________________
हरि०
नीचेवृत्तिः-अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपं नीचैर्वर्तनं उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः श्रीतच्वार्थ-IH | संसारस्वभावं भावयतोऽसमंजसं विशिष्टजातिकुलादिसंपदः कदाचिदेवासाद्यन्ते कदाच्चिद्धीनाः, ततश्च न गर्वपरिणाममास्कन्दती
|| मार्दवधर्मः ९ अध्या०
|त्येतदेवाह-मदनिग्रहो मानविघातश्चेत्यर्थः, मद्यतेऽनेनेति मदो-जात्यादिमदः तस्य निग्रहः-उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादन, मानविघातश्चेति मानो-मूलप्रकृतिः यद्विमुंभणादेते प्रादुःष्यति जात्यादिमदास्तस्य विघातो-मूलोस्कर्त्तनं इत्यर्थः, तद्घाते चावश्यं भावी जात्यादिमदबिनाशः,तनिरूपणार्थमाह-तत्र मानस्येत्यादि, तत्रेति वाक्योपन्यासार्थः, स्थानानि-भेदाः इमानिति प्रत्यक्षीकरोति, परस्यानुभवमुत्पादयति, तद्यथेत्यादिनोदाहरति, जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि, | तत्र जातिः-पित्रन्वयः प्रख्याततमवंशता जातिः-जन्म आत्मलाभः पंचेन्द्रियादिलक्षणा वा तया गर्वमुद्धहति, विशिष्टजातिरहमिति, |विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलभुजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्त इति न श्रेयो जातिमदः, मात्रन्वयः कुलमुग्रभोजादि वा, तेनापि मदो न युक्त एव, जात्यादिभावनावदिति, रूपं शरीरावयवानां सन्निवेशविशेषो लाव-IR ण्ययुक्तिस्तेनापि कश्चिन् माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद्भवति, तत्राद्यं कारणं मातुरोजः पितुः शुक्र, उत्तरकारणं जननीप्रशस्तग्रस्तान्नस्तनपानरसाभ्यवहारो रसहरण्येत्येवमामृषतो न प्रतिभाति रूपमदः, त्वङ्मांसास्थिपुरीषपूयाद्यशुभभावत्वात् ,
ऐश्वर्यमदो धनधान्यसम्पत्प्रभवः धनं रजतचामीकरमरकतादि गोमहिष्यजाविकादि च वीहितिलमुद्गमाषगोधूमयवकंग्वादि धान्य ॥४३२॥ | तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्षमाणेन क्लेशकारिणा अकाण्डभंगुरेणायत्यामायासबहुलेन को मद इत्येवं प्रत्याच- ॥४३२॥
क्षीत, वाचकेन त्वेतदेव बलसंज्ञया प्रशमरतावुपातं, तच्च विधा-शरीरस्वजनद्रव्यबलं, इहैश्वर्यग्रहणात् स्वजनद्रव्यवलपरिग्रहः
Jan Education International
For Personal & Private Use Only
www.ininelibrary.org