SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थहरि० | सर्वमलीमसमल्पकालभाव (स्थं च) भग्नस्तु मिथ्यात्वगमात् ,यतोऽन्तर्मुहर्त्तमात्रं भवद्भवेद् ,यदि च कालं तत्रस्थो न करोति,एव सति | | मिथ्यादर्शनमेव प्रतिपद्यत इत्यागमः,तस्माचौपशमिकात् क्षायोपशमिकं सम्यग्दर्शनं विशुद्धतरं,बहुकालावस्थायित्वाद् ,यत उत्कृष्टेन शुद्धिप्रकर्षः, सदादयः पदषष्टिः सागरोपमाणि साधिकानि तदुक्तम् , अत एव च तस्य वस्तुपरिच्छेदस्पष्टग्रहणसामर्थ्यमनुमातव्यम् , आगमाचासात् , | ततश्च क्षायिकं विशुद्धतमं, सर्वकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति । 'किंचान्यद्' उत्तरसूत्रसम्बन्धवाक्यं, न केवलमेमिः, एतैश्वाधिगमः कार्य इति, कैरिति चेदित्य त आह-- __सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ।। सूत्रं ॥८॥ सदादिभिश्वानुयोगद्वारैः तत्वावगमः कार्यः इत्यस्य समुदायार्थः,अवयवार्थ तु आह भाष्यकारः,तत्र सच्छब्दं संख्यादिविशेषणकं । | कश्चिदाश्रयेदिति विविच्य दर्शयति-'सत् संख्या क्षेत्र'मित्यादि(पृ.१२-८)युतकमेवैतद् द्वारमिति,इतिशब्द इयत्तायाम् ,इयद्भिरेव, येऽन्ये ते अत्रैवान्तर्भवनि, 'एतैश्च' सूत्रोक्तः,एतदेव विशेषयति-'सद्भूतपदप्ररूपणादिभिः सद्भूतस्य-विद्यमानार्थस्य सम्यग्दर्शन-IN | पदस्य प्ररूपकत्वं-तचकथनं-स आदिउँपां तानि सद्धतपदप्ररूपणादीनि नैरिति,विवेकेन फलं दर्शयति-'अष्टाभि रिति,तेषां च व्याख्यानाङ्गतां कथयत्यनुयोगद्वारैरिति, सर्वभावाना'मित्यनेनैषां व्यापितां कथयति सदादीनां, विकल्पशः' इत्यादि व्याख्यातमेव, 'कथमितिचेदि'त्यनेन पराभिप्रायमाशङ्कते, केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं त्वं मन्येथाः, उच्यते यथा क्रियते विस्तराधिगम इति, सदि'त्यनेन सवार परामृशति, कथं चैतस्य द्वारस्योत्थानं यथा शंकते परः-किमस्ति नास्ती-IX |॥४८॥ | त्येवं मन्येथाः, सच्चे निर्माते अयुक्तमेवैतत्कथनमिति, अत आशङ्कावाक्यं दर्शयति-'सम्यग्दर्शनं किमस्ति नास्तीति, ॥४८॥ Jain Education international For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy