________________ श्रीतवार्थ आश्रमभावना हरि० 9 अध्या० कर्पूरोशीरतुरुष्ककस्तूरिकाग्रहः, एमिरप्यस्य विशिष्टद्रव्यैरशुचित्वमपनोत्तुमपनेतुं न शक्यं, कुतः?-अशुच्यात्मकत्वात् अशुचिरात्मा-स्वभावो यस्य तदशुच्यात्मकं,अशुचिस्वभावस्य पुरीषादेरिवाशक्यप्रतीकारमशुचित्वापनयनं, शुच्युपघातकत्वाचाशुचि शरीरं, शुचीनि द्रव्याणि-शाल्योदनदधिघृतक्षीरादीनि तान्यप्यात्मसंपर्कादुपसंहत्याशुचीकरोति, यतः कर्पूरचन्दनकश्मी| रजादीनि सुगंधिद्रव्याणि संश्लेषमात्रादेव पूतीकरोति अतोऽन्विष्यमाणं सर्वप्रकारं शरीरमेवाशुचि परमार्थतो, नापरं किंचित् स्व| तोऽशुचि समस्ति, शरीरं तत्संपृक्तं वा विहायेति, एवं यस्य चिंतयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह, निर्वेदः-अप्रीतिः | | अरतिः-उद्वेगः, शरीरके निर्विण्णः शरीरसंस्कारार्थमायतते, जन्मप्रहाणायैव तु घटत इत्यशुचित्वानुप्रेक्षा 6 // | आश्रवानुप्रेक्षास्वभावप्रकाशनायाह-आश्रवानिहामुत्रापाययुक्तानित्यादि,(१९३-१) आश्रूयते-यैः कादीयते | आश्रवास्ते इन्द्रियादयः तानाश्रवानिह लोके अमुन्नेति परलोके अपायो-दोषः पीडा दुःखं तेनापायेन युक्तान् , महानदी है गंगादिका तस्याः श्रोतः-प्रवाहस्तस्य वेगः-संसर्पणविशेषः तद्वत्तीक्ष्णान् यथा स नदीप्रवाहस्तृणकाष्ठादि पतितमपहरति एवमेते | |चक्षुरादयः स्वप्रवाहपतितमात्मानमपहरंति-सन्मार्गाद् भ्रंसयंति, अकुशलं पापं सामान्येन कर्मबन्धः तस्यागमः प्रवेशः तद्द्वारभूतान् कुशलस्य च पुण्यस्य दशविधधर्मस्य निरोधः प्रतिबन्धः तस्य हेतून इन्द्रियमादिर्येषां ते इन्द्रियादयः तानवद्यत खंडयतो जीवस्यापकारिणश्चिंतयेत् , अथवा अवयं-गर्हितं, गर्हिता-पापानित्येवं चिंतयेत् , तद्यथेत्यादिना सोदाहरणेन आश्रवान् | दर्शयति, सिक्ष्यतीति सिद्धा-सिद्धविद्यः सोऽनेकविद्याबलेन युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणाद्यष्टांग निमित्तं नस्य पारंगतो गार्य इति गोत्राख्या, सत्यकिः स्त्रीष्वासक्तचित्तो निधनं-नाशमुपजगामेति, तथेत्यपरमुदाहरणं यवसश्चरणीयविशेषः तस्य // 454 // हा॥४५४|| Join Education International www.jainelibrary.org For Personal & Private Use Only