SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ७ अध्या० maroom भावन तामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरंभणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीजनिसर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं | | सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनां अप वानस्य प्रतीतिप्रत्यक्षविरोधाववश्यं भाविनावित्यारेकिते भाष्यकदाह-तच्च ने'- दुःखहेतुता | त्यादि,(१५२-२)तदित्यनेन स्पर्शनसुखमभिसम्बध्यते, न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः, वक्ष्यमाणपामनदृष्टान्तबलात् प्रती-|| तिप्रत्यक्षविरोधावनास्पदौ, इतस्तमेव दृष्टान्तमभिधापयन्नाह-कुत इति, कस्मादेतत् स्पर्शनसुखं दुःखमेव प्रतिपत्तव्यं, युक्त्यन्तगत् , | साध्यसाधनसंगतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते, साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन चेति, भाष्यकार आह|'व्याधिप्रतीकारत्वादि'त्यादि,राजपुत्रक्षयकुष्टादयो व्याधिविशेषास्तेषां प्रतीकारः प्रतिक्रिया तन्निदानपरिहारेण भेपजोपयोगः | पथ्यासेवनं च, उद्भूतो हि व्याधिः शरीरमनसो बाधामाधत्ते, बाधाप्रतिक्षेपश्च भेपजाद्युपयोगसाध्यः, कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्किं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् , मूढाश्च तमवस्थाविशेष सुखमिति | | मन्यन्ते,व्याधिश्च मकरध्वजः प्रथमोद्दिष्टव्याधितुल्यविपाकवत् , हेतुविवरणायाह-असुखे ह्यस्मिन्निति दुःखमेव भ्रान्ताः सुखमि त्युपचरन्ति मोहादज्ञानाच्चेत्यतोऽसुखं दुःखं तस्मिन् सुखयुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपक्वेषु च तीबवेदनापरिगतस्य जन्तो|स्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमः तथा पुरुषवेदाधुदयात्तीबार्तिभाजोऽवधारित विवेकवलस्य यत्किंचनकारिणो ग्रहाविष्टस्येवार्तध्यानोपगतस्य स्यादिसंयोगे विलयतोऽसभ्यानि प्राप्तमूर्छागमस्येव चाढं क्लिश्नतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य तस्य तत् परमार्थतः दुःखं,तत्र सुखाभिमानो मूढस्याज्ञस्य, दृष्टान्तं व्याचष्टे-तद्यथेति कामसुखं दुःखमेवेति ख्याप्यते, ||२९५॥ तीब्रयेत्यादि (१५२-४) तीवा इति परां काष्ठां गता त्वक्-चर्म शोणितम्-असृक भीसं-पिशितं गता प्राप्ता, तयैवंविधया कण्वा | ॥२९५॥ Jain Education international For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy