SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ गुप्त्यादीनां श्रीतच्चार्थ हरि० ९अध्या० संवरत्वं दिमिः करणभृतैरभ्युपायभवति-जायते स्वरूपं प्रतिलभत इतियावत् , कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते?, तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात् मनो निवर्त्य निराकृतैहिकामुष्मिकविषयामिलापस्य मनो गुप्तत्वादेव न रागादिप्रत्ययं कांस्रोष्यति, | यच्च वाचिकमसंवृत्तस्यासत्प्रलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते न तद् वाग्व्यापारविरतस्य यथाविहितवाग्भाषिणो, वाचापि गुप्तत्वादेव, तथा कायिकमनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचंक्रमणद्रव्यान्तरादाननिक्षेपणादिनि| मित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयक्रियाकस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात् , एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य करणीभवंति, समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात् , चेष्टा च कायवाइमनोव्यापारः, तत्रेर्यादाननिक्षेपोचारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः, मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषाममितिः, यत्तु पार्थक्येनोपादानं तन्मन्दधियां विवेकेन सुखप्रतिपच्यर्थ, प्रथमव्रतमृषावादादिप्रपंचवत् , तथा क्रोधमानमायालोभानां सभेदानां क्षमामार्दवावशौचैर्निगृहीतत्वात् संवरावाप्तिः, सत्यत्यागाकिंचन्यब्रह्मचर्याणि चारित्रानुरोधीनि, संयमोऽपि सप्तदशप्रकारः, कश्चित् प्रथमव्रतान्तःपाती कश्चिदुत्तरगुणान्तर्भूतः, तपो द्वादशविधमुत्तरगुणान्तःपात्येव, अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च, परीषहा अपि यथास्वमापतिताः सम्यगधि| सहनेन जीयमानाः संवरमाविष्कुर्वति, तथा हिंसानृतवचनपरस्वहरणाब्रह्मचर्यपरिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य | कर्माधवनिमित्तानि, निरोधे सति विरमणभाजो न जातुचिदापतति तबिमितकं कर्मेति, आधाकादिपरिभोगनिमित्तं च काश्रवणं तत्परित्यागे सति नैवास्ति, सर्व चैतदारेकादिदोषजंबालविमुक्तसम्यग्दर्शनपीठप्रतिबन्धं गुप्यादि चारित्रांतमतः सति ॥४२२॥ ॥४२२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy