SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थहरि० मतिभेदाः श्रुतस्वरूपं उपसंहरबाह-एवं'मित्यादि, एवमेतत् तदिति लक्षणविधानाभ्यां यनिरूपितं मतिज्ञानं, तस्य पुनः संपिण्डय भेदान् कथयति'द्विविध'मित्यादि, द्विविधमिति इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चतुर्विधमवग्रहादिभेदतः,अष्टाविंशतिविधमिति स्पर्शनादीनां मनःपर्यवसानानां पण्णामेकैकस्य चत्वारो भेदा अवग्रहादयः, तत् समुदिताः सर्वे चतुर्विंशतिरूपा जाताः, तन्मध्ये चक्षु| मनोवः स्पर्शनादीनां यो व्यजनावग्रहश्चतुर्भेदः स प्रक्षिप्तः ततोऽष्टाविंशतिविधं भवति, अष्टषष्टथुत्तरशतविधमिति तस्या एवाष्टाविंशतेरेकैको भेदः पविधो भवति, बलादिभेदेन, अतोऽष्टषष्टयुत्तरशतविधं भवति, पत्रिंशत्रिशतभेदमिति, तस्या अष्टाविंशतेरेकैको भेदोद्वादशधा भवति सेतरबहादिभेदेन । अत्र-अस्मिन अवकाशे चोदक आह-'गृहीमो जानीमस्तावत् क्रमेण पूर्वमुद्घटितं लक्षणविधानरूपं मतिज्ञानं, तदनन्तरं तु यच्छतज्ञानमुक्तं तन्त्र विद्य इत्यतः पृच्छयते मया-श्रुतशानं किंलक्षणमिति ?, | अस्मिंश्चोदिते गुरुराह-'उच्यते'मयेति श्रुतं मतिपूर्व द्वयनेकद्वादशभेदमिति ॥२०॥ सूत्रं॥ ____ 'श्रुतज्ञान' मित्यादिना (पृ.१९-९.) श्रुतमिति विघृणोति-श्रुतज्ञानमिति, श्रुतिः श्रुतमितिकृत्वा, श्रोत्रादिनिमित्तं शब्दार्थ-| ज्ञानमित्यर्थः,श्रूयत इति श्रुतं-शब्दात्मकमुपचाराद् ज्ञानहेतुत्वात् श्रुतमुच्यते. मतिपूर्वमिति व्याचष्टे-'मतिज्ञानपूर्वकं भवतीति, । मतिज्ञानम्-अनन्तरोदितं कारणं यस्य तत्तथा, आह-युगपदेव मतिश्रुतयोर्लब्धिः , तत्कथं मतिपूर्वकत्वमस्य ?, उच्यते, उपयोगा पेक्षया, श्रुतोपयोगो मतिनिमित्तमित्यर्थः, अस्य च श्रुतज्ञानस्य प्रधानो हेतुः शब्दात्मकं श्रुतमिति,पर्यायशब्देस्तदाह--'श्रुत'मित्यादि, श्रूयत इति श्रुतं-शब्दरूपं, तथा आप्तवचनं-तीर्थकरादिवचनं, तथा आगच्छत्याचार्यपरम्परयेत्यागमः, तथा उपदि ॥७१॥ ॥ ७ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy