SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ पुण्य प्रकृतयः | रसगन्धवर्णविहायोगतयः प्रशस्ताश्च ॥२॥ अगुरुलघुपराघातोच्छासोद्योतातपश्च निर्माणं । उच्चैर्गोत्रं नरदेवगतिप्रायोग्यानुपूच्यौं च श्रीतत्वार्थ-IN |॥३॥ प्रत्येकदेहबादरपर्याप्तादेयसुस्वरत्रसताः। स्थिरशुभसुभगयशांसि शुभसंज्ञाः प्रकृतयः प्रोक्ताः ॥४॥ सम्यक्त्वहास्यरतिनरवेदानां है हरि० | पुण्यतामुशंत्येके । न तथा पुनस्तदिष्टं मोहत्वात् देशघातित्वात् ॥५॥ केवलवर्जज्ञानावृद्विघ्नं नोकषायसंज्वलनाः। अवधिगनक्षिने८ अध्या० त्रावरणानि च देशघातीनि ॥६।। दृगज्ञानावृन्मोहानां शेषं सर्वघातिकर्मोक्तं । घाति प्रतिघातमतः किंचिज्जा(दघा)तीत्यन्यदपि ॥७॥ आचष्टं, अपरस्त्वाहरति-सम्यक्त्वस्य हास्यादीनां, पुंवेदस्य च पुण्यतां । मोहनीयमिति भ्रान्त्या, केचिन्नेच्छन्ति तच्च न ॥१॥ सर्वमष्ट[विधं कर्म, पुण्यं पापं च निवृतं । किं कर्मव्यतिरिक्तं स्याद्यस्य पुण्यत्वमिष्यतां ।।२।। शुभायुर्नामगोत्राणि, सद्वेद्यं चेति तत् मतं । सम्यक्त्वादि तथैवास्तु, प्रसादनमिहात्मनः॥३॥ पुण्यं प्रीतिकरं सा च, सम्यक्त्वादिषु पुद्गलाः। मोहत्वं तु भवावन्ध्यकारणादुपदर्शितं |॥४॥ मोहो रागः स च स्नेहो, भक्तिरागः स चार्हति । रागस्यास्य प्रशस्तत्वान्मोहत्वेऽपि न मोहतेति ॥५॥ इति तत्त्वार्थवृत्ती बन्धभेदनिरूपकोऽष्टमोऽध्यायः॥ ॥ इति हरिभद्राचार्योद्धृतायां तत्रैवानात्र(०वान्य)कर्तृकायां तत्त्वार्थटीकायां अष्टमोऽध्यायः समाप्तः ॥ ॥४१९॥ ॥४१९॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy