SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ४ हरि० कालवीमपि अपिमानभेद एवापनयः एवमलयपक्षया असत्यादिना (१२ इत्यर्थः, तदि ४ा व्याचष्टे-'तद्यथे'त्यादिना (१२४-३) सैलवर्णम्युपादानप्रवृद्धः इत्यनेन अविकलां हेतुसामग्रीमाह, प्रदीपो विशिष्टज्वा-10 IN लात्मकः प्रतिबद्धप्रभासंघातपरिवारः महतीमपि शालामपि कूटाकारशाला सन्निवेशविशेषरूपां प्रकाशयति, अण्वीमपि-n अवगाहलध्वीमपि अपरित्यक्तस्वपरिवार एव, एवं माणिकावृतो माणिकां प्रकाशयति, माणिका मानभेदः, एवं द्रोणावृतो द्रोणं प्रका विचारः अध्या० शयति,द्रोणोऽपि मानभेद एव,आढकावृतश्चाढकं प्रकाश्गति,मानभेदमेव.एवं प्रस्थावृतः प्रस्थं मानभेदमेव,पाण्यावृतः पाणिमेव प्रकाशयति, एवं दृष्टान्तः, अयमर्थोपनयः-एवमेव प्रदेशानामुक्तलक्षणानां संहारविसर्गाभ्यां कर्मसचिवतत्स्वभावतया संकोचविका| शाभ्यां जीवः-आत्मा महान्तं प्रमाणतः हस्ताद्यपेक्षया अणुं वा प्रमाणत एव कुड्याद्यपेक्षया, किमित्याह-पंचविधं शरीरस्कन्धमौदारिकादिलक्षणमभिहितस्वरूपं, अयमेव विशेष्यते-'धर्मे 'त्यादिना (१२४-७) धर्मश्चाधर्मश्चाकाशं च पुद्गलजीवप्रदेशाश्चेति | | समासस्तेषां समुदायः तं व्यामोति जीव इति, किमुक्तं भवति ?-अवगाहत इत्यर्थः, तदित्थं धर्माधम्म'त्यादि (१२४-८) धर्मश्चाधर्मश्चेति द्वन्द्वः, एषां धर्माधर्माकाशजीवानामिति,अमूर्त्तत्वसाधादित्थमुपन्यासः, परस्परेण वृत्तिरितीतरेतरानुवेधस्तत्स्वभावतया न विरुध्यते, पुद्गलेषु च स्कन्धादिषु न विरुध्यते, कुत इत्याह-अमूर्त्तत्वाद् धर्मादीनां, एवं व्यवहारनयमतादवगाह्यादि,निश्चयतस्तु सर्व एव भावाः स्वावगाहा इति ॥'अत्राहे त्यादि (१२४-९) सति प्रदेशसंहारविसर्गसंभवे उक्तनीत्या कस्मादसंख्येयभागादिषु लोकस्य जीवानामवगाहः-प्रवेशो भवति?, सर्वप्रदेशोपसंहारेण नैकप्रदेशादिषु?, प्रतिबन्ध॥२१९।। | कस्याभावात् , संहरणादिति तथा संदरणोपपत्तेरित्यभिप्रायः, अत्रोच्यते-'सयोगत्वा'दित्यादि (१२४-१२) सयोगत्वात् ॥२१९॥ संसारिणां योगमधिकृत्य नैकप्रदेशादिघवगाहः, सरूपत्वादित्यभिप्रायः, सिद्धानां किं न इत्याशङ्कापोहायाह-'चरमे 'त्यादि For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy