित्तकारणं सहकारि दण्डादिव नटादेः,अपेक्षाकारणं भिक्षादिवत्तथाविधवासादेः, मिक्षाः | तत्र वासयन्तीति, कारीपोऽऽग्निरध्यापयति, निश्चौरता पन्थानं वाहयतीतिवचनात् , हेतुरुपादानकारणं मृदादि घटादेरिति, उप | कारशब्दव्याचिख्यासयाऽऽह-'उपकार' इत्यादि (१२४--१९) एतेऽपि पर्यायशब्दा एव सामान्येन, नवरं यथोक्तोपग्रहादिषु । ॥२२०॥ | यथासंख्यमिति, उपग्रह कारणस्योपकारः कार्य, निमित्तकारणस्य प्रयोजनं, अपेक्षाकारणस्यानुपघातो गुणः, हेतोरर्थ इति, एवं ॥२२॥ गतिपरिणामपरिणतस्य जलवद्गतरुपग्राहको यथोक्तजीवानां धर्मास्तिकायः, एवं तिष्ठासाः पुरुषस्य समभूमिवत् उपग्राहकः अध Jan Education international For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy