________________
Domindimoi
wadei
। अतोऽन्येति स्वाभाविकी गतिमपहाय संगादिजनिता गतिर्भवति,संगः कर्मकृतं स्खलनं, आदिग्रहणादभिघातप्रेरणादि गृह्यते,यथा श्रीतवार्थ- सत्स्वपि विद्यमानेष्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेन जातिः पृथिव्यनलानिलव्यक्तिभेदेन भिन्ना पृथिवीत्ववायु-है सिद्धगतेहरि० त्वाग्नित्वाख्यतया नियमः क्रियते, तत्र पृथिवीत्वनियमेनाधोगतिलोष्ठः, यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः, एवं
हेतवः १०अध्याद
तिर्यग्गतिर्वायुःऊर्ध्वगतिर्दहनः स्वजातिनियमेनैव,एवमेषामेताःस्वाभाविक्यो गतयो यथा तथा संगविनिमुक्तस्य कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषात् ऊर्ध्वमेव सिध्यमानगतिर्भवति,संसारिणस्तु नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसंगात् कर्मजनितस्खलनाद् अधस्तिर्यगूर्व चानियमेन गतिर्भवति । किंचान्यदिति(२१६.१०) युक्त्यन्तरोपन्याससूचनं बंधच्छेदादिति बध्यते येन रज्ज्वादिनास बन्धः तस्य छेदः शस्त्रेण तोडनं,तद् व्याचष्टे-यथा रज्ज्वा गाढमापिंड्य | बद्धायाः पेडायाः रज्जुबंधच्छेदादुपरितनपुटस्य गमनमूर्ध्व दृष्टं बीजकोशबंधनच्छेदाच बंधनकोशः फलं फली वा तस्यास्तु बंधनं-गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले संपुटोद्भदः छेदः ततश्च एरंडादिफलभेदे बीजानां गतिदृष्टा तानि तृड्डीय दूरे पतंति तथा कर्मबंधः फलफटाहस्थानीयः तच्छेदात् तद्विघटनादनंतरमेवोर्ध्व सिद्ध्यमानगतिरिति। किंचान्यदिति (२१६-१७) विवक्षितार्थप्रबोधनाय हेत्वंतरमुपादत्ते, तथागतिपरिणामाचेति तथा तेन प्रकारेण सर्वकर्मविनिर्मुक्त
स्यास्य गतिपरिणामो भवति विगतयोगस्यापि,चशब्दः समुच्चये,एभ्यः पूर्वोक्तहेतुभ्यः ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम ॥५१९॥ उत्पद्यते येन सिक्ष्यमानगतिभवति, भवति च गतिपरिणाम ऊर्ध्वमेव भवति, नास्तिर्यग् वा, पूर्वाभिहितहेतुनिरपेक्षः ऊर्ध्वगौरवप्र
॥५१९॥ योगपरिणामाद् विना असंगयोगं चान्तरेणेत्यत आह-गौरवपरिणामासंगयोगाभावादिति, तद्यथेत्यादिना दृष्टान्तमाह,
oshimraon meinomiminadimano Hindi
Jan Education international
For Personal Private Us Oy