SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ HAICDHIMATIHAR सत्यधर्मी श्रीतत्वार्थ हरि० ९ अध्या० व्याहरतीति पदार्थामिव्याहार अग्राम्यत्वान पदार्थानमिव्याहरतीति विद्वजनाभिमतान् इत्यग्राम्यपदार्थामिव्याहारं, शीभरं विकत्थकं विमर्दकरं न शीमरमशीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तकारि, अरागद्वेषयुक्तमिति मायालोमाभ्यां कोपमानाम्यां चायुक्तं, सूचनात् सूत्रं गणधरप्रत्येकबुद्धस्थविरग्रन्थितं तस्य यो मार्गः उत्सर्गापवादलक्षणः तदनुसारेण प्रवृत्तार्थ प्रस्तुतार्थादनपेतमय शुश्रुषुर्जनोऽर्थी तस्य भावः-चित्तं तद्ग्रहणसमर्थ तदावर्जनसमर्थ, तदेवंविधं आत्मपरानुग्रहसमर्थ भवति, | निरुपधं-मायारहितं देशे यद् यत्र यस्यार्थस्य प्रसिद्धं तद्देशोपपन्नमविरुद्ध कालोपपत्रं यद्यत्र काले भण्यमानं न परस्योद्वेगकारि | भवति, प्रस्तावापेक्षमित्यर्थः, अनवद्यमगर्हितं अर्हच्छासनं द्वादशाङ्ग-प्रवचनं तत्र तेन वा प्रशस्तमनुज्ञातं यतं तत्कार्यप्रयत्न सहितं मुखवसनाच्छादितवदनविवरः पाणितलस्थगितमुखो वा, मितमिति यावता विवक्षितकार्यप्रतिपत्तिः तावदेव,न त्वपरिमितं, याचनमभीक्ष्णमवग्रहादिविषयं प्रच्छनमुत्पन्नसंदेहस्य मार्गादिसूत्रार्थविषयं प्रश्नव्याकरणमन्येन पृष्टः प्रवचनाविरुद्धं व्याक| रोतीति, तदेवमनृतपरुषाद्यपोह्य तद्विपर्ययेण सत्यमन्वेष्टव्यमिति, याचनाप्रच्छनप्रश्नव्याकरणेषु चतुर्दैव प्राधान्येन साधोग | व्यापारो, नान्यत्र, निष्प्रयोजनत्वात् , स्वाध्यायवावनाद्यपि न कर्त्तव्यमिति चेत् , तन, आत्मसंस्कारार्थो वाचनादिर्यत्नः, संस्क-IR तात्मा च विष्वेव याचनादिषु व्याप्रियत इति, अथवा मुमुक्षोर्मुक्त्यर्थे यत्ने यदुपकारकं वचनं न तस्यास्ति निषेध इति । सम्प्रति संयमोमिधीयते योगनिग्रहः (१८७-१३) संयमः योगा मनोवाकायलक्षणास्तेषां निग्रहः-प्रवचनोक्तविधिना नियमः, एवमेव गन्तव्यं एवं स्थातव्यं एवं चिंतयितव्यमिति, एष संयमोऽभिधीयते, स सप्तदश विधः संयमेत्यादि, स इत्थंरूपः | ||४३७॥ |संयमः सप्तदशप्रकारो भवति, तद्यथेत्यनेन तान् प्रकारानमिमुखीकरोति, पृथिवीकायिकसंघमः पृथिवी कायः-शरीरं येषां ॥४३७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy