SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ nition Imm श्रीतच्यार्थ हरि० १०मा० | नेति पितुराख्यानं, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानं, सम्प्रदायाविच्छेदनाय तमहद्वचनं सम्यगवधार्य शारीरैः मानसश्च दुःखैरान दुरागमेरैहिकसुखोपदेशप्रायवयीप्रभृतिभिः प्रमाणविषहनायामक्षमविहतमति हतविज्ञानमव| लोक्य लोकमुच्चै गरवाचकेनेति वशारवासूचक तत्वार्थाधिगमाख्यं शास्त्रं भव्यसत्वानुकंपया विरचितं स्फुटार्थ उमास्वातिनेति।। तदेतच्छावं जीवतत्याधिगमार्थ योऽवगोत्स्यते सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽध्यायाधसुखलक्षणमनन्तमनुपमं परमार्थ मोक्षमचिरेण प्राप्स्यतीति // इति श्रीतत्यार्थटीकायां दशमोऽध्यायः संपूर्णः।। कर्मयुद्धं सिद्धिश्च प्रशस्तिः इत्याचार्यहरिभद्रप्रारब्धायां यशोभद्रसूरिशिष्यनिर्वाहितायां तत्त्वार्थटीकायां दशमोऽध्यायः समाप्तः // समाप्ता लघ्वी तत्त्वार्थटीका // // 536 // // 536 // Jan Education n ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy