SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ९अध्या० प्रमाथो भंजनमर्दनाभ्यवहारलक्षणः उदकेन स्वेच्छयाऽवगाहः अवगाहादिगुणसम्पन्नमिति आदिग्रहणात् सिंहादिव्यालरहितं एवं| विधवनविचारिणो मदेन दुष्टतरा हस्तियन्धिकीष्विति विकारिणां संजनीषु अनेकप्रकारं वाजीकरणस्पर्शनादिमिः प्रौढयोषित आश्रव|इव मनुजान् प्रतारयंति हस्तिमूर्खान् पंधः-संयमनं वधः-ताडनं दमनं-शिक्षाग्रहणं पश्चाद्वाहनं अंकुशोभिघातः प्रतोदः संवरभावने |प्रयोजनकस्तेनाभिघातः आदिग्रहणादतिभारारोपणं युद्धकाले च शस्त्रामिघातः, तथेतिदृष्टान्तान्तरमाह-मैथुनसुखप्रसंगेनाहितः। कृतो गर्भो यस्याः अश्वतरी-वेगसरी प्रसवकाले मरणमभ्युपैत्यवशा, एव'मित्यादिना दार्शतिकमर्थमुपसंहरति, एवमुक्तेन / न्यायेन लोकद्वयेऽपि विनाशमृच्छन्ति प्राप्नुवंतीति / तथेत्याश्रवान्तरदोषदर्शनार्थ, सामयिकानि च वायसायुदाहरणानि,बडिशो -गलस्तत्र मांसं तथेत्यपराश्रवगतदोषदर्शनमुदाहरणद्वयेन, तथा पराश्रवदोषापादनं अर्जुनकौरः श्यामायां विनिवेशितदृष्टिनिधनं | गत इति, सामयिकमेवाख्यानकं, तथेत्ययमप्याश्रवः सदोष इति कथयति, तित्तिरिः पंजरस्थतित्तिरीश्रवणशब्दादागतो यूषार्थी | पाशेन वध्यते, एवं कपोलकपिंजलकावपि, गीतमेकमेव गौर्याखेटके गायनं संगीतकं तु वंशकांस्यादीत्यादियुक्तं, एवमेतान् आश्रवान् दोषबहुलानेव चिंतयेत् , एवं च परिचिंतयन्नाश्रवनिरोधायैव घटत इत्याश्रवानुप्रेक्षा 7 // ___ संवरानुप्रेक्षानिरूपणायाह-संवरांश्च महाव्रतानीत्यादि (१९४-६)आश्रवद्वाराणां पिधानम्-आश्रवदोपपरिवर्जनं संवरः, तांश्च संवरान् प्राणातिपातनिवृत्यादीन् गुत्यादिपरिपालनानिति गुप्यादयः परिपालना येषां महाव्रतादीनम् , आदिग्रहणादुत्तरगुणपरिग्रहः, इतरत्रादिग्रहणात् समितिग्रहणमतस्तांश्चितयेत् , गुणा उपकारिणस्तान् गुणानित्येवं चिंतयेत्, सर्वे ह्येते इति गतार्थ 8 // // 455 // निर्जरानुप्रेक्षास्वरूपावधारणमधुना-निर्जरा वेदना इत्यादि(१९४-६) निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्म-11 मांसं तथेत्यपराधानक, तथेत्ययमप्याकमेव गौर्याखेटके गाव घटत इत्य शमृच्छन्ति प्राप्नुवतीम्युपेत्यवशा, एव'मित्यादिह-मधुनसुखप्रसंगेनाहितः। // 455 // For PersonalsPrivateUDrly
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy