________________
श्रीतच्चार्थ-14
अवधिमनः पर्यायभेदः
IN वेत्यानुगामिकावगमनिवन्धनानीति, किंचान्यद्' इत्ययमपरो भेदहेतुः, ऋजुमतिमनःपर्यायज्ञानमुक्तलक्षणं प्राप्तं सदप्रमत्तहरि०
| यतिना पतिपनत्यपि प्रच्यवते, अपिशब्दात्तु न प्रतिपतत्यपि, भूयः-पजः विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपपत्या केवलप्राप्तेरिति, बहुत्वेऽपि मनोद्रव्यविशेषाणां तद्भानस्य वैविध्योपपत्तिः ।। सूत्रान्तरयोगमाह-'अत्राहे त्यादि, अत्र-कवियुलमत्योमेंदे उक्ते चोदक आह-अथ अवधिमनःपर्यायज्ञानयोः-उक्तलक्षणयोः कः प्रतिविशेष इति पूर्ववत् , अतीन्द्रियत्वाविशेषात् प्रष्टुर्भ्रान्तिहेतुः, अत्रोच्यते गुरुणा
विशुद्विक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः ॥ २६ ॥ सूत्रं ॥ विशुद्धयादिकृतः अवधिमनःपर्याययोः प्रतिविशेष इति सूत्रसमुदायार्थः, अवयवार्थमाह भाष्यकारः 'विशुद्धिकृत इत्यादिना, | (पृ. २४-१६) विशुद्भया कृतः विशुद्धिकृतः, एवं क्षेत्रादिष्वपि योजनीय, एतदेव प्रकटयन्नाह-'अवधिज्ञानादि'त्यादि, अव| धिज्ञानाद्-उक्तलक्षणात् मनःपर्यायनानं विशुद्धतरं, विशुद्धतरता स्वयमेव भाष्यकृदाह-यावंति-यत्परिमाणानि, नियमादनन्तानि, हिरेवमित्यस्याथे, यावन्त्येव रूपमेषामस्तीति रूपाणि, प्रदर्शनं चैतद् रूपरसगन्धस्पर्शशब्दवन्ति द्रव्याणि गुणमद्भावात्मकानि अवधिज्ञानी जानीते, पश्यति चेति दृश्य, तेपामवधिज्ञानिनोपलब्धानां रूपिद्रव्याणि यावन्ति मनःपर्यायज्ञानिनो
विषयभुवस्मास्कन्दन्ति तान्यसौ मनःपर्यायज्ञानी विशुद्धतराणि, बहुतरपर्यायाणि जानातीत्यर्थः, तान्याप च मनोगतानीति मनो॥८४॥
व्यापारभाञ्जीत्यर्थ, असश्चित्यमानानि तु नैव जानीते साक्षात् , 'किंचान्यदि'त्ययं चापरो भेद इति, 'क्षेत्रकृतश्चानयोः' अबधिमनःपर्याययोः प्रतिविशेषो भेदो दृश्यः, एतद्भावयति-अवधिज्ञानमहुले' अङ्गुलममङ्खयेयानि खण्डानि कृतानि तत्रै
४
॥८४॥
Jan Education n
ational
For Personal
P
e
ny