________________
| त्यादित्यर्थः,एवं सर्वं षटुं, पण्णां भावः,षड्द्रब्याविरोधाच्च पद द्रव्याणि धर्मास्तिकायादीन्येव कालावसानानि, 'कालश्चेत्येके | श्रीत न्वार्थ
| इति (५-३८) वचनात् , भिन्नश्च कशंचिद्रव्यपरिणामोऽस्तिकायपरिणामात् ,प्रदेशसंघातद्रवणनिमित्तभेदादिति। प्रकृतयोजनामाह- नया ज्ञानहार
|'यथेत्यादिना, यथैताः सदादिप्रतिप्रत्तयोऽनन्तगेपन्यस्ता न विप्रतिपत्तयो न विरुद्धाः प्रतिपत्तयः,सर्वस्य जगतः तत्तद्धर्म- न्तराणिः पभेदेन तस्यैव तथाप्रतीतेः, अथ च अध्यवसायस्थानान्तराणि-विज्ञानान्तराण्येतानि, प्रतिपत्त्यपहवायोगात् , अतिप्रसंगा| पत्तेः शून्यताप्रसंगादिति,'तद्वन्नयवादा' इत्यनेकधर्मान्मकवस्तुगोचराः क्षयोपशमवैचित्र्यतस्तत्तद्धर्माध्यवसायनिवन्धना इत्यर्थः, | निदर्शनान्तरमाह-'किं चान्यदि'त्यादिना, यथा मनिज्ञानादिभिः प्रांगभिहितस्वरूपः पंचभिः केवलान्तः ज्ञानर्धर्मादीनामस्तिकायानां वक्ष्यमाणलक्षणानामन्यतमोऽर्थ इति-धर्मादिः पृथक् पृथगध्यवसायभेदेनोपलभ्यते, तथा अनुभवसिद्धत्वाद् , इहैव निमित्तमाह-'पर्यायविशुद्विविशेषादि'ति, पर्याया वस्तुभेदाः विशुद्धिः-क्षयोपशमादिरूपा तद्विशेपात्-त - |दान उत्कर्षण-प्रकर्षेण लभ्यते, एकं च तद्वस्तु अनेकधर्मात्मकतया, न च ता विप्रतिपत्तयो मिथ्यादिप्रतिपत्तयः, तद्वन्नय| वादाः न विप्रतिपत्तय इति भावितमेतत् , निदर्शनान्तरमाह-'अथवे'त्यादिना, यथा वा प्रत्यक्षानुमानोपमानातवचनैः चतुर्भिः प्रमाणैः एकोऽर्थः प्रमीयते अग्न्यादिः प्रत्यक्षेणासनेन प्रमात्रा ज्वलद्भास्वराकारस्तार्णादिविशेषः,अनुमानेन तु धृमा
द्विप्रकृष्टेन सामान्यतस्तद्देशनियतः,उपमानेन तु मध्यदेशवर्त्तिना निधूमः कनकपुत्रपिंजरत्वसाधर्म्यण, आप्तवचनेन तु विप्रकृष्टेन || ॥१०॥ | प्रमात्रा तथा अनवच्छिन्नदेशमामान्य एवेति, एवमेकोऽर्थः प्रमीयते परिच्छिद्यते, कथं न सर्वेषामेवैकाकारा प्रतिपत्तिरित्याह
॥१०॥ |'स्वविषयनियमादिति स्वः-आत्मीयो विषयो-ज्ञेयः स्वश्चासौ विषयश्चेति २ तस्मानियमात्-नियतत्वात् , अनेनैकान्ततः प्रमा-IK
H
A
rthatantrammam
Jan Education International
For Personal & Private Use Only