________________
अर्पितानर्पिते
विनाशाद्विनाशितमिति पर्यायास्तिकं प्रायो विनाश उच्यते, प्राप्तपर्यायो देवदत्त इति प्रयोगदर्शनात् , उत्पादव्ययभेदेन तत् , श्रीतत्त्वार्थ
| पर्यायास्तिको हि तद् , इत्थं द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पमास्तिकं च पर्यायनय इति, एषामर्थपदानीत्यादि। हरि०
(१३३-१) एपां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां अर्थानि पदान्यर्थपदानि,कानि तानीत्याह-'द्रव्यं चेत्यादि, द्रव्यं चेति ५ अध्या०
| शुद्धद्रव्यास्तिकप्रकृतेर्द्रव्यमेव सत् , गुणकर्मसामान्यविशेषसमवायानामपि तन्मात्रत्वात् ,तदग्रहे तु तद्बुद्वयभावाद् , पितृपुत्रभ्रातृ| भागिनेयादिसम्बन्धविशिष्टैकपुरुषवत् , एवं द्रव्यं द्रव्ये द्रव्याणि वा सदेव, संख्याया अपि सचाव्यतिरेकात् , अन्यथा तदसव
प्रसङ्गात् ,खरविषाणादिकल्पत्वात् , प्रतीत्यनुपपत्तेरिति,यत्र तु नैवं प्रतीतिः तदसदित्याह,असदिति यस्य नाम-संज्ञिता तत् संक्षि| रूपमसनामकं,नास्ति, संज्ञिरूपाभावाच्च संज्ञापि नास्ति, परस्परापेक्षितत्वात् संज्ञासंज्ञिनोः, एवं वा शब्देन गुणाधभाव एवोच्यत | इति, तन्नासतो व्यावृत्त्या सद् , अपि तु सदेवेति, अतः असनाम नास्तीति तुच्छं तत् , न किंचिदित्यर्थः, तत्ततोऽपि व्यापृश्यादि-| | वृत्ताभावः, एवं द्रव्यास्तिकस्य सङ्ग्रहात्मनः शुद्धप्रकृतेः सन्मात्रतत्वमिति, मातृकापदास्तिकस्यापि प्राग्निरूपितशब्दार्थस्याशुद्धद्र-| व्यास्तिकस्येति योऽर्थः, किमित्याह-मातृकापदं वा धर्मास्तिकायादि सत्, सर्वास्तिकायानामस्तिकायत्वात्, मातृकापदे च | जीवात्मके सती, भेदनिबन्धनत्वात् द्वित्वादिसंख्यायाः, मातृकापदानि च धर्माधर्माकाशादीनि सन्ति, व्यवहार्यव्यवहारतादि
| भावव्यवहारसिद्धः, अन्यच्चैकसंख्यायाः अयोगादिति, यथा चैकवचनादेः सद्भैंकादिसंख्याप्रतीतिरेव, यतो मातृपदमित्युक्ते सत् २४शा प्रतीयते, मातृकापदे चेति सती मातृकापदे इति, सन्ति मातृकापदानि चेति सन्ति,एते च धर्मादयः परस्परविलक्षणा इत्याह
IPR अमातृकापदं चेत्यादि(१३३-१४)धर्मास्तिकायस्वलक्षणमधर्मास्तिकायस्वलक्षणं न भवति,इतेरतररूपापत्येतरेतराभावप्रसंगात ,
பாயாமலா போற மாமா பயமாம்
॥२४॥
PAIN
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org