SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ९ अध्या दनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्षयेव प्रसिद्धं प्रवचने, अथवा आदिशब्दसंगृहीता द्वादश मिथुप्रतिमाः, तत्प्रदर्शनार्थमाह-तथा द्वादश भिक्षुप्रतिमा मासिक्याचा इति मासिकी आदिर्यासां ता मासिक्याद्याः, तथेति प्रदर्श | तपोधर्मः नार्थः, द्वादशेति इयत्तानिरूपणाय संख्या, भिक्षुः-उद्गमोत्पादनेषणादिशुद्धभिक्षाशी, प्रतिमाः प्रतिज्ञाः, मासः प्रयोजन|मस्या इति मासिकी, मासेन परिसमाप्तिमायातीत्यर्थः, आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुःपंचषण्मासाख्याः, एवमेताः सप्त, तथाऽपरास्तिस्रः, प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकी चेति, एवमेता दश, | अपरे द्वे-अहोरात्रिकी १ एकरात्रिकी २ चेत्येवं द्वादश, तत्र मासिकीप्रतिज्ञामारूढः साधुर्भोजनस्यैको दत्तिमादत्ते, तथा पानस्य, दायिका च एलुकस्यान्तः पदमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते, आदिमध्यावसानगोचरत्रयहिंडी पेडा अर्द्धपेडा गोमूत्रिका पंतगवीथिः संबुक्कावृत्तिः गतप्रत्यागता चेति पहिधगोचरभूमिचारी, एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रि कल्पते वासः, यत्र न ज्ञायते तत्रैकरात्रं वा अहोरात्रद्वयं वा वस्तुं कल्पते, न परतः, याचनाप्रच्छनानुज्ञाप|नप्रश्नव्याकरणभाषी आगमनविकटनगृहकपक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथाऽऽस्तीर्णसंस्तारकत्रयशायी, कश्चित्त-IN दध्यासिते प्रतिश्रये अनि लगयत्ततो दाहभयान निष्कामेत, कंटकादिकं पादलग्नमक्षितो वा रेणुकादि नो निहरेत् , जलस्थला|दिषु यत्रास्तमेति तपनः ततः स्थानादेकमपि पदं न प्रयाति, विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति, संमुख-म | मापततो दुष्टाश्वहस्त्यादेः पदमेकं पश्चानापसत् , एवमादिमिनियमविशेषैर्विचित्रा एपा मासिकी प्रतिमेति, द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानस्य च, शेषचर्या पूर्ववत् , एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यां| ॥४४॥ ॥४४३॥ Jan Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy