________________
श्रीतत्वार्थ
हरि० ५ अध्या०
तथा पूर्वपद्धस्यैव दण्डादिमिः इस्वतापादनमितिभावः, सुखादौ, असातसातवेदनीयाधुदयोपलक्षणमेतत् , 'अत्राहे स्यादि, उप
10 पुद्गलोपपन्नं तावदेतजीवितमरणोपग्रहत्वं सोपक्रमायुषां विषादिसम्बन्धवता अपवर्तनीयायुषा (पर अनपवर्तनीयायुषां विषा| दिसंबन्धरहितानां कथं उपकारः?,अत्रोच्यते, तेषामपि) जीवितमरणयोनिमित्तता, किमित्याह-पुद्गलानामुपकार इति, पुद्गलानां संपन्धि प्रयोजनमात्मनि,विभक्त्यलोपे प्रयोजनं पूर्ववत् ,एतत् सम्यग्दर्शनेनावधारयन्नाह-कथमिति चेद् अनन्तरोक्तः पुद्गलानामुपकारः, उच्यते-कर्मण इत्यादि, कर्मणः ज्ञानावरणीयादेः स्थितिक्षयाभ्यामिति, स्थित्याः क्षयाञ्च तस्थित्या जीवितो| पग्रहः तद्द्वारेण जीवनात् ,क्षयेण मरणोपग्रहः,तद्विपाकक्षयात् मरणात् ,क्रियामात्रतत्त्वे कर्मणि कथमेतदित्याशङ्कापोहायाह-कम्मे | | हि पौद्गलमिति अनन्तप्रदेशात्मकस्कन्धविकाररूपं,न क्रियामात्रतत्त्वमेवेटाशङ्कानुपपत्तिः। आहारश्च त्रिविध इत्यादि, आहारः | | अभ्यबहरणं, चः समुच्चये,ओजालोमप्रक्षेपभेदतस्तत्प्रकारः, (ओजआहारः) सर्वप्रदेशैरात्मनः सर्वस्य अपर्याप्तकावस्थायां जन्मकाले
घृतमध्यप्रक्षिप्तापूपवत् ,पर्याप्तकावस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणः, प्रक्षेपाहारस्तु कावलिकः,सोऽपि पर्याप्तकानामेव, पृथिवी| कायायेकेन्द्रियनारकदेववर्जानां, एवमयं सर्वेषामपि संसारिणां, विग्रहगतिसमापन्नसमुद्घातगतशैलेशीकेवल्युपकाराभावेऽपि स्तो
कतया बाहुल्यमधिकृत्याह-उपकुरुते, किंकारणमित्यनधिगतभावार्थः प्रश्नः, इहोत्तरं-'शरीरे'त्यादि (१२६-५) स्थितिश्च उपच| यश्चेत्यादिद्वन्द्वः, शरीरस्य स्थित्यादय एतदर्थ यस्मात् उपकार इति तस्मादाहारः सर्वेषामेवोपकुरुत इति, तत्र स्थितिः-शरीरस्य | संधारणं उपचयः-परियोगः बलं-शक्तिः वृद्धिः-आहारादिरूपा प्रीतिः-परितोषणेति ॥'अबाहे'त्यादि (१२६-७) सम्बन्धन- X॥२२४॥ न्थः, गृहीमस्तावत् ,किमित्याह-धर्माधर्माकाशपुद्गलाः उक्तलक्षणा जीवद्रव्याणां संसारिणामुपकुर्वन्ति इत्युक्तनीत्येति
॥२२४॥
www.jainelibrary.org
For Personal Private Use Only
Join Education international