SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० ५ अध्या० तथा पूर्वपद्धस्यैव दण्डादिमिः इस्वतापादनमितिभावः, सुखादौ, असातसातवेदनीयाधुदयोपलक्षणमेतत् , 'अत्राहे स्यादि, उप 10 पुद्गलोपपन्नं तावदेतजीवितमरणोपग्रहत्वं सोपक्रमायुषां विषादिसम्बन्धवता अपवर्तनीयायुषा (पर अनपवर्तनीयायुषां विषा| दिसंबन्धरहितानां कथं उपकारः?,अत्रोच्यते, तेषामपि) जीवितमरणयोनिमित्तता, किमित्याह-पुद्गलानामुपकार इति, पुद्गलानां संपन्धि प्रयोजनमात्मनि,विभक्त्यलोपे प्रयोजनं पूर्ववत् ,एतत् सम्यग्दर्शनेनावधारयन्नाह-कथमिति चेद् अनन्तरोक्तः पुद्गलानामुपकारः, उच्यते-कर्मण इत्यादि, कर्मणः ज्ञानावरणीयादेः स्थितिक्षयाभ्यामिति, स्थित्याः क्षयाञ्च तस्थित्या जीवितो| पग्रहः तद्द्वारेण जीवनात् ,क्षयेण मरणोपग्रहः,तद्विपाकक्षयात् मरणात् ,क्रियामात्रतत्त्वे कर्मणि कथमेतदित्याशङ्कापोहायाह-कम्मे | | हि पौद्गलमिति अनन्तप्रदेशात्मकस्कन्धविकाररूपं,न क्रियामात्रतत्त्वमेवेटाशङ्कानुपपत्तिः। आहारश्च त्रिविध इत्यादि, आहारः | | अभ्यबहरणं, चः समुच्चये,ओजालोमप्रक्षेपभेदतस्तत्प्रकारः, (ओजआहारः) सर्वप्रदेशैरात्मनः सर्वस्य अपर्याप्तकावस्थायां जन्मकाले घृतमध्यप्रक्षिप्तापूपवत् ,पर्याप्तकावस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणः, प्रक्षेपाहारस्तु कावलिकः,सोऽपि पर्याप्तकानामेव, पृथिवी| कायायेकेन्द्रियनारकदेववर्जानां, एवमयं सर्वेषामपि संसारिणां, विग्रहगतिसमापन्नसमुद्घातगतशैलेशीकेवल्युपकाराभावेऽपि स्तो कतया बाहुल्यमधिकृत्याह-उपकुरुते, किंकारणमित्यनधिगतभावार्थः प्रश्नः, इहोत्तरं-'शरीरे'त्यादि (१२६-५) स्थितिश्च उपच| यश्चेत्यादिद्वन्द्वः, शरीरस्य स्थित्यादय एतदर्थ यस्मात् उपकार इति तस्मादाहारः सर्वेषामेवोपकुरुत इति, तत्र स्थितिः-शरीरस्य | संधारणं उपचयः-परियोगः बलं-शक्तिः वृद्धिः-आहारादिरूपा प्रीतिः-परितोषणेति ॥'अबाहे'त्यादि (१२६-७) सम्बन्धन- X॥२२४॥ न्थः, गृहीमस्तावत् ,किमित्याह-धर्माधर्माकाशपुद्गलाः उक्तलक्षणा जीवद्रव्याणां संसारिणामुपकुर्वन्ति इत्युक्तनीत्येति ॥२२४॥ www.jainelibrary.org For Personal Private Use Only Join Education international
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy