SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अर्पितानर्पिता Bal |दिना (१३३-६), यस्तु सामान्येन सतो भावादस्तित्वादित्यर्थः न व्येति न विनश्यति न व्येक्ष्यति विनशिष्यत्युपलक्षश्रीतस्वार्थ- णत्वात् न च विनष्टमतीतकाले तमित्यमिति तमित्यमुच्यते, जीवत्वादिवत्, एतद्धि मनुष्यदेवादिपर्यायेष्वपि न व्येति, जीवो हरि० |जीव इत्यधिगमप्रतीतेः, एवं पिण्डघटादिष्वपि मृदपेक्षं भावनीय, धर्मादिष्वपि तथा तथा गत्यादिनिवन्धनावस्थाभेदेऽपि तच्छब्दा५ अध्या० प्रच्युतेरिति, तद्भावाव्यत्वेन साक्षात् धौव्यलक्षणमुक्तं, उत्पादव्यययोस्तद्भावाव्ययताऽन्यथाऽनुपपत्या, मनुष्यदेवाद्यवस्थाऽभावे | जीवत्वायोगात्, न पुनः साक्षात, कुत इत्याह अर्पितानपितसिद्धेरिति ॥५-३१॥सूत्रम् ॥ विवक्षितात् ध्रौव्यलक्षणात् अविवक्षिता उत्पादव्ययसिद्धिः, पूर्वमुत्तरं च पर्यायं धौम्यमासादयतीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-त. त्यादिना (१३३-८)तच त्रिविधमपि उत्पादादिभेदेन किमित्याह-नित्यं च उभे अपीति चशब्दो भिन्न। क्रमः समुच्चये नित्यमुभेच सदसती च अपिः सम्भावने अनुमे च असदसतीति, एतदुक्तं भवति-नित्यं सच्चेतनत्वादिना, सत् प्रक्रान्तमिति नपुंसकलिङ्गनिर्देशः,सदसती च वर्तमानातीतादिपर्यायापेक्षया हि जीवद्रव्यमिति मनुष्यावस्थायां तथैव सत् ,अती-| |तभावितिर्यग्देवाद्यवस्थया च असद् ,अन्यथा तया सत्वे मनुष्यावस्थाया असवप्रसङ्गात् ,न चैकान्तेनासदेव तथा,सच्छक्तियोगात् , | अन्यथा तदतीताद्यवस्थाऽभावे असदिति प्रसङ्गात् , सूक्ष्मधिया भावनीयमिति, अनुमे वा असदसती च वर्तमानातीतादिपर्या यापेक्षयेत्यर्थः, चित्तविवक्षानिवन्धनमेतदित्थमित्याह-अर्पितानर्पितसिद्धेरिति, अर्पितं निदर्शितमुपात्तं विवक्षितमित्यनर्थान्तरं, ॥२३९॥! तद्विपरीतमनपितं, ताभ्यां सिद्धिर्ज्ञानं ततोऽपितानर्पितसिद्धेः, अर्पितेन हि मनुष्यत्वादिना अनर्पिततिर्यग्देवादिपरिज्ञानं, तनान्त ॥२३९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy