________________
श्रीतचार्थ
हरि० ९अध्या०
आकिंचन्यब्रह्मचर्य
tattatrina
दसज्जनसंपर्कादमक्रियासंगादनुश्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् , तस्माद् आप्राणिताद् गुरुकुलवास आश्रेयः, गुरुकुलवासेन चाखतंत्रीकृतस्य ज्ञानदर्शनचरणबतभावनागुप्यादिपरिवृद्धिः, अत एव साधोसिंगृहीतत्वमाचार्योपा| ध्यायाभ्यां, निर्ग्रन्थ्याः -साव्यास्तु प्रवर्तिनीसंगृहीतत्वं च, तदेव च पर्यायशब्दैराख्यातमादराधनार्थमस्वातंत्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच्च पंचाचार्याः प्रोक्ताः, प्रव्राजकः बतादेरारोपयिता, दिगाचार्यः सचित्ताचित्तमिश्रवस्त्वनुज्ञायी, श्रुतोद्देष्टा श्रुतमागममुद्दिशति यः प्रथमतः,एवं उद्देशगुर्वपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचित| कारयितृत्वेन सम्यग्धारणानुप्रवचनेन च स श्रुतसमुद्देष्टा, समुद्देशानुन्नयोरेककालत्वात् समुद्देशसंगृहीतमनुज्ञानं, आम्नायः-आगमस्तस्योत्सर्गापवादलक्षणो यस्तं वक्तीत्याम्नायार्थवाचकः, पारमार्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पंचम आचार्यः, तस्य ब्रह्मचर्यस्येत्यादि(१८८-१६) पुनरपि तद्रक्षणदृढीकरणार्थ ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते, इमे इति प्रत्यक्षीक्रियते, | विशेषेण-अतिशयेनोपकारित्वाद्विशेषगुणा अब्रह्मविरतिव्रतस्य यथोक्ता भावनाः प्राक् पंच, स्यङ्गालोचनापूर्वरतिस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावसथाच विरतयो भावनाः ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः शरीरविभूषणा च तत्रानभिनन्दित्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः अरक्तद्विष्टतेत्येवं ब्रह्मचर्य जायत इति, तदेवं क्षमया क्रोधं निहन्यात् , निहतक्रोधोनीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत् , त्यक्तमदस्थान आर्जवं भावयेद् , भावदोषवर्जनेन निगूढदोषां मायामाजवेन प्रकटीकृत्य शौचमाचरेत् अलो| भसंश्रयेण, लोभाशुचित्वमलोभशौचेन संशोध्य शुद्धात्मा सत्यं यात , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेव , संयतात्मा शेषा-13 शयविशोधनार्थ तपश्चरेत् , ततो बाह्यान्यपि धर्मसाधनानि सृजेत , विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु सुहृत्संबंधिषु |
IN
॥४४६॥
k
॥४४६।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org