SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अर्पितानर्पिते विनाशाद्विनाशितमिति पर्यायास्तिकं प्रायो विनाश उच्यते, प्राप्तपर्यायो देवदत्त इति प्रयोगदर्शनात् , उत्पादव्ययभेदेन तत् , श्रीतत्त्वार्थ | पर्यायास्तिको हि तद् , इत्थं द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पमास्तिकं च पर्यायनय इति, एषामर्थपदानीत्यादि। हरि० (१३३-१) एपां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां अर्थानि पदान्यर्थपदानि,कानि तानीत्याह-'द्रव्यं चेत्यादि, द्रव्यं चेति ५ अध्या० | शुद्धद्रव्यास्तिकप्रकृतेर्द्रव्यमेव सत् , गुणकर्मसामान्यविशेषसमवायानामपि तन्मात्रत्वात् ,तदग्रहे तु तद्बुद्वयभावाद् , पितृपुत्रभ्रातृ| भागिनेयादिसम्बन्धविशिष्टैकपुरुषवत् , एवं द्रव्यं द्रव्ये द्रव्याणि वा सदेव, संख्याया अपि सचाव्यतिरेकात् , अन्यथा तदसव प्रसङ्गात् ,खरविषाणादिकल्पत्वात् , प्रतीत्यनुपपत्तेरिति,यत्र तु नैवं प्रतीतिः तदसदित्याह,असदिति यस्य नाम-संज्ञिता तत् संक्षि| रूपमसनामकं,नास्ति, संज्ञिरूपाभावाच्च संज्ञापि नास्ति, परस्परापेक्षितत्वात् संज्ञासंज्ञिनोः, एवं वा शब्देन गुणाधभाव एवोच्यत | इति, तन्नासतो व्यावृत्त्या सद् , अपि तु सदेवेति, अतः असनाम नास्तीति तुच्छं तत् , न किंचिदित्यर्थः, तत्ततोऽपि व्यापृश्यादि-| | वृत्ताभावः, एवं द्रव्यास्तिकस्य सङ्ग्रहात्मनः शुद्धप्रकृतेः सन्मात्रतत्वमिति, मातृकापदास्तिकस्यापि प्राग्निरूपितशब्दार्थस्याशुद्धद्र-| व्यास्तिकस्येति योऽर्थः, किमित्याह-मातृकापदं वा धर्मास्तिकायादि सत्, सर्वास्तिकायानामस्तिकायत्वात्, मातृकापदे च | जीवात्मके सती, भेदनिबन्धनत्वात् द्वित्वादिसंख्यायाः, मातृकापदानि च धर्माधर्माकाशादीनि सन्ति, व्यवहार्यव्यवहारतादि | भावव्यवहारसिद्धः, अन्यच्चैकसंख्यायाः अयोगादिति, यथा चैकवचनादेः सद्भैंकादिसंख्याप्रतीतिरेव, यतो मातृपदमित्युक्ते सत् २४शा प्रतीयते, मातृकापदे चेति सती मातृकापदे इति, सन्ति मातृकापदानि चेति सन्ति,एते च धर्मादयः परस्परविलक्षणा इत्याह IPR अमातृकापदं चेत्यादि(१३३-१४)धर्मास्तिकायस्वलक्षणमधर्मास्तिकायस्वलक्षणं न भवति,इतेरतररूपापत्येतरेतराभावप्रसंगात , பாயாமலா போற மாமா பயமாம் ॥२४॥ PAIN Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy