SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ८अध्या० भेदौ दर्शनं,विरमणं विरतिः-संयमोन विरतिः अविरतिः-असंयमो हिंसाद्यनिवृत्तिरिति। प्रमाद्यत्यनेनेति प्रमादः-विकथादिकः,कर्मप्र-IP मिथ्यात्वकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथग् नोक्तः,असंयमप्रत्ययेनैव संगृहीतत्वात् चतुर्विध एव प्रत्ययस्तत्राधीतः मिथ्यादर्शनासंयमकषाययोगाख्यः,इह त्याचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः प्रमादप्रत्ययः,कष्यते यत्रात्मा शारीरमानसैः दुःखैः स कपः-संसारः, | "पुंसि संज्ञायां घः' तस्याया-उपादानकारणानि कषायाः-क्रोधादयः, युज्यतेऽनेनेति योगो, नोकर्मणा योगद्रव्येणात्मेत्यर्थः, | वीर्यान्तरायकर्मक्षयोपजनितेन वीर्यपर्यायेण युज्यत इतियावत् , इतिशब्दोऽवधारणार्थः, एत एव पंच बंधहेतवो भवन्ति सामान्यतः। तत्रेत्यादिना (१६६-७) मिथ्यादर्शनादीनां स्वरूपं निरूपयति, तत्र तेषु पंचसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदंसम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनमिति,तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं,तस्माद् सम्यग्दर्शनाद्विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं अयथार्थश्रद्धानमित्यर्थः, तद्विविधमित्यादि, तच्च मिथ्यादर्शनं द्विप्रकारम्-अभिगृहीतं अनभिगृहीतं च, अनभिगृहीतमिथ्यादर्शनभेदो वा संदिग्धमिति साक्षानोपानं, 'तत्रे'त्यादि, त्योरभिगृहीतानभिगृहीतयोः मिथ्यात्वयोरभिगृहीतप्रपंचोऽयं-अभ्युपेत्येति, मत्यज्ञानादिवलेन किमपि परिकलय्यासम्यग्दर्शनपरिग्रहो मिथ्यादर्शनपरिग्रहः तदभ्युपगमः, एत| देवैकं सत्यमिति प्रतिपत्तिरमिगृहीतमिथ्यात्वं, तदनेकभेदमित्याह-अज्ञानिकादीनामिति, अज्ञानमेषामभ्युपगमोऽस्तीति अज्ञा-| निकाः, अथवा अज्ञानेन चरति दीव्यन्ति वा अज्ञानिकाः अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तत्त्वतः कश्चित् सकलस्य वस्तुनो वेदिताऽस्तीति, ते चाज्ञानपक्षावलम्बिनः सप्तपष्टिभेदाः केनचिद् विशेषेण मिद्यमानप्रक्रियाकाः सुगतशिष्यकाणाम-||३६६॥ टादशनिकायमेदवन्नानात्वं प्रतिपद्यन्ते, एतद्दर्शनभ्रमितयेतसश्च शाकल्यवष्कुलकुंथुमिसात्यमुद्रिराणायनकठमध्यंदिनमौदपिप्पला ॥३६६॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy