SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ तात् परतो नास्ति, तस्मातकप्रतिष्ठं । क्षेत्रासदा श्रीतचार्थ हरि० १०अध्या विचारः तस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहकारी धर्मास्तिकायः कारणीभवति, स च लोकान्तात् परतो नास्ति, तस्माद् गत्यु | पग्रहकारिणोऽभावात् परतो गति स्ति, अप्सु यथाऽलाबुनः, अलाबु हि मृल्लेपापगमनात् स्वयमेव गच्छति, जलमस्तकप्रतिष्ठं | भवति, न परतो यात्युपग्राहकजलद्रव्याभावाद् , ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव तत्रैवानुश्रेणि गतिर्लोका न्तेऽवतिष्ठत इति यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि ऋज्वी श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽव| तिष्ठते मुक्तात्मा निश्चय इति, एवमेषां मुक्तात्मनां पूर्वप्रयोगादिमियुक्तिभिस्तद्गतिरिति वचनात् तेषां गतिः सिद्धेति सूरियशोभद्रस्य(हि) शिष्येण समुद्धृता स्वबोधार्थम् । तच्चार्थस्य हि टीका जडकायार्जना धृता यात्यां नृद्धृता (०यर्जुनोद्धृताऽन्त्यार्धा) ॥१॥ हरिभद्राचार्येणारब्धा विवृताऽर्धषडध्यायांश्च । पूज्यैः पुनरुद्धृतेयं तत्वार्थार्द्धस्य टीकान्त्ये॥२॥ति, एतदुक्तं भवति-हरिभद्राचार्येणार्द्धपण्णामध्यायानामाद्यानां टीका कृता, भगवता तु गन्धहस्तिना सिद्धसेनेन नव्या कृता तत्वार्थटीका, नव्यैर्वादस्थान|ाकुला,तस्या एव शेषमुद्धृतश्चाचार्येण,(शेषं मया) स्वबोधार्थ,साऽत्यन्तगुर्वी च,डुपडुपिका निष्पन्नेत्यलं प्रसङ्गेनx, प्रस्तुतं प्रारभ्यते, त एते सिद्धाः क्षेत्रादिमिदशभिरनुयोगद्वारैरनुगन्तव्याः 'प्रमाणनयैरधिगम' इति वचनादित्याहक्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबुद्धयोधितज्ञानावगाहनान्तरसङ्ख्याऽल्पबहुत्वतःसाध्याः||१०-७॥ सूत्र। | क्षेत्रादीनामल्पबहुत्वांताना द्वन्द्वः, क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण,तत्र क्षेत्रमाकाशं जीवपुद्गलानां | निवासगतिविशेषणात् लोकाकाशपरिग्रहः, तस्यापि लोकाकाशस्यैकदेशग्रहणं, अतृतीया द्वीपाः समुद्रद्वयमीपत्प्राग्भारोपलक्षितश्च | गगनप्रदेश इति । कालोऽनादिरनन्तस्तस्याप्युत्सपिण्यवसप्पिणी अनुत्सपिण्यवसर्पिणी च ग्राह्या । गतिनारकादिभेदेन चतुर्विधा । ॥५२१॥ For Personel Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy