SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ जगत्कायखभावचिन्ता बहुमानश्चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानमक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्चित्तप्रसादः संवेगस्याश्रीतत्वार्थ- IR| भिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति संवेगः, मूलगुणास्तावत् सम्यक्त्वादयोऽगारानगारिणोऽवश्यतया सन्ति तेषु || हरि० | सत्सु मौलेपु गुणेषत्तरोत्तरा ये गुणाः प्रकाशवत्तया क्रमेणावस्थिताः पिण्डोपधिशय्यादिशुद्धिलक्षणाः समितिभावनातपःप्रतिमा७अध्या० ऽभिग्रहादयस्तेषूत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिः-अभ्युपगमोऽनुष्ठानं तद्विषया श्रद्धा-अभिलाष इच्छेत्यनान्तरम् , एवं तावत् संवेगः । 'वैराग्यं नामे'त्यादि (१५४-८) भाववैराग्यं, नामेत्यलंकारार्थ, शरीरस्य भोगोऽभ्यञ्जनोद्वर्त्तनस्नानाङ्गरागधूपपुष्प| मालालङ्कारविचित्रनिवसनेष्टाऽऽहारादिलक्षणः संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो-निर्विष्णता शरीरभोगसंसा रविषयवैमुख्यमुद्वेगः, तस्मानिर्वेदात् लब्धोपशमस्य प्रतनुकपायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिर्दशविधः पश्चमहाव्रतैर्वक्ष्यमाणैः | रागद्वेपादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते, तेषूपधिष्वनभिष्वङ्गो वैराग्यं, अभिष्वङ्गः मूर्छा लोभो गार्थ तदाकारः परिणाम | आत्मनः, नाभिष्वङ्गोऽनभिष्वङ्गः निरपेक्षता तेष्वगाद्धर्थमिति, अत्राहे त्यादिना(१५४-१०) सम्बन्धमाचष्टे, अनवधारितहिंसादि| लक्षणस्य निवृत्तिव्रतमित्यभिहितं भवताऽध्यायादौ तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिव्रतमित्यजानानस्य प्रश्नः, |'तत्र का हिंसा नामे'ति, नहि लक्ष्यमुपरतलक्षणव्यापारमभिधित्सितस्यार्थस्य जातुचिदामोदायेति, तत्र तेषु पंचसु हिंसा | किंलक्षणेति हिंसैव तावत् पृच्छयते, तल्लक्षणवैपरीत्याचहिंसा सुज्ञानैव, न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यं, अतः क्रमेण निर्देशे सति हिंसामेव तावद्वाचकमुख्यः निरूपयितुमाह अत्रोच्यत इति, अत्र हिंसालक्षणप्रश्ने भण्यते तल्लक्षणं॥३०॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८ ॥ सूत्रम् ।। ॥३१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy