________________
श्रीतत्त्वार्थ
हरि० १०अध्या०
Bualit instalinina
श्लोकैः शास्त्रार्थोपसंहारः
ताश्रवद्वारत्वाद्धि छिन्नायामभिनवकर्मसन्ततो कर्मसंताने । पूर्वेत्यादि ।।२।। प्राक्तनं कर्म क्षपयतः तपोऽनुष्ठानादिभिः | क्षयहेतुभिः संसारतरोज समस्तमेव मोहनीयं प्रहीयते क्षपकश्रेण्यां ॥ तत इत्यादिना ॥३॥ अंतराये ज्ञानदर्शनावरणयोश्च क्षीणयोयुगपत् अशेषतः। गर्भसूच्यामित्यादि ॥४॥ मस्तकशूच्यां ध्वत्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः,एवं मोहनीये क्षीणे शेष कर्म क्षयमपि सर्व ॥ तत इत्यादि ॥५।। क्षपितसकलघातिका यथाख्यातसंयममनुप्राप्तः बीजबंधनेन मोहनीयादिना विमुक्तः, स्नातकोऽन्तर्मलापगमात् परमेश्वरः केवलर्द्धिप्राप्तः ।। शेष इत्यादि॥६॥ वेदनीयादिकर्मफलापेक्षःशुद्धो मोहादिमलापगमाद् बुद्धः केवलज्ञानावाप्तेः निरामयो निर्गताशेषरोगनिदानः केवली भवति ।। कृत्स्नेत्यादि ॥६॥ सकलकर्मनिर्मुक्तः ऊर्ध्वमेव निर्वाणमधिगच्छति, निवृत्तस्य स्थानमप्युपचारानिर्वाणं,अथवा निर्वाणं निर्वृत्तत्वं सिद्धत्वं प्रक्षिप्तप्रदग्धेन्धनो वहिरिव निर्दग्धकाष्ठाद्युपादानसन्तानः ॥ दग्ध इत्यादि ८॥ बीजेऽत्यन्तं भस्मसात्कृते नाङ्कुरस्य प्रादुर्भावः, एवं कर्मबीजे ध्वस्ते संसारांकुरस्याप्रादुर्भावः।। तदनन्तरेत्यादि।।८||सकलकर्मक्षयसमनन्तरमालोकान्तादूर्ध्व स गच्छति,कथं मुक्तस्य गतिरित्याशंकायामिदमाह-पूर्वप्रयोगादसंगत्वात् बन्धच्छेदात् ऊर्ध्वगौरवाच्च गतिरस्य सिद्धा भवति ।। पूर्वप्रयोगस्योदाहरणानि दशयतिकुलालेत्यादि।।९।। पूर्वप्रयोगात् कर्म क्रिया यथा कुलालचक्रादिषु तथा सिद्धिगतिः स्मृता मृल्लेपेत्यादि।।१०॥ अलावुनोऽप्सून्मञ्जनं | दृष्टं मृल्लेपसंगनिर्मोक्षात्,एवं कर्माष्टकसंगत्यागात् सिद्धिगतिः सिद्धा। एरण्डे'त्यादि||१२||व्याघ्रपादचीजबंधनच्छेदायंत्रबंधनच्छेदात् पेडाबंधनच्छेदाच्च गतिर्दृष्टा मिजाकालपेटापुटानां एवं कर्मबंधनविच्छेदात् सिद्धस्य गतिः।। ऊर्ध्वमित्यादि।।१३।।ऊर्ध्वगमनपरिणतिः एवं गौरवं धर्मः-स्वभावो जीवानां,पुद्गलास्त्वधोगमनधर्माण इति सर्वज्ञवचनं । यथेत्यादि॥१३॥ यथाक्रममधोगमनादि लोष्ठादीनां
॥५३१॥
॥५३॥
Jan Education Internatio
For Personal & Private Use Only
www.jainelibrary.org