________________
.
श्रीतत्वार्थहरि०
RCE
तदश्रद्धानाभेदात्, अत एवाह-मिथ्यादृष्टिरिति, सर्वप्रकारैः सामान्येनैक एवेति, 'अज्ञान'मित्यादि, ज्ञानादन्यदज्ञानं, मिथ्या| त्वमोहनीययुक्तज्ञानावरणदर्शनावरणक्षयोपशमोत्थमेकभेदं, एवं सर्वत्र सम्यगनवबोधाद् , अत एवाह-'अज्ञानी'ति, सर्वसामान्ये
10 औदयिकाः नक एव 'असंयते'त्यादि असंयतचं संज्वलनवय॑कषायद्वादशकोदयात्, अत एकरूपं, असंयतोऽविरत इतिकृत्वा, असिद्धत्वे| त्यादि, असिद्धत्वं वेदनीयायुर्गोत्रनामकर्मोदयादनिष्ठितार्थत्वमेकभेदं, यदाह-'असिद्ध' इति,एकमेद इति कोऽर्थः ?, एकवि| धमिति, पर्यायकथनमिति सर्वभेदोपदर्शनार्थ, 'लेश्या'इति लिश्यन्त इति लेश्याः-आत्मना एकीभवन्तीत्यर्थः, एताः षड्भेदाः, | परिम्धूरद्रव्यमजातिभेदमधिकृत्य कृष्णलेश्येत्यादि, कृष्णा चासौ लेश्या च कृष्णलेश्या, एवं नीललेश्यादिष्वपि योज्यं. एताश्च | द्रव्यलेश्याः एवंभृताः, भावलेश्यास्त्वेतत्साचिव्यजाः क्लिष्टेतररूपाः आत्मपरिणामा एव,तथा चागमः-"जल्लेसाई दवाई आदियइ तल्लेसे परिणामे भवति" "कृष्णादिद्रव्यमाचिच्यात्,परिणामो य आत्मनः। स्फटिकस्येव तत्रायं,लेश्याशब्दः प्रयुज्यते॥१॥" इत्यादि, आसां च पप्णामपि लेश्यानां जम्बूवृक्षफलभक्षकपुरुषषदकदृष्टान्तेनागमप्रसिद्धेन प्रसिद्धिरापाद्या,एवं सर्वान् भेदान् आख्यायोपसंहरति-'एत' इत्यादिना, एते एकविंशतिः न न्यूना नाप्यधिका औदयिका भावाः कर्मोदयापेक्षा भवन्तीति तथा जीवस्वतवरूपा एव ।। उक्ता औदायिकभावभेदाः, साम्प्रतं पारिणामिकभावभेदाभिधानायाह
जीवभव्याभव्यत्वादीनि चेति ॥ ७॥ मूत्रं ।। एवं चित्रो जीवस्य पारिणामिको भाव इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'जीवत्व'मित्यादि (पृ. ४१-४) जीवभावो जीवत्वं | |११४।। D स्वाधिके भावप्रत्ययः,जीव एव जीवत्वं-असंख्येयप्रदेशाः, चेतनेति, भव्या सिद्धिरस्येति भव्यः, उत्तरपदलोपाद् भीमादिवत् , स एव |
॥११४॥
JanEducation internati
For Personal Private Use Only