SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नयमेदाः पन्था गच्छतीत्यादि, इह कुण्डिकास्थं जल श्रवति, पथिस्थाः पुरुषा गच्छन्तीति, अत एव 'विस्तृतार्थः' विस्तीर्णाध्यवसायः श्रीतच्चार्थहो. व्यवहार इति । ऋजुसूत्रलक्षणं तु 'सता'मित्यादि, सता-विद्यमानानां, नासतां खपुष्पादीनां, सतामपि साम्प्रतानां, नातीतानामनागतानाम् अर्थानां-घटादीनां, नानानां कल्पितानां, 'अभिधानपरिज्ञानं' अभिधानं-शब्दः परिज्ञानम्-अवबोधः | अभिधानं च परिज्ञानं चाभिधानपरिज्ञानं यच्च अजुमत्र इति । शब्दलक्षणमाह-'यथार्थाभिधानं शम्दः' यथार्थ च तदभिधानं च यथार्थाभिधानं, भावघटाभिधानमित्यर्थः, शब्द इति शब्दनयः, तदाश्रयोऽध्यवसाय इत्यर्थः, अयं च समानलिङ्गसङ्ख्यापुरुषकालबचनः, अतःम्बाति तारा नक्षत्रमित्ययावस्तु,तथा चाम्रकदम्बा वनं, तथा स पचति स्वं पचसि अहं पचामीत्यादि,तथा अग्नीटोमयाज्यस्य पुत्रो यति(भवि)तेन्येवमादि सर्वमवस्तु, परस्परव्याघातात , नीलरक्तादिवत् ,अयं च साम्प्रतादिभेदात्रिविध उक्त इति साम्प्रतलक्षणमाह-'नामे'त्यादिना, 'नामादिष्विति नामस्थापनाद्रव्यभावेषु 'प्रसिद्धपूर्वकत्वादिति प्रसिद्धो-नितिः पूर्व| संज्ञासंज्ञिसम्बन्धकाले, प्रसिद्धः पूर्वमिति प्रसिद्धपूर्वः, अयमेव प्रसिद्धपूर्वकस्वभावस्तस्मात् शब्दाद्-घटादेः-अर्थ भावरूपे तस्यैवाअभिधेयत्वात् प्रत्यय इत्यध्यवसायः साम्प्रत इति,अयं चेह सामान्यशब्द एवेति सप्त नयाः,अन्ये त्वनेकवाचकैकशब्दानभ्युपगमेना स्य भेदमाहुः,सिंहादावनेकस्मिन्नर्थ हरिशब्दानभ्युपगमात् । समभिरूढलक्षणमाह-'सत्सु अर्थेष्वि'त्यादि,सत्सु-विद्यमानेषु वर्त्त| मानपर्यायापन्नेषु अर्थपु-घटादिषु घटः कुटः कुम्भ इत्येवमनेकप्रवृत्तिनिमित्तसमुपलक्षणेषु 'असंक्रम' इत्यन्यत्रागमनं, शब्दस्य | प्रवृत्तिनिमित्तं विहाय,घटशब्दस्य कुटार्थवदित्यसंक्रमाध्यवसायः समभिरूढ इति, घटनाद् घटः कुटनात् कुटः कुम्भनात् कुम्भ इति भिन्नप्रवृत्तिनिमित्ता एवते शब्दा घटघटादिशब्दवदिति पर्यायशब्दाभावः, इन्द्रादिशब्दानामपि इंदनशकनपूारणादिक्रियाभे Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy