________________
औदयिकाः
| एकान्तविघाताभावः, इह तूपशान्तं प्रदेशकर्मानुभवत्यपीपदिति, सम्यक्त्वं क्षायोपशमिकं दर्शनसप्तकक्षयोपशमाद्भवति, चाश्रीतच्चार्थ- रित्रमपि कषायद्वादशकाग्व्यचारित्रमोहनीयक्षयोपशमादिति, सकलविरतिलक्षणमेतत् , संयमासंयमस्तु श्रावकधर्मः सङ्कल्पज- हरि० प्राणातिपातादिविनिवृत्तिरूपः, इतिशब्दः क्षायोपशमिकभावेयत्नाप्रतिपादनार्थः, एत इति ये प्रतिपदमुद्दिष्टाः अष्टादशेति विशि
पष्टसंख्यावच्छिन्नाः, क्षायोगशमिका इति शेपभावव्युदासः, भावा भवन्त्यपरिकल्पितरूपा जीवस्येति ॥ क्षायोपशमिकभेदानन्तरमौदयिकभावभेदानाह
गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुश्चतुस्थ्येकैकैकैकषड्भेदाः॥६॥ सूत्रं ॥ ____ 'गतिकषायेत्यादिसूत्रेण, इह गत्यादीनां लेश्यान्तानां द्वन्द्वः, चतुरादीनां पडन्तानां द्वन्द्वगो बहुव्रीहिरिति सूत्रसमुदाया
र्थः । अवयवार्थमाह-'गतिश्चतुर्भेदे 'त्यादिना (पृ. ४०-१४), भेदानाह-नारकतिर्यग्योनि(न)मानुषदेवा इति,इह नरकग| तिनामकर्मोदयानारकाः, एवं तिर्यग्गतिनामकर्मोदयात् तैर्यग्योनाः, एवं मानुषनामकर्मोदयान्मानुषाः, देवनामकर्मोदयाद्देवाः, एवमात्मनामगतिकर्मकत्वाभिधानमौदयिकभावस्य जीवस्वत मशतिपादनार्थ, इतिशब्दो विकृतिभेदेनेयत्ताप्रदर्शनार्थः, 'कषाये| त्यादि, कपः-संसारस्तस्यायः-उपादानकारणभेदः कषायः, स चतुर्भेदः चतुर्दा क्रोधादिः, अत एवाह-'क्रोधीत्यादि, क्रोधोऽ
| स्थास्तीति, प्रायः प्रदेशाद्यनुभवत इत्यादि, क्रोधी, एवं मानादिष्वपि योजनीय, लिङ्ग'मित्यादि, लीनत्वात् लिङ्गं, एतत् त्रिभेदं ॥११३॥ स्त्रीलिङ्गादि, लीनता चास्य प्रकटायामपि पुरुषलिङ्गाकृती कदाचित् स्त्रीलिङ्गोदयो, लिङ्गं वेदः चिह्नमित्यनान्तरं, एवं शेषविप
शपावा ययोऽपीति, 'मिथ्ये'त्यादि, मिध्यादर्शनं मिथ्यात्वमोहनीयोदयात् तच्चार्थाश्रद्धानेन, तच्चैकमेवाभिगृहीतेतरसन्देहभेदे सत्यपि
॥११३।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org