SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ५ अध्या० अर्पितानर्पिते रीयकत्वादेवेति, यत्रापि च विवक्षितगुणपरिज्ञानमविवक्षितसचादिज्ञाननान्तरीयकमितरदपि सवादिज्ञानमितरनान्तरीयकमिति | विमलवुद्धय इति कृतं प्रसङ्गेन । एतदेव प्रपञ्चतोऽमिधातुमाह-'अर्पिते'त्यादि, प्रस्तुतं सत् अर्पितं-विवक्षितं साक्षाद्वाचकेन शब्देनामिहितं व्यवहारः प्रयोजनमस्येति व्यावहारिक,अर्पित च तद् व्यावहारिकं चेति समासः, किंचित् सद्वस्तु विशिष्टाभिधानार्पितं । तद्व्यवहारं साधयति, दध्यानयनचोदनायो दध्यादिवत् , अपरमनर्पितमेव साक्षात् कल्पनया प्रतीयमानं सद् व्यवहाराय व्यापृतं | इत्याह-अनर्षितव्यवहारिकं चेत्यर्थः, अक्षरार्थः पूर्ववदिति, इहैव तन्त्रगर्भप्रक्रियासारं चतुर्भिरनुयोगद्वारैरभिधातुमाह-तत्र चतुविधं इत्यादि (१३३-९) तत्रेति वाक्योपन्यासार्थः सदुक्तलक्षणं चतुर्विधं चतुष्प्रकार अनयाऽनुयोगद्वारनिरूपणया, तदुपदेशार्थमाह-'तद्यथे'त्यादि (१३३-१०) तद्यथेत्युदाहरणोपन्यासार्थः, 'द्रव्यास्तिक'मित्यादि, अस्ति मतिरस्येति आस्तिकं, भावस्य प्रस्तुतत्वादभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकं, अथवा आस्तिकम्-अस्तिमतिकं, किं तत्?, नयरूपं | प्रतिपादयित, कस्य प्रतिपादकं ?, द्रव्यस्य, स च प्रतिपाद्यप्रतिपादकभावलक्षणसम्बन्धः, विवक्षायां षष्ठी समासस्य, एवं मातृकापदास्तिकादिष्वपि योज्यं, इह सहाभिप्रायानुसारि द्रव्यास्तिकं व्यवहारनयानुसारि तु मातृकापदास्तिकं, तत्र शुद्धाशुद्धभेदोयमित्थं द्रव्यास्तिकः स्थित इति, तत्र द्रव्यास्तिकमशेषविशेषविमुखं सन्मात्रमेव, मानमेययोरपि सन्मात्रत्वानतिक्रमात् अन्य| तरासत्त्वाद् इति, मातृकापदास्तिकं तु पञ्च धर्मादयोऽस्तिकाया एव तत् सन्मात्रं, न तेभ्योऽन्यद् द्रव्यास्तिकमिति, इह धर्मास्तिकायादयोऽशेषसामान्यविशेशाश्रयत्वान्मातृकापदशब्दवाच्याः, मातृकापि ह्यशेषवर्णपदवाक्यप्रकारादीनामाश्रयत्वे मातृकेति, उत्पन्नानामेव सचात् स्थूलसूक्ष्मोत्पादकलापेऽस्तिमव्युत्पन्नास्तिकं, अनुत्पन्नस्य वान्ध्येयव्योमोत्पलादेरसन्चात् उत्पत्तिमतोऽवश्यं लङ्गता, द्रव्यमापन्यासार्थः सविध चतुष्प्रभानुयोगदान ॥२४०॥ ॥२४०॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy