SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ गत्यादीनि पृथिव्यादीनां तरुपर्यन्तानां न द्वयं, कायवाग्योगयुजां द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पूर्वप्रतिपन्नाः स्युः, न तु प्रतिपद्यन्त इति, मनोबाकाययोगानां द्वयं अनन्तानुबधिनामुदये न द्वयं,शेषकषायोदये द्वयं ५। वेदत्रयसन्वितानां द्वयमस्ति सामान्येन,विशेपेणापि स्त्रीवेदे इयं पुरुषवेदे द्वयं, नपुंसकवेदे एकेन्द्रियाणामसंज्ञिपंचेन्द्रियपर्यवसानानां पूर्वप्रतिपन्नाः केचित् मन्ति, न प्रतिपद्यमानाः, | संज्ञिपंचेन्द्रियनपुंसकेषुद्वयं नारकतिर्यकमनुष्याख्येषु ६। लेश्यासूपरितनीषु द्वयं, आद्यासु प्रतिपन्नाः स्युन तु प्रतिपद्यन्ते ७। किं | सम्यग्दृष्टिः प्रतिपद्यते मिथ्यादृष्टिः प्रतिपद्यत इति ?, अत्र निश्चयस्य सम्यग्दृष्टिः प्रतिपद्यते, अभृतं नोत्पद्यत इति, शशविषाणादिवत् , व्यवहारस्य मिथ्यादृष्टिः, प्रतिपत्तेरभूतभावविषयत्वात्, 'असत् कारणे कार्य 'मिति निदर्शनात् ८। एवं ज्ञानी निश्चयस्य, | | अज्ञानी व्यवहारनयस्य ९। चक्षुर्दर्शनिषु पूर्य, मक्षिकाचसंक्षिषु पूर्वप्रतिपन्नाः स्युः, न तु प्रतिपद्यमानकाः, संक्षिपंचेन्द्रियचक्षु|दर्शनिषु यं, अचक्षुर्दर्शनिषु पृथिव्यादिषु पंचसु दयं नास्ति, शेषेषु द्वित्रिचतुरसंशिष्वचक्षुर्दर्शनिषु पूर्वप्रतिपन्नाः स्युन तु प्रतिप|चन्ते,संज्ञिपंचेन्द्रियाचक्षुर्दनिपु दयं १०। चारित्री पूर्वप्रतिपन्न एव, अचारित्रः पूर्वप्रतिपन्नः प्रतिद्यमानश्च स्यात् ११। आहारकेषु | इयं, अनाहारकः पूर्वप्रतिपन्नः,न तु प्रतिपद्यमानकोऽन्तरगतौ सम्भवति १२। उपयोग इति साकारोपयोगोपयुक्तः प्रतिपद्यते उतानाकारोपयोगोपयुक्तः इति, उच्यते, माकारोपयोगोपयुक्तः प्रतिपद्यते पूर्वप्रतिपन्नश्च, अनाकारोपयोगोपयुक्तस्तु पूर्वप्रतिपन्नः | स्यात् । न तु प्रतिपयमानो, यतः सर्वाः किल लम्धयः साकारोपयोगोपयुक्तस्य भवन्तीति पारमर्षवचनप्रामाण्यात् १३। एतेषु| त्रयोदशस्वनुयोगद्वारेषु-व्याख्यानाङ्गेषु यथासम्भव मिति यत्र न संभवति यत्र च सम्भवति,अथवा क्षायिकादि सम्यग्दर्शनं यत्र सम्भवति तत्र वाच्यं, सद्भूतपदार्थस्य' सम्यग्दर्शनपदस्य 'प्ररूपणा' व्याख्या उन्नेया,भाषकपरीत्तादयस्तु नादृता भाप्य ॥५०॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy