Page #1
--------------------------------------------------------------------------
________________ / / कोबातीर्थमंडन श्री महावीरस्वामिने नमः । / / / अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / / / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / / योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । / / चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर (जैन व प्राच्यविद्या शोधसंस्थान एवं ग्रंथालय) पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : 1156 * आराधना महावीर जैन श्रा कोबा. ) अमृतं तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर हओण्टल हेरीटेश्2a की गली में पालडी, अहमदाबाद - 380007 (079) 26582355
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशपूर्वधर-अहम् , श्रीपञ्चपररिनिस्तेरिन्चेस् चतुर्दशपूर्वधर-श्रुतकेवलि-आर्यश्रीभद्रबाहुखामिसमुद्धृतम् श्रीकल्पसूत्रम् । serving fix. hasan श्रीलक्ष्मीवल्लभोपाध्यायविरचितकल्पद्रुमकलिकाख्यव्याख्यया विभूषितम् । श्रीमत्सुमतिसागरोपाध्यायशिष्याणुमुनिश्रीमणिसागरस्य सदुपदेशेन, कच्छदेशस्थ-चराडीयाग्रामवास्तव्येन श्राद्धवर शिवजी करमशी तथा कुंवरजी शिवजी इत्यस्य सरणार्थम् गंगाबाई-मातुरादेशेन वेलजी शिवजी इत्यनेन मुम्बय्यां निर्णयसागरमुद्रालये मुद्रापयित्वा प्रकाशितम् । वीरनिर्वाण 2444, विक्रमसंवत् 1975, सन 1918. साधु-साध्वी-पति-श्रीपूज्य-ज्ञानभंडार-लायमेरी भने संघने भेट मळवार्नु ठेकाणु-चेलजी शिवजी कुंपनी दाणाबन्दर, मुंबई. poranARATOPAOGISORRONHAPAGAPORICEREMORRIAGAPAGAPAGAPARATOPATI 110845 gyanmandir@kobati For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र उद्घोस्स्न्ना। उद्घोषणा भोः! भोः! भव्याः! श्रूयताम् श्रूयताम् अशेषकर्मनिकन्दिनि,सकलमालकारिणि श्रीपर्युषणापर्वणि समागते सति परनिन्दा-द्वेष-मात्सर्यविषय-कषाय-प्रमादादित्यागेन सर्वैः सह मैत्रीप्रमोदादिभावयुक्तेन, संवरनिर्जरासहितेन च अर्हत्प्रभृतिविंशतिस्थानकानि द्रव्यभावाभ्यां यथाशक्ति आराधनीयानि, परं च देवगुरुधर्मस्याऽवर्णवादादिकथनेन कलह-कषाय-वैर-विरोधाऽऽदिपञ्चाऽऽश्रवकर्मबन्धकारणानि संसारवर्द्धन-दुर्लभबोधि-हेत्वादीनि विशेषेण निराकरणीयानि, पुनरपि अस्मिन् पर्वणि समागते सर्वकर्मक्षयकारकम् , मङ्गलनिधानम् , स्वर्गाऽप|वर्गहेतुः, शासननायक-श्रीवर्धमानस्वामिनः चरित्रं विधि-उपयोगादियुक्तेन शुभभावेन श्रवणीयम् ; तच्च अनन्तकर्महासकम् , अनन्तपुण्यवृद्धिकरं च भवति, तत्र केचित् साधवः-तस्मिन् व्याख्याने dravyagacchaparaMparA''prahena"niccagotravipAkarUpasya, अतिनिन्द्यस्य, आश्चर्यरूपस्य, गर्भापहारस्याऽपि कल्याणकथनं अनुचितम्" इत्यादि-वाक्यैः श्रीवर्धमानस्वामिनः षट्कल्याणकादिनिषेधकथनं मङ्गलिके पर्वणि अमङ्गलरूपम् , कषायोत्पादकम् , तीर्थंकरस्यावर्णवादरूपं भववृद्धिकरम् च कुर्वति, तद् असत्यं यत:-कल्पा-'ऽचाराङ्ग-स्थानाङ्गादिषु आगमेषु, तथा आवश्यकनियुक्ति-चूर्णि-महापुरुषचरित्र-श्रीवीरचरित्रादिप्राचीनसिद्धान्ते तीर्थकर-णधर-पूर्वधर-पूर्वाचायः श्रीवीरस्य षट् कल्याणकानां प्रतिपादितत्वात् । तथा श्रीखरतरगच्छाधीश्वर नवाङ्गीवृत्तिकारेण श्रीमदूअभयदेवसूरिणाऽपि श्रीस्थानाङ्गसूत्रवृत्तौ श्रीपद्मप्रभ-सुविधि-शीतला। दिपार्श्वनाथपर्यन्तानां त्रयोदशतीर्थकराणां पञ्चमे कल्याणके निर्वाणम् उक्तं तथैव श्रीवीरस्य पञ्चमे कल्याणके केवलज्ञानोत्पत्तिदर्शिता, तथा ॥ 1 ॥ For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णाषष्ठे-"निर्वृतस्तु स्वातिनक्षत्रे कार्तिकाऽमावास्यायाम्" इति षष्ठं कल्याणकं प्रकटतया दर्शितम् , किञ्च समवायाङ्गसूत्रवृत्तौ अपि देवानन्दागर्भात् त्रिशलागर्भसंक्रमणे भवद्वयं विवक्षितम् , अत एव श्रीवीरस्य च्यवनद्वयसंसिद्धम् , एवं लोकप्रकाशे द्वात्रिंशत्तमे सर्गेऽपि द्रष्टव्यम् , तथा चतुर्दशपूर्वधरश्रीभद्रबाहुस्खामिनाऽपि कल्पसूत्रे, त्रिशलागर्भाऽऽगमनस्य तीर्थकरस्य च्यवनकल्याणकतया प्रतिपादितम्-"इमे एयारिसे सुभे सोमे पियदसणे सुरूवे सुमिणे दटूण सयणमञ्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइअंगी 'एए चौदस सुमिणे, सबा पासेइ तित्थपर माया । जं रयणि वक्कमै, कुच्छिसि महायसो अरिहा ॥ 1 ॥ ' तए णं सा तिसला खत्तियाणी इमे एयारूवे उराले कल्लाणे चौदस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ट तुट्ठ जाव0 हियया इत्यादि ॥ " एवं कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिणाऽपि-त्रिषष्ठिशलाकापुरुषचरित्रे दशमपर्वणि द्वितीयसर्गे-आश्विनकृष्णत्रयोदश्याम् एव त्रिशलागर्भाऽवतरणसमये तीर्थकरस्य च्यवनसूचकचतुर्दशस्वप्नदर्शनम् , इन्द्रासनप्रकम्पनम् , अवधिनाऽवलोकनम् सिंहासनाद् उत्थानम् , शक्रस्तवनेन स्तुतिकरणं स्वप्नफलं तीर्थकरजन्म, धन-धान्यादिवृद्धिकरणं च कल्याणकयोग्यं योग्यतया वर्णितम् , तथा श्रीपार्श्वनाथस्वामिपरंपरायाः उक्केशगच्छीयश्रीदेवगुप्तसूरिकृतकल्पटीकायाम् , श्रीवडगच्छीयविनयचन्द्रोपाध्यायकृतकल्पनिरुक्ती, चन्द्रगच्छीयपृथिवीचन्द्रसूरिकृतकल्पटिप्पणके, तपगच्छीयकुलमण्डनसूरिकृतकल्पावचूरी, अन्याचार्यकृतकल्पान्तरवाच्ये, अञ्चलगच्छीयोदयसागरमुनिकृतकल्पलघुटीकायाम् , पार्श्वचन्द्रगच्छीयब्रह्मर्षिकृतदशाश्रतस्कन्धवृत्ती इत्यादि सर्वत्र सर्वैः श्रीवीरस्य षट् कल्याणकानि प्रकटतया प्रतिपादितानि, विशेषार्थिना अस्य प्रथमव्याख्यानात् , तथा अस्मत्कृतबृहत्पर्युषणानिर्णयाद् ज्ञेयः तथा चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति-समवायाङ्ग-जम्बूद्वीपप्रज्ञप्ति-भगवती-अनुयोगद्वारादिषु आगमेषु, निशीथ-बृहत्कल्प-भाष्य-चूर्णि-वृत्ति For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र उद्घोषणा ॥ 2 ॥ कल्पास्स्-वश्यक-दशवकालिकनियुक्ति-चूर्णि-बृहद्वृत्ति-स्थानाङ्गसूत्रवृत्ति-ज्योतिष्करण्डक-प्रवचनसारोद्धारादिषु च, समयावलिकामुहूर्तदिनपक्षमासवर्षयुगादिकालगणनायाम् अधिकमासस्य दिवसा गणिता एव तथा निशीथचूआदौ अधिकमासस्य कालचूलाकथनेऽपि दिनगणनं कृतम् , अत एव तस्य निषेधकरणे शास्त्रपाठोत्थापकतादोषः तथा लौकिकशास्त्रेऽपि-धर्मसिन्धु-निर्णयसिन्धु-निर्णयदीपिकादौ अपि अधिकमासस्य-शयमासस्यापि दिनानि गणितानि, इति-जैन-लौकिकशास्त्रे संमतत्वाद् , अधिकमासस्य दिवसा गणनीया एव भवन्ति, तथा निशीथ-वृहकल्पभाष्य-चूर्णि-वृत्ति-पर्युषणाकल्पनियुक्ति-चूर्णि-समवायाङ्ग-स्थानाङ्गसूत्रवृत्त्यादौ जैनसिद्धान्ते पर्युषणाराधनं वर्षाकाले पञ्चाशतव दिनैः उक्तत्वात् संप्रति मासवृद्धौ अपि द्वितीयश्रावणे, प्रथमभाद्रपदे वा अधुना जैनटिप्पनकाऽभावे लौकिकट्टिप्पनकानुसारेणाऽपि कर्तव्यम् , अत्र केचिद् मासवृद्धौ अपि समवायाङ्गपाठानुसारेण पर्युषणापश्चात् , सप्ततिर्दिनानि स्थापयन्ति तन्न सत्यम् , तत्र mAsavRddhya'bhAvA'pekSayA लिखितं ज्ञेयम् , तस्माद् अधिकमासस्य समागमने पश्चाद् दिवसशतं तदा न कोऽपि दोषः अस्य विशेषः निर्णयो नवमव्याख्यानात् , तथा अस्मत्कृत बृहत्पर्युषणानिर्णयप्रन्थाद् अव्ग्न्त्व्य्ः॥त्था व्यवहारचूर्णि-धर्मरत्नप्रकरणवृत्त्युक्तनियमात्-आगमेऽनिषिद्धा, निरवद्या, गीतार्थैः सम्मता, देशकालानुसार विशेषलाभकारिका परम्पराऽऽयाता आचरणाप्रवृत्तिर्माननीया एव भवति, तस्माद् व्याख्यानसमवे मुखाने मुखवत्रिकाबन्धनम् , तथा संयमिसाधोरभावे साध्व्याः परिषदने धर्मशास्त्रस्य व्याख्यानकरणं विशेषलामहेतुकम् , निर्जराकारणम् च, अतो शास्त्रश्रवणस्य अन्तरायभूतं न युक्तं । निषेधकरणम् , पूर्वाचार्यस्य शास्त्रस्य वा अवगणनाप्रसंगः स्यात् , तेन भवभीरुभिः जनैः न निषेधनीयम् , इति, शुभम् । / परमेष्ठिपिण्डैषणातत्त्वेन्दुवर्षे आषाढशुकुतृतीयागुरुवासरेऽलेखि श्रीमत्सुमतिसागरोपाध्यायशिष्याणुमुनिना मणिसागरेण, मुंबई. N ॥ 2 ॥ For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org OM श्रीपञ्चपरमेष्ठिभ्यो नमः । चतुर्दशपूर्वर- श्रुतकेवलि - आर्यश्रीभद्रबाहु खामिसमुद्धृतम्कल्पसूत्रम् । श्रीलक्ष्मीवल्लभोपाध्यायविरचितकल्पद्रुमकलिकाख्यव्याख्यया विभूषितम् । श्री वर्धमानस्य जिनेश्वरस्य जयन्तु सद्वाक्यसुधाप्रवाहाः । येषां श्रुतिस्पर्शनजसत्तेर्भव्या भवेयुर्विमलात्मभासः ॥ 1 ॥ श्रीगौतम गणधरः प्रकटप्रभावः सल्लब्धिसिद्धिनिधिरश्चितवाक्प्रबन्धः । विघ्नान्धकारहरणे तरणिप्रकाशः साहाय्यकृद् भवतु मे जिनवी शिष्यः ॥ 2 ॥ कल्पद्रुकल्पसूत्रस्य सदर्थफलहेतवे । ऋतुराजेव सद्योग्या कलिकेयं प्रकाश्यते ॥ 3 ॥ 1. अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 1 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 1 ॥ श्रीकल्पसूत्रस्य गम्भीरार्थस्य श्रीगुरुप्रसादाद् अर्थः क्रियते । यथा चैत्रमासे कोकिला मधुरं वक्ति, तत्र सह-का । कल्पद्रुम कारमञ्जरी कारणम् , यच्च रजः सूर्यमण्डलमाच्छादयति, तत्र पवनस्य माहात्म्यम् , यच्च मण्डूको महाभुजंगस्य कलिका बदनं चुम्बति, तत्र मणेः प्रभावः । तथा मादृशो मन्दबुद्धिः श्रीकल्पसिद्धान्तार्थ प्रकटं वदति, तत्र श्रीज्ञान-1 वृत्तियुक्तं दातृणां गुरूणामेव प्र्साद्ः॥ व्याख्या. तंत्रादौ श्रीकल्पसिद्धान्तस्य अधिकारत्रयवाचिकेयं गाथापुरिम-चरिमाण कप्पो, मंगलं वद्धमाणतित्थम्मि । तो परिकहिआ जिण-गणहराइथेरावलिचरित्तं ॥ अस्यार्थ: प्रथमतीर्थकर-चरमतीर्थकरयोः श्रीआदिनाथ-महावीरस्वामिनोः साधूनाम्-अयं कल्पः, अयम् आचार:यत्र तिष्ठन्ति, तत्र मङ्गलं वाञ्छन्ति, वर्षाकाले चतुर्मासं यावत्-एकत्र तिष्ठन्ति, पर्युषणां कुर्वन्ति-वर्षा भवन्तु, वा मा भवन्तु । द्वाविंशतितीर्थंकरसाधूनां पुनरयम्-आचारः-मङ्गलं वाञ्छन्ति, वर्षाकाले वर्षाभावे विहारं कुर्वन्त्यपि, पर्युषणां कुर्वन्ति, न कुर्वन्ति-अपि निश्चयो नास्ति । आदीश्वर-महावीरयोः साधूनाम्-अयं निश्चयोऽस्ति, वर्षाकाले पर्युषणां कुर्वन्ति, मङ्गलार्थं श्रीआदीश्वराद् आरभ्य श्रीमहावीरस्वामिनं यावत् तीर्थक- ॥ 1 ॥ राणां चरित्रं वाचयन्ति, सर्वेषां तीर्थकराणाम् अन्तराणि कथयन्ति । प्रथमोऽयमधिकारः । पश्चाद् गणधराणां 1. पूर्व-चरमयोः कल्पः, मङ्गलं वर्धमानतीर्थे । ततः परिकथितं जिन-गणधरादिस्थविरावलिचरित्रम् ॥ For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा स्थविरावलिं वाचयन्ति । अयं द्वितीयोऽधिकारः । पश्चात् चरित्रम्-चरित्रशब्देन साधुसमाचारीम्-वाचयन्ति । अयं तृतीयोऽधिकारः । यथा अस्यां गाथायां त्रयोऽधिकारा उक्ताः, तथैव विस्तरेण प्रकाश्यते-अथ प्रथमम्-श्रीआदीश्वर-श्रीमहावीरस्वामिनोर्यतीनामाचारः कथ्यते । गाथा आचेलुक्कु-देसिअ-सिज्जायर-रायपिंड-किअकम्मे । वय-जिट्ठ-पडिक्कमणे मासं प्ज्जोस्व्न्न्क्प्पो। श्रीआदिनाथ-महावीरयोर्यतीनामयम् आचारः 1 अचलेत्वम्-मानोपेतं धवलं वस्त्रं धारयन्ति । 2 औद्देशिईं कम्-एकस्य साधोर्निमित्तं कृतं सर्वेषां साधूनां न कल्पते । द्वाविंशतितीर्थकरसाधूनां तु यस्य साधोर्निमित्तं । 1. आचेलक्य-औद्देशिक-शय्यातर-राजपिण्ड-कृतकर्म । व्रत-ज्येष्ठ-प्रतिक्रमणम् , मासं पर्युषणाकल्पः ॥ 2. अजितादिद्वाविंशतिजिनतीर्थसाधूनाम् ऋजुप्राज्ञानां बहुमूल्य-विविधवर्णवस्त्रपरिभोगानुज्ञासदभावेन सचेलकत्वमेव, केषांचित् च श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि, इति अनियतस्तेषाम् अयं कल्पः । श्रीऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेत-जीर्णप्रायवस्त्रधारित्वेन ममत्वरहितत्वादू अचेलकत्वं सर्वजनप्रसिद्धमेव । यथा सत्यपि जीर्णवस्त्रे तन्दुवाय-रजकादींश्च वदन्ति-शीघ्रम् अस्माकं वस्त्रं देहि, वयं नग्नाः स्म' इति । एवं साधूनां जीर्णप्रायवस्त्रसद्भावेऽपि अचेलकत्वमिति ॥ 3. साधुनिमित्तं कृतम् अशन-पान-खादिम-खादिम वस्त्र-पात्र-वसतिप्रमुखम् , तच्च प्रथम-चरमजिनतीर्थे एकं साधुम् , एकं साधुसमुदायम् , एकम् उपाश्रयं वा आश्रित्य कृतं तत् सर्वेषां साध्वादीनां na klpte॥ For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमतकृतं भवेत् तस्यैव साधोस्तद् आहारपानीयं न कल्पते, अन्येषां तु कल्पते । 3 शय्यातरः-शय्यातरस्य उपा- कल्पद्रुम श्रयदायकस्य चाहार-पानीयं न कल्पते । तत्र एक दिनम्-इन्द्रः शय्यातरः, द्वितीये दिने देशाधिपः, तृतीये कलिका ॥ 2 ॥ दिने ग्रामाधिपः, इति गीतार्था वदन्ति । 4 राजपिण्डः-राजा छत्रधरः, तस्य पिण्डः श्रीआदीश्वर-महावी-IN वृत्तियुक्तं. व्याख्या. रयोः साधूनामेव न क्ल्प्ते। द्वाविंशतितीर्थंकरसाधूनां तु कल्पते । 5 कृतकर्म-लघुना साधुना वृद्धस्य साधोश्चरणयोर्वन्दनकानि दातव्यांनि । 6 व्रतम्-व्रतानि श्रीआदीश्वर-महावीरयोः साधूनां पञ्च महाव्रतानि 1. अशन-पान-खादिम स्वादिम-वस्त्र-पात्र-कम्बल रजोहरण-सूची-पिष्पलक-नख-रदन-कर्णशोधनकलक्षणो द्वादशप्रकारः सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्ग-वसतिदौर्लभ्यादिबहुदोषसंभवात् । तथा तृण-डगल-भस्म-मल्लकपीठफलक-शय्या-संस्तारकलेपादिवस्तूनि, चारित्रेच्छुः सोपधिकशिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते ॥ 2. अशनादिचतुष्कम् , वस्त्रम् , पात्रम् , कम्बलम् , रजोहरणं चेति अष्टविधः पिण्डः प्रथम चरमजिनसाधूनां निर्गच्छद्-आगच्छत्सामन्तादिभिः स्वाध्यायव्याघातस्य, | अपशकुनबुद्ध्या शरीर-व्याघातस्य च संभवात् , खाद्यलोभ-लघुत्व-निन्दादिदोषसंभवाच्च निषिद्धः । द्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते ॥ 3. वन्दनकं तद् द्विधा अभ्युत्थानम् , द्वादशावत च । तत्सर्वेषाम् अपि तीर्थेषु साधुभिः परस्परं । यथा दीक्षापर्यायेण विधेयम् । साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः । पुरुषप्रधानत्वाद् dharmasya । / For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir bhavanti, द्वाविंशतितीर्थकरसाधूनां चत्वार्येव महाब्रतानि-तेषां तु स्त्री परिग्रह एव गण्यते । 7 ज्येष्ठःपुरुषज्येष्ठो धर्म:-शतवर्षदीक्षितया साध्व्या अद्य दीक्षितोऽपि साधुर्वन्दनीयः । श्रीआदीश्वर-महावीरयोः साधूनां दीक्षाद्वयं भवति-एका लघ्वी दीक्षा, अपरा बृहती दीक्षा भवति । लघुत्वम् , वृद्धत्वं च बृहद्दीक्षया गण्यते । द्वाविंशतितीर्थकरसाधूनां तु दीक्षायां भवन्त्यां सत्यामेव लघुत्वम् , वृद्धत्वं गण्यते एष ज्येष्ठकल्प उच्य्ते। 8 प्रतिक्रमणम्-श्रीआदीश्वर-महावीरयोः साधुभिरुभयकाले प्रतिक्रमणं कर्तव्यम् । द्वाविंशतिती 1. यतस्ते एवं जानन्ति यद् अपरिगृहीतायाः स्त्रियाः भोगाऽसंभवात् स्त्री अपि परिग्रह एव, परिप्रहे प्रत्याख्याते स्त्री प्रत्याख्याता एव । प्रथम-चरमजिनसाधूनां तु तथाज्ञानाभावात् पञ्च व्रतानि । / 2. पितृ-पुत्र-मातृ-दुहित-राजा-अमात्य-श्रेष्ठि-वणिक्पुत्रादीनां सार्ध गृहीतदीक्षाणाम् उपस्थापने को विधिः ? उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकायाध्ययन-योगोद्वहनादिभियोंग्यता प्राप्तास्तदा अनुक्रमेणैव उपस्थापना । अथ स्तोकम् अन्तरं तदा कियद्विलम्बेनाऽपि पित्रादीनामेव प्रथमम् उपस्थापना । अन्यथा । पुत्रादीनां वृद्धत्वेन, अन्येषां निष्प्रज्ञत्वेन महद् अन्तरं तदा स पित्रादिः एवं प्रतिबोध्यः-'भो महाभाग ! सप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुभविष्यति, तव पुत्रे ज्येष्ठे तवैव गौरवम्' एवं प्रज्ञापितः स यदि अनुमन्यते तदा पुत्रादिः प्रथमम् उपस्थापनीयः, नान्यथा इति ॥ 3. अतिचारो भवतु, मा वा भवतु, परं श्रीऋषभवीरसाधूनाम् उभयं कालम् अवश्यं प्रतिक्रमणं कर्तव्यमेव, तथा पाक्षिकाद्यपि च । |शेषजिनमुनीनां तु दोषे सति प्रतिक्रमणम् , तत्राऽपि कारणसद्भावेऽपि देवसिक-रात्रिक एव प्रायः प्रतिक्रमणे । नतु पाक्षिक-चातुर्मा-IN For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. |र्थकरसाधूनां कारणे कर्तव्यम् । 9 मासः-आदीश्वर-महावीरयोः साधूनां मासकल्पः चतुर्मासात् शेषेषु अष्टमासेषु एव कर्तव्यः, एकस्मिन् उपाश्रये मासं स्थित्वा पुनरन्यत्र गन्तव्यम्, मार्गशीर्षादारभ्य आषाढं यावद् एकत्रैव निरन्तरं न स्थातव्यम् । श्रीआदीश्वर-महावीरयोरेव साधूनाम् अयं कल्पः । द्वाविंशतितीर्थकराणां तु कोऽपि निश्चयो नास्ति-एकस्मिन् उपाश्रये एव द्विमासीम् , त्रिमासी वा तिष्ठन्ति । 10 पर्युषणाकल्पः-पर्युषणाकल्पम्-मेघो वर्षतु, अथवा मा वर्षतु, क्षेत्रयोगसद्भावे-चतुर्मासीमधितिष्ठन्ति । अथ कदाचित् क्षेत्रयोगो न भवति, तदा भाद्रपदशुक्लपञ्चमीतः प्रारभ्य सप्ततिदिनानि यावद् एकस्थाने साधवस्तिष्ठन्ति । अयम्-आदीश्वर-महावीरयोरेव साधूनामाचारः । द्वाविंशतितीर्थंकरसाधूनां तु न कोऽपि nishcyH॥ | सिक-सांवत्सरिकाणि, किंतु खाध्याय- ध्यानादीनामेव इति ॥ 1. दुर्भिक्षा-'शक्ति-रोगादिकारणसद्भावेऽपि शाखा-पुर-पाटक-कोणक। परावर्तनेनापि सत्यापनीय एव । परं शेषकाले मासाद् अधिकं न स्थेयम् , प्रतिबन्ध-लघुत्वप्रमुखबहुदोष-संभवात् , मध्यमजिनयतिनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाभावेन अनियतो मास्क्ल्प्ः। ते हि विशेषलाभसद्भावे अन्यकारणे वा देशोनां पूर्वकोटिं यावद् अपि एकत्र तिष्ठन्ति कारणे मासमध्येऽपि विहरन्ति ॥ 2. अयं नियमः चन्द्रसंवत्सरापेक्षया तथापि अत्राऽयं विशेषः यदा कदाचिदशिवमुत्पद्यते, भिक्षा वा न लभ्यते, राजा वा दुष्टो भवति, ग्लानता वा जायते, तदा सप्ततिदिनेभ्योऽगिप्यन्यत्र गमने न दोषः, कदाचिच्चातुर्मास्युत्तारेऽपि वर्षा । न विरमति तदाऽधिकं तिष्ठेद् न दोषः, द्वाविंशतितीर्थकरसाधूनां तु नियमो नास्ति, वर्षाया अभावे शेषकालबद् विहारं kurvati ॥ ॥ 3 // For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atra ca षडू अस्थिरकल्पा:-1 अचेलत्वम्, 2 औद्देशिकम् , 3 प्रतिक्रमणम् , 4 राजपिण्डः, 5 मासकल्पः, 6 पर्युषणाकरणम् , एतेऽस्थिरकल्पाः । अथ चत्वारः स्थिरकल्पाः-1 शय्यातरपिण्डः, 2 चत्वारि व्रतानि, 3 पुरुषज्येष्ठो धर्मः, 4 परस्परं वन्दनकदानम् , एते चत्वारः स्थिरकल्पाः द्वाविंशतितीर्थंकरसाधूनामपि भवन्ति, तस्मादेते स्थिरकल्पा उच्यन्ते । यस्तु द्वाविंशतितीर्थंकरसाधूनामाचारः, स एवाऽद्य महाविदेहतीर्थकरसाधूनां ज्ञ्येय्ः॥ अथ मोक्षमार्ग प्रतिपन्नानां सर्वेषां जिनानाम् आचारभेदे कारणमाह पुरिमाण दुब्बिसोज्झो, चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं सुविसोझो सुहणुपालो y॥ प्रथमतीर्थकरसमये साधूनां साधुधर्मो ज्ञातुमशक्यः, यदा जानन्ति तदा सम्यक् पालयन्ति । श्रीमहावीरस्य समये साधूनां साधुधर्मः ज्ञातुं सुकरः, परं पालयितुमशक्यः । अथ द्वाविंशतितीर्थकरसाधु-साध्वीनां धर्मो । ज्ञातुमपि सुकरः, पालयितुमपि सुक्र्ः। गाथा उजुजडा पढमा खलु नडाइनायाओ हुंति नायव्वा । वक्कजडा पुण चरिमा उज्जपण्णा मज्झिमा भ्न्निआ॥ | अत्र दृष्टान्तमाह-यथा एकस्मिन् नगरे चतुष्पथे साधुभिर्गोचरचर्यार्थं गच्छद्भिः नर्तकानां टोलकं नर्तद् 1. पूर्वेषां दुर्विशोध्यः, चरमाणां दुरनुपालकः कल्पः । मध्यमकानां जिनानां सुविशोध्यः सुखानुपाल्यश्च ॥ 2. ऋजुजडाः प्रथमाः खलु नटादिज्ञाताद् भवन्ति ज्ञातव्याः । वक्रजडाः पुनश्चरमा ऋजुप्रज्ञा मध्यमा भणिताः । / For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 4 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir | दृष्टम् । भूयसी वेला लग्ना । यदा आहारमानीय उपाश्रये साधवः समागताः, तदा गुरुभिः पृष्टम् - भो मुन यः ! अद्य भवतां कथं बह्वी वेला लग्ना ? तदा तैरुक्तम् अद्य नर्तकानां नाटकं दृष्टम् । गुरुभिरुक्तम् - साधुभिर्नाटकं न विलोकनीयम् । तैरपि 'तथास्तु' इति अङ्गीकृत्य मिथ्यादुष्कृतं दत्तम् । अथ पुनरन्यस्मिन् दिने त एव साधवो गोचरचर्यायां विहरन्तो नर्तकीनां नाटकं ददृशुः । तथैव भूयसी वेला लग्ना । आहारं लात्वा यदा उपाश्रये आजग्मुः, तदा गुरव ऊचुः - भो मुनयः ! अब पुनः प्रचुरा वेला कथं लग्ना ? तदा तैरुक्तम्- अद्य नर्तकीनां नर्तनमस्माभिर्दृष्टम् तेन इयती बेला लग्ना । गुरुभिरूचे भो महानुभावाः ! यूयं पुरा एव अस्माभिर्नाटके निषिद्धाः कथमद्य नाटकविलोकनाय प्रवृत्ताः ? तदा तैरुक्तम्भवद्भिः पुरुषनाटकं निषिद्धम्, अद्य तु स्त्रीनाटकम् - अनिषिद्धं ज्ञात्वा अस्माभिर्ददृशे । गुरुभिरुक्तम् - साधुभिः सर्व स्त्री-पुरुषयोर्नाटकं सर्वथा न विलोकनीयम् । तैरप्युक्तम्- अतः परं नैवं विधास्यामः । मिथ्यादुष्कृतमस्माकम् । एतादृशाः श्रीआदीश्वरस्य । समये एव ऋजुजडा जीवाः - यत् कार्यं कृत्यं तेभ्यो निवेद्यते तावदेव जानन्ति, नाधिकं किमपि जानन्ति ॥ पुनरपि कोङ्कणदेशोद्भवसाधुरेक ईर्यापथिकीं प्रतिक्रामन् कायोत्सर्गमध्ये स्वपुत्राणां प्रमादं चिन्तयति स्म - अहो ! इदानीं सौरेयो वायुर्वाति, प्रमादिनो मत्पुत्राः, क्षेत्रेषु सदनं न करिष्यन्ति, घास-वृक्षादिकं न ज्वालयिष्यन्ति, मेघे वर्षति किमपि न भविष्यति, अहं यदा गृहेऽस्थाम्, तदा सर्वमेव अहमकार्षम्, अथ च गृहे For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 1 || 8 ||
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नास्मि अहम् , ते वराकाः मत्पुत्राः क्षुधया मरिष्यन्ति, इति चिन्तयन् आसीत् । यदा सर्वैः कायोत्सर्गः पारितः, तदा गुरुभिः कौङ्कणो मुनिः पृष्टः-भो मुने ! कौङ्कण ! भवता किं स्मर्यते ? तदा कौङ्कणोऽवादीत्-मया। जीवदया चिन्तिता । गुरुभिरूचे-भो मुने ! त्वया आरम्भः स्मृतः, न दया चिन्तिता, एतादृशः आरम्भः कदापि साधुभिर्न स्मर्तव्यः । तदा कौङ्कणेन श्रद्धापूर्वकं मिथ्यादुष्कृतं दत्तम् । एवम् ऋजुजडानां बहवो दृस्स्त्तान्ताः॥ महावीरस्वामिनो वारकस्य जीवा वक्रजडाश्च वर्तन्ते । तत्र दृष्टान्तो यथा-एकस्मिन् नगरे कश्चिदेकः श्रेष्ठी। वसति । तत्पुत्रो दुर्विनीतो वक्रो जडश्चासीत् । मातापित्रोः सम्मुखं जल्पति । शिक्षा न मनुते । एकदा मातृ-| पितृभ्यां मधुरवाक्यैः शिक्षा दत्ता-हे पुत्र ! खजनसंबन्धिजनसमक्षम् , वृद्धानां सम्मुखं च कदापि न जल्प-| |नीयम् , प्रत्युत्तरं न दातव्यम् । पुत्रेणोक्तम्-साधु, एवमेव करिष्यामि । अन्यदा प्रस्तावे गृहस्य सर्वे मनुष्यास्तं । 1. तत्र केचिद् वीरतीर्थसाधवो नटं नृत्यन्तमवलोक्य गुरुसमीपमागताः, गुरुभिः पृष्टाः, निषिद्धाश्च नटावलोकनं प्रति, पुनरन्यदा नटी नृत्यन्तीं विलोक्य आगताः, गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुः, बाढं पृष्टाश्च सत्यं प्रोचुः; गुरुभिः उपालम्भे च दत्ते सम्मुखं गुरूनेव उपालम्भयन्त: यदस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतः, भवतामेव अयं दोषः, अस्माभिः किं ज्ञायते iti ॥ For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पमूत्रं ॥ 5 ॥ पुत्रं गृहे मुक्त्वा, गृहं भलाप्य, अन्यत्र खजनगृहे गत्वा, कार्यादिकं कृत्वा यदा गृहे आगताः, पश्चात् स च कल्पदम द्वारं पिधाय गृहमध्ये स्थित आसीत् । तैश्च कपाटं पिहितं दृष्ट्वा स पुत्रो नाम्ना शब्दितः-भोः पुत्रक ! कपाटं कलिका समुद्घाटय । स च तेषां शब्दं श्रुत्वा, मातृपितृदत्तां शिक्षा स्मृत्वा, शृण्वानोऽपि प्रत्युत्तरं न ददाति, मध्ये वृत्तियुक्तं. व्याख्या. हसति, गायति, जल्पति; परं तेभ्यः प्रतिवचनमेव न ब्रूते । तदा तैरेव परवर्त्मना भूत्वा, गृहमध्ये उत्तीर्य, कपाटमुद्धाट्य तस्मै निवेदितम्-कथं भोः पुत्र! त्वमस्माकं शब्दं शृण्वन् प्रत्युत्तरं नादाः। तदा सोऽप्यवादीत्भवद्भिरेवाऽहं शिक्षितो वृद्धानां सम्मुखं न जल्पनीयम् । तदा पित्रोक्तम्-Iya'yA, उत्तालतया च न जल्पनी-IN यम् । तेनोक्तम्-प्रमाणम् । अथ शनैरेव वक्ष्यामि । अन्यदा प्रस्तावे पिता लोकानां मध्ये हथाहिकायां स्थित आसीत् । तदा गृहे अग्निर्लग्नः । जनन्या प्रोक्तम्-भोः पुत्र ! त्वं शीघ्रं गत्वा तव जनकमाहृय आगच्छ, कथय, त्वया शीघ्रम्-आगत्य गृहमध्यात् सम्यक्तरं वस्तु सर्व निष्कासनीयम् , अग्निर्विध्यापनीयः । सोऽपि तत्रागत्य लोकान् दृष्ट्वा चिन्तयामास-इदानीं लोकसमक्षं न बदेयम् । पित्रैव निषिद्धोऽस्मि-उत्तालतया न ॥ 5 ॥ जल्पनीयम् । एवं ज्ञात्वा तत्रैवागत्य तूष्णी स्थितः, घटिकामेकां स्थित्वा शनैरागत्य कर्णे उक्तम्-गृहे अग्निलग्नोऽस्ति, त्वमागच्छ, पित्रोक्तम्-कियती वेला लग्ना? तेनोक्तम्-घटिकैकाऽभूत् । पित्रा उक्तम्-रे मूर्ख ! For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इयती बेला जाता, त्वया पुरा एवं कथं नोक्तम् ? तेनोक्तम् भवतैव निषिद्धः, लोकसमक्षम् उत्तालतया न वक्तव्यम् । एतादृशा वक्रजडा जीवा भवन्ति । पुनरपि बहवो वक्र - जडानां दृष्टान्ताः संति ॥ द्वाविंशतितीर्थकराणां साधवस्तु ऋजुप्राज्ञाः - सरलाः पण्डिताश्च बभूवुः । तदर्थं द्वाविंशतितीर्थंकरसाधूनां चत्वारि व्रतानि प्रतिपादितानि । श्रीआदीश्वर - महावीरयोः साधूनां पञ्च महाव्रतानि उक्तानि ॥ अथ साधवो यस्मिन् क्षेत्रे चतुर्मासीमधितिष्ठन्ति, तस्य क्षेत्रस्य गुणान् निवेदयति, गाथाचिखल पाण थंडिल वसही गोरस जिणाउले विज्जे । ओसह निचयाहिवई पाखंडी भिक्ख सज्झाए । अर्थ :- 1 यस्मिन् ग्रामे पङ्कः स्तोको भवति । 2 यस्मिन् ग्रामे द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजीवाः प्रायश्चाल्पा भवन्ति । 3 पुनर्यत्र स्थण्डिलो - बहिर्भूमिर्निरवद्या भवति । 4 पुनर्यस्मिन् ग्रामे वसतिः-धर्मशाला सम्यग् भवति । 5 पुनर्यत्र गोरसो- दधि- दुग्ध घृत-तक्रादिकं प्रचुरं मिलति । 6 पुनर्यस्मिन् ग्रामे 1. तत्र दृष्टान्तो यथा - केचिद् अजितादिजिनयतयो नटं निरीक्ष्य चिरेणागता गुरुभिः पृष्टा यथास्थितम् अकथयन् गुरुभिश्च निषिद्धा: अथान्यदा ते बहिर्गता नहीं नृत्यन्तीं विलोक्य प्राज्ञत्वाद् विचारयामासुः यदस्माकं रागहेतुत्वाद् गुरुभिः नटनिरीक्षणं निषिद्धम्, तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्धा एव इति विचार्य नटीं न अवलोकितवन्तः ॥ 2. पङ्कः प्राणाः स्थण्डिलः वसतिगरसं जिनाकुलं वैद्यः । औषधं निचयाधिपतिः पाखण्डी भिक्षा स्वाध्यायः ॥ 1 For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं जैनानां कुलं भवति-श्राद्धाश्च प्रचुरा भवन्तीत्यर्थः । 7 पुनर्यत्र वैद्या व्याधिहर्तारो भवन्ति । 8 पुनर्यत्र ग्रामे । कल्पद्रुम औषधानि बहनि मिलन्ति । 9 पुनर्यस्मिन् ग्रामे निचयो धान्यादिसंग्रहो भवति । 10 पुनर्यस्मिन् ग्रामे अधि-G कलिका पति-ग्रामाधीशो-भव्यो भवति । 11 पुनर्यस्मिन् ग्रामे पाखण्डिनः स्तोका भवन्ति । 12 पुनर्यस्मिन् ग्रामे वृत्तियुक्तं. भिक्षा सुलभा भवति । 13 पुनर्यस्मिन् ग्रामे पठनम् , गुणनम्, धर्मध्यानं च सुखेन भवति । एते त्रयो व्याख्या. दश गुणा यत्र क्षेत्रे भवन्ति, तत्र चातुर्मास्यां साधुभिः स्थातव्यम् । कदाचिद् यत्र त्रयोदशगुणा न भवन्ति, तदापि चत्वारो गुणा एते अवश्यं युज्यन्ते एव । त चामी गुणाः___ महई विहारभूमी विहारभूमी असुलहसज्झायो । सुलहा भिक्खा य जहिं जहन्नं वासखित्तं तु॥ 1 यत्र ग्रामे तीर्थंकराणां गृहाणि भवन्ति । 2 यस्मिन् ग्रामे विहारभूमिः-प्राऽसुकस्थण्डिलभूमिः-भवति, यतो जन्तूनां विराधना स्तोका भवति । 3 यस्मिन् क्षेत्रे खाध्यायः सुखेन भवति । 4 पुनर्यस्मिन् क्षेत्रे भिक्षा सुखेन लभ्यते । एतैश्चतुर्भिर्गुणैर्युक्तं क्षेत्रं जघन्यं ज्ञेयम् । पूर्वोक्तैस्त्रयोदशगुणैर्युक्तं तु क्षेत्रम्-उत्कृष्टं ज्ञेयम् ॥ अथ सर्वेषां लौकिकपर्वणाम् , अथ च लोकोत्तराणां च पर्वणां मध्ये श्रीपर्युषणापर्व सर्वोत्कृष्टं वर्तते । तद्वर्णनकाव्यमाह 1. महती विहार( जिनायतन )भूमिः विहारभूमिश्च सुलभस्वाध्यायः । सुलभा भिक्षा च यत्र जघन्यकं वर्षाक्षेत्रं tu । / For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारमाहि गोक्षीर, जलमाणिमाहि पंचवल्लभ किशोर मह आदित्य, साहसीकमाह वाजिन मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुजयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषे नियमः तपस्सु च शमः तत्त्वेषु सद्दर्शनं, सर्वेषूत्तमपर्वसु प्रगदितः श्रीपर्वराजस्तथा ॥ 1 ॥ जिम क्षीरमांहि गोक्षीर, जलमांहि गंगानीर, / पटसूत्रमांहि हीर, वस्त्रमांहि चीर, / अलंकारमांहि चूडामणि, ज्योतिषीमांहि निशामणि, / तुरंगमांहि पंचवल्लभ किशोर, नृत्यकलामांहि मोर, / गजमांहि ऐरावण, दैत्यमांहि रावण, / वनमांहि नंदनवन, काष्ठमांहि चंदन, / तेजखीमांहि आदित्य, साहसीकमांहि विक्रमा-1 दित्य, न्यायवंतमांहि श्रीराम, रूपवंतमांहि काम्,| सतीयांमांहि राजीमती, शास्त्रमांहि भगवती, वाजित्रमांहि भंभा, स्त्रीमांहि रंभा, / सुगंधमांहि कस्तुरी, वस्तुमांहि तेजमतुरी, / पुण्यश्लोक मांहि नल, पुष्पमाहि सहस्रदल कमल, तिम पर्वमांहि श्रीपर्युषाणापर्व जाणवो ॥ ___ अस्मिन् पर्युषणापर्वणि समागते मङ्गलार्थं पूर्वाचार्याः श्रीसंघाग्रे श्रीकल्पसूत्रं वाचयन्ति एतत् श्रीकल्पसूत्र 1. यथा क्षीरे गोक्षीरम् , जले गङ्गानीरम् , पट्टसुत्रे हीरम् , वस्ने चीरम् , अलंकारे चूडामणिः, ज्योतिश्चक्रे निशामणिः, तुरङ्गे पञ्चवल्ल-| भकिशोरः, नृत्यकलायुक्तेषु मयूरः, गजे ऐरावणः, वने नन्दनम् , काष्ठे चन्दनम् , तेजस्विषु आदित्यः, साहसिकेषु विक्रमादित्यः, न्यायिषु । श्रीरामः, रूपिषु कामः, सतीषु राजीमती, शास्त्रेषु भगवती, वाद्येषु भम्भा, स्त्रीषु रम्भा; सुगन्धेषु कस्तुरी, वस्तुषु तेजमतूरी ( तेजोमत्तिका ), पुण्यश्लोकेषु नलः, पुष्पेषु सहस्रदलकमलपरिमलः, तथा पर्वसु पर्युषणापर्व विभाव्यताम् ॥ 2. श्रीवीरात् 980 वर्षे श्रीआन For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं कल्पद्रुम दशाश्रुतस्कन्धोद्धाररूपं श्रीभद्रबाहुखामिविरचितं श्रीसंघाग्रे मङ्गलार्थं व्याख्याय्ते॥ अथ श्रीकल्पसूत्रश्रवणस्य कलिका माहात्म्यं वर्णयति वृत्तियुक्तं. एगग्गचित्ता जिणसासणम्मि पभावणा-पूअपरा नरा जे|तिस्त्त्वार्ण् निसुणन्ति कप्पं भवण्णवं te lahu sNtrnti|| व्याख्या. N ये मनुष्या एकाग्रचित्ता निश्चलचित्ताः, जिनशासने प्रभावना-पूजासु पराः सावधानाः सन्तः, त्रिसप्तवाजन्दपुरे सांप्रतं नाम्ना वडनगरे ध्रुवसेनो राजाऽभूत् । तस्य पुत्रः सेनाङ्गजो राज्ञोऽतिवल्लभः । स च दैवात् पर्युषणाऽऽगमे मृतः, राजा अतीवशोकाक्रान्तो जातः । धर्मशालायां नाऽऽगच्छति । तस्य अनागमने 'यथा राजा तथा प्रजा' इति हेतो अन्येऽपि श्रेष्टिव्यवहारिणो लोका नाऽऽगच्छन्ति, ततश्च धर्महानिं जायमानां दृष्ट्वा गुरुभिर्भुवसेनराजसमीपे गत्वा प्रोक्तम् हे राजन् ! त्वयि शोके क्रियमाणे, सर्व । नगरं सदेशं शोकातुरं जातम् । 'शरीरम् अनित्यम् , विभवोऽपि अशाश्वतः, आयुश्च चञ्चलम् , असारः संसारोऽस्ति,' 'न भवादृशां ज्ञात|जिनधर्माणाम् अधिकशोककरणं युक्तम् , 'अथ च भवता लाभः प्रदीयते, अश्रुतं श्रुतं श्रावयामः' श्रीभद्रबाहुस्वामिभिर्नवमपूर्वाद् अष्टमम्। अध्ययनं कल्पसूत्रनामकम्-उद्धृतम् अस्ति । तच्च मङ्गलभूतं महाकर्मक्षयकारकं विशेषशास्त्रं वर्तते । यदि धर्मशालायाम् आगम्यते, तदाता वाच्यते । राज्ञा च अङ्गीकृतम् । ततो राजादिसभासमक्षं नवभिर्वाचनाभिः सप्रभावनाभिः वाचितम् । ततः प्रभृति लोकसमक्षं कल्पसूत्रवाचनप्रवृत्तिर्जाता । 1. एकाग्रचित्ता जिनशासने प्रभावना-पूजापरा नरा ये । त्रिसप्तवारं निशृण्वन्ति कल्पम् , भवार्णवं ते लघु । संतरन्ति । / For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir param-एकविंशतिवारं-श्रीकल्पसूत्रं निसुणन्ति' सम्यक शृण्वन्ति, ते भव्यजीवा लघु शीघ्रम् , "भवार्णवम्-संसारसमुद्रं संतरन्ति ॥ पुनरपि अस्मिन् पर्युषणापर्वणि समागते साधूनां कर्तव्यं प्रोच्यते संवत्सरप्रतिक्रान्तिः, लुश्चनम् , चाष्टमं तपः । सर्वार्हद्भक्तिपूजा च संघस्य क्षामणाविधिः ॥ 1 ॥ एतेषां पश्चानां कारणानामर्थ जिनगणधरैरिदं पर्युषणापर्व स्थापितम् । तानि पञ्च कारणानि इमानि-संवत्स-1 रीप्रतिक्रमणम् , मस्तके लुचनम् , उपवासत्रयकरणम् , सर्वेषाम्-अर्हच्चैत्यानां भावपूजाकरणम् , परस्परं क्षामणाविधिश्च, एतत् साधूनां कर्तव्यम् । श्रावकैरपि जिनेन्द्राणां पूजा कर्तव्या, श्रुतज्ञानस्य भक्तिः, संघस्यापि भक्तिः, परस्परं क्षामणाविधिः, अष्टमं तपः, एतत् कर्तव्यम् , श्रावका अपि कुर्वन्तो मुक्तिं प्रामुवन्ति । अत्र नागकेतुदृष्टान्तः-चन्द्रकान्त्यां नगया विजयसेनो राजा । तत्र नगर्या श्रीकान्तः श्रेष्ठी वसति । तद्भार्या श्रीसखीनाम्नी । तयोः पुत्रोऽस्मिन् पर्वणि-पर्युषणापर्वणि-समागते सर्वेषां लोकानां मुखाद् अष्टमं तपस्करणं श्रुत्वा संजातजातिस्मृतिः अष्टमं तपश्चकार । प्रागजन्मनि अपि सपत्नीजनन्या कृताष्टमतपोनिश्चयस्य रात्रौ सुप्तस्य अग्निः प्रज्वालितः, ततश्च्युत्वा तत्रोत्पन्नोऽस्ति । अतस्तेन बालकेन अष्टमं तपः कृतम् । मातुः स्तन्यपानं न करोति । मूर्छया बालो निश्चेष्टितः संजातः । तदा तन्मोहवशाद् मातृपितरौ हृदयस्फोटनेन मृतौ । खजनसंबन्धि For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सजनामा तामाकल्पद्रुम ॥ 8 ॥ कलिका वृत्तियुक्तं. व्याख्या. कल्पसूत्रंभिः मातृपितरौ अग्निना संस्कारितौ । यदा च बालमपि मृतं ज्ञात्वा संस्कारार्थ खजनाः सज्जी बभूवुः । तावत् तत्र धरणेन्द्रः आगत्य बभाषे । ब्राह्मणरूपेण भूत्वा बालं गृहीत्वा अपुत्रस्य धनग्रहणार्थमागतान राजपुरुषान् निवारयामास । तं बालं सजं चकार, लोकान् उवाच-अनेन बालेन अष्टमं तपः कृतमस्ति । एष बालो जिनशा- सनस्य महाप्रभावनाकारको भविष्यति । तद्वचः श्रुत्वा सर्वेऽपि राजाद्या जना विस्मिता बभूवुः । लोकर्नागकेतु-1 रिति नाम दत्तम् । धरणेन्द्रेण वर्धितो यदा तरुणो बभूव, तदा जिनशासनस्य प्रभावनाकृत् संजातः । इति नागकेतुकथा ॥ यथा जिनशासने इदं पर्व महद् वर्तते, तथा शिवशासनेऽपि अस्य पर्वणः महदु माहात्म्यं वर्तते । तत्र 1. एकदा राज्ञा एकश्चौरो व्यापादितः, स मृत्वा व्यन्तरो जातः, तेनादृशीभूतेन पादेनाहत्य सिंहासनाद् राजा भुवि पातितः, लोकश्च सर्वोऽपि व्याकुलीभूतः, पुनरपि व्यन्तरो नगरोपरि महतीं शिलां विकुळ दुर्वचनेन लोकान् भापयामास । ततो नागकेतुः श्रावकश्चतुर्विधसंघः, जिनप्रासाद-प्रतिमारक्षार्थम् उच्चैः प्रासादोपरि चटित्वा तां व्यन्तरमुक्तां शिलां करेण धृतवान् , तस्य तेजसा व्यन्तरो । हतप्रतापः शिला संहृत्य नागकेतुं नत्वा, राजानं समाधिमन्तं कृत्वा, स्वस्थानं gtH। tato नागकेतुश्राद्धो राजादीनां मान्यो जातः । अन्यदा नागकेतुः प्रतिमापूजां कुर्वन् पुष्पमध्यस्थेन सर्पण दष्टः, शुभध्याने केवलं ज्ञानं प्राप्तवान , शासनदेव्या च साधुवेषो दत्तः, ततश्चिरकालं । भव्यजीवान प्रतिबोध्य मोक्षं गतः ॥ 2. इतरशाखेष्वपि श्रीजिनशासनस्य समुल्लेख उपलभ्यते, अतस्तस्यातिप्राचीनता तथा न चेदं । / / 8 For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महान् चतुविशारम , येषां न त, शान्तिर्भवत कथा-पुष्पवती नाम नगरी । अर्जुननामा तत्रैको ब्राह्मणः । तत्पुत्रो गङ्गाधरोऽस्ति । कालान्तरेण गङ्गाधरस्य । श्रीजिनशासनम्-अर्वाचीनम् , वेदे, पुराणे, स्मृतौ च सर्वत्र तस्य अधिकारदर्शनात् । तत्र यज्ञेषु मूलमन्त्रो यथा--" (परं वेदध्वनिना IN हस्तन्यासेन च वक्तव्यः ) OM लोकश्रीप्रतिष्ठान चतुर्विशतितीर्थकरान् ऋषभादिवर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । OM पवित्रम ग्निम् उपस्पृशामहे । येषां जातं सुप्रजातम् , येषां धीरं सुधीरम् , येषां नग्नं सुनग्नम् , ब्रह्म सुब्रह्मचारिणम् , उदितेन मनसा, अनुदितेन मनसा, देवस्य महर्षयो महर्षिभिर्जुहे । याजकस्य यजन्तस्य च सा एषा रक्षा भवतु, शान्तिर्भवतु, तुष्टिर्भवतु, वृद्धिर्भवतु, स्वस्तिर्भवतु, श्रद्धा । भवतु, निर्व्याजं भवतु" / ब्रह्माण्डपुराणेऽप्युक्तम्-'नाभिस्तु जनयेत् पुत्रं मरुदेव्यां महाद्युतिम् । ऋषभः क्षत्रियज्येष्ठः सर्वक्षत्रस्य पूर्व्ज्म्॥1॥ ऋषभाद् भरतो जज्ञे वीरपुत्रशताग्रजः । अभिषिच्य भरतं राज्ये mhaaprvrjyaamaashritH||2||" |पुनः ब्रह्माण्डपुराणे-"इह हि इक्ष्वाकुकुलवंशोद्भवेन, नाभिसुतेन, मरुदेव्या नन्दनेन, महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव आचीर्णः, केवलज्ञानलाभाच्च प्रवर्तित इति" / तथा । आरण्यकपुराणेऽपि, यथा-"ऋषभ एव भगवान ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव आचीर्णानि ब्रह्माणि, तपसा च प्राप्तः परं पदम् । / पुनः प्राभासपुराणेऽपि यथा-"युगे युगे महापुण्या दृश्यते द्वारकापुरी । अवतीर्णो हरियंत्र प्रभासे शशिभूषणः ॥ 1 ॥ रैवताद्रौ जिनो नेमियुगादिविमलाचले । ऋषीणाम् आश्रमादेव मुक्तिमार्गस्य कारणम् ॥ 2 ॥ " तथा पुनरपि स्कन्धपुराणे, अष्टादशसहस्रसंख्ये नगरपुराणे, अतिप्रसिद्ध-IN वृद्धनगरस्थापनादिवक्तव्यताधिकारे भवाऽवताररहस्ये, षट्सहस्रैः श्रीऋषभचरित्रसमग्रमस्ति । तथा तत्रैव भवावताररहस्ये-"स्पृष्ट्वा शत्रुजयं तीर्थ नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे punarjanma na vidyate // 1 // " (shriismysundropaadhyaayrcitklpltaa.)|| For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र । ॥ 9 ॥ / मातापितरौ व्यापन्नौ । पुत्रस्य गृहे अर्जुनो बलीवों बभूव । तस्य स्त्री तदुहे शुनी बभूव । एकदा गङ्गाधरेण कल्पद्रुम मातापित्रोः श्राद्धोत्सवः समारब्धः । तस्मिन् दिने स बलीवर्दः एकस्मै तैलिकाय मार्गितः प्रदत्तोऽस्ति । श्राद्ध कलिका वृत्तियुक्तं. करणावसरे तेन ब्राह्मणेन गङ्गाधरेण खजनादीनां भोजनाय क्षैरेयी पाचिताऽस्ति । सर्वे ज्ञातीया भोजनार्थ व्याख्या. निमन्त्रिताः सन्ति । तदा शुनी दूरे स्थिताऽस्ति । क्षैरेयीं पच्यमानां विलोकयति । तदैव क्षैरेयीभाजनं उद्घाटि-IN तमुखं सर्पगरलाक्रान्तं दृष्ट्वा, 'एतत् सर्व मत्कुटुम्बं विषाक्रान्तं भविष्यति' इति ज्ञात्वा तत् क्षैरेयीभाजनं उच्छिष्टं चकार । तदा च रुष्टेन गङ्गाधरेण लकुटीप्रहारेण शुन्याः कटी भग्ना । पूत्कुर्वन्ती च शुनी वृषभचरण-| स्थाने गवादन्यां (गमाणे ) बद्धा । अन्यद् दुग्धमानीय क्षैरेयी पाचयित्वा सर्वे ब्राह्मणा भोजिताः । सन्ध्यास-19 मये च तैलिकेन स बलीवर्दो दत्तः तेन गवादन्यां बद्धः । शुन्यपि तत्रैव तिष्ठति । बलीवर्दैन संजातजातिस्मृतिना यष्टिप्रहारपीडिता कुकुरी पृष्टा-अद्य त्वं कथं पूत्करोषि ? तयोक्तम्-त्वत्पुत्रेण अहं कठ्यां यष्टिना ह्ता। मया तु सर्वेऽपि ब्राह्मणा अद्य विषमरणाद् रक्षिताः उपकारः कृतः, त्वत्पुत्रेण च अपकारः कृतः । बलीवर्दोऽपि आह-हे प्रिये ! अहमपि अनेन पापिष्ठेन मत्पुत्रेण तैलिकाय दत्तः, तैलिकेनाऽहं सर्वस्मिन् दिने तिलयन्त्रे वाहयित्वा इदानीं पुत्राय दत्तः । सर्वदिने क्षुधया मृतः । एष वृत्तान्तो निकटप्रसुप्तेन गङ्गाधरेण सर्वः श्रुतः । तदा गङ्गाधरश्चिन्तातुरो मातापित्रोर्गत्यर्थं गृहं त्यक्त्वा परदेशे महापुरुषान् तापसान् तपः पप्रच्छ । तदा ते तापसाः तिना यष्टिप्रहारपीडिता कु E रक्षिताः उपकारः कृत, स्व स्मिन् दिने तिलयन वाह ॥ 9 ॥ For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोः कुगतिकारणं पर्वदिने मैथुनसेवनम् ऊचुः । एताभ्यां मातापितृभ्यां अप्रस्तावे कामक्रीडा सेविता । अतश्च त्वं भाद्रपद शुक्लपञ्चम्यां व्रतं करिष्यसि, पारणायां उत्तरपारणायां च अकर्षितधान्यं भोक्ष्यसे, एतत् तपः प्रभाबाद एतौ सुगतिभाजौ भविष्यतः । तेनाऽपि RSINAM वचनात् तथैव कृतम् । तौ च सुगतिभाजौ जातौ । शिवशासनेऽपि इयं 'ऋषिपञ्चमी' इति प्रसिद्धं पर्व वर्तते ॥ I तथा अयं कल्पस्तृतीयवैद्यस्य भेषजवत् सौख्यकर्ता, कर्मरोगाणां हर्ता च । तत्र दृष्टान्तो यथा - एकस्मिन् नगरे एको नृपो राज्यं करोति । तस्य एक एव पुत्रोऽस्ति । तेन पुत्रनिरोगार्थं, पुष्ट्यर्थं, कायकल्पार्थं च वैद्याः समाहूताः । तदा राजा वैद्यान् पप्रच्छ । यथा मत्पुत्रस्य शरीरे पुष्टिर्भवति, कान्तिर्भवति, आगामिनां च रोगाणां निवृत्तिः स्यात्, तद् औषधं कर्तव्यम् । तत्र त्रयो वैद्याः समागताः । प्रथमो वैद्यः प्राह-हे राजन् ! मम औषधं शरीरे रोगसद्भावे रोगं दूरीकरोति, कदाचित् शरीरे रोगो न स्यात् तदा नवीनं रोगं समुत्पादयति । राज्ञा श्रुत्वा निवेदितम् अनेन तव औषधेन अलम् । इदं तु सुप्तसिंहोत्थापनवद् न सुन्दरम् ॥ द्वितीयो वैद्योऽपि प्राह- खामिन् ! मम औषधं चैतादृशं वर्तते, यद् रोगसद्भावे रोगं निवारयति, चेद् रोगो न स्यात् तदा ममौषधं शरीरे अपगुणमपि न करोति । तद्वचोऽपि श्रुत्वा राजा प्राह-तवौषधेनापि alam - tad bhasmani hutamiva vyartham / For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 10 ॥ कल्पद्रम कलिका वृत्तियुक्तं. व्याख्या. ततस्तृतीयो वैद्यः प्राह-हे राजन् ! ममौषधं रोगसद्भावे रोग निवारयति, कदाचिद् रोगो न स्यात् तदा शरीरे तुष्टि-पुष्टि-सौभाग्या-'ऽरोग्यम्, आगामिरोगनिवारणं च स्यात् । राजा अवादीत्-इदमौषधं सम्यक कर्तव्यम् , त्वदीयमौषधं रसायनप्रायं, तेनाऽपि वैद्येन कृतम् । राज्ञः पुत्रश्च बलिष्ठः, चिरंजीवी च बभूव । तथा एतत् कल्पसूत्रमपि श्रुतं सत् सकर्मा जीवः पूर्वोपार्जितकर्माणि निहन्ति, लघुकर्मा भवति, लघुकर्मा च क्षीणकर्मा भूत्वा अजरामरपदभार भवति ॥ अथ श्रीभद्रबाहुस्वामी मङ्गलार्थ श्रीपञ्चपरमेष्ठिनमस्कारं वदतिणमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए स्ब्साहून्न्ण्। एसो पंच णमोकारो, sbpaavppnnaasnno|mNglaannN ca सवेसिं, पढमं हवै मंगलं ॥ 1 ॥ नमः-नमस्कारोऽस्तु, 'अरिहंताणं' अर्हग्यः-शनादिकृतां पूजामर्हन्ति, इन्द्रकृतपूजायै योग्या भवन्तीति अर्हन्तः, तेभ्योऽर्हद्भ्यो नमोऽस्तु । नमस्कारोऽस्तु सिद्धेभ्यः-सितं (बद्धम् ), ध्मातं प्रज्वालितम्-अष्टकर्मलक्षणं कर्मचक्रं यैस्ते सिद्धाः, तेभ्यः सिद्धेभ्यः । नमः आचार्येभ्यः-आचाराय योग्याः आचार्याः-पञ्चाचारपालकाः, तेभ्यः आचार्येभ्यः । नम उपाध्यायेभ्यः-उप समीपे आगत्य अधीयते द्वादशाङ्गी येभ्यस्ते उपाध्यायाः, तेभ्य्ः। नमोऽस्तु लोके सर्वसाधुभ्यः-साधयन्ति मोक्षमार्ग ते साधवः, तेभ्य्स्साधुभ्य्ः। प सिकारोऽस्तु सिदादिकृतां पूजामा ॥ 10 ॥ For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥ अस्मिन् पञ्चपरमेष्ठिमन्त्रे नव पदानि, अष्टौ संपदः, सप्त गुर्वक्षराणि, एकषष्टिलघ्वक्षराणि-सर्वाक्षराणि। अस्स्त्त्स्स्स्स्त्तिः॥ गाथाइह लोअम्मि तिदंडी सा दिव्वं माउलिंगवणमेव । परलोए चंडपिंगल-हुंडयजक्खो य दित्तुण्ता॥ अस्य स्मरणाद् इह लोके त्रिदण्डकस्य दृष्टान्त:-शिवकुमारस्य सुवर्णपुरुषो निष्पन्नः । पश्चाद् नमस्काराद् एव 1. इह लोके त्रिदण्डी सा दिव्यं मातुलिङ्गवनमेव । परलोके चण्डपिङ्गल-हुण्डकयक्षश्च दृष्टान्ताः ॥ 2. तत्र दृष्टान्तो यथा-कुसुमपुरे धनश्रेष्ठी, तस्य पुत्रः शिवकुमारनामा द्यूतादिव्यसनी जातः । स च व्यसनेन एव धनक्षयं करोति, पित्रा वार्यमाणोऽपि स्वेच्छया विहरति । | एकदा व्याधितेन पित्राऽऽहूय पुत्रः प्रबोधितः, अरे!! त्वं मयि परलोकं गते बहुदुःखभागू भविष्यसि ततो मम एकं वचो धारय, पञ्चपरमे-IN ष्टिनमस्कारमन्त्रं धारय, आपतिते कष्टे एतन्मन्त्रस्मरणात् तव कष्टनिवृत्ति विनी ततः पितुर्मुखात् पुत्रेणाऽपि मत्रो गृहीतः, पिता तु परलोकं । gtH। zivastu पितुः पारलौकिकी क्रियाः कृतवान् , तदनन्तरं पूर्वसेवितव्यसनेन ऋणपीडितो नगराद् बहिरेव भ्राम्यति, एकदा एकत्रिदण्डी। वनवासी इमं पप्रच्छ भोः ! खिन्नः, दीनस्वरो वने कथम् अटसि ? सोऽपि यथावृत्तं तम् उक्तवान् । ततो दण्डिना उक्तम्-मा खिद्यस्व, चेद् मदुक्तं करिष्यसि तर्हि तेऽक्षया संपद् भविष्यति; शिवेन उक्तम्-कथं तत्, पुनरपि सोऽवादीत् एकम् अक्षीणाऽहं शवम् आनय, अन्या सामग्री मदाऽऽयत्ताऽस्तु एव, तेनाऽपि लोभाऽभिभूतेन कुतोऽपि शवम् आनीय दौकितम् , दण्डिनाऽपि तैलभृतं महदयस्पात्रं भ्राष्ट्र For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 11 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir श्रीमत्याः सर्पात् पुष्पमाला जातां । पश्चाद् मातुलिङ्गम् - बीजपूरं देवेन जिनदासश्राद्धाय समर्पितम् । परलोके आरोपितम्, अधो वह्निः प्रज्वालितः; तेन तापसाऽधमेन शिक्षितो भोः ! त्वम् इमं शवं सर्वाद्गेषु तैलेन परामृषः, सोऽपि तद्वचः प्रतिपद्य तथैवाऽकरोत् दण्डी चाऽरिष्टफलमालायां मत्रं जजाप । तदा शिवेन विमृष्टम् अयं दण्डी तु मदनुपलक्षितः, मया पूर्वम् असेवितश्च कथं मदनुग्रहपरो भविष्यति । अयं तु माम् एव उपद्र्य खसाध्यं साधयेत् तर्हि कोऽत्र मद्रक्षकः, हा !!! कष्टम् आपतितम् अतः परं पितृवचः स्मृत्वा कष्टहान्यै मनसि पञ्चनमस्कारं सस्मार, दण्डी तु जपान्ते शवम् उत्थातुं लग्नः, श्रीनमस्कारप्रभावात् पुनस्तद् अवस्थां प्राप्तोऽपतत् ; दण्डिना उक्तम्- अरे अम्ब! किं ध्यायसि येन कार्यसिद्धौ विघ्नोऽभूत् । शिवेन उक्तं न किमपि, पुनर्दण्डी जपे प्रवृत्तः, शिवेनाऽपि लब्धप्रयत्नेन पुनर्नमस्कार स्मरणेऽतीवाऽऽग्रहश्चक्रे, अतो दण्डिनो जपान्ते पुनः शवेन उत्तस्थे पुनः पेते। दण्डिना पुनरुपालब्धोऽपि शिवो न किमपि इत्युवाच पुनस्तापसो जपे प्रवृत्ते, शिवोऽपि तथैव, एवं तृतीयवारे शवेन उत्थाय दण्डी एवाऽयस्पात्रे पातितो जातः सुवर्णपुरुषः । शिवकुमारस्तु तं काञ्चनपुरुषम् आदाय गृहम् आयातः, अनयाऽक्षयसंपत्या सुखी जातः, व्यसनानि विमुच्य धर्मरतो बभूव, सद्गतिं प्राप । इति नमस्कारमाहात्म्ये शिवकुमारदृष्टान्तः ॥ 1. तत्कथानकम् इदम् - सौराष्ट्रदेशे एकस्मिन् ग्रामे एकः श्रावकस्तस्य पुत्री श्रीमती नाम्नी सा च कस्मैचिन् मिथ्यात्विने परिणायिता, सा च जिनेश्वरभक्ता प्रत्यहं पञ्चपरमेष्ठिमहामत्रं स्मरन्ती तिष्ठति वाशुर्यपाक्षिकैः सर्वैर्निषिद्धाऽपि आर्हतं धर्म न मुञ्चति, ततस्तैः रुष्टेः एवं विचारितं यद्येषा म्रियते तदा अन्यां वधूम् आनयामः, tadbhatra'pi अयं मन्त्रोऽङ्गीकृतः । एकस्माद् गारुडिकात् कृष्णसर्पम् आनाय्य For Private and Personal Use Only कल्पसूत्र कलिका वृत्तियुक्तं. व्याख्या. 1 ॥ 11 ॥
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चण्डपिङ्गालचौराय कलावत्या वेश्यया नमस्कारः श्रावितोऽभूत्, ततः शूलाविद्धोऽपि भूत्वा चण्डपिङ्गलः तत्रैव नगर्या नृपस्य पुत्रोऽभूत् । हुण्डकोऽपि यक्षस्य नाम । राजगृहपुर्या प्रसेनजितराजा । रूपखुरनामा चौरो रसना-N लम्पटो नित्यं नृपेण सह भुञ्जानो धूमप्रयोगेण बद्धा शूलाविद्धो जिनदासेन प्रदत्तनमस्कारो मृत्वा यक्षो बभूव । / जिनदासश्राद्धो राज्ञा पीड्यमानो यक्षेण मोचितः, कृतसाहाय्यो गजारूढः खगृहमाजगाम । एवमन्येऽपि नम-1 स्कारस्य बहवो दृष्टान्ताः सन्ति ॥ . अथ श्रीमद्भगवन्महावीरदेवस्य पश्चानुपूर्व्या आसन्नोपकारित्वेन षट् कल्याणकानि श्रीभद्रबाहुस्वामी वर्णयति। ते णं काले णं, ते णं समए णं, समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं झा-॥ IN कलशे तद्भर्ता प्रचिक्षेप, घटमुखं पिधाय घोरान्धकारे कलशं मुमोच. द्वितीये अह्नि भर्ता विष्णुपूजां कुर्वन् श्रीमतीम् आदिष्टवान अपवरके घटे मुक्तां पुष्पस्रजम् आनय, येन पुष्पपूजा भवेत् , तयाऽपि तद्वचः प्रतिपद्य गर्भागारे कलशपिधानम् अपनीय OM नमो अरिहंताणं' इति भणित्वा हस्तं प्रक्षिप्य पुष्पमालाम् आदाय भ. यावद् ददाति तावत् स कृष्णसर्प एव तेन दृष्टो भीतश्च, भर्ता मनसि ध्यौ अहो!! अस्या धर्मः श्रेयान , इति विचिन्त्य तस्याः पन्या एवं मुखातू सोऽपि जैनधर्म प्रतिपेदे, इति श्रीमतीदृष्टान्तः । / For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 12 ॥ 804 तस्मिन् काले चतुर्थारके, तस्मिन् समये-यस्मिन् समये.श्रीमहावीरदेवो देवानन्दाया ब्राह्मण्याः कुक्षौ दश-IN] कल्पद्रुम मदेवलोकस्य प्रधानपुष्पोत्तरनाम्नो विमानात् च्युत्वा समुत्पन्नः स समयोऽत्र गृह्यते, तस्मिन् स्म्ये। 'णं' इति कलिका वाक्यालंकारे । श्रीमहावीरदेवस्य पञ्च कल्याणकानि उत्तराफाल्गुनीनक्षत्रे अभूवन् । हस्तः हस्तनक्षत्रम् , उत्तरः वृत्तियुक्तं. अग्रे, उत्तरस्यां वा यासां ता हस्तोत्तराः । उत्तराफाल्गुनीनक्षत्रादू अग्रे हस्तनक्षत्रमस्ति, तेन उत्तराफाल्गुनीन व्याख्या. क्षत्रं हस्तोत्तराख्यमुच्यते । यानि पञ्च कल्याणकानि जातानि, तान्याह__ हत्थुत्तराहिं चुए चुइत्ता गन्भं वकन्ते । 1 / हत्थुत्तराहिं गब्भाओ गब्भं साहरिए । 2 / हत्थुत्तराहिं जाए । 3 / हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए । 4 / हत्थुत्तराहिं अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे केवलवरनाण-दंसणे समुप्पन्ने । 5 / साइणा परिनिव्वुए भयवं ॥ 6 ॥ 1 ॥ INT // 12 // तद्यथानुक्रमेण वर्णयति-भगवान् श्रीमहावीरः उत्तराफाल्गुनीनक्षत्रे देवविमानात् च्युतः, च्युत्वा गर्भत्वेन उत्पन्नः । / पुनरुत्तराफाल्गुनीनक्षत्रे देवानन्दायाः कुक्षितो हरिणेगमेषिणा देवेन त्रिशलायाः कुक्षाववतारितः For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनरुत्तराफाल्गुनीनक्षत्रे भगवतः श्रीमहावीरस्य जन्म अभूत् । / पुनः श्रीमहावीर उत्तराफाल्गुनीनक्षत्रे दीक्षां गृहीत्वा, गृहवासं त्यक्त्वा अनगारो जात्ः।4। पुनः श्रीमहावीरस्य उत्तराफाल्गुनीनक्षत्रे एव अनन्ते अनन्तार्थविषयत्वेन, पुनरनुत्तरे सर्वेभ्य उत्कृष्टे, निर्व्याघाते कट-कुट्यादिना अनाहते, निरावरणे क्षायिकत्वेन । आच्छादनरहिते, पुनः कृत्स्ले समस्तानां पदार्थानां ग्राहके, प्रतिपूर्णे पूर्णिमाचन्द्रमण्डलोपमे-सकलांशसहिते, केवले असहाये, एतादृशे वरे प्रधाने ज्ञान-दर्शने समुत्पन्ने । एतानि पञ्च कल्याणकानि श्रीमहावीरदेवस्य । उत्तराफाल्गुनीनक्षत्रे जातानि । तथा स्वातिनक्षत्रे चन्द्रे सति भगवान् श्रीमहावीरः परिनिवृतो मोक्ष प्राप्त्ः॥ एवं षट् कल्याणकानि श्रीमहावीरस्य संक्षेपेण निरूपितानि । अग्रेद्वितीयवाचनायां विस्तरत्वेन व्याख्यास्याम्ः॥ / 1.श्रीवीरस्य षट् कल्याणकानि बहुषु आगमेषु तीर्थकर-गणधरमहाराजैःप्रतिपादितानि सन्ति । स्थानाङ्गसूत्रस्य पञ्चमे स्थानके पद्मप्रभ-सुविधिशीतलप्रभृतिवीरपर्यन्तचतुर्दशतीर्थकराणां च्यवनादि पञ्च पञ्च कल्याणकसंख्यामीलनेन सप्ततिकल्याणकानि दर्शितानि । तथाहि तत्पाठो यथा पउमप्पमेणं अरहा पंचचित्ते होत्था, तं जहा चित्ताहिं चुए चैत्ता गम्भं वकंते |1चित्ताहि जाए । चिचाहिं मुंडे मवित्ता अगाराओ अणगारियं प्विए।3। चित्ताहि अणते अणुत्तरे णिवाघाए निरावरणे कसिणे पडिप्पुब्ने केवलपरमाण-दसणे समुप्पन्ने । 4 / चित्ताहिं प्रिनिव्वुए।5॥1॥ पुप्फदंते णं अरहापंचमूले होत्था, मूलेणं चुए चैत्ता गम्भंवकंते । / एवं चेव एएणं अमिलावेणं इमाओ गाहाओ अन्नुग्त्बाओ। पउमप्पभस्स चित्ता ।5।मूले पुण होइ पुष्फदंतस्स । 5 / पुवासाढा सीयलस्स 15 / उत्तरा विमलस्स भद्दवया ॥ 5 ॥ For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं रेवइए अन्न्ण्त्जिन्नो।5। पूसोधम्मस्स 5-संतिणो भरणी 5 ॥ कुंथुस्स क्त्तियाओ।5। अरस्स तहा रेवीओय्5॥shaa मुणिसुख- | कल्पद्रुम यस्स स्व्न्नो।5।आसिन्नि न्मिन्नो|5/ तह नेमिणो चित्ता|5 पासस्स विसाहाओ।5। पंचहत्थुत्तरे वीरो ।5।|।3॥स्म्न्ने भगवं महा कलिका ॥ 13 ॥ वीरे पंचहत्युत्तरे होत्था, तं जहा हत्युत्तराहिं चुए चैत्ता गम्भं वकते |sh हत्युत्तराहिं गन्माओ गम्भं साहरइए । हत्युत्तराहिं जाए वृत्तियुक्त. व्याख्या. / / 3 / हत्युत्तराहि मुंडे भविता जाव पवइए । 4 / हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाण-दसणे समुप्पन्ने । 5 / / इति ॥ IN पुनः श्रीमदभयदेवसूरिकृतैतत्सूत्रवृत्तिर्यथा केवल्यधिकारातीर्थकरसूत्राणि चतुर्दश कण्ठ्यानि चैतानि, नवरं पद्मप्रभ ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य । स पञ्चचित्रः, चित्राभिरिति रूझ्या बहुवचनं च्यूतोऽवतीर्णः, उपरिमौवेयकाद् एकत्रिंशत्सागरोपमस्थितिकात् च्युतः कयुत्वा च 'गम्भ ति' गर्ने । |कुक्षौ व्युत्क्रान्त उत्पन्नः, कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकाया माघमासबहुलषष्ठयां जातः, गर्भनिर्गमनं कार्तिकबहुलद्वा-2 दश्यां चेति, तथा मुण्डो भूत्वा केश-कषायाद्यपेक्षया अगाराद् निष्क्रम्यानगारतां श्रमणतां प्रवजितो गतोऽनगारतया च प्रवजितः कार्तिकशुद्ध|त्रयोदश्याम् , तथा अनन्तं पर्यायानन्तत्वात् , अनुत्तरं सर्वज्ञानोत्तमत्वात् , निफ्धातमप्रतिपातित्वात् , निरावरणं सर्वथा स्वावरणक्षयात्, कटकुट्याद्यावरणाभावाद्वा; कृत्स्नं सकलपदार्थविषयत्वात् , परिपूर्ण स्वावयवापेक्षयाऽखण्डपौर्णमासीचन्द्रबिम्बवत्, किमित्याह केवलं ज्ञानान्तरसहायत्वात् संशुद्धत्वाद्वा, अत एव वरं प्रधानं केवलवरम् , ज्ञानं च विशेषावभासम् , दर्शनं च सामान्यावभासम् , ज्ञानदर्शनं तच्च तच्चेति केवलवरज्ञान-दर्शनं समुत्पन्नं जातं चैत्रशुद्धपञ्चदश्याम् , तथा परिनिर्वृतो निर्वाणं गतो मागशीर्षबहुलैकादश्याम् , आदेशान्तरेण फाल्गुनबहुल For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ्यामिति । एवं चेवेति पद्मप्रभसूत्रमिवपुष्पदन्तसूत्रमप्यध्येतव्यम् एवमनन्तरोक्तस्वरूपेण एतेनानन्तरत्वात्प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसंग्रहणिगाथा अनुगन्तव्याः, अनुसर्तव्याः, शेषसूत्राभिलापनिष्पादनार्थम् ॥ पउमप्पभस्सेत्यादि । तत्र पद्मप्रभस्य चित्रानक्षत्रे च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्यः सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षादर्शित एव इतरेषां त्वेवम्-सीयलेणं अरहा. |पंच पुव्वासाढे होत्या, तं जहा-पुब्वासाढाहिं चुए चैत्ता गम्भं वक्ते, पुव्वासाढाहिं जाए, इत्यादि । एवं सर्वाण्यपीति ॥ व्याख्या त्वेवम्पुष्पदन्तो नवमतीर्थकर आनतकल्पादेकोनविंशतिसागरोपमस्थितिकाद् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युतः, फ्युत्वा च काकन्दीनगर्या सुग्रीवराजभार्यायाः रामाभिधानाया गर्ने व्युत्क्रान्तो मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठ शुद्धप्रतिपदि मतान्तरेण । मार्गशीर्षबहुलषष्ठयां निष्कान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानम् उत्पन्नम् , तथा अश्वयुजः शुद्धनवम्याम् आदेशान्तरेण वैशाखबहुलषष्ठयां निर्वृत इति, तथा शीतलो दशमजिनः प्राणतकल्पाद् विंशतिसागरोपमस्थितिकाद् वैशाखबहुलषष्ट्यां पूर्वाषाढानक्षत्रे च्युतः, च्युत्वा च भद्दिलपुरे दृढरथनरपतिभाया नन्दायाः गर्भतया व्युत्क्रान्तः, तथा पूर्वाषाढाखेव माघबहुलद्वादश्यां जातः तथा पूर्वाषाढा। खेव माघबहुलद्वादश्यां निष्क्रान्तः तथा पूर्वाषाढावेव पौषस्य शुद्धे मतान्तरेण बहुलपक्षे चतुर्दश्यां ज्ञानमुत्पन्नं तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुलद्वितीयायां निर्वृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या-नवरं चतुर्दशसूत्रेऽभिलापविशेषोस्तीति तदर्शनार्थमाह ॥ समणे इत्यादि ॥ हस्तोपलक्षिता उत्तरा हस्तोत्तरा हस्तो वा उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा गर्भाद् गर्भस्थानात् गम्भं ति' गर्भे गर्भस्थाना For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रंन्तरे संहृतो नीतः, निर्वृतस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति ॥ | कल्पद्रुम । एतस्मिन् पाठे श्रीआदीश्वरात् षष्ठस्य पद्मप्रभस्य च्यवन-जन्म-दीक्षा-ज्ञानोत्पत्ति-निर्वाणलक्षणानि पञ्च कल्याणकानि प्रतिपादितानि । तद्वत कलिका ॥ 14 ॥ सुविधि-शीतलप्रभृतिपार्श्वपर्यन्तत्रयोदशतीर्थकराणां पञ्च पञ्च कल्याणकानि दर्शितानि । तेन त्रयोदशतीर्थकराणां पञ्चषष्टिः (65)कल्याणकानि ॥ वृत्तियुक्त. जातानि । तथैव विशेषेण चतुर्दशश्रीवीरस्य अपि च्यवन-गर्भसंक्रमण-जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणं कल्याणकपञ्चकं सुस्पष्टमेव निष्टङ्कि- व्याख्या. तम् । तस्माद् उपर्युक्तव्याख्यानुसारेण पद्मप्रभादिवीरपर्यन्तचतुर्दशतीर्थकराणां कल्याणकपश्चकगणनया सर्वकल्याणकमीलनेन सप्ततिः (70) कल्याणकानि भवन्ति । तथा वृत्तिकारश्रीअभयदेवसूरिणा षष्ठं "निर्वृतस्तु स्वातिनक्षत्रे कार्तिकामावास्यायाम्" इति वीरस्य षष्ठकल्याणकं प्रकटतया दर्शितम् । तथा तीर्थकरस्य च्यवनादेः कल्याणकतया अनादितः प्रसिद्धेः च्यवनादिकथनात् च्यवनादि कल्याणकानि ज्ञेयानि । यथा श्रीकल्पसूत्रे श्रीपार्श्वनाथचरित्राऽधिकारे "तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था तं जहा विसाहाहिं चुए चैत्ता गम्भं वकंते । 1 / / विसाहाहि जाए । 2 / विसाहाहि मुंडे भवित्ता अगाराओ अणगारिअं पवइए । 3 विसाहाहिं अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे, केवलवरनाण-दसणे समुप्पन्ने । 4 / विसाहाहिं परिनिब्बुए । 5 / " MI अस्मिन् पाठे यद्यपि कल्याणकशब्दो नैव दृश्यते तथापि सर्वेषाम् अनुमतं कल्याणकव्याख्यानं क्रियते तथा कल्याणकशब्दाऽभावेऽपि सर्वत्र च्य वनादिकथनातू कल्याणकत्वं ज्ञेयम्. किश्च तीर्थकरस्य देवलोकात् च्यवने, मातृगर्भाद् जन्मनि, वनखण्डे दीक्षायाम् ,उद्यानादौ केवलज्ञानसमुत्पादे, For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शैलशृङ्गादौ च निर्वाणे-पृथक् पृथग् भूमिस्थाने एकैककल्याणकं जाय्ते। ततः तीर्थकरच्यवनादिस्थानककथनेन तत्स्थानकं कल्याणकपर्यायतमा समवबोध्यम् । अत एव च तीर्थकरचरित्राधिकारे च्यवनादिविषये प्रसङ्गतः समायातः स्थानशब्दः कल्याणकसमानार्थो बोध्यः । tathAhiH"zrIAdIzvarasya मोक्षगमनस्थानम् अष्टापदे, मोक्षभूमिश्चाष्टापदे, मोक्षकल्याणकम् अष्टापदे" इति एतानि त्रीणि एकार्थानि, समानार्थानि, पर्यायतालंकृतानि इति यावत् । तथैव श्रीवीरस्यापि च्यवनादिमोक्षपर्यन्तानि षट् स्थानकानि षट्कल्याणकतया समवसेयानि ॥अत्र् केचित् पद्मप्रभ-सुविधि-शीतलप्रभृतिवीरपर्यन्तचतुर्दशतीर्थकराणां च्यवनादिसप्ततिकल्याणसंबन्धिनं स्थानशब्दं दृष्ट्वा सप्ततिस्थानानि संसाधयन्ति, ततश्च च्यवनादिसप्ततिकल्याणकाभावं चाविर्भावयन्ति । तदसत् । यतः स्थानशब्दस्य कल्याणकसमानार्थतया सनिर्णयं सप्रमाणं चप्रसाधितत्वात् तदुक्को निर्णयो नैव औचितीमञ्चति । पुनरपि च, श्रीआचाराङ्गे द्वितीयश्रुतस्कन्धे भावनाध्ययने वीरचरित्रे श्रीवीरस्य कल्याणकषटू प्रज्ञापितम् । तद्यथाः। "तेणं कालेणं, तेणं समयेणं समणे भगवं महावीरे पञ्चहत्थुत्तरे यावि होत्था, तं जहा-1. हत्युत्तराहिं चुए, चैत्ता गम्भ वकन्ते. 2. हत्युत्तराहिं गम्भाओ गम्भं साहरिए. 3. हत्थुत्तराहिं जाए. 4. हत्थुत्तराहिं सबतो सबताए मुंडे भवित्ता अगाराओ अणगारिश्र पवइए. 5. हत्थुत्तराहिं कसिणे, पडिपुण्णे, निवाघाए, निरावरणे, अणते, अणुत्तरे केवलवरणाण-दसणे समुप्पने. 6. साइणा भगवं प्रिनिव्वुए"| NI तथा च श्रीशीलाकाचार्यकृता तद्वृत्तिर्यथा-'तेणं कालेणं' इत्यादि । तेन कालेन इति दुःषमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सता उत्पत्त्यादिकमभूद् इति संबन्धः । तत्र 'पंचहत्युत्तरे यावि होत्था' इत्येवमादिना 'आरोयारोयं पसूयत्ति iti evam For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र कल्पद्रुम कलिका बृत्तियुक्तं. व्याख्या. ॥ 15 ॥ अन्तेन ग्रन्थेन भगवतो वर्धमानस्वामिनो विमानच्यवनम् , ब्राह्मणीगर्भाधानम् , ततः शक्रादेशात् त्रिशलागर्भसंहरणम् , उत्पत्तिश्चाभिहिता । |'तत्थ पंचहत्थुत्तरेहिं hotya'tti हस्त उत्तरो यासाम् उत्तराफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधान-संहरण-जन्मदीक्षा-ज्ञानोत्पत्तिरूपेषु-संवृत्ताः, अतो भगवान् अपि "पञ्चहस्तोत्तरोऽभूदिति" ॥ एतत्सूत्रवृत्तौ श्रीवीरस्य च्यवन-गर्भसंक्रमण-जन्मादिपञ्चकल्याणकरूपस्थानानि हस्तोत्तरायां दर्शितानि, पुनः षष्ठं खातिनक्षत्रे निर्वाणं सूत्रकारेणैव उक्तम् , अतो वीरस्य कल्याणकषटुं पूर्वोक्तसूत्रवृत्त्यनुसारेणापि संसिद्ध ज्ञातव्यम् । अत्र केचिद् एवं प्ररूपयांचक्र:-"आचाराङ्गटीकाप्रभृतिषु 'पंचहत्थुत्तरे' इत्यत्र पञ्च वस्तूनि एव व्याख्यातानि, नतु पञ्च कल्याणकानि," तत् तेषां मतमयुक्तम् । वस्तुशब्दस्य सर्वार्थाभिधायकत्वात् , तथाहि-यदस्ति जगति । पदार्थजातं तत् सर्व वस्तुशब्देनैव व्यवह्रियते, निर्दिश्यते च । ततश्च कल्याणकमपि वस्तुरूपमेव, तस्य वस्तुस्वरूपता सद्रूपता च भवतामपि इष्टा, अत एव पूर्वोक्तवस्तुव्याख्यानेऽपि न षट्कल्याणकाभावः साधयितुं शक्यः, उत षटूकल्याणकनिर्णय एव तेन व्याख्यानेन । साध्यते । अतो वस्तुव्याख्यानपक्षोऽपि शास्त्रीयपक्षं पोषयत्येव । किञ्च, योऽत्र संदर्शितो मूलगतो ते णं काले णं' इत्यादिपाठः, ततस्तु कल्याणकषटुमप्रतिहतमेव प्रतीयते, तत्र षष्ठस्य निर्वाणलक्षणकल्याणकस्य स्वातौ संसूचितत्वात् । यदि च वस्तुव्याख्यानेन कल्याणकनिषेधः साध्यते तर्हि तत्र वा अन्यत्र सर्वत्र वस्तुव्याख्यया सर्वेषां तीर्थकराणां कल्याणकाभावप्रसङ्गः । स च नेष्टः केषांचिदपि । अन्यच यथा अन्यतीर्थकराणां वस्तुव्याख्ययाऽपि न कल्याणकबाधा, तथा श्रीवीरस्याऽपि वस्तुव्याख्यानपक्षो कथं कल्याणकषर्टी बाधेत ? / वस्तुव्याख्यायाश्च सर्वत्र समत्वाद् एकया व्याख्यया एकत्र विधिः, अन्यत्र निषेधश्च साधयितुं दुःशक्यो न्यायपक्षं कक्षीकुर्वद्भिः । किञ्च, For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir था आचारागटीकागते पाठे वस्तुशब्दस्य गन्धोऽपि नास्ति, तत्र तु श्रीमता मूलकारेण, श्रीवृत्तिकारेण च केवलं पृथक् पृथक् कल्याणकान्येव गणयित्वा प्रकटीकृतानि । यदि वस्तुव्याख्यापक्षोऽपि परैरुररीक्रियते तदाऽपि पूर्वोक्तयुक्त्या नास्माकं बाधा, नाऽपि च षट्कल्याणकाभावः, उत कल्याणकषटूमेव संसाध्यते तया वस्तुव्याख्यया । अन्यथा यदि सा व्याख्या कल्याणकषटू निषेधपरैव स्यात् तदा तु जगति सर्वकल्याणकाभाव आपद्येत पूर्वदर्शितन्यायेनैव, अतः केनाऽपि प्रकारेण नैतत् कल्याणकषट्राऽभावत्वं संसिद्धिपदवीमारोहति । / अत्र केचन एवं प्ररूपयन्ति, यत् श्रीवीरगर्भापहारवत् श्रीनाभेयजिनराज्याभिषेकोऽपि कथं न कल्याणककोटिं प्रविशति । तस्य श्रीजम्बूद्वीपप्रज्ञप्त्युपाने संनिर्दिष्टत्वात् । तदेतत् कथनं कल्याणकशब्दतत्त्वाऽपरिचितानामेव, असञ्च तत् । पूर्व तावत् कल्याणकशब्दवाच्यमेव विवेच्यते, तथाहिःयस्य मास-पक्ष-तिथि-दिन-पूर्वकं जघन्य-मध्यम-उत्कृष्टव्याख्यया निर्देशः, तदेव कल्याणकम् , नान्यत् । एतच्च लक्षणं यत्र संजाघटीति तदेव कल्याणकम् । श्रीऋषभराज्याभिषेके तु एतल्लक्षणस्य गन्धोऽपि नाभाति, ततश्च कथं तत् कल्याणकं स्यात् ? / यदि च श्रीऋषभ-| राज्याभिषेकस्य कल्याणकत्वमापाद्यते परैः, तदा अन्येषां राज्याभिषिक्तानां तीर्थकराणां राज्याभिषेकस्य कथं न कल्याणकत्वं स्याद् भवदुकन्यायेनैव । 'श्रीऋषभराज्याभिषेकः कल्याणकम् , अन्यतीर्थंकरराज्याभिषेको न कल्याणकम् एतद् बचो व्याघातशालि युक्तिरिक्तं च । अतश्च श्रीवीरगर्भापहारवत् श्रीआदिनाथराज्याभिषेको न कल्याणकम् , ततश्च नैव पूरापादितः प्रसङ्गो युक्तिसंगतिमङ्गति । यदि च ते । हठात् श्रीप्रथमजिनराज्याभिषेचनं कल्याणकत्वेन आपादयेयुस्तदा तु तद्वद् अन्यजिनेन्द्रराज्याभिषेचनानि अपि कल्याणकत्वेन आपतन्ति । कथं वारयितुं शक्यानि, युक्तियोगस्य उभयत्र तुल्यबलत्वात् । किञ्च, ये परेषां प्रसङ्गापादनेन दूषणं निर्देशयन्ति, ते कथं स्वप्रसङ्गापातेन For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं स्वपक्षदोष नावलोकयन्ति । यदि च स्वपक्षभक्षी दोषो नेत्रपथमवगाहेत तदा तु नायमायासावसरः यदि तु स्वदोषमवगणय्य परकीयमपि स्वमतिशिल्पिकल्पनाकल्पितं निर्मूलमेव दूषणं समुद्घोष्य ते समानन्दन्ति, तर्हि तु तेषाम् अपूर्व सौजन्यम्, प्राज्ञत्वं च । पुनश्च श्रीवीरग- कलिका । पहारस्तु सुस्पष्टमेव कल्याणकम् , तत्र पूर्वोक्तकल्याणकस्वरूपस्य सुस्पष्टतया ज्ञायमानत्वात् । किञ्च यथा अन्यतीर्थकरच्यवनकल्याणक वृचियुक्तं. | समये, जनन्याश्चतुर्दशस्वप्नदर्शनः, इन्द्रासनकम्पः, स्वर्गाद् देवसमवतारः, देवेन्द्रकृतस्तुतिश्च समालोक्यते कल्याणकाराधकः, तथा अत्राऽपि व्याख्या. |श्रीवीरगर्भापहारे तत् सर्व सुस्पष्टतया प्रतिभाति । तथा च कलिकालसर्वज्ञकल्पाः श्रीहेमचन्द्रसूरयः "देवानन्दागर्भगते प्रभौ तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते ॥ 6 ॥ तस्या गर्भस्थिते नाथे यशीतिदिवसात्यये । सौधर्मकल्पाधिपतेः सिंहासनमकम्पत ॥ 7 ॥ ज्ञाखा चावधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नखेत्यचिन्तयत् । ॥ 8 ॥ " तथाच-"कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । स देवस्त्रिशलागर्भे स्वामिनं निभृतं न्यधात् ॥ 29 ॥ गजो वृषो हरिः साभिषेकश्रीः स्रक शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ॥ 30 ॥ विमानं रत्नपुञ्जश्च निधूमोऽग्निरिति क्रमात् । ददर्श स्वामिनी स्वप्नान मुखे प्रविशतस्तदा ॥ 31 ॥ इन्द्रैः पत्या च तज्ज्ञैश्च तीर्थकृजन्मलक्षणे । उदीरिते खप्नफले त्रिशला देव्यमोदत ॥ 32 ॥ xxx गर्भस्थेऽथ प्रभौ शक्राज्ञया जृम्भकनाकिनः । भूयो भूयो निधानानि न्यधुः सिद्धार्थवेश्मनि ॥ 34 ॥ ॥ 16 // श्रीत्रिषष्टिशलाकापुरुषचरित्रे, दशमपर्वे द्वितीयसर्गे (जैनधर्मप्रसारकसभा) यस्मिन् श्रीवीरगर्भापहाररूपद्वितीयेच्यवने जाते सति पूर्वश्लो-d कनिर्दिष्टं सर्व मङ्गलरूपं संजातम् , स गर्भापहारः कथं न कल्याणकतामासादयेत् ? इति धीधनैर्विचारणीयम् । किञ्च, अत्र कल्याणकविषये । / For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काचिद् युक्तिः प्रतन्यते-शब्दव्युत्पत्त्या कल्याणकं नाम माङ्गल्यसूचकः क्रियाविशेषः, तथा च श्रीवीरगर्भापहारः कल्याणकम् , अक। ल्याणकं वा? यदि अकल्याणकं तदा अनुभवबाधः, शास्त्रबाधा c। तथाहिः-नहि नाम काऽपि, कदापि कस्मिन् अपि अकल्याणके जाते माङ्गल्यं संजायते, अकल्याणकस्य अमङ्गलफलत्वात् । अत्र तु श्रीवीरगर्भापहारे यद् जातं मङ्गलजातं तत् सर्व प्राचीन श्लोकैरेव अस्माभिः संनिर्दिष्टम् । ततो मङ्गलफले श्रीवीरगर्भापहारे अकल्याणकताया गन्धलवोऽपि नायाति । बलादपि तस्य अकल्याणकतास्वीकारे पूर्वोक्तशास्त्रा पलापप्रसङ्गः । नातः केनापि कयाऽपि युक्त्या श्रीवीरगर्भापहारे कल्याणकाभावता संनिवेशयितुं शक्या । यदि च स कल्याणकरूपः तर्हि कथमायासः कार्यते, चिरं जीवन्तु भवन्तः तं कल्याणकत्वेन कक्षीकुर्वाणाः । अत्र केचिद् एवं निरूपयन्ति यद् यथा केषुचित् शास्त्रेषु कल्याणकषटुनिर्देशः संदर्यते, तथैव पञ्चाशकसूत्रवृत्ती कल्याणकपञ्चकत्वमपि प्रपञ्चितम् । तदत्र किं कर्तव्यम् , किश्चात्र समाधानम् । उच्यते, शास्त्ररचनाप्रकारो द्विधा सामान्यरूपः, विशेषरूपश्च । ततश्च यानि शास्त्राणि सामान्यरूपेण रचितानि तत्र विशेषविषये तब्या-1 | ख्यानकारेण औदासीन्यमेव संश्रितम् , नातो हि एवं ज्ञातुं शक्यं येन विशेषाभावः स्यात् । लोकेऽपि एवमेव व्यवहारः-यथा वने अनेकपादपसद्भावेऽपि येषां पादपानामाधिक्यम् , तेनैव तद् वनं व्यवह्रियते यथा च आम्रवणम् , तेन तद्गतनिम्ब-जम्बीर-ताल-तमाल-हिन्ता-IN लादिवृक्षाणाम् अभावो ज्ञातुम्, विधातुं न शक्यः । तथा च चतुर्विशतितीर्थकराणां कल्याणकगणनप्रस्तावे सामान्येन पञ्च कल्याणकान्येव गणयितुमुचितानि, तत्संख्याया एव प्राधान्यात् । नातः एवं ज्ञातुम्, ज्ञापयितुम्, निरूपयितुं वा समुचितं यत् सर्वजिनान्तर्गतः षटूल्याणकोऽपि जिनः पञ्चकल्याणकः, पूर्वोक्तवनोदाहरणवत् । ततश्च पञ्चाशकसूत्रवृत्तौ सामान्यव्याख्यानप्रकरणेषु कल्याणकपञ्चकगणना न षटु For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पद्रुम कलिका ॥ 17 ॥ वृत्तियुक्तं. व्याख्या. ल्याणकावरोधिनी इति विदुषां विदितमेव । विशेषव्याख्यारूपग्रन्थेषु, विशेषतादर्शकमूलपाठेषु वा कल्याणकषटुं नामग्राहमेव संनिदर्शितम् , ततश्च 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् , इत्यादिभिर्लोकशास्त्रतर्कशास्त्रप्रसिद्धन्यायैः पूर्वोक्तसामान्यव्याख्यातो विशेषव्याख्यैव बलीयसी, ततश्च श्रीवीरस्य कल्याणकषटुमेव इति वनपाषाणरेखा । यच्चोच्यते कैश्चित् 'यदस्ति आश्चर्यभूतं लोक-शास्त्रव्यवहारातीतं तन्न । कल्याणकम् । अयं च श्रीवीरगर्भापहारोऽपि आश्चर्यरूप:-लोकातीतः, शास्त्रातीतश्च, ततः स कथं कल्याणकरूपः? इति । तदेतत् सर्वम। समीक्षिताभिधानम् । यदि परैरेवं नियम्यते ऽयदस्ति आश्चर्यरूपं तन्न कल्याणकम् तदा तु पराभिमतः । श्रीमल्लिजिन सकलवृत्तान्त एव आश्चर्यरूपः, ततस्तस्य जन्मादीनि कल्याणकतया कथं कक्षीकरणीयानि परैः । तथाहि-सर्वेषां श्वेतवाससामयं सिद्धान्तः-तीर्थकरः पुरुष। रूपेणैव स्यात् , नतु स्त्रीरूपेण । परं च प्राकर्मबलात् श्रीमल्लिजिनः स्त्रीरूपेण जातः, स च सर्वैरपि आश्चर्यरूपः स्वीक्रियते, सत्यपि एवं । यथा तदीयजन्मप्रभृति कल्याणकतया स्वीक्रियते, एवं श्रीवीरोऽपि प्राकर्मबलाद् एव गर्भाद् गर्भान्तरे संचारितः, तच तस्य संचारणमाश्चयभूतमपि श्रीमल्लिजिनवत् कल्याणकत्वेन स्वीकरणीयमेव, तदस्वीकारे च श्रीमल्लिजन्मप्रभृत्यपि न कल्याणकत्वेन कलनीयम्, उभयत्र युक्तिबलस्य तुल्यत्वात् । शास्त्रकारैस्तु श्रीमल्लिजिन-श्रीवीरजिनयोः यद् आश्चर्यभूतं तदपि श्रीआदीश्वर अष्टोत्तरशतमुनिमिः सार्द्ध मोक्षगमन आश्चर्यवत् कल्याणकत्वेन नामग्राहं न्यरूपि, युक्तिरपि एवमेव साधयति । पुनरपि श्रीसमवायांगसूत्रवृत्तौ ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दायाः कुक्षौ उत्पन्न इति पञ्चमो भवः । ततो यशीतितमे दिवसे क्षत्रियकुण्डग्रामनगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षौ इन्द्रवचनकारिणा हरिणैगमेपिनाम्ना देवेन संहतो नीतस्तीर्थ ॥ 17 ॥ For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करतया च जात इति षष्ठः । उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इति ॥ | देवानन्दाकुक्षेः त्रिशलाकुक्षौ अवतरणं भवद्वयं विवक्षितम् , अत एव श्रीवीरस्य च्यवनद्वय संसिद्धम् , तथा तीर्थकरावतरणसमये त्रिशनालया चतुर्दशमहास्वप्ना दृष्टाः तथैव आश्विनकृष्णत्रयोदश्याम् इन्द्रस्य आसनप्रकम्पः, अवधिनावलोकनं शक्रस्तवेन च नमस्कारकरणम् । |तथा त्रिशलागृहे इन्द्राऽऽगमनं, चतुर्दश स्वप्नफलं तव पुत्रस्तीर्थकरो भविष्यति इति क्थ्न्म्। एतद् आगमानुसारेण युक्त्यनुसारेण च वीरस्य गर्भसंक्रमणरूपं द्वितीयच्यवनकल्याणकं प्राज्ञैः ज्ञेयम् ॥ / तथाहि श्रीवटगच्छीयश्रीविनयचन्द्रसूरिकृत-श्रीकल्पसूत्रनिरुक्ती षट्कल्याणकसंसाधकः पाठो यथा--'तेणं कालेणं' इत्यादि तेणं ति प्राकृतशैलीवशात् तस्मिन् काले, तस्मिन् समये; यः पूर्वतीर्थकरैः श्रीवीरस्य च्यवनादि हेतुतिः, कथितश्च; यस्मिन् समये तीर्थकरच्यवनं स एव समय उच्यते, समयः कालनिर्धारणार्थः, यतः कालो वर्णोऽपि, तथा हस्त उत्तरो यास ता हस्तोत्तरा उत्तराफाल्गुन्यः बहुवचनं बहुकल्याणकाऽपेक्षम् , तस्यां विभोश्च्यवनम् , गर्भाद् गर्ने संक्रान्तिः, जन्म, व्रतम् केवलं चाऽभवत् ; निर्वृतिः स्वातौ । इति ॥ | पुनरपि श्रीतपगच्छीयश्रीकुलमण्डनसूरिकृता श्रीकल्पसूत्राऽवचूरिका यथा-वर्तमानतीर्थाऽधिपतित्वेन आसन्नोपकारित्वात् प्रथम श्रीवर्धमा नखामिनश्चरितम् ऊचुः श्रीभद्रबाहुस्वामिपादाः-'तेणं कालेणं' इत्यादि, 'तेणं' ति प्राकृतशैलीवशात् तस्मिन् काले-वर्तमाना-'वसला पिण्याश्चतुर्था-'रकलक्षणे, एवं तस्मिन् समये-तद्विशेषे, यत्र असौ भगवान् देवानन्दायाः कुक्षौ दशमदेवलोकगतपुष्पोत्तरविमानादू अवतीर्णः, 'ण' शब्दो वाक्याऽलंकारे, अथवा सप्तम्यर्थे, आर्षत्वात् तृतीया, एवं हेतौ वा; ततस्तेन कालेन, तेन च समयेन हेतुभूतेन For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 18 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir iti व्याख्येयम् । अथ तच्छब्दस्य पूर्वपरामर्शित्वाद् अत्र किं परामृश्यते इति चेत् ? उच्यते -यौ काल - समयौ भगवता श्री ऋषभदेवस्खामिना, अन्यैश्च तीर्थंकरैः श्रीवर्धमानस्य षण्णां च्यवनादीनां कल्याणकानां हेतुत्वेन कथितौ तौ एव इति ब्रूमः श्रमणस्तपस्वी, समत्रैश्वर्ययुक्तो भगवान् महावीरः कर्मशत्रुविजयाद् अन्वर्थनामा चरमजिनः ! 'पंचहत्युत्तरे' ति हस्तस्येव उत्तरस्यां दिशि वर्तमानत्वाद् हस्तोत्तरा, हस्त उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः । बहुवचनं बहुकल्याणकाऽपेक्षम्, पञ्चसु - च्यवन - गर्भापहार- जन्म - दीक्षा- ज्ञानकल्याणकेषु हस्तोत्तरा यस्य सा तथा व्यवनादीनि पञ्च उत्तराफाल्गुनीषु जातानि । निवार्णस्तु स्वातौ संजातत्वाद् इति भावः । 'hotya'tti अभवन् । / एवं वीरचरित्राऽधिकारे, सूत्रनिर्युक्ति - चूर्णि - वृत्ति-प्रकरणादिषु बहुषु शास्त्रेषु तीर्थकर - गणधर पूर्वाचार्यैः श्रीवीरस्य षट्कल्याणकानि प्रतिपादितानि सन्ति परमत्र विस्तरभयात् स्वस्थलीयपाठो नैवोद्धृतः । ततश्च प्रिययुक्ति - शास्त्रैः सर्वैरपि श्रीवीरस्य कल्याणकपटूमेव समाराध्यम् । एतद्विषये विशेषरूपेण सविस्तरो निर्णयः अस्मत्कृतेन 'पर्युषणानिर्णय' प्रन्थेन समवसेयो निपुणैः - मणिसागरः. श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाद्यमगमत् परिपूर्तिभावम् ॥ 1 ॥ इति उपाध्यायश्रीलक्ष्मीवल्लभविरचितायां श्रीकल्पसूत्रकल्पद्रुमकलिकायां प्रथमं व्याख्यानं समाप्तम् ॥ 1 एकादशवाचनाऽपेक्षयान प्रथमं व्याख्यानं संपूर्णम् iti kecid vadanti. For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 1 // 18 //
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir atha द्वितीयं व्याख्यानम् । वंदामि भद्दवाहुं पाईणं चरमसयलसुअनाणिं । सुत्तस्स कारगं इसिं दसाणुकप्पे य ववहारे ॥ अर्हद्भगवच्छ्रीमन्महावीरस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वराजाधिराजसमागमने श्रीकल्पसिद्धान्तवाचना क्रियते । तत्र त्रयोऽधिकाराः प्रवर्तन्ते । प्रथमेऽधिकारे श्रीजिनचरितम्, तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसमाचारी, कल्पः कथ्यते । तत्र श्रीजिनचरिताधिकारे पश्चानुपूर्व्या श्रीमहावीरदेवस्य षटू कल्याणकानि व्याख्यातानि । अथ द्वितीयवाचनायां विस्तरभावेन श्रीमहावीरदेवस्यैव श्रीसंघस्य माङ्गलिक्यार्थं कल्याणकषट्कं व्याख्यायते । णं काले णं, ते णं समए णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे, अट्टमे पक्खे, आसाढसुद्धे, तस्स णं आसाढसुद्धस्स छट्टीदिवसे णं महाविजयपुप्फोत्तरपवरपुंडरी1. नमः श्रीवर्द्धमानाय श्रीमते च सुधर्मणे सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा ॥ 1 ॥ 2. वन्दे भद्रबाहुं प्राचीनं चरमसकलश्रुतज्ञानिनम् । सूत्रस्य कारकम् - ऋषिं दशानुकल्पे च व्यवहारे ॥ For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtra // 19 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir Ao महाविमाणाओ वीसं सागरोवमहीआओ आउक्खएणं, भवक्खएणं, ठीक्खएणं अनंतरं चयं चत्ता ॥ तस्मिन् काले, तस्मिन् समये श्रमणो भगवान् महावीरः, यो ग्रीष्मस्य उष्णकालस्य, चतुर्थो मासः, अष्टमः पक्षस्तत्र, आषाढस्य सितपक्षस्तत्र, षष्ठीदिवसे महान् विजयो यत्र एतादृशात् पुष्पोत्तरप्रवरपुण्डरीकनामविमानाद् विंशतिसागराऽऽयुष्कात्, तत्र आयुषः क्षयेण तत्रत्यस्थितिक्षयेण, देवसंबन्धिभवक्षयेण अनन्तरं ततो विमानात् च्युत्वा ॥ इहेव जंबुद्दीवे दीवे, भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसम सुसमाए समाए वैकन्ताए ।1। सुसमाए समाए वक्कन्ताए । 2 ॥ सुसमदुसमाए समाए वक्कन्ताए । 3| दुसमसुसमाए समाए बहुवैकन्ताए सागरोवमकोडाकोडीए बायालीसवाससहस्सेहिं, ऊणिआए पंचहत्तरीए वासेहिं अद्धनवमेहि य मासेहिं, सेसेहिं ।4। इक्कवीसाइ तित्थयरेहिं इक्खागुकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहिं य हंरिवंसकुलसमुप्पन्नेहिं गोतमस्सगुत्तेहिं तेविसाए तित्थयरेहिं वक्कतेहिं ॥ For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 1 // 19 //
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atraiva जम्बूद्वीपनाम्नि द्वीपे, दक्षिणार्धभरतक्षेत्रे अस्मिन्नेव अवसर्पिणीकाले सुषमसुषमानानि प्रथमेऽरके संपूर्णे व्यतीते सति, द्वितीये सुषमानानि अरके संपूर्णे व्यतीते सति, तृतीये सुषमदुःषमानानि अरके संपूर्णे व्यतीते सति, दुःषमसुषमानाम्नि चतुर्थेऽरके द्विचत्वारिंशत्सहस्रवर्षोनएककोटाकोटिसागरप्रमाणे बहुनि व्यतिक्रान्ते, पञ्चसप्ततिवर्षे सार्धाष्टमासे शेषे सति, अन्यस्मिन् सकलेऽपि गते सति एकविंशतितीर्थकरेषु इक्ष्वाकुकुले समुत्पन्नेषु काश्यपगोत्रीयेषु, तथा तीर्थकरद्वितये-मुनिसुव्रतस्वामिनि, नेमिनाथस्वामिनि च हरिवंशकुले गौतमगोत्रे समुत्पन्ने सति, श्रीआदीश्वरादारभ्य श्रीपार्श्वनाथं यावत् त्रयोविंशतितीर्थकरेषु जातेषु सत्सु । अथ शास्त्रान्तराद् अरकाणां स्वरूपं लिख्यते-"प्रथमं सुषमसुषमानामकम्-अरकं चतुष्कोटाकोटिसागरप्रमाणम्, तत्र मनुष्याणाम् , तिरश्चां च त्रिपल्योपमायुः, यस्मिन् अरके त्रिक्रोशप्रमाणं शरीरम् , 256 पांशुल्यः, चतुर्थे दिवसे आहारं गृह्णाति, कल्पवृक्षस्तुम्बरीप्रमाणम् आहारं ददाति, एकोनपञ्चाशदू दिनानि यावद् अपत्यपालनां करोति, पश्चात् स्वर्गे याति । अथ सुषमानामकं द्वितीयम्-अरकम् , तस्य त्रिकोटाकोटिसागरप्रमाणम्, तत्र नराणां पल्योपमद्वयमायुः, क्रोशद्वयं देहप्रमाणम् , तृतीये दिवसे बदरप्रमाणम्-आहारं गृह्णाति, चतुष्पष्टिदिनानि । यावद्-अपत्यपालनां करोति, 128 पांशुल्यः, पश्चाद् देवलोके उत्पद्यते । अथ तृतीयं सुषमदुःषमानामकमरकम् , तस्य द्विकोटाकोटिसागरप्रमाणम्, तत्रस्थयुगलकानाम्-एकपल्योपममायुः, एकक्रोशप्रमाणं शरीरम् , For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 20 ॥ कलिका वृत्तियुक्त. व्याख्या. ते मनुष्या एकान्तरे आमलकप्रमाणम्-आहारं गृह्णन्ति, 64 पांशुल्यः, एकोनाऽशीतिदिनानि यावद् अपत्यपालनां करोति, पश्चाद् मृत्वा देवत्वेन उत्पद्यते । अथ चतुर्थम्-अरकं दुःषमसुषमानामकम् , तस्य मानम्-एककोटाकोटिसागरप्रमाणं द्विचत्वारिंशत्सहस्रवरूनम् , तत्रस्थानां मनुष्याणाम्-एकपूर्वकोटिवर्षमायुः, पञ्चशतधनुर्देहमानम् , नित्यं भोजनम् , मृत्वा चतुर्गतिषु उत्पद्यन्ते, कर्मक्षयाद् मुक्तिमपि यान्ति । अथ पञ्चमं दुष्षमानामकम्-अरकम् , तस्य मानम्-एकविंशतिवर्षसहस्रम् , सप्त हस्तं देहमानम् , शतवर्षमायुः, मृत्वा चतसृषु गतिषु उत्पद्यन्ते, मुक्तौ न यान्ति । अथ षष्ठं दुष्षमदुष्षमानामकम्-अरकम् , एकविंशतिसहस्रवर्षप्रमाणम् , तत्र नराणां षोडशवर्षमायुः, एकहस्तप्रमाणं शरीरम्, तत्रस्थानां नराणां क्रूराणि कर्माणि, न्यायमार्गस्याभावः, मृत्वा केवलं दुर्गतावेव यान्ति" / एवं षण्णामपि अरकाणां किञ्चित् स्वरूपमुक्तम् । समणे भगवं महावीरे चरमतित्थयरे, पुवतित्थयरनिद्दिढे, माहणकुंडगामे नयरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरस्सगोत्ताए पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागए णं, आहारवकंतीए, भववकंतीए, सरीरवकंतीए कुच्छिसि गब्भत्ताए वकंते ॥ 2 ॥ ॥ 20 ॥ For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir KI श्रमणो भगवान महावीरः चरमतीर्थकरः, प्रथमतीर्थकरेण श्रीआदीश्वरेण भरतस्य अग्रे क्थित्ः। स भग-1 वान् ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालंधरसगोविण्याः पूर्वरात्रापररात्रकालसमये-मध्यरात्रिसमये उत्तराफाल्गुनीनक्षत्रेण सह चन्द्रयोगे उपागते सति, देवसंबन्धिनि आहारे व्यतिक्रान्ते, देवसंबन्धिनि भवे व्यतिक्रान्ते देवसंबन्धिनि शरीरे व्यतिक्रान्ते कुक्षौ गर्भत्वेन अवक्रान्तः-समुत्पन्नः । 'मरीचिस्तव पुत्रः, अन्त्यतीर्थकरो भविष्यति' इति आदीश्वरेण पुरा। उक्तम् । तत्कथार्थ श्रीमहावीरस्य सप्तविंशतिर्भवाः कथ्यन्ते ग्रामेशस्त्रिर्दशो मरीचिरमरो षोढा परिबाट सुरः, संसारो बहु विश्वभूतिरैमरो नारायणो नारकः । सिंहो" नैरयिको भवेषु बहुशंश्चक्री सुरो नन्दनेः, श्रीपुष्पोत्तरनिर्जरोऽवतु भवाद् वीरस्त्रिलोकीगुरुः ॥ 1 ॥ अथ भवस्वरूपं कथ्यते-अस्मिन् जम्बूद्वीपे पश्चिममहाविदेहे प्रतिष्ठानपत्तने एको नयसारनामा नृपस्य भृत्यो ग्रामचिन्तकः कणवारकोऽभूत् । स चैकदा नृपाज्ञया शकटानि, बहून् भृत्यांश्च लात्वा काष्ठग्रहणार्थ वने जगा 1. आवश्यकनियुक्तिबृहद्वृत्तौ, लघुवृत्तौ; प्राकृतवीरचरित्रे तथा त्रिषष्टिशलाकापुरुषचरित्रान्तर्गते श्रीवीरचरित्रेऽपि चेत्यादिप्राचीनशास्वेषु प्रथममेव भववर्णनं कृतं तेन इहापि प्रथममेव भववर्णनं कृतमिति युक्तमेव ॥ 2 तिरियमणुएसुत्ति पुनः कतिचिद् भवग्रहणानि। तिर्यग्मनुष्येषत्पद्य-इति आवश्यकबृहद्वृत्तौ ॥ For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 21 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m| ekasya tarostale स्वयं स्थितः । तत्र सार्थाद् भ्रष्टाः साधवः केचित् समागताः, तान् दृष्ट्वा, संमुखं गत्वा, वन्दित्वा, स्वस्थाने समानीय, पूर्वकृताहारेण प्रतिलाभ्य तेभ्यो धर्म श्रुत्वा च खमार्गे प्रापितास्ते । तत्र साधूनां वन्दनादाऽहारदानाच्च नयसारेण सम्यक्त्वमुपार्जितम् । अयं प्रथमोभवः । ततः आयुःक्षये मृत्वा प्रथमदेवलोके देवो बभूव । इति द्वितीयो भवः । ततश्युत्वा ऋषभदेवस्य पुत्रो भरतचक्रवर्ती, तत्पुत्रो बभूव मरीचिरिति नाम्ना । एकदा ऋषभदेशनां श्रुत्वा दीक्षां जग्राह । तदाऽन्येऽपि भरतपुत्राः पञ्च शतानि सप्त शतानि पौत्राः तैरपि दीक्षा गृहीता । तदा मरीचिर्दीक्षां पालयितुमक्षमः, साधुवेषं त्यक्त्वा त्रिदण्डिवेषं जग्राह । पादे पादरक्षा धृता, मस्तकस्य मुण्डनं कारयति - लुञ्चनं कारयितुमसमर्थः, हस्ते जलकमण्डलुकं धारयति, गैरिकरक्तानि वस्त्राणि परिदधाति, समवसरणस्य बहिर्द्वारदेशे अनेन वेषेण तिष्ठति, ये जनास्तत्पार्श्वे धर्म शृण्वन्ति, तान् प्रतिबोध्य भगवतः पार्श्वे दीक्षां ग्राहयति । एकदा भरतः ऋषभदेवस्य वन्दनं कृत्वा समवसरणे इति प्रश्नं करोति स्म - स्वामिन्! अस्यामवसर्पिण्यां कति तीर्थंकरा भविष्यन्ति ? तदा खामिनोक्तम्- चतुर्विंशतिस्तीर्थंकरा भविष्यन्ति । पुनरपि पृष्टम् - खामिन् ! अस्मिन् समवसरणे कश्चित् तीर्थंकरजीवो विद्यते न वा ? स्वामिनोक्तम्- समवसरणवाह्यद्वारदेशे मरीचिस्तव पुत्रः त्रिदण्डिवेषेण तिष्ठति, स चतुर्विंशतितमस्तीर्थंकरो महावीरनामा भवि ष्यति । स एव पुराऽस्मिन् एव भरते क्षत्रे त्रिपृष्टनामा वासुदेवो भावी । पुनरपि महाविदेहे मूकानगर्यां priya For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 1 // 21 //
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mitro नाम चक्रवर्ती भावी । इमां वार्ता श्रुत्वा भरतो भगवतस्तस्य वन्दनस्य आज्ञां लात्वा प्रसन्नमना मरीचिं वन्दित्वेति अवादीत्-भो मरीचे ! त्वं भरतक्षेत्रे प्रथमो वासुदेवो भविष्यसि । ततो महाविदेहे प्रियमित्रो नाम चक्रवर्ती भविष्यसि । पुनरत्रैव भरतक्षेत्रे चतुर्विशतितमस्तीर्थकरो भविष्यसि । तस्मात् त्वां वन्दे, न तु चक्रवादिपदव्यर्थम् । 'यथा वर्तमानजिनो वन्दनीयः, तथा भावी जिनोऽपि वन्दनीयः, इत्युक्त्वा भरतः खगृह gtH। tato मरीचिरिति वचनं श्रुत्वा प्रसन्नीभ्य अहंकारवाक्यं कथयामास-मम पिता चक्रवर्ती, मम पिता-| महस्तीर्थकरः, अहं च चक्रवर्ती भविष्यामि, वासुदेवोऽपि भविष्यामि, तीर्थकरोऽपि भविष्यामि । मम वासुदेवपदमधिकं समेष्यति, तस्माद् मम कुलमत्युत्तमम् । इत्युक्त्वा मुहुर्मुहुः खकीयभुजमास्फाल्य ननर्त, एवं कुलमदम्, गोत्रमदं कृत्वा नीचैर्गोत्रकर्म उपार्जितम् । अथैकदा मरीचिशरीरे व्याधिरुत्पन्नः, तदा साधुः क|श्चित् तस्य वैयावृत्यं न करोति । ततो मरीचिना ज्ञातम्-यदा मम शरीरे समाधानं भवति, तदा अहमेकं कंचित् शिष्यं करोमि, मम शरीरे रोगादिक्रान्ते सति सेवां करोति । अथ च कतिषु दिनेषु मरीचिः खस्थो जातः, तदैकः कपिलनामाराजपुत्रोमरीचिपाचे आग्त्ः|म्रीचिमुखाद् धर्मश्रुत्वा, कपिलः प्रतिबुद्धोऽवादीत्मह्यं दीक्षां देहि । तदा मरीचिरुवाच-ऋषभदेवपार्श्वे गत्वा दीक्षां गृहाण । तदा कपिलः ऋषभदेवं समवसरणस्य लीलाधारकं दृष्ट्वा आगत्य मरीचिं कथयामास-ऋषभदेवे धर्मः कोऽपि नास्ति, स तु राज्यलीलासुखं भुते। चित् शिष्यं करोमि, मम शत्रो मरीचिपाचे आगतः । मागृहाण । तदा कपिलः ऋषमलीलामुखं भुङ्क्ते । / For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 22 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir tvayi किञ्चिदू धर्मो विद्यते न वा । तदा मरीचिना ज्ञातम् अयं मम योग्योऽस्ति तदा मरीचिः ब्रवीति स्म-मय्यपि धर्मो विद्यते, नास्ति कथम् ? दीक्षां गृहाण, दास्यामि तव दीक्षाम् इति स्वार्थाय उत्सूत्रं बभाषे । तेनोत्सूत्र वचनलेशेन कोटाकोटिसागरप्रमितं संसारे भवभ्रमणमुपार्जितम् । इति तृतीयो भवः । अथ मरीचिश्चतुरशीतिलक्षपूर्वमायुः प्रपात्य समाधिमरणेन मृत्वा पञ्चम देवलोके देवत्वेनोत्पन्नः । इति चतुर्थो भवः । अथ पञ्चमे भवे ब्राह्मणो बभूव । तापसीं दीक्षां लात्वा अज्ञानतपश्चक्रे । पञ्चमो भवः । ततः षष्ठे भवे देवो बभूव । ततश्युत्वा सप्तमे भवे पुनर्ब्राह्मणो बभूव, तापसीं दीक्षां लात्वा अष्टमे भवे देवो बभूव । ततश्युत्वा नवमे भवे पुनर्ब्राह्मणो जातः, तापसीं दीक्षां लात्वा दशमे भवे देवो बभूव । ततश्रयुत्वा पुनर्ब्राह्मणो भूत्वा तापसो जातः, दीक्षां लात्वा द्वादशमे भवे देवो बभूव । ततश्युत्वा त्रयोदशमे भवे ब्राह्मणो बभूव, तापसीं दीक्षां लात्वा देवो बभूव । चतुर्दशो भवः । ततश्युत्वा पञ्चदशमे भवे ब्राह्मणो भूत्वा तापसीं दीक्षां जग्राह । ततः षोडशे भवे देवो बभूव । ततो देवभवात् च्युत्वा कर्मवशाद् बहवः सूक्ष्मभवाः कृताः । अथ सप्तदशभवे राजगृहनगर्यां चित्रनन्दी नृपः, तस्य प्रियङ्गुर्नाम्नी राज्ञी । तस्य पुत्रो विशाखनन्दी वर्तते । नृपस्य लघुभ्राता विशाखभूतिरस्ति । स युवराजाऽस्ति । तस्य स्त्री धारणी विद्यते । तस्याः कुक्षौ मरीचिजीव आगत्य समुत्पन्नः । पूर्णे समये पुत्रो जातः, तस्य नाम विश्वभूतिरिति दत्तम् । क्रमात् sa For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM * vyAkhyA. 1 // 22 //
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir यौवनं प्राप्तः, पित्रा परिणायितः । स च विश्वभूतिः स्वनारीभिः सार्ध राजवाटिकायां क्रीडां करोति । एकदा चित्रनन्दिनाम्ना नृपस्य पुत्रेण विशाखनन्दी क्रीडन् दृष्टः । मनसि चिन्तितम्-अहो ! धिग माम्, अहं नृपस्य पुत्रोऽस्मि, अयं तु युवराजपुत्रः, राजवाटिकायां कदापि मया क्रीडा कर्तुं न शक्यते, अनेन राजवाटिका नित्यं। रुद्धा । अथ तदा मम जीवितं सफलम् , यदि खकीयनारीभिः सह अस्यां वाटिकायां विश्वभूतिरिव अहं क्रीडां। करोमि । इति विचिन्त्य पितुः पार्थे गत्वा विज्ञप्तिः कृता । विश्वभूतिः अतः स्थानाद् निष्कासनीयः, यथाऽस्यां। वाटिकायां अहं क्रीडामि । तदा पित्रोक्तम्-पुत्र ! कश्चित् प्रपञ्चं कृत्वा विश्वभूतिं निष्कास्य त्वां प्रति दास्यामि, इत्युक्त्वा पुत्रं तोषयामास । तदा राज्ञा विश्वभूतिनिष्कासनार्थ प्रयाणभेरी दापयांचक्रे । लोकेषु इति उद्घोषणां च कारयामास । सिंहनाम्नो राज्ञ उपरि राजा प्रयाति, इति वार्ता जनमुखाद् विश्वभूतिः श्रुत्वा राज्ञोऽग्रे समागत्य अवादीत्-स तु सिंहो वराकः, तस्योपरि भवतां किं प्रयाणकरणम् ? तस्योपरि तु अहमेव यास्यामि, तं। बद्धवा आनयामि इत्युक्त्वा विश्वभूतिर्बलं लात्वा निर्ग्त्ः। तदा च राज्ञा विश्वभूतेः अन्तःपुरं वाटिकातो निकास्य वपुत्रस्य अन्तःपुरं स्थापितम् । सोऽपि सुखेन खस्त्रीभिः सह वाटिकायां चिक्रीड । विश्वभूतिरपि कतिभिश्चिद् दिनैः सिंहं जित्वा, बद्धा राज्ञे समर्पयामास । तदा विश्वभूतेमहद् यशोऽभूत् । ततश्च विश्वभूतिः खदारान् लात्वा क्रीडार्थ वाटिकायां जगाम । तत्र च वाटिकाया द्वारे विशाखनन्दिनो भृत्यैर्निषिद्धः-भोः For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir kalpadruma कलिका वृत्तियुक्तं. व्याख्या. कल्पमूत्रं IN कुमार ! वाटिकामन्दिरेषु वस्त्रीभिर्विशाखनन्दी क्रीडति, त्वया न गन्तव्यम् , महाराजेन खपुत्राय वाटिका समर्पिता, तदा विश्वभूतिना मनसि चिन्तितम्-अहो ! राज्ञा कपटं कृत्वाऽहं निष्कासितः, वाटिकायां वपुत्रश्च ॥ 23 ॥ स्थापित्ः। धिक संसारमसारम् , सर्वोऽपि लोको मोहग्रस्तोऽस्ति, धिक् पापकरणं मोहम्, इति ज्ञात्वा विरक्तो भूत्वा खबलदर्शनार्थ वाटिकाया द्वारे कपित्थवृक्षस्य मुष्टिप्रहारेण कपित्थफलानि सर्वाणि भूमौ पातयामास, मुखेन इति कथयामास च यावती वेला मम कपित्थफलनिपातने लग्ना तावत्येव वेला शत्रूणां शिरःपातने ल्ग्ति। परं लोकापवादाद् बिभेमि, इत्युक्त्वा साधूनां समीपे गत्वा दीक्षां गृहीत्वा बहूनि दीर्घाणि तपांसि चकार । एकदा च विश्वभूतिर्विहारं कुर्वन् मथुरायां समागतः । तदा च मासक्षपणपारणार्थं गल्लिकायामागच्छन् नवप्रसूतया धेन्वा पातितो विश्वभूतिः साधुः स्वमृगृहसमागतेन गवाक्षस्थेन विशाखनन्दिना दृष्टः । हास्यं kRtam'aho विश्वभूते ! तत् तव बलं क गतम् , येन बलेन मुष्टिप्रहारेण सर्वाणि कपित्थफलानि भूमौ पातितानि इति वचः श्रुत्वा, उच्चैदृष्ट्वा विशाखनन्दिनमुपलक्ष्य च विश्वभूतिसाधोमनसि अहंकारः समागतः-अद्यापि असौ मां हसति, असौ वराको मनसि गर्व विधत्ते, अयं जानाति-अस्य बलं गतं वर्तते, अयं भिक्षुर्जातः, अस्ति मम बलम् , न जानाति, तेन बलं दर्शयामि इति ध्यात्वा तामेव गां शृङ्गेण गृहीत्वा, शिरसि भ्रमयित्वा भूमौ मुमोच । विशाखनन्दिनमित्युवाच-मम बलं कुत्रापि न गतमस्ति, यदि मम तपसः फलं विद्यते, तदा ॥ 2 For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवान्तरे अहं तव हन्ता स्यामिति निदानं चकार । ततश्च कोटिवर्षं यावत् चारित्रं प्रपाल्य अन्त्यसमये अनशनं कृत्वा अष्टादशमे भवे देवो बभूव । अथास्मिन् अवसरे पोतनपुरे प्रजापतिर्नृपः, तस्य धारिणी राज्ञी, तस्याः कुक्षिसंभवः चतुःखमसूचितः एकोऽचलनामा राजपुत्रोस्ति एका मृगावतीनाम्नी कन्या अस्ति । एकदा च धारिण्या स्नानं कारयित्वा षोडशशृङ्गारान् अङ्गे धारयित्वा पितुः पार्श्वे विवाहचिन्तार्थं मृगावती कन्या प्रेषिता, सभामध्यस्थेन राज्ञा विलोकिता, राजा तां पुत्रीं दृष्ट्वा कामपीडितोऽभूत्, तां परिणेतुं वाञ्छति स्म । लोकापवादनिवारणार्थं सभालोकानां पुरत इत्युवाच भोः सभालोकाः ! यूयं कथयत, लोके यदू रत्नं वस्तु भवति तत् कस्य ? तदा लोका ऊचुः- यानि उत्तमरत्नवस्तूनि तानि सर्वाणि राज्ञ एव, रत्नवस्तूनामन्यः को योग्यः ? / यदा लोकैरित्युक्तम्, तदा नृपेण सा पुत्री परिणीता, यतः इयं कन्या रत्नं अपरस्मै कस्मै दीयते ? मया एव गृह्यते । अनुक्रमेण प्रजापतिनृपस्तया सह विषयसुखं भुङ्क्ते । एकदा च स विश्वभूतिजीवो देवभवात् च्युत्वा मृगावत्याः कुक्षौ अवततार । मृगावत्या सप्त खप्मा दृष्टाः, संपूर्णमासे सुतो जातः, राज्ञा महान् महोत्सवः कृतः । दशदिनानन्तरं बालस्य त्रिपृष्ट इति नाम दत्तम् । अनुक्रमेण त्रिपृष्ठो वृद्धिं प्राप्तः । अस्मिन् अवसरे शङ्खपुरनगरसमीपे तुङ्गीयापर्वतः, तत्र गुहायां विशाखनन्दी जीवः सिंहत्वेन उत्पन्नोऽस्ति, तत्र पर्वतस्य पार्श्वे अश्वग्रीवप्रतिवासुदेवस्य शालिक्षेत्रमस्ति अत्र क्षेत्रे यो मनुष्यो रक्षार्थं तिष्ठति तं सिंहो विनाशयति । एवं वर्षे For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृत्तियुक्त. व्याख्या. योद्धव्यम् । ता-जीर्णवस्त्रवत् सिहो विन पातितः, पर कल्पमत्रवर्षे अश्वग्रीवप्रतिवासुदेवराजेन्द्रःखकीयसेवकान् रक्षार्थं प्रेषयति । अन्यदा प्रजापते राज्ञो वारकं समागतम् । / तदा त्रिपृष्ठोऽचलेन बान्धवेन सह जनकस्य आज्ञया तत्रागतः, यत्र गुहायां सिंहस्तिष्ठति, तत्र रथे स्थित्वा, IN ॥ 24 ॥ शस्त्राणि धृत्वा, कवचं परिधाय समाजगाम । तदा सिंहो रथशब्दं श्रुत्वा उत्थितः, सिंहं दृष्ट्वा त्रिपृष्ठश्चिन्तया-| मास-अयं रथारूढो न, शस्त्राणि न धत्ते, देहे चास्य कवचं नास्ति; मयाऽपि रथं त्यक्त्वा शस्त्राणि मुक्त्वा, कवचम् उत्तार्य अनेन सह योद्धव्यम् । इति कृत्वा सिंहम्-अभिलाप्य मुखस्य ओष्ठसंपुटं विदार्य स्फाटितः-जीर्णवस्त्रवत् सिंहो विनाशितः । भूमौ पातितः, परं सिंहस्य जीवः शरीराद् न निस्सरति । तदा सारथिना उक्तम्-अहो सिंह ! यथा त्वं मृगराजोऽसि, तथा अयमपि तव हन्ताऽपि नरराजोऽस्ति । येन तेन नरेण त्वं न व्यापादितोऽसि इति श्रुत्वा, सिंहो मृत्वा नरकं ययौ । अन्यदा अश्वग्रीवप्रतिवासुदेवं त्रिपृष्ठो नृपो जघान । वासुदेवपदवी त्रिपृष्ठस्य समागता । अथैकदा त्रिपृष्ठः सुप्तोऽस्ति, परदेशादागता गायका गीतगानं कुर्वन्ति । तदा च स्वशय्यापालकस्य वासुदेवेनोक्तम्-यदाऽस्माकं निद्रा समेति, तदा इमे गायकास्त्वया स्वस्थाने प्रेषितव्या इति । वासुदेवो यदा सुप्तस्तदा च शय्यापालकेन तेषां गीतश्रवणलुब्धेन तेन गायका न प्रेस्सिताः। क्षणेन वासुदेवो जजागार, रुष्टः शय्यापालकमवादीत्-किमरे! एते गायका न प्रेषिताः? शय्यापालकेन उक्तम्खामिन् ! एते गायकाः सरसं कर्णसुखदं गानं चक्रुः । तेन मया न विसर्जिताः, इति श्रुत्वा रुष्टेन वासुदेवेन राजोऽसि, तथा अयमाप तब हन्ताऽपि अश्वग्रीवप्रतिवासुदेवं । तिवासुदेवं । For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शय्यापालकस्य कर्णे तप्तकस्तीरकं (पु) क्षिप्तम् । मृत्वा स नरकं gtH। tato वासुदेवः चतुरशीतिलक्षायुः प्रपाल्य च्युत्ः। इति एकोनविंशो भवः । विंशतितमे भवे सप्तमनरकायुः पालितम् । ततो निःसृत्य एकविंशतितमे भवे सिंहो जातः । ततो मृत्वा द्वाविंशतितमे भवे चतुर्थनरके उत्पन्नः । नरकाद् निःसृत्य तिर्यग्मनुष्यसंबन्धिनो बहन सूक्ष्मान् भवान कृत्वा ततः पश्चिममहाविदेहे मूकानगर्या धनंजयो राजा, तस्य धारिणी राज्ञी, तस्याः कुक्षौ त्रयोविंशतितमे भवे समुत्पन्नो मरीचिजीवः । चतुर्दश स्वप्ना जनन्या दृष्टाः । अनुक्रमेण पुत्रो जातः । प्रियमित्र इति नाम दत्तम् । यदा यौवनावस्थां प्राप्तः, तदा चक्रवर्तिभवे त्रुटिताङ्गमायुः पालितम् । तस्य आयुषो मानं कथ्यते-एकोनषष्टिलक्षकोटाकोटिः, सप्तविंशतिसहस्रकोटाकोटिश्च, चत्वारिंशत्कोटाकोटिश्च वर्षाणां यदा भवति, तदा त्रुटिताङ्गायुर्भवति-चतुरशीतिपूर्वलक्षैः एकं त्रुटिताङ्गायुर्भवति । अन्त्ये वयसि च चक्रवर्ती दीक्षां लात्वा कोटिवर्ष चारित्रं प्रपाल्य समाधिना मृत्वा सप्तमदेवलोके सप्तदशसागरायुषो देवश्चतुर्विशतितमे भवे समुत्पन्नः । ततश्च्युत्वा अत्रैव जम्बूद्वीपे भरतक्षेत्रे छत्रापापुर्या पञ्चविंशतितमे भवे नन्दननामा राजा बभूव । चतुर्विशतिलक्षवर्षं गृहे स्थितः । ततो गुरूणां पोहिलाचार्याणां समीपे दीक्षा जग्राह । एकलक्षवर्ष यावद् मासक्षपणपारणकं तपश्चक्रे । ततः विंशतिं स्थानानि सेवयित्वा तीर्थकरनामकर्म उपार्जयामास । तत|श्चारित्रं प्रपाल्य कालं कृत्वा दशमदेवलोके पुष्पोत्तरप्रवरपुण्डरीकविमाने विंशतिसागरोपमायुषा षड्विंशतितमे ka.sa.5 For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्रं ॥ 25 ॥ कल्पद्रुम कलिका बृत्तियुक्त. व्याख्या. भवे देवो बभूव । सप्तविंशतितमे भवे महावीरोऽभूत् ॥ 2 ॥ तद्यथाः ते णं काले णं ते णं समए णं समणे भगवं महावीरे, तिन्नाणुवगए यावि होत्था । 'चैस्सामित्ति जाणइ । 'चयमाणे' न जाणइ । 'चुए मित्ति जाणइ ॥ 3 ॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकन्ते, तं रयणिं च णं सा देवानंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे ओराले, कल्लाणे, सिवे, धन्ने, मंगल्ले, सस्सिरीए, चउद्दस महासुमिणे पासित्ता णं प्द्दिबुद्धा। श्रमणो भगवान महावीरः, त्रिभिर्जानैः उपागतः आसीत्-मतिज्ञान-श्रुतज्ञान-अवधिज्ञानसहित आसीत्। यदा देवविमानात् च्यविष्यति, तदा एवं जानाति-'अहं इतो विमानात् च्यविष्यामि' / यदा पुनः च्यवते, तदा न जानाति-'इदानीं मम च्यवनं भवति' वर्तमानकालस्य सूक्ष्मत्वात् । यदा देवविमानात् च्युत्वा देवानदायाः कुक्षौ अवतीर्णः, अनन्तरे जानाति-'देवविमानात् च्युत्वा अहम् अत्राऽवतीर्णः' ॥ 3 ॥ अथ यस्यां रात्रौ श्रमणो भगवान महावीरो देवानन्दायाः ब्राह्मण्याः जालंधरगोविण्याः कुक्षौ अवततार, तस्यां रात्री For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sA देवानन्दा ब्राह्मणी शय्यायां सुप्ता सती, किञ्चिद् जाग्रती सती एतादृशान् चतुर्दश महाखप्नान् पश्यति । कीदृशाः स्वप्नाः सन्ति ? तदुच्यते-उदारान् , कल्याणकारकान् , उपद्रवहारकान् , धनकारकान, माङ्गल्यकरान्, शोभासहितान् चतुर्दश महा स्वप्नान दृष्ट्वा जजागार । ते खप्नाः कथ्यन्तेः तं झाः-gy-vsh-siih-abhisea-daam-ssi-दिन्न्य्र्ण्। झयं, कुंभ, पऊमसर-सागरविमाण(भुवण)-रयणुच्चय-सिहिं च ॥ 1 ॥ 4 ॥ तए णं सा देवाणंदा माहणी इमेआरूवे उराले, कल्लाणे, सिवे, धण्णे, मंगल्ले, सस्सिरीए-सुमिणे पासइ, पासित्ता णं पडिबुद्धा समाणी हट्टतुटचित्तमाणंदिआ, पीअमणा, परमसोमणसिआ, हरिसवसविसप्पमाणहिअया, धाराहयकयंबपुप्फगं पिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुटेइ, अब्भुट्टित्ता अतुरिअं, अचवलं, असंभंताए, अविलंबिआए, रायहंसीसरिसगईए जेणेव उसभदत्ते माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं, विजएणं वद्धावेइ, बद्धावित्ता भदासणवरगया, आसत्था, वीसत्था सुहासणवरगया करयलपरिग्गहिरं For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 26 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ 5 ॥ एवं खलु अहं देवाणुप्पिआ ! अज सयणिज्जंसि सुत्त जागरा ओहीरमाणी ओहीरमाणी इमेआरूवे उराले जाव - सस्सिरीए चौदस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहा, गय- जाव - सिहिं च ॥ 6 ॥ तान् खमान् कान् ? गज- वृषभ - सिंह- लक्ष्मीदेवता - पुष्पमालायुग्म - चन्द्र-सूर्य-ध्वज - पूर्णकलश- पद्मसरोवर-सागर - विमान (भुवन) - रत्नराशि - निर्धूमाग्निरूपान् ॥ 4 ॥ सा देवानन्दा ब्राह्मणी एतादृशान् खमान् पश्यति । कीदृशान् ? ईदृशं येषां स्वमानां स्वरूपं वर्तते - उदारान्, कल्याणकारकान्, उपद्रवरहितान्, प्रधानान्, माङ्गल्यकारकान्, शोभासहितान्, चतुर्दश महाखमान् दृष्ट्वा जाग्रती सती हर्षिता, संतोषं प्राप्ता, चित्ते आनन्दिता चतुर्दशस्वमानां दर्शनेन मनो भव्यं जातम् ; यस्या देवानन्दाया हृदयं हर्षवशात् प्रफुल्लितम् आसीत् । / मेघधाराभिः आहतं यत् कदम्बस्य पुष्पम्, तद्वत् अध्युष्ट ( 3 ॥ ) कोटिरोमराजी शरीरस्य विकसिता । पूर्व दृष्टानां स्वमानां हृदये अनुक्रमं धारयति, धारयित्वा शय्यातः उत्तिष्ठति, उत्थाय उत्तालतां विहाय अचपला सती, अस्खलिता सती, विचाले कुत्राऽपि विलम्बम् अकुर्वाणा राजहंसीसदृश्या गत्या कृत्वा यत्र ऋषभदत्तो ब्राह्मणः, तत्र आगता, आगत्य ऋषभदत्तं ब्राह्मणं जयेन खकीयदेशे प्रतापलक्षणेन, विजयेन परदेशे प्रताप For Private and Personal Use Only kalpadruma kalikA vRtiyuktaM. vyAkhyA. 1 // 26 //
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्षणेन वर्धापयति, वर्धापयित्वा भद्रासने तिस्स्त्थ्ति। तत्र आस्वस्था-A ईषत्, स्वस्था मार्गे आगच्छन्त्या यः श्रम आसीत्, स निवारित्ः। विखस्था-प्रखेदादिकं शरीरादू उपशान्तम् |pshcaad द्वौ हस्तौ संमील्य, मस्तके आवर्त कृत्वा अञ्जलिं बद्धा एवम् अवादीत:-हे खामिन् ! अद्य रात्री किश्चित् सुप्ता किश्चिद् जाग्रती ईदृशान महाखमान दृष्ट्वा प्रतिवुद्धा गजाद् आरभ्य अग्निशिखां यावत् भर्तुरग्रे उक्ताश्चतुर्दश खमाः ॥ 5 ॥ 6 ॥ अथ फलं पृच्छति एएसिणं देवाणुप्पिया ! उरालाणं जाव-चउइसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? / तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सोच्चा, निसम्म हट्टतुट्ठ-जाव-हयहिअये, धाराहयकयंबसमुस्सिअरोमकूवे सुमिणुग्गहं करेइ, करित्ता इहं अणुपविस्सइ, पविसित्ता अप्पणो साहाविएणं मैपुवएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणदं माहणिं एवं वयासी ॥ 7 ॥ एतेषां मयोक्तानां चतुर्दशखप्नानाम् , हे देवानुप्रिय ! खामिन् ! त्वाम् अहं पृच्छामि-किं कल्याणकारकं फलम्-कश्चिद् वृत्तिविशेषो भविष्यति ? / तत ऋषभदत्तो ब्राह्मणो देवानन्दाया ब्राह्मण्याः मुखाद् एतदर्थे श्रुत्वा For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥ 27 ॥ हर्षितः, तुष्टः हृतहृदयः-प्रसन्नचित्तः, यथा मेघधाराभिः सिक्तं कदम्बवृक्षस्य पुष्पम् उल्लसितं भवति, तथा सर्वशरीरस्य रोमराजयो विक्सिताः। अथ तेषां खप्नानाम् अर्थ विचारयति, अर्थविचारं कृत्वा देवानन्दां ब्राह्मणीम् इत्यवादीत् ॥ 7 ॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा, सिवा, धन्ना, मंगल्ला, सस्सिरीआ, आरोग्ग-तुद्धि-दीहाउ-कल्लाण-मंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिदा तं जहाअत्थलाहो देवाणुप्पिए ! भोगलाहो देवाणुप्पिए ! पुत्तलाहो देवाणुप्पिए ! सुक्खलाहो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइं-दिआणं वीक्ताणं सुकुमालपाणि-पायं, अहीणपडिपुन्नपंचिंदियसरीरं, लक्खण-वंजण-गुणोववेअं, माणु-माणपमाणपडिपुन्नसुजायसवंगसुंदरंगं ससिसोमाकारं, कंतं, पिअदंसणं, सुरूवं, देवकुमारोवमं दारयं पयाहिसि ॥ 8 ॥ उदारास्त्वया इमे चतुर्दश खमा दृष्टाः-कल्याणाः, शिवाः, धनकराः, श्रिया युक्ताः, आरोग्यतुष्टिदीर्घायुषः ॥ 27 ॥ For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारकाः, माङ्गल्यकारकाः देवानुप्रिये ! त्वया खमा दृस्स्त्ताः|इद्ण् तेषां फलं शृणु-हे देवानुप्रिये! अर्थलामो भविष्यति. भोगलाभो भविष्यति, पुत्रलाभो भविष्यति, सौख्यलाभो भविष्यति, एवं खलु निश्चयेन नव मासाः संपूर्णाः अर्धाष्टमदिनसहिता भविष्यन्ति, तदा सुकुमालकर-चरणम् , अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरम् , लक्षण-व्यञ्जनगुणोपेतम् । "इह भवति सप्तरक्तः, षडुन्नतः पञ्चसूक्ष्मो दीर्घश्च । त्रिविपुल-लघु-गम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥ 1 ॥ " स पुरुषः द्वात्रिंशल्लक्षणो भवति, यस्य नख-हस्त-पाद-जिह्वा-ओष्ठ-तालु-लोचनान्ताः सप्त रक्ताः । कक्षा-हिडकी-नासिका-नख-मुख-हृदयानि षड् उन्नतानि । दन्त-केश-अङ्गुलिपर्व-चर्म-नखा एते है पञ्च पत्तलाः । नयन-कुचान्तर-नासिका-इमथु-भुजाः पञ्च दीर्घाः । भाल-खर-बदनानि त्रीणि विस्तीर्णानि । जङ्घा-लिङ्ग-ग्रीवाः त्रीणि लघवः । खर-नाभि-धैर्याणि गम्भीराणि । इति 32 लक्षणानि । तथा मानो-न्मानप्रमाणप्रतिपूर्णः-जलभृतकुण्डे प्रमातव्ये पुरुषे निवेशिते 256 पलं जलं निस्सरति, स मानोपेतः । तुलायां तो |लितः अर्धभारं तुलति, स उन्मानोपेतः । यः 108 अङ्गुलप्रमाणशरीरः स प्रमाणोपेतः । सुजातः, सर्वाङ्गमन्दरः, भाल-नासिका-श्मश्रु-ग्रीवा-हृदय-नाभि-गुह्य-मस्तक-जानु-जङ्घा-हस्त-पाद-मसा-तिलकानां स्थानकानि व्यञ्जनानि मसा-तिलकानि उच्यन्ते । तस्माल् लक्षणयुक्तम्, व्यञ्जनयुक्तम् , गुणः औदायें-धैर्य-गाम्भीर्यसहितम् , चन्द्रवत् सौम्याकारम् , कान्तम् , प्रियदर्शनम् , सुरूपं देवकुमारोपमं दारकं-पुत्रं janayasi ॥ 8 ॥ For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 28 ॥ व्याख्या. से वि य णं दारए उम्मुक्कबालभावे, विण्णाय-परिणयमेत्ते, जोवणगमणुपत्ते, रिउज्वेअ-जौ- 1 कल्पद्रुम कलिका वेअ-सामवेअ-अथवणवेअ-ईहासपंचमाणं, निग्घंटुछट्ठाणं संगोवंगाणं, सरहस्साणं चउण्हं । वृत्तियुक्तं. वेआणं सारए, पारए, धारए, सडंगवी, सद्वितंतविसारए, संखाणे, सिक्खाणे, सिक्खाकप्पे, वागरणे, छंदे, निरुत्ते, जोइसामयणे, अण्णेसु य बहुसु बंभणयेसु, परिवायएसु नयेसु सुपरिनिट्टिए, आवि भविस्सइ ॥ 9 ॥ तओ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिवा जाव-आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगल कारका णं तुमे देवाणुप्पिए सुमिणा दि? त्ति कटु । भुजो भुजो अणुवूहै ॥ 10 ॥ हे देवानुप्रिये ! स च बालको यदा अष्टवार्षिको भविष्यति, बालकखभावं त्यक्ष्यति, तदा विज्ञानानि दर्शनमात्रेण ज्ञास्यति, यदा यौवनप्राप्तो भविष्यति, तदा ऋग्वेदम् , यजुर्वेदम् , सामवेदम्, अथर्वणवेदम् , इति IN ॥ 28 ॥ हासपुराणं पश्चमम् , निघण्टुनाममालाशास्त्रं षष्ठम् , तेन सहितं ग्रन्थसमुदायम्-अङ्गोपाङ्गसहितं परमाथैः ज्ञास्यति, एतेषां वेद-पुराण-स्मृति-नामकोषादीनां च स्मारको भविष्यति । वेदाः ऋग्वेदप्रमुखा एते चत्वारः । For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | उपवेदाः पुनश्चत्वारः-धनुर्वेदः, आयुर्वेदः, गान्धर्ववेदः, अध्यात्मवेदश्च । अष्टादशपुराणानां ज्ञाता भावी, IN तानि पुराणानि-ब्रह्मपुराणम् , अम्भोरुहपुराणम् , विष्णुपुराणम्, वायुपुराणम्, भागवतपुराणम्, नारदपुराणम् , मार्कण्डेयपुराणम् , अग्निदैवतपुराणम् , भविष्यत्पुराणम् , ब्रह्मविवर्तपुराणम् , लिङ्गपुराणम् , वराहपुराणम् , स्कन्दपुराणम्, वामनपुराणम् , मत्स्यपुराणम् , कूर्मपुराणम् , गरुडपुराणम् , ब्रह्माण्डपुराणम्, इति अष्टादश ळल्पुराणानि । अष्टादश स्मृतयः-मानवीस्मृतिः, आत्रेयी, वैष्णवी, हारीती, याज्ञवल्की, औशनसी, आङ्गिरसी, प्रयामी, आपस्तम्बी, सांवर्ती, कात्यायनी, बार्हस्पती, पाराशरी, साडी, दाक्षी, गौतमी, शान्तातपी, वासिष्ठी, एताः स्मृतयोऽष्टादश । एतेषां ग्रन्थानां धारको भविष्यति-पारगामी भविष्यति । तथा षडङ्गस्य वेत्ता भविध्यति । षष्टिः 60 तन्त्राणि यन्त्र सन्ति तत् षष्टितनं कापालिकयोगिनां शास्त्रं सायशास्त्रं वर्तते, तत्र विशारदो भविष्यति । संख्याशास्त्रस्य लीलावतीप्रमुखस्य शिक्षाशास्त्रस्य वेत्ता भविष्यति । शिक्षाकल्पस्य आचारग्रन्थस्य ज्ञाता भविष्यति । व्याकरणस्य वेत्ता-इन्द्र-चन्द्र-काशिकृत्स्न-आपिशली-शाकटायन-पाणिनिअमर-जैनेन्द्रा इत्यष्टौ व्याकरणानि, तेषां वेत्ता भविष्यति । छन्दःशास्त्रम् , निरुक्तम्, पदभञ्जनम्, तथा ज्योतिःशास्त्रं स वालो ज्ञास्यति । अयनम्-उत्तरायन, दक्षिणायनं ज्ञास्यति । तथा अन्येषु बहुषु ब्राह्मणानां नयेषु, परिव्राजकशास्त्रेषु सुपरिनिष्ठितः प्रवीणो भविष्यति । तेन कारणेन हे देवानुप्रिये ! त्वया सम्यक् स्वप्ना Arogya For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | kalpadruma कलिका वृत्तियुक्तं. व्याख्या. कल्पमूत्रं । तुष्टि-दीर्घायुःकारका दृष्टाः । एवम् उक्त्वा ऋषभदत्तो ब्राह्मणो भूयो भूयो वारं वारं प्रशंसां करोति ॥ 9-10 ॥ ॥ 29 // तए णं सा देवाणंदा माहणी उसभदत्तस्स अंतिए एअमटुं सोचा हट्ठ-तुट-जाव-हयहिअया करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं वयासी ॥ 11 ॥ एवमेअं देवाणुप्पिया ! तहमेअं देवाणुप्पिया! अवितहमेअं देवाणुप्पिआ! असंदिद्धमेअं देवाणुप्पिआ! इच्छिअमेअं, देवाणुप्पिया! पडिच्छिअमेअं देवाणुप्पिया ! इच्छिअपडिच्छिअमेअं देवाणुप्पिया ! सच्चे णं एसमटे, से जहेअं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता उसभदत्तमाहणेणं सद्धिं उरालाइं, माणुस्सगाई भोगभोगाई भुंजमाणी विह्रि॥12॥ पश्चाद् देवानन्दा ब्राह्मणी ऋषभदत्तस्य ब्राह्मणस्य समीपे एवमर्थ श्रुत्वा, हृदये धृत्वा द्वौ हस्तौ संमील्य अञ्जलिं बद्धा ऋषभदत्तं ब्राह्मणं एवमुवाच-हे देवानुप्रिय! एवमेव अयमर्थः अवितथ:-असत्यो न भ्व्ति। अस्मिन् अर्थे संदेहो नास्ति । अयमर्थः सत्यः, यं हेतुं यूयं वदत इत्युक्त्वा स्थिता । अनुक्रमेण ऋषभदत्तब्राह्मणेन समं। ॥ 29 ॥ For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुष्यसंबन्धिनः कामभोगान् भुञ्जाना तिष्ठति । इति श्रीवीरस्य सप्तविंशति भववर्णनम् । अग्रेतने वर्तमानयोगः ॥ समए णं सके, देविंदे, देवराया, वज्जपाणी, पुरंदरे, सयक्कड, सहस्तक्खे, मघवं, पागसासणे, दाहिणडुलो गाहिवई, बत्तीसविमाणसय सहस्साहिवई, एरावणवाहणे, सुरिंदे, अरयंबरवत्थधरे, आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्ज माणगले, महिड्डीए, महजुइए, महब्बले, महायसे, महाणुभावे, महासुक्खे, भासुरबोंदी, पालंबलंबमाणघोलंतभूसणधरे, सोहम्मकप्पे, सोहम्मवडंसर विमाणे सुहम्माए सभाए सक्कंसि सीहासणंसि, से णं तत्थ बत्तीसार विमाणवाससयसाहस्सीणं, चौरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, उन्हं लोगपालाणं, अट्टण्हं अग्गमहिसीणं, सपरिवाराणं तिण्हं परिसाणं, 1 नव वाचनाऽपेक्षयाऽत्र प्रथमं व्याख्यानं सम्पूर्णम् . एकादश वाचनाऽपेक्षया तु द्वितीयं व्याख्यानं संपूर्णम् इति केचिद् वदन्ति ॥ श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थ भावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाद्यमगमत् परिपूर्तिभावम् ॥ 1 ॥ For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं ॥ 30 ॥ सत्तण्हं अणीआणं सत्तण्हं अणीआहिवईणं, चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं, कल्पद्रुम अन्नेसिं च बहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं, देवीण य आहेवच्चं, पोरेवच्चं, कलिका वृत्तियुक्तं. सामित्तं, भट्टित्तं, महत्तरगतं, आणाईसरसेणावच्चं, कारेमाणे, पालेमाणे, महयाहयनट्ट-गीअ- व्याख्या. वाइअ-तंती-तल-ताल-तुडिअ-घण-मुइंग-पडुपडहवाइअरवेणं दिवाइं भोगभोगाइं मुंजमाणे विहरै ॥ 13 ॥ तस्मिन् काले, तस्मिन् समये प्रथमदेवलोके शक्रनाम्नि सिंहासने तिष्ठति तेन शक्रः कथ्यते । देवानां मध्ये । इन्द्रः परमैश्वर्यसहितः, देवानां राजा वर्तते । हस्ते वज्रम् आयुधम् , तेन कारणेन वज्रपाणिः कथ्यते । शत्रूणां पुराणि विदारयति तेन पुरन्दरः कथ्यते । शतक्रतुः कथं कथ्यते ? तत्संबन्धः पोच्यतेः-हस्तिशीर्षनगरे जित-2 शत्रुराजा राज्यं पालयति । तस्मिन् एव नगरे कार्तिकनामा श्रेष्ठी वसति, स धनवान् नगरे प्रसिद्धश्चास्ति, ला॥30॥ सम्यक्त्वधारी, परमश्रावको वर्तते । अन्यदा तत्र नगरे गैरिकनामा तापसः समागतः, स च मासक्षपणपारणकं तपः करोति । तस्य सेवार्थ सर्वे नगरलोका आयान्ति । एकः कार्तिकश्रेष्ठी नाऽऽयाति । तेन तापसेन For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगरलोकः पृष्टः कोऽपि ममाऽन्तिके नायाति ? तदा नगरलोकैरुक्तम् भोः तपखिन् ! भवतां सेवायै एकः कार्तिकश्रेष्ठी नायाति । एवं श्रुत्वा स तापसः कार्तिकश्रेष्ठिन उपरि रुष्टः । अन्यदा तस्य नगरस्य नृपेण स तापसो भोजनाय निमन्त्रितः । तदा तापसो वदति स्म तव गृहे चेत् कार्तिकश्रेष्ठी समागत्य स्वहस्तपरिवेषणेन क्षीरान्नादिकं भोजयति, तदाऽहं पारणं करोमि । तदा राज्ञा श्रेष्ठिनं समाहूय प्रोक्तम्- भोः श्रेष्ठिन् ! त्वं गैरिकं पूर्वोक्तप्रकारेण भोजये:, तदा श्रेष्ठिना ज्ञातम्, यदा राज्ञः आज्ञां न करिष्यामि, तदा राजा मनसि दूनो भवि ध्यति, यस्य छत्रच्छायायां स्थीयते, यदि तस्य वचनं नाङ्गीक्रियते, तदा किं क्रियते इति विचार्य श्रेष्टिना राज्ञ आज्ञा स्वीकृता । अनुक्रमेण तापसो निमन्त्रितः, भोजनावसरे कार्तिकश्रेष्ठी खहस्तपरिवेषणेन तं भोजयति स्म तदाऽसौ - भोजनं कुर्वन् नक्रोपरि अङ्गुलिं प्रेरयति, मुखेन एवं वदति-यथा त्वं महान् धृष्टोऽभूः, तथा त्वं पराभवं सहख । श्रेष्ठिना ज्ञातं यदा पूर्वमेवाऽहं दीक्षाग्रहणमकरिष्यम्, तदा किमर्थमिदं मिथ्यादृष्टिकृतपराभवम् असहिष्यम्, एवं चिन्तयित्वा स्वगृहे आगत्य सहस्रपुरुषैः सह मुनिसुव्रतखामिपार्श्वे दीक्षां ललौ । द्वादशवर्षं यावत् चारित्रं प्रपाल्य अभिग्रहशतं गृहीत्वा प्रान्ते अनशनेन मृत्वा प्रथमदेवलोके इन्द्रो जातः । स गैरिकतापसोऽपि मृत्वा इन्द्रस्य ऐरावणनामा हस्ती जातः । हस्तिना ज्ञानं प्रयुक्तम् । स्वकीयं प्राग्भवं दृष्ट्वा मनसि चिन्तितम् - पूर्वभवे अहं तापसोऽभूवम्, अयं च कार्तिकश्रेष्ठी आसीत्, इति ज्ञात्वा नष्टः । इन्द्रेणाऽपि अवधिज्ञानात् tatva For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 31 ॥ कल्पद्रुम कलिका वृत्तियुक. व्याख्या. रूपं ज्ञातम् , गृहीत्वा उपरि आरुरोह । तदा तेन रुष्टेन मस्तकद्वयं चक्रे । इन्द्रेणाऽपि रूपद्वयं कृतम् । यावन्ति मस्तकानि हस्तिना कृतानि, तावन्ति रूपाणि इन्द्रेणाऽपि कृतानि । तदा इन्द्रेणोक्तम्-रे चराक ! खकृतकर्मभ्यः कोऽपि न मुच्यते, किमर्थं खेदं करोषि, खकृतकर्मणां फलं भुङ्ग । त्वया मम हस्तपरिवेषणेन क्षीरान्नादिकं भुक्तम् , तद् न स्म्र्सि|य्दा इन्द्रेण इति उपदेशो दत्ता, तदा स हस्ती अपि क्रोधं त्यक्त्वा इन्द्रस्य वाहनं बभूव । कार्तिकश्रेष्ठिभवे अभिग्रहशतं कृतं, तेन इन्द्रस्य 'शतक्रतुः' नाम जातम् । पुनः इन्द्रः सहस्राक्षः कथ्यते, तत्वरूपं जिनशासने इति प्रोक्तम्-यथा इन्द्रस्य अमात्यानां पञ्चशती वर्तते, सर्वेषाम् अमात्यानां सहस्रलोचनानि भवन्ति, तेन सहस्राक्षः इन्द्रो भवति । अथवा लोके इति कथानकं वर्तते-गौतमऋषिपत्नी अहल्या, तया सह इन्द्र आसक्तोऽभूत् । गौतमेन ज्ञातः, तदा स शप्त:-'चेत् तव भगो वल्लभोऽस्ति, तदा भो इन्द्र ! त्वं सहस्रभगो भव' / यदा मत्रिवर्गौतमस्य विज्ञप्तिः कृता, तदा पुनरपि गौतमेन कृपां कृत्वा 'सहस्रलोचनो भव' इत्युक्तम् , कृतः सहस्रलोचन इति नाम इन्द्रस्य जातम् । 'मघवा' देवविशेषः सेवको वर्तते, तेन इन्द्रोऽपि 'मघवा' उच्यते । पुनः इन्द्रः पाकशासन उच्यते । पाकनामा दैत्या, तं शास्ति साधयति इति पाकशासनः दक्षिणार्धभरतस्य अधिपतिः, द्वात्रिंशल्लक्षविमानानामधिपतिः । ऐरावणो यस्य वाहनं वर्तते । देवानां मध्ये इन्द्र आल्हादकः । निर्मलवस्त्रधारकः । पुष्पमालायुक्तं मुकुटं मस्तके धारयति । नवीनवर्णेन घटिते अतीवम ॥ 3 For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nohare cittavat चञ्चले कुण्डले कर्णयोर्धारयति, ताभ्यां कृत्वा गण्डस्थले स्पृष्टे वर्तते । महर्षिकः, महाद्युतिः, ॥ महाबलः, महायशाः, महासुखः, भासुरा देदीप्यमाना बोंदी कान्तिर्यस्य विद्यते । प्रलम्बमाना पञ्चवर्णपुष्प-IN माला गले धृताऽस्ति । सौधर्मनाग्नि देवलोके सौधर्माख्यायां सभायां शक्रनानि सिंहासने स्थितः, तत्र सौधर्मदेवलोके चतुरशीतिसहस्रदेवा इन्द्रस्य सेवां कुर्वन्ति, ते च इन्द्रस्य सामानिका देवाः सन्ति, यादृशी इन्द्रऋद्धिः, तादृशी एव तेषाम् ऋद्धिवर्तते, ते देवाः इन्द्रसामानिका उच्यन्ते । ब्रायस्त्रिंशदेवा । इन्द्रस्य पुरोहितस्थानीयाः सन्ति । चत्वारो लोकपालाः सन्ति । ते च लोकपाला इमे-सोमः, यमः, वरुणः, कुबेरश्च । अष्टौ अग्रमहिष्यः-पद्मा, शिवा, शची, अजू, अमला, अप्सराः, नवमिका, रोहिणी, एता अष्टौ अग्रमहिष्यो वर्तन्ते । एकस्या अग्रमहिष्याः षोडशसहस्रदेवाः सेवकाः सन्ति, सर्वेऽपि एकत्र मीलिताः सन्तो देवा एकलक्षा-18 ष्टाविंशतिसहस्रममाणा जाताः । तिस्रः पर्षदः-बाह्यपर्षत् , मध्यपर्षत् , अभ्यन्तरपर्षच । सप्त इन्द्रस्य कटकानि सन्ति, तानि इमानिः-हस्ती, अश्वः, रथः, पदातिः, वृषभा, नर्तकः, गन्धर्वश्च एतानि सप्त अनीकानि सन्ति । सप्त अनीकानां स्वामिनः सन्ति । चतुरशीतिसहस्रदेवा एकस्याम् एकस्यां दिशि सावधानाः, सायुधाः सेवां कुर्वन्ति । यदा चतुर्गुणाः क्रियन्ते तदा त्रिलक्ष-षत्रिंशत्सहस्रप्रमाणा भवन्ति । एतावन्तो देवा नित्यं सेवाम् । इन्द्रस्य कुर्वन्ति । अन्येऽपि सौधर्मदेवलोकस्य वासिनो देवाः, देवाङ्गनाश्च वर्तन्ते । तेषां सर्वेषां रक्षां karoti, For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 32 // कल्पसूत्रं तेषां सर्वेषाम् अग्रगामी, तेषां नायकः, तेषां देवानां पोषकः, देवानां मध्ये गुरुसमानोऽस्ति, आज्ञया कृत्वा ऐश्वर्य-IN कल्पद्रुम |पदं पालयति, पुनर्महता शब्देन वादितानि यानि तन्त्री-वीणावादिवाणि, ताल-कंसाल-तूर्य-शंख-मृदङ्गमेघ- कलिका गर्जितवद्गम्भीरशब्दानि वादित्राणि कर्णे सुखदायकानि शब्दायितानि सन्ति, नाटकानि भवन्ति, पुनर्दिव्यान। वृत्तियुक्तं. देवसम्बन्धिनो भोगान् भुञ्जानो विहरति । / 13 ॥ व्याख्या. इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेण ओहिणा आभोएमाणे आभोएमाणे विहरै, NT तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे माहणकुंडगामे नयरे उसभदत्तस्स माहणस्स कोडालगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंतं पासइ, पासित्ता हट्ट-तुटचित्तमाणदिए, णदिए, परमाणंदिए, पीइमणे, परमसोमणसिए, हरिसवसविसप्पमाणहिअए, धाराहयकयंबसुरहिकुसुमचंचुमालैय-ऊससिअरोमकूवे, विअसिअवरकमलाणण-णयणे, पचलिअवरकडग-तुडिअ-केउर- IN ॥ 32 ॥ मौड-कुंडल-हारविरायंतवच्छे, पालंबपलंबमाणघोलंतभूसणधरे, ससंभमं, तुरियं, चवलं, For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरिंदे सिहासणाओ अब्भुढेइ, अब्भुट्टित्ता पायपीढाओ पच्चोरुहै, पच्चोरुहिता वेरुलिअवरिट-रिटुअंजणनिउणोवचिअ-मिसिमिसिंतमणि-रयणमंडिआओ पाउआओ ओमुयै, ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलिमौलिअग्गहत्थे तित्थयराभिमुहे सत्तटुपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अचित्ता दाहिणं जाणुं धरणितलंसि साह? तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसइ, णिवेसित्ता ईसिं पच्चुण्णमै, पचुण्णमित्ता कडय-तुडिअर्थभिआओ भुआओ साहरै, साहरित्ता करयलपरिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासीः ॥ 14 ॥ इमं च सकलं जम्बूद्वीपं विस्तीर्णेन ज्ञानेन विलोकयति, तत्र श्रमणं भगवन्तं श्रीमहावीरं जम्बूद्वीपनानि द्वीपे दक्षिणार्धे भरते ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया। जालंधरगोविण्याः कुक्षौ गर्भवेन उत्पन्नं पश्यति । तं दृष्ट्वा हर्षितः, तुष्टः, चित्ते आनन्दितः, प्रीतमनाः परमसौमनस्यो जातः, हर्षवशात् प्रफुल्लितहृदयो बभूव, मेघच्छटाहतकदम्बकुसुमवद् उल्लसितरोमकूपो बभूव । / For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 33 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. कमलवद् नयने विकसिते, तदा सहसात्कारेण उत्थितस्य सर्वाणि शरीरस्याऽभरणानि प्रचलितानि । तानि कानि आभरणानि ? वराणि प्रधानानि, कटकानि कङ्कणानि, तथा बाहुरक्षाभरणानि एतानि सर्वाणि उत्तालव-1 शात् प्रचलितानि, पुनर्मुकुट-कुण्डलेऽपि हसिते स्तः, पुनर्हाराः प्रलम्बमाना विराजन्ते उरसि, पुनमौक्तिकानां गुच्छकाः प्रलम्बमाना विराजन्ते, एतादृशानि आभरणानि घृतानि सन्ति । ससंभ्रमम् , सलेहं सिंहासनाद् उत्थितः, उत्थाय पादपीठे पादं ददाति, अवरोहति-उत्तरति, पादपीठाद् अवरुह्य वैडूर्या-'रिष्टाञ्जनादिरत्ननिर्मितां चतुरकारूकैः कृताम् इव पादुकां परिहाय, एकपटशाटकेन उत्तरासङ्गं कृत्वा, अञ्जलिं बद्धा, तीर्थकरसम्मुखं सप्ता-'ष्टपदं गत्वा, वामजानुं वक्रीकृत्य, दक्षिणजानुं धरित्री स्थापयित्वा, खमस्तकं नामयित्वा सर्वा-'ऽभरणैः स्तम्भितं भुजद्वयम् अञ्जलिवशात् संमील्य, ऊवीकृत्य इमां सत्यार्थी स्तुति मुखेन अवादीत् ॥ 14 ॥ नमोत्थु णं अरिहंताणं भगवताणं ॥ 1 ॥ आइगराणं, तित्थगराणं, सयंसंबुद्धाणं ॥ 2 ॥ पुरिसोत्तमाणं, पुरिससीहाणं, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं ॥ 3 ॥ लोंगुत्तमाणं, लोगनाहाणं, लोगहियाणं, लोगपईवाणं लोगपजोयगराणं ॥ 4 ॥ अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, जीवदयाणं, बोहिदयाणं ॥ 5 ॥ धम्मदयाणं, धम्मदेसयाणं, dhamma For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नायगाणं, धम्मसारहीणं, धम्मवरचाउरंतचक्कवट्टीणं ॥ 6 ॥ दीवोत्ताणं' सरणगईपइट्ठा अप्पडिहयवरनाण-दंसणधराणं, वियदृ-छउमाणं ॥ 7 ॥ जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं, मोयगाणं ॥ 8 ॥ सवन्नृणं, सव्वदरिसीणं, सिव-मयलमरुय-मणंत-मक्खय-मवाबाह-मपुणरावत्तिसिद्धिगइनामधेयं, ठाणं संपत्ताणं, नमो जिणाणं, जियभयाणं ॥ 9 ॥ नमस्कारो भवतु अहयः, अत्र तिस्रो वाचना-अर्हेभ्यः, अरिहन्तृभ्यः, अरुहयः-इन्द्रादिकृतायै पूजायै अही योग्यास्तेऽर्हन्तः, अष्टकारीणां हन्तारस्तेऽरिहन्तारः, मुक्तिगमनात् पुनः संसारे न रोहन्ति तेऽरुहन्तस्तेभ्यो नमः । कथंभूतेभ्यः अहंदुभ्यः ? भगवद्भ्यः-भगो विद्यते येषु ते भगवन्तस्तेभ्यः । भगशब्दो द्वादशार्थवाचकः-भगशब्देन सूर्यः, भगशब्देन योनिः, etau dvau artho bhagavati na sNbhvtH| bhagazabdena ज्ञानम् , भगशब्देन माहात्म्यम् , भगशब्देन यशः, भगशब्देन वैराग्यम् , भगशब्देन मुक्तिः,भगशब्देन रूपम् , भगशब्देन । इच्छा, भगशब्देन धर्मः, भगशब्देन श्रीः, भगशब्देन ऐश्वर्यम् , एते दशार्था भगवति वर्तन्ते तेन भगवन्त 1 अस्मिन् शक्रस्तवे नव संपत् । पदानि 33 / गुर्वक्षराणि 33 / लध्वक्षराणि 264 / एवम् 297 सर्वाक्षराणि । For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृत्तियुक्तं. व्याख्या. कल्पसूत्र ईणुच्यन्ते । पुनः कथंभूतेभ्योऽर्हद्भ्यः? आदिकरेभ्यः-खस्य तीर्थस्य आदिकरणात् । पुनः कथंभूतेभ्यस्तीर्थकरे भ्यः ? तीर्थशब्देन चतुर्विधसंघस्तस्य तीर्थस्य कारकेभ्यो नमः । पुनः कथंभूतेभ्यः ? खयम् आत्मना, एवम् उप्॥34॥ देशं विनैव संबुद्धेभ्यः । पुनः कथंभूतेभ्यः ? पुरुषेषु उत्तमेभ्यः । पुनः कथंभूतेभ्यः ? पुरुषसिंहेभ्यः । पुनः कथंभूतेभ्यः ? पुरुषेषु वरप्रधानपुण्डरीककमलसदृशेभ्यः-यथा कमलं कर्दमाद उत्पन्नं, जलाद् वर्धितम् अनुक्रमेण |उभाभ्यां पृथक तिष्ठति तथा तीर्थकराः संसारपङ्के समुत्पन्नाः भोगजलैर्वर्धिता अनुक्रमेण उभयेभ्यः पृथक तिष्ठन्ति । पुनः कथंभूतेभ्यः ? पुरुषेषु वरप्रधानगन्धहस्तिभ्यः-यथा गन्धहस्तिनो गन्धाद् अन्ये क्षुद्रगजा भयात् पलायन्ते तथा यन्त्र भगवान् तीर्थंकरो विहारं करोति तत्र सप्त ईतयो न भवन्ति । पुनः कथंभूतेभ्यः ? लोकेषु उत्तमेभ्यः । पुनः कथंभूतेभ्यः ? लोकानां भव्यजीवानां नाथेभ्यः । पुनः कथंभूतेभ्यः ? लोकस्य हितेभ्यः, हितकारकेभ्यः-पश्चास्तिकायस्य सत्यप्ररूपणाद् हितकारिभ्यः । लोकेषु प्रदीपकेभ्यः । पुनः लोके चतुर्दशरज्जुप्रमाणे प्र्द्योत्क्रेभ्य्ः। पुनः कथंभूतेभ्यः ? अभयदायकेभ्यः-सप्तभयनिवारकेभ्यः, सप्त भयानि इमानि-इहलोकभयम् , परलोकभयम्, आदानभयम् , अकस्माभयम् , आजीविकाभयम् , मरणभयम् , अपकीर्तिभयम्, एतेषां सप्तभयानां निवारकेभ्यः । पुनः कथंभूतेभ्यः ? चक्षुर्दायकेभ्यः-तत्त्वरूपलोचनदायकेभ्यः । पुनः कथंभूतेभ्यः? जीवदयेभ्यः-जीवेषु दया विद्यते येपु ते जीवादयास्तेभ्यो जीवदयेभ्यः, अथवा सम्यक्त्वरूपजीवदायकेभ्यः । | ॥ 34 ॥ For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनः कथंभूतेभ्यः? बोधिदायकेभ्यः सम्यक्त्वदायकेभ्यः । पुन्र्ध्र्म्दाय्केभ्य्ः। पुनः कथंभूतेभ्यः? dhrmdeshkebhyH|| पुनः कथंभूतेभ्यः ? धर्मनायकेभ्यः । पुनः कथंभूतेभ्यः ? धर्मसारथिभ्यो यथा सारथिर्मार्गभ्रष्टान् अश्वान पुनःप्रेरयित्वा मार्गे आनयति, तथा भगवानपि धर्ममार्गभ्रष्टान् जीवान् धर्मवचनैः प्रेरयित्वा धर्ममार्गे समानयति, मेघ्कुमार्व्त्। राजगृहनगर्यां श्रेणिको राजा, तस्या धारिणी राज्ञीकदाचिद् गर्भवती जाता,तदातस्यास्तद्गर्भप्रभावाद् अकालमेघसमये गजमारुह्य नगरेभ्रान्त्वा नगरादु बहिःप्रदेशेषु पर्वता-राम-नदी-सरोवरेषु अहं क्रीडां करो-| मि|त्दा मेघो गर्जति, विद्युद् गगने झात्कारं करोति, दर्दुरा जल्पन्ति, मयूराः कूजन्ति, वेगवतीभिः छटाभिर्मेघो वर्षति, नद्यः पर्वतेभ्यः कलुष बहुलपानीयप्रवाहं वहन्ति; एतादृशं वर्षाकालसुखम् अनुभवामि । यद् ईदृशं मनोरथं धारिणी न प्रामोति स्म तेन दुर्बला बभूव । तां दृष्ट्वा श्रेणिकेन पृष्टो मनोरथः । अभयकुमारेण पूर्वेसंगतदेवाऽऽराधनेन पूर्न्नीकृत्ः। अनुक्रमेण पूर्णमासे पुत्रो जातः । मेघकुमार इति नाम दत्तम् । यौवनाऽवस्थायां पित्रा तस्या|'ष्टोकयन प्रिन्नायिताः। कन्यानां माता-पितृभ्यां मेघकुमारस्या-'ष्टौ सुवर्णकोटयः प्रदत्ताः, अष्टौ रजतकोटयः, अष्टौ रत्नकोटयः, अष्टौ गृहाणि समर्पितानि । अपरम् ऋद्धेः पारं नास्ति, एवं भोगसुखं भुजानो मेघकुमारस्तिष्ठ ति । अन्यदा तत्र श्रीमहावीरः समवमृतः । तद्देशनां श्रुत्वा प्र्तिवुद्ध्ः। सर्व त्यक्त्वा मातृ-पितॄन् आपृच्छय ईण्मातृ-पितृभ्यां बहुधा निवारितोऽपि दीक्षां जग्राह । लक्ष नापिताय प्रदत्तम् । तेन चतुरङ्गुलकेशान् रक्षयित्वा For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं केशकर्तनं कृतम् । महामहोत्सवपूर्वकं लुञ्चनं कृत्वा कुत्रिकाऽऽपणहट्टाद् लक्ष-लक्षमूल्येन रजोहरणं पात्रका कल्पद्रुम लात्वा श्रीमहावीरशिष्यो यती जात्ः। सन्ध्यासमये रात्री लघुत्वात् सर्वसाधूनां पान्ते संस्तारकं प्रस्तरितम् । रात्री कलिका साधुभि रागच्छद्भिः पठनार्थम् , तथा कायचिन्तार्थम् , प्रस्रवणार्थ गच्छद्भिः पादाभ्यां दुःखितः रजोभिरवगु- वृत्तियुक्त. ण्ठितः, तदा रात्री मेघकुमारस्य क्षणमात्रमपि निद्रा न समाजगाम । तदा चिन्तितम्-कथं मे दिनानि दीक्षायां व्याख्या. यास्यन्ति । अथैव रात्रौ साधुभिनाऽहं सन्मानितोऽग्रे मां को गणयिष्यति । 'परिणयनसमये चत्वरिकायाम् एव दम्पत्योः कलहो जातस्तदाऽग्रे का गृहसुखस्य वार्ता' तस्मात् प्रभातसमये श्रीमहाबीरम् आपृच्छय गृहे एव स्थास्यामि । अद्यापि मे किमपि गतं नास्ति । अत्रैव माता-पितरौ स्तः । मम स्त्रियोऽपि अत्रैव वसन्ति, इति विचिन्त्य प्रातःसमये श्रीमहावीरसमीपे आगतः, तदा महावीरेण उक्तम्-हे मेघकुमार! त्वया रात्रौ मनसि किं चिन्तितम् एभिः साधुभिस्तव किं दुःखं दत्तम् , किंतु अस्माद् भवात् पूर्वस्मिन् तृतीये भवे त्वं वैताट्यपते सहस्रहस्तिनीनां परिवारसहितः, श्वेतवर्णः, सुमेरुपभो नाम षड्दन्तो गजोऽभूत् । दवाऽनलाद् भीतो नष्टः । कर्दमे मनः । वैरिणा गजेन दन्तमहारैस्ताडितो महावेदनां सप्तदिनं भुक्त्वा, शतवर्षम् आयुः प्रपाल्य, मृत्वा विन्ध्याचलपर्वते चतुर्दन्तः, रक्तवर्णः, सप्तशतहस्तिनीनां परिवारसहितो मेरुप्रभुनामा पुनर्गजो जातः । तत्र दवाऽनलं दृष्ट्वा जातिस्मरणवशाद् मण्डलं कृतम् । यदा उष्णकाले दवाऽनलो लग्नस्तदा भीतः, तत्र सुखार्थ For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मण्डले त्वं समाजम्मिथ । तत्र च तन्मण्डलं भयभीतैः सर्वैः जन्तुभिः समारुद्धम् । कुत्रापि एतादृशं स्थानं। नाऽभवद् यत्र त्वम् अतिष्ठः । एवं स्थानाय भ्रममाणस्त्वम् एकस्मिन् प्रदेशे स्माग्त्ः। यत्र ऊर्वेश्चतुर्भिश्चरगैरेवाप्रतिष्ठः । तत्र एको भयात् संत्रस्तः, कुत्रापि स्थानम् अलभमानः शशकः समाजगाम । तदा एव त्वया कर्णकण्डूयनार्थम् एकश्चरण उच्चैश्चक्रे । शशकश्च तचरणस्थले आगत्य स्थितः । तं च तत्र स्थितं दृष्ट्वा त्वं करुणापरोऽभूः । दयावशाचरणम् अन्तरिक्षे एव दधिषे, नीचैन मुमोचिथ; एवं त्रिदिनं त्वं कष्टं चकर्थ तृतीये दिने महादवाऽनले निवृत्ते सति सर्वे जन्तवः स्वस्थानं ज्ग्मुः। तदा त्वमपि चरणं नीचैमुमोचिथ । तदा तत्कालं पर्वतस्य शृङ्गवत् त्रुटित्वा भूमौ अपतः । वेदनावशात् त्रिदिनात् पश्चात् कालं कृत्वा जीवदयावशात् त्वं मेघकुमारोऽभूः । हे महानुभाव ! तिर्यग्भवेऽपि त्वया तादृशी जीवदया अपालिता, महती वेदना सोढा । तत्र त्वया दुःखं न प्राप्तम् , इदानीं तु तव साधूनां हस्त-पादादिसंघवशात् का वेदना जाता ? मनसः pariNAmAFalzcAritrAt कथं चालिताः? दुर्लभं चारित्रम् । तिर्यग्भवे तु महावेदनायां जातायामपि दद्यापरिणामाद् न भ्रष्टः, इदानीं नरत्वं प्राप्य अस्मद्वचसा प्रतिबुध्य, ऋद्धिं त्यक्त्वा, दीक्षां लात्वा, मनःपरिणामाश्चारित्रात् शिथिलीकुरुषे, एतत् तव युक्तं नास्ति । इति वीरवाणीं श्रुत्वा, जातिस्मरणात् प्रागभवं ज्ञात्वा धर्मे स्थिरो बभूव । मेघकुमार इति अभिग्रहं जग्राह च अद्य पश्चाद् नेत्रपरिचर्यां विहायापरस्य शरीराङ्गो-पाङ्गस्य शुश्रूषांन For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. करोमि । महत् तपः प्रारब्धम् । निरतिचारं द्वादशवर्ष चारित्रं प्रपाल्य, अन्तेऽनशनं कृत्वा पञ्चाऽनुत्तरदेवत्वेन उत्प्न्न्ः। महाविदेहे उत्पद्य, दीक्षां गृहीत्वा मोक्षं ग्मिस्स्य्त्ति। तस्माद् भगवान् धर्मरथस्य सारथिसमानः । पुनः कथंभूतेभ्यः ? धर्मवरचातुरन्तचक्रवर्तिभ्यः-धर्मचक्रेण चतुर्गतीनाम् अन्तं कृत्वा मोक्ष प्राप्तेभ्यः, अतो धर्मवर चातुरन्तचक्रवर्तिभ्यो नमः । पुनः कथंभूतेभ्यः ? अप्रतिहतवरज्ञान-दर्शनधरेभ्यः-अप्रतिहतम्-अप्रतिपाति यज्ज्ञानम् , तथाऽप्रतिपाति यद् दर्शनम्, तयोरुभयोर्धारकेभ्यो नमः । पुनः कथंभूतेभ्यः ? द्वीप इव त्रायकेभ्यः-यथा समुद्रे द्वीप आधारभूतस्तथा भगवान् संसारसमुद्रे आधारभूतः । पुनस्त्रायकेभ्यः-रक्षकेभ्यः । पुनः 'सरणगईपइट्ठा' इति कोऽर्थः ? shrnnaagtprtisstthebhyH| ये वीतरागस्य शरणे आगच्छन्ति तेषां भयं न भवति इत्यर्थः, तेषां प्रतिष्ठा भवति इत्य्र्थ्ः। पुनः कथंभूतेभ्यः? 'वियदृच्छउमाणं' व्यावृत्तछमस्थावस्थेभ्यः । पुनः कथंभूतेभ्यः ? जिनेभ्य:-राग-द्वेषजेतृभ्यः । अन्येभ्योऽपि राग-द्वेषयोर्जयकारयितृभ्यो नमः । पुनः कथंभूतेभ्यः ? तीर्णेभ्यः-संसारसमुद्रतीर्णेभ्यः । पुनः अन्यान् तार्केभ्य्ः। पुनः कथंभूतेभ्यः? मुक्तेभ्य:-कर्मबन्धनात्, अन्यान् मोचकेभ्यः । पुनः कथंभूतेभ्यः ? 'सव्वन्नूर्ण' सर्वज्ञेभ्यः । पुनः सर्वदर्शिभ्यः । पुनः कथंभूतेभ्यः ? 'सिवमयलमरुयमणंतमक्खयमव्वाबाहम पुणरावत्तिसिद्धिगइनामधेयं, ठाणं संपत्ताणं' शिवम् उपद्रवरहितम् । अचलं स्थिरम् । अरुजं रोगरहितम् । अनन्तम् । अक्षयम् । अव्यावाधम् आवाधारहितम् । अपुनरावृत्ति-yatra gate ॥ 36 // For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ka. sa. 7 www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir sati पुनरावृत्तिराऽऽगमनं न भवति एतादृशं सिद्धिस्थानम् । 'सिद्धि' इति नामधेयं सिद्धिनामकं स्थानं प्राप्तेभ्यो नमो जिनेभ्यः । कथंभूतेभ्यो जिनेभ्यः ? जितभयेभ्यः । इयं सर्वजिनानां स्तुतिः । अथ श्रीमहावीरखामिनः स्तुति: नमोत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स, चरमतित्थयरस्स, पुवतित्थयरनिद्दीस्स, जाव- संपाविउकामस्स ॥ वंदामि णं भगवंतं तत्थगयं इहगये, पासौ मे भगवं तत्थगए इयं ति कट्टु समणं भगवं महावीरं वंदति, नमसंति, वंदित्ता, नमंसित्ता सीहासणवरंसि पुरत्थाऽभिमु सन्निसन्ने ॥ 15 ॥ नमोस्स्तु श्रमण भगवतो महावीरस्य, प्राकृतत्वात् चतुर्थीस्थाने षष्ठी । आदिकरस्य, तीर्थंकरस्य, चरमतीथंकरस्य, पूर्वतीर्थंकरेण श्रीआदिनाथेन निर्दिष्टस्य, सर्वसंपूर्णमनोरथस्य, मुक्तौ गन्तुकामस्य । ब्राह्मणकुण्डग्रामे नगरे देवानन्दाब्राह्मण्याः कुक्षौ स्थितस्य ते तुभ्यं नमस्कारं करोमि । अहम् इन्द्रः सौधर्मदेवलोके स्थितोऽस्मि, त्वं च देवानन्दायाः कुक्षौ स्थितः सन् माम् अत्र देवलोके स्थितं सेवकं पश्य, एवं कृत्वा वारं वारं श्रीमहावीरं वन्दते, नमस्कुरुते, सिंहासनोपरि पूर्वस्यां दिशि मुखं कृत्वा इन्द्रः स्थितः ॥ 15 ॥ For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 37 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tae णं तस्स सक्क्स्स, देविंदस्स, देवरन्नो अयं एयारूवे अज्झत्थिए, चिंतिए, पत्थिए, मणोगए कप्पे समुप्पजित्था ॥ नो खल्ल एवं भूयं, न एयं भवं, न एयं भविस्सइ, जं णं अरिहंता वा, चक्कवही वा, बलदेवा वा, वासुदेवा वा अंतकुलेसु वा, पंतकुलेसु वा, तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा, भिक्खायरकुलेसु वा, माहणकुलेसु वा आयाइंसु वा, आयाइंति वा, आयाइस्संति वा ॥ 16 ॥ एवं खलु अरिहंता वा, चक्कवही वा, बलदेवा वा, वासुदेवा वा, उग्गकुलेसु वा, भोगकुलेसु वा, रायन्नकुलेसु वा, इक्खागकुलेसु वा, खत्तियकुसुवा, हरिवंसकुलेसु वा अण्णयरेसु तहप्पगारेसु विसुद्धजाइ - कुल-वंसेसु आयाइंसु वा, आयाइति वा, आयाइस्संति वा ॥ 17 ॥ ततो भगवद्दर्शनाऽनन्तरं तस्य शक्रस्य, देवेन्द्रस्य देवराजस्य एतादृशः प्रार्थितः, चिन्तितः, संकल्पितो विचारो मनसि समुत्पन्नः । कीदृशो विचारः ? तमाह- इदं कदापि नाऽभूत्, न भवति, न च भविष्यति यतोऽर्हन्तः, चक्रवर्तिनः, बलदेवाः, वासुदेवाश्च अन्तकुलेषु, शूद्राणां कुलेषु, प्रान्तकुलेषु, अधमेभ्योऽपि अधमकुलेषु, For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 2 // 37 //
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दरिद्राणां सर्वथा निर्धनानां कुलेषुः कृपणानां कुलेस्सु। कृपणाः के ? 'धनेषु सत्सु अपि ये न भुञ्जन्ति, न च ददति, कृपणास्तेन उच्यन्ते' तेषां कुलेषु । तथा भिक्षाचराणां कुलेषु ब्राह्मणानां कुलेषु तीर्थंकर - चक्रवर्ति- बलदेववासुदेवाः पूर्वं नाऽऽयाताः, इदानीं नाऽऽयान्ति, नाऽऽयास्यन्ति ॥ 16 ॥ तीर्थंकर-चक्रवर्तिप्रमुखा एतेषु कुलेषु आगताः, आयान्ति, आयास्यन्ति । केषु कुलेषु ? तान्याह - उग्रकुलेषु ये आदिनाथस्वामिना कोटपालत्वेन स्थापितास्तेषां कुलेषु । आदिनाथेन गुरुत्वेन स्थापितास्तेषां कुलेषु । राजकुलेषु आदिनाथेन मित्रत्वेन स्थापितास्तेषां कुलेषु । इक्ष्वाकुकुलेषु आदीश्वरस्य वंशेषु । क्षत्रियाणां कुलेषु । आदीश्वरेण शेषप्रकृतिलोकत्वेन स्थापितास्तेषां कुलेषु । राजन्यकुलेषु, प्रसिद्धकुलेषु अन्येष्वपि ज्ञात प्रसिद्धऋषभदेववंशसमुत्पन्नेषु । इक्ष्वाकुवंशीया राजानः, नागवंशेषु नागवंशे भवा राजानः, सुभटा बलवन्तो राजानस्तेषां कुलेषु समुत्पन्नाः. मल्लकिनो नृपाः, कौरव्याः कुरुवंशसमुत्पन्ना एतेषां कुलेषु । तथाप्रकारेण विशुद्धमातृ-पितृसमुत्पन्नेषु कुलेषु तीर्थंकर-चक्रवर्ति- बलदेवाद्या आयाताः, आयान्ति, आयास्यन्ति ॥ 17 ॥ अथ पुण से विभावे लोगच्छेरयभूए, अणंताहिं उसप्पिणीहिं, अवसप्पिणीहिं वीकंता हिं समुप्पज्जइ ॥ gra0 100 ॥ नाम-गोत्तस्स वा कम्मस्स अक्खीणस्स, अवेइयस्स, अणिजिन्नस्स For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 38 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. उदएणं जं णं अरिहंता वा, चक्कवट्टी वा, वलदेवा वा, वासुदेवा वा अंतकुलेसु वा, पंतकुलेसु वा. तुच्छकलेस वा दरिद-भिक्खाग-किविण-माहणकलेस वा आयाइंस वा. आयाइंति वा. आयाइस्संति वा । कुच्छिसि गब्भत्ताए वक्कमिंसु वा, वकमंति वा, वक्कमिस्संति वा । नो चेवणं जोणीजम्मं निक्खमणेणं निक्खमिंसु वा, निक्खमंति वा, निक्खमिस्संति वा ॥ 18 ॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे हीवे, भारहे वासे माहणकुडग्गामे नयरे उसभदत्तस्स माहणस्त कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भताए वकंते ॥ 19 ॥ अस्ति पुनरेतादृशो भावो भवितव्यताया योगो लोकविषये 'अच्छेरये' इति आश्चर्यकरः यद अरिहन्तः, चक्रवर्त्याद्या अन्त-प्रान्त-तुच्छ-दरिद्र-भिक्षाचर-कृपण-ब्राह्मणादीनांकुलेषु आगताः, आयान्ति, आयास्यन्ति कुक्षी उत्पन्नाः, उत्पद्यन्ते, उत्पत्स्यन्ति च । न च पुनर्योनिद्वारा जन्म जातम्, योनिद्वारा न च जन्म जायते, न च योनिद्वारा जन्म भविष्यति ॥ 18 ॥ अयं च श्रमणो भगवान महावीरः चतुर्विंशतितमस्तीर्थकरो ब्राह्मणकुण्डग्रामे ॥ 38 ॥ For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagare ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया जालंधरगोत्रिण्याः कुक्षौ गर्भत्वेन उत्पन्नः ॥ 19 ॥ तं जीयं एयं तिय-पच्चुपपन्न-मणागयाणं सक्काणं, देविंदाणं, देवराईणं, अरिहंते भगवंते तहप्पगारेहिंतो, अंतकुलेहिंतो पंत-तुच्छ - दरिद्द - भिक्खाग-किविणकुलेहिंतो, माहणकुलेहिंतो वा, तहप्पगारे उग्गकुलेसु वा, भोगकुलेसु वा, रायन्न - णाय - खत्तिय - हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइ - कुल-वंसेसु, जाव - रज्जसिरिं कारेमाणेसु, पालेमाणेसु साहरा वित्तए; तं सेयं खलु ममवि समणं भगवं महावीरं, चरमतित्थयरं, पुवतित्थयरनिदिट्टं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडलसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्सगुत्ताए कुच्छिसि गन्भत्ताए साहरावित्तए । जे वियणं से तिसलाए खत्तियाणीए गब्भे तं पि य णं देवानंदाए माहणीए. For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 39 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए त्ति कटु एवं संपेहेइ, संपेहित्ता हरिणेगमसिं पायत्ताणियाहिवइं देवं सद्दावेइ, सद्दावित्ता हरिणेगमेसिं देवं एवं वयासी ॥ 20 ॥ तस्माद जीतम्-आचारोऽयम् , अस्माकं कर्तु योग्यः, अतीता-नागत-वर्तमानकाले इन्द्राणां सर्वेषाम् अयम् आचारोऽस्ति, यद् अहंदादीन् अन्तादिकुलेभ्यो गृहीत्वा उग्रादिषु कुलेषु संक्रमयति तस्माद् अहमपि इदं कार्य करोमि । अर्हन्तं श्रीमहावीरं तीर्थंकरम् अन्त-प्रान्तादिकुलाद् गृहीत्वा तथाप्रकारेषु पूर्वोक्तेषु उग्रभोगादिकुलेषु |संक्रमयामि, तदा मम shreyo'sti|shrmnnN भगवन्तं श्रीमहावीरं ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तब्राह्मणस्य कोडालसगोत्रस्य भार्याया देवानन्दायाः कुक्षितो गृहीत्वा, क्षत्रियकुण्डग्रामे नगरे सिद्धार्थस्य राज्ञो भार्यायास्त्रिशलाया वासिष्ठगोत्रिण्याः कुक्षौ संक्रमयामि । पुनस्त्रिशलायाः पुत्रीगर्भ देवानन्दायाः कुक्षौ स्ण्क्र्म्यामि। एवं इन्द्रो मनसि विचार्य हरिणेगमेषीनामानं देवं शब्दायति, आह्वयति, आहूय हरिणेगमेषिणं देवं प्रति इन्द्र इत्यवादीत् 20 एवं खलु देवाणुप्पिया ! न एयं भूयं, न एयं भवं, न एयं भविस्सइ, जंणं अरिहंता वा, चक्कि-बल-वासुदेवा वा, अंत-पंत-किविण-दरिद-तुच्छ-भिक्खाग-माहणकुलेसु वा आयाइंसु वा, अयाइंति वा, आयाइस्संति वा ॥ एवं खलु अरिहंता वा, चक्कि-बल-वासुदवा vA uggakulesu । // 39 // AN For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA, bhoga-राइन्न-नाय-खत्तिय-इक्खाग-हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आइंसु वा, आइंति वा, आइस्संति वा ॥ 21 ॥ अत्थि, पुण एसे वि भावे लोगच्छेरए भूए अणंताहिं उसप्पिणीहिं, अवसप्पिणीहिं वैकंताहिं स्मुप्ज्जि। अहो देवानुप्रिय ! इदं नाऽभवत्, न भविष्यति, न च भवति, यदहत्-चक्रवादयोऽन्त-प्रान्तकुलादिषु। नाऽऽगताः, नाऽऽगमिष्यन्ति, नाऽऽयान्ति; उग्र-भोग-राजन्य-क्षत्रियकुलादिषु आगताः, आगमिष्यन्ति, आयान्ति ॥ 21 ॥ अनन्तेषु उत्सर्पिणी-अवसर्पिणीकालेषु गतेषु सत्सु आश्चर्यकरम् एतादृशं समुत्पद्यते । तेच अस्याम् अवसर्पिण्यां दश आश्चर्यकराः जाताः, ते संबद्धाः shrotvyaaH। उवसांग-गम्भहरणं इत्थीए तित्थं अभाविया परिसा । कण्हस्स अमरकंका अवहरणं चंद-सूराणं ॥ 1 ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ य अहसयसिद्धा । असंजयाण पूआ दस वि अणंतेण कालेण ॥ 2 ॥ प्रथम आश्चर्यकरोऽयमेव संबन्धः-श्रीमहावीरभगवतः केवलज्ञानस्य उत्पत्त्यनन्तरं कुशिष्येण गोशालेन *. उपसर्ग-गर्भहरणं स्त्रियास्तीर्थम् आभाविता पर्षत् । कृष्णस्य अमरकका अतरणं चन्द्र-सूर्ययोः ॥ 1 ॥ हरिवंशकुलोत्पत्तिः । चमरोत्पातश्च अष्टशतसिद्धाः । असंयतानां पूजा दशाऽपि अनन्तेन कालेन ॥ 2 ॥ +. एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृत्तियुक्त. व्याख्या. कल्पसूत्रं ईण्तेजोलेश्या मुक्ता। भगवतोऽग्रे सुनक्षत्र-सर्वाऽनुभूतिनामकं शिष्यद्वयं समवसरणे प्रज्वालयाञ्चके, भगवतः गोशालकोऽपि जिनोहम्' इति लोके ख्यापयन् तत्रागतः, ततो द्वौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा ॥ 40 ॥ श्रीगौतमेन भगवान् पृष्टः, स्वामिन् ! कोऽसौ द्वितीयो जिन इति खं ख्यापयति ? श्रीभगवान् उवाच-गौतम ! नाऽयं जिनः, किन्तु शरवणग्रामवासी मलि-सुभद्राभ्यां गोबहुलब्राझणगोशालायां जातत्वाद् 'गोशाल' नामा अस्माकम् एव शिष्यीभूतोऽस्मत्त एव किञ्चिद्बहुश्रुतीभूतो मुधा स्वं जिनं ख्यापयति । ततः सर्वतः प्रसिद्धाम् इमां वार्ताम् आकर्ण्य रुष्टो गोशालो गोचरचर्यागतम् आनन्दनामानं भगवशिष्य जगाद-भो आनन्द ! एक दृष्टान्तं शृणु-यथा केचिद् वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटा: परदेशं गच्छन्तोऽरण्यं प्रविष्टास्तन्त्र जलाऽभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, ततस्तैरेक शिखरं स्फोटितम् , तस्माद् विपुलं जलं निर्गतम् , तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत एकेन वृद्धेनोक्तम्-सिद्धम् अस्माकं समीहितम् , अथ मा स्फोटयन्तु द्वितीयं शिखरम्, इति निवारिता अपि द्वितीयं स्फोटयामासुः, तस्माञ्च सुवर्ण प्राप्तवन्तः । तथैव वृद्धेन वारिता अपि तृतीयं स्फोटितवन्तः, तस्माद् रत्नानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थम् अपि स्फोटयन्ति स्म, तस्माच्च प्रादुभूतेन दृष्टिविषसण सर्वेऽपि स्वदृष्टिपातेन पञ्चत्वं प्रापिताः। स हितोपदेशको वणिक् तु न्यायित्वाद् आसन्नदेवतया स्वस्थाने मुक्तः । एवं तव धर्माऽऽचार्योऽपि एतावत्या स्वसंपदा असंतुष्टो यथातथाभाषणेन मां रोषयति तेनाऽहं स्वतपस्तेजसा तं धक्ष्यामि, ततस्त्वं शीघ्र तत्र गत्वा एनम् अर्थ तस्मै निवेद्य ! त्वां च वृद्धवणिजम् इव हितोपदेशकत्वाज्जीवितं रक्षिष्यामि, इति श्रुत्वा भीतोऽसौ munirbhagavadane // 4 // For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरेऽपि तद्ज्वालावशाद् रक्तातीसारः समजनि, एतत् प्रथमम् आश्चर्यकम् ॥ 1 ॥ द्वितीयं गर्भापहारलक्षणम् आश्चर्यकं वाच्यते एव ॥ 2 ॥ तृतीयं स्त्रीतीर्थ्ण्क्र्ः। तदाश्चर्यकं श्रूयताम्-अस्मिन्नेव जम्बूद्वीपे पूर्वमहाविदेहे सलिलावतीविजये वीतशोकायां नगर्या महाबलो नाम राजा राज्यं करोति । अन्यदा प्रस्तावे महासर्व व्यतिकरं कथितवान् । ततो भगवता उक्तम्-भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय-यद् एष गोशाल आगच्छति, न केनाऽपि अस्य संभाषणं कर्तव्यम् ; इतस्ततः सर्वेऽपसरन्तु, ततस्तैः तथाकृते गोशालक आगत्य भगवन्तम् अवादीत्-भोः काश्यप ! किम् । एवं वदसि-यदयं गोशालो मङ्खलिपुत्रः' इत्यादि । स तव शिष्यस्तु मृतः, अहं तु अन्य एव परिषहसहनसमथै तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि । एवं च भगवत्तिरस्कारम् असह्यमानी सुनक्षत्र-सर्वानुभूती अनगारौ मध्ये उत्तरं कुर्वाणौ तेन तेजोलेश्यया दग्धौ स्वर्ग गतौ । ततो भगवता उक्तम्-भो गोशाल ! स एव त्वम् , नाऽन्यः । मुधा किम् आत्मानं गोपयसि । न वम् आत्मा गोपयितुं शक्यः । यथा । कश्चिचौर आरक्षकैदृष्ट अङ्गुल्या, तृणेन वा आत्मानम् आच्छादयति, स किम् आच्छादितो भवति ? एवं च प्रभुणा यथास्थिते अभिहिते, स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच । सा च भगवन्तं त्रिप्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनाम् अनुभूय सप्तमरात्रौ मृतः । भगवान् अपि तस्यास्तापेन पण्मासी यावलोहितव!बाधाम् अनुभूतवान् , स तु रक्ताऽतिसारः कर्मण उदयेन भगवति जातः, परं च लोके गोशालकमुक्तया तेजोलेश्यया जात इति वार्ता बभूव; अयम् अधिकारः 'श्रीभगवतीसूत्रे 15 शतके । 1. अत्र मान्धाताराज्ञः, तथा बलदेवस्य दृष्टान्तौ स्तः । स गर्भाऽपहारव्याख्यानाऽवसरे दर्शयिष्यामि. For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृचियुक्तं. व्याख्या. कल्पसूत्रंबलेन षड्भिर्खालमित्रैः सह दीक्षा गृहीता । सप्तभिः साधुभिः परस्परम् इति वचननियमो विहितः सर्वैरपि अस्माभिः सदृशं तपः करणीयम् , इति निश्चयं कृत्वा सुखेन सप्ताऽपि साधवस्तपः कुर्वन्ति । एकदा महाबलेन ता-सवरा ॥ 41 ॥ चिन्तितम्-एभ्यः किञ्चिद् अहमधिकं तपः करोमि, येनाऽहम् एभ्योऽधिको भवामि इति विचिन्त्य पारणादिने महाबलो वक्ति, अद्य मम शिरो दुःखयते, अहं पारणं न करिष्यामि, भवद्भिः पारणाः कर्तव्याः, एवं मायां विधाय तेभ्यः पारणं कारयित्वा खयम् उपवासं कृत्वा, एवं विंशतिस्थानानि मायया एव सेवित्वा तीर्थकरनामकर्म बद्धम् । ततः सप्तापि साधवः कालं कृत्वा वैजयन्तविमाने देवत्वेन उत्पन्नाः । पुनस्ततच्युत्वा महाबलजीवो मिथिलानगर्या कुम्भस्य राज्ञः प्रभावती राज्ञी, तस्याः कुक्षी प्राचीनमायाप्रभावात् स्त्रीत्वेनोत्पन्नः । तदा प्रभावत्या चतुर्दशखप्ना दृष्टाः । पूर्णेषु मासेषु पुत्री जाता मल्ली इति नाम्ना । यदा मल्ली यौवनं प्राप्तां तदाऽनुक्रमेण 1. तदा अवधिज्ञानेन षडपि पूर्वभवमित्रनृपान् अन्यान्यस्थानेषु उत्पन्नान् जानाति स्म । ततस्तेषां प्रतिबोधनाय रत्नमयं मोहनगृहम् अशोकवाटिकामध्ये कृतम् । तस्मिन् मोहनगृहे घडपवरिकासहिते जालमण्डपे रत्नमयीं शिरच्छिद्रां स्वमूर्ति चक्रे । ततो मल्ली । प्रतिदिनम् एकैकाम् अन्नपिण्डी स्वहस्तेन मूर्तिच्छिद्रे क्षित्वा रत्नोत्पलपिधानं ददाति ॥ इतश्चाऽयोध्यायां सुप्रतिबुद्धराज्ञा पद्मावत्याः IN स्वदेव्याः नागयक्षमन्दिरे पूजार्थ रचितम् अत्यन्तम् अद्भूतं श्रीदाम दृष्ट्वा दूतान पृच्छति स्म-भो दूताः ! ईदृशं क्वापि श्रीदाम । दृष्टम् । तदा दूतैः प्रोक्तम्-हे राजन् ! मल्लीकन्याया इतोऽपि अधिकतरं दृष्टम् । तस्याने इदं लक्षांशेऽपि नाऽऽयाति । का मल्ली । ॥ 41 ॥ For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भरतक्षेत्रे अरहन्नकसदृशो दृढसम्यक्त्वस्य धारकोऽन्यः कोऽपि नास्ति, महदुत्पातान् कृतवान् । मिथ्यात्विलोकाः स्वकीयस्वकीयदेवान् हरि-हरा प्रत्याख्याय, वीतरागदेवं स्मरन्, अक्षोभ्यः स्थितः, देवेन बहुप्रकारं क्षोभि कीटशी च ? तैः सर्व स्वरूपं कथितम् । ततः पूर्वभवप्रेमवशाद् मल्लीयाचनार्थ राज्ञा कुम्भराजानं प्रति दूतो मुक्तः ॥ 1 ॥ इतच चम्पानगर्याम् अरहनकप्रमुखा व्यवहारिणः सन्ति । प्रवहणे चटिताः गम्भीरपत्तनं गत्वा, पुनद्वीपान्तरं चलिताः । तस्मिन् अवसरे इन्द्रेण अरहन्नकश्रावकस्य सभासमक्षं प्रशंसा कृता - अद्य तद्वचनं श्रुत्वा कोऽपि मिध्यात्वी देवोऽसहमानस्तत्र आगत्य दीन् स्मरन्ति स्म । अरहन्नकस्तु सुश्रावकः सागारम् अनशनं तोऽपि न क्षुब्धः, ततो देवेन प्रोक्तम् वीतरागदेवं मुक्त्वा हरि-हरादीन् देवान् स्मर, यथा उत्पातं निवारयामि । नो चेत्तवाऽधर्मेण सर्वान् समुद्रे बोलयिष्यामि, पापं च तव । लोकैरपि सर्वैः प्रोक्तम्- अरहन्नक एवं कुरु । परम् अरहनको निजसम्यक्त्वधर्मे दृढः स्थितः ततस्तुष्टश्चलत्कुण्डलाऽऽभरणो भूत्वा प्रदक्षिणां दत्त्वा करकमलं योजयित्वा स्तौति स्म - अहो !! अरहन्नकस्त्वं धन्यः, त्वं कृतपुण्यः, तव जन्म, जीवितं सफलम्; इन्द्रस्त्वां व्याख्यानयति स न्याय्यम् एव । तुष्टोऽस्मि, याचस्व, यत् कथयसि तद् ददामि । अरहन्नकः प्राहउभयलोकसाधको जिनधर्मो मया प्राप्तोऽस्ति, अन्यत्तु मम किमपि नाऽपेक्षणीयम् । ततोऽमोघं देवदर्शनम् इत्युक्त्वा, अनिच्छतोऽपि कुण्डलचतुष्टयं देवो दत्त्वा स्वस्थानं गतः । अथ ते व्यवहारिणः कुशलेन गम्भीरपत्तनं प्राप्य क्रमाद् मिथिलायाम् आगताः । तत्र कुम्भराज्ञः कुण्डलद्वयं प्राभृतीकृतम् राज्ञा च महीकुमार्यै दत्तम् । ततश्चम्पायाम् आगताः, तत्र चन्द्रच्छायराज्ञे स्वकीयस्वामिने अन्यत् कुण्डलद्वयं प्राभृतीकृत्म्। तस्मिन् अवसरे राज्ञा पृष्टम् - भो व्यवहारिणः ! परदेशे किमपि आश्चर्य दृष्टम् ? तदा तैर्मल्लीकुमार्याः रूपवर्णनं 1 For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कल्पद्रुम कलिका वृचियुक्त. व्याख्या. ॥ 42 ॥ |कृतम्, न एतादृशं क्वापि रूपमस्ति । ततश्चन्द्रच्छायराजेनाऽपि कुम्भं प्रति दूतो मुक्तः यद् मल्ली मम देया इति ॥ 2 ॥ पुनरितश्च अन्यदा मल्लीकुण्डलं भग्नम्, कुम्भेन राज्ञा कुण्डलसन्धानार्थ स्वर्णकारः समादिष्टः; स पाह-हे देव! इदं देवसंब|न्धि कुण्डलं न मया सन्धातुं शक्यते । ततो रुष्टेन राज्ञा स स्वर्णकारो देशाद् निष्कासितो गतो वाणारस्यां शङ्खराज्ञः समीपे निजावासार्थम् । राज्ञा पृष्टम् कथं स्वदेशं त्यक्त्वा अत्रागतः । तेन कुण्डलसंबन्धं कथयता मल्लीरूपवर्णनं कृतम् । तेनाऽपि शङ्खराज्ञा कुम्भं प्रति दूतो मुक्तः ॥ 3 ॥ इतश्च रुक्मी राज्ञाऽपि सुबाहुनान्या निजपुत्र्याः चातुर्मासिकमजनं विधाप्य शृङ्गार कारयित्वा, दृष्टं क्यापि मम पुत्र्याः सदृशं रूपम् ? इति दूताः पृष्टाः; तेऽपि प्राहुः-मल्लीरूपस्याप्रे इदं लक्षांशेऽपि नाऽऽयाति । तेनाऽपि रुक्मिराज्ञा कुम्भं प्रति मल्लीनिमित्तं दूतो मुक्तः ॥ 4 ॥ इतश्च कुम्भपुत्रेण मल्लीलघुभ्रात्रा मल्लदिन्नेन चित्रकश्चित्रसभा चित्रयिता चित्रकरण लब्धिमता यवनिकान्तरितमल्लीपादाङ्गुष्टं दृष्ट्वा मल्लीरूपं तत्स्वरूपं चित्रितमासीत् ॥ तत्र एकदा मल्लदिन्नः स्वभार्याभिः सह क्रीडन् मल्लीरूपं दृष्ट्वा लज्जितः, रोषाद् हस्तौ छित्त्वा चित्रकरो देशाद् निष्कासितः । स हस्तिपुरं गत्वा अदीनशत्रो राज्ञो मिलितः, तेन मल्लीरूपवर्णने कृते, अदीनशत्रुराज्ञाऽपि मल्लीनिमित्तं कुम्भं प्रति दूतो मुक्तः ॥ 5 ॥ एकदा पितुरप्रे राजसभायां धर्मचर्चायाम् एका परित्राजिका मल्लीकुमार्या जिता, मानभ्रष्टा कृता । सा रुष्टा सती काम्पिल्यनगर्या गत्वा जितशत्रो राज्ञो मल्लीरूपं पटे लिखित्वा दर्शयति स्म, तेनाऽपि राज्ञा रूपमोहितेन मल्लीकृते कुम्भं प्रति दूतो मुक्तः ॥ 6 ॥ एवं षण्णामपि राज्ञां षडपि दूताः समकालं कुम्भसमीपे आगताः, मल्ली याचिता । राज्ञा सर्वेऽपि दूताऽपमानिताः, न कस्यापि राज्ञो मम पुत्रीमहं दास्यामि । ततः षडपि राजानोऽभिमानेन निजं निजं सैन्यं लात्वा समकालम् । ॥ 42 ॥ For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पागभवमजानानां षण्णामपि राजकुले समुत्पन्नानांनृपाणां पूर्वस्नेहात् परिणयनार्थ समकालं समागतानां वर्णपुत्त |लिकादृष्टान्तदर्शनेन प्रतिबोध्य, वर्षदानं दत्त्वा, दीक्षांजग्राह । मार्गशिरः शुक्लएकादशीदिने त्रिंशदूराजपुत्रीभिः सार्ध दीक्षांगृहीत्वा मौनमाधाय, तद्दिने एव केवलं प्राप्य तीर्थ प्रवर्तितम् । ekonviNshtitmstiirthkrH| मल्लितीर्थकरस्य स्त्रीपर्षदने तिष्ठति, पश्चात् पुरुषाणां पर्षत् तिष्ठति, इति तृतीयम् आश्चर्यकम् । अथ चतुर्थम् आश्चर्यमाह-श्रीमहावीरस्य केवलज्ञानोत्पत्त्यनन्तरं पर्षद् मिलिता, देशनांश्रुत्वा केनापि व्रत-प्रत्याख्यानं न गृहीतम् । तीर्थकरस्य आगत्य मिथिलानगरी रोधयामासुः । कुम्भराजा बहिःनिस्सृत्य युद्धं कुर्वन् भनो मिथिलां प्रविष्टः । ततो मल्लीप्रपञ्चवचनेन राज्ञा सर्वेऽपि आकारिताः । ते राजानो रत्नगृहं प्राप्ताः । पसु अपवारिकासु पृथक् पृथक् तस्थुः, तथा मल्लीप्रतिमा साक्षाद् मल्लीमिव दृष्ट्वा मोहिता विलोकयन्ति, तावदेव मल्लीकुमार्या आगत्य पुत्तलिकायाः पिधानं दूरीकृतम् , तेन प्रभूतो दुर्गन्धस्ततः प्रचलितः । तम् असहमानास्ते राजानो वस्त्रेण नासिका निपीड्य थू-थूकुर्वन्तो नष्टाः । तेषां प्रतिबोधाय मल्ली आगल्य कथयति स्म-हहो राजानः ! यदि रत्नमय्यामपि पुत्तलिकायाम् आहारसंसर्गाद् ईदृशो दुर्गन्धो जातो भवतां प्रातुं न शक्यः, दुःखावहश्च; तदा स्वाभाविकदुर्गन्धासु स्त्रीपु किम् एतावान रागः, प्रतिबन्धश्च क्रियते । कथं रागान्धा जाताः । इत्यादिप्रतिबोधवचनपूर्व पूर्वभवमित्रता कथिता, तदा तेषां जातिस्मरणं जातम् । ततः प्रतिबुद्धैः तैः प्रोक्तम्-अधुना किं कर्तव्यम् ? तदा मलीकुमार्या प्रोक्तम्-साम्प्रतं यूर्य स्वस्वस्थाने गच्छन्तु, मम केवलज्ञाने उत्पन्ने शीघ्रम् आगन्तव्यम् । तेऽपि सर्वे स्वस्वस्थानं गताः । / पश्चादागत्य दीक्षा ग्रहीत्वा यावद् मुक्ति प्राप्ताः । / For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 43 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. श्री महावीरस्य देशना निष्फला जाता, इति चतुर्थम् आश्चर्यकम् । अथ पञ्चमम् आश्चर्यम्-कृष्णस्य अमरकङ्कागमनम् , तदुच्यते-काम्पिल्यनगरे द्रुपदो नाम राजा, तस्य चुलनी प्रिया, तस्य द्रुपदी नाम पुत्री वर्तते । प्राप्तयौवना सती तस्याः स्वयंवरमण्डपः समारब्धः । देशेभ्य आहूता राजानो भूरिशः समेयुः । हस्तिनागपुराद् युधिष्ठिरादिपञ्चपुत्रयुतः पाण्डुराजाऽपि आयातः । अर्जुनेन राधावेधः साधितः । तदाऽर्जुनस्य कण्ठे वरमाला क्षिप्ता । परं पूर्वभवे ब्राह्मणस्य भार्या नागश्रीः द्रुपदीजीव आसीत् । साधोः कटुकतुम्बकशाकाहारदानाद् बहुवारं नरकायुर्भुक्त्वा, अनेकासु तिर्यग्योनिषु भ्रान्त्वा पश्चाद् एकस्य गृहस्थस्य कुले सुकुमालिका नाम्ना पुत्री जाता। यदा यौवनं प्राप्ता तदा पित्रा एकस्य इभ्यपुत्रस्य परिणायिता । ततस्तस्य शरीरे सुकुमालिकायाः शरीरस्य संयोगाद् महादाघः समुत्पन्नः । तदा स त्यक्त्वा गतः । पश्चाद् एको रङ्कस्तस्याः पतित्वेन स्थापितः । तादृशं स्वरूपं ज्ञात्वा तां त्यक्त्वा सोऽपि गतः । पश्चात् सा दुःखाद् वैराग्यं प्राप्य साध्वीनां पार्श्वे दीक्षां जग्राह । तस्मिन् भवे। -सुकुमालिकाया जन्मनि-साध्व्या वनमध्ये पञ्चभिः पुरुषैः सह क्रीडन्तीं गणिकां दृष्ट्वा, निजदौर्भाग्यं निन्दन्त्या निदानं कृतम् आसीत् । तेन वरमालाऽवसरे पश्चानामपि पाण्डवानां कण्ठे वरमाला दृष्टा । गगने देवैः इति उक्तम्-द्रौपदी पञ्चभर्तृकाऽपि सती वर्तते । तदा पञ्चभिः पाण्डवैः परिणीय हस्तिनागपुरे आनीता । मुखेन गृहे तिष्ठति । अन्यदा तत्र नारदर्षिः समागच्छत् । पाण्डवैरासनदानादिना सन्मानितः । क्षणं स्थित्वा, ॥ 43 ॥ For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनरन्तःपुरे द्रुपदीं द्रष्टुम् आगतः । द्रौपद्या आगच्छन् दृष्टः परम् अविरतिनम - प्रत्याख्यानिनं मिथ्यात्विनं ज्ञात्वा न चाऽऽदरो दत्तः, न वन्दितः, नाऽभिलापितः; यथा पूर्व स्थिता तथैव तूष्णीं स्थिता, तदा रुष्टो नारदर्षिः मनसि इति चिन्तयति यद् इयं द्रौपदी पञ्चानां भतॄणां गर्व करोति । तदाऽहं नारदो यदा एनां महासंकटे पातयामि । इति विचिन्त्य धातकीखण्डे पूर्वदिग्भरतक्षेत्रेऽमरकङ्काराजधान्यां कपिलवासुदेवस्य सेवकः पद्मनाभराजाऽस्ति । स पद्मनाभः स्ववाटिकायां स्त्रीभिः समं क्रीडां करोति । तत्र नारदर्षिरगमत् । तदा पद्मनाभेन वन्दित्वा, सन्मानं दत्त्वा पृष्टः-भो ऋषे ! भवद्भिः सर्वत्र भ्रमणं क्रियते, grAdRiyo मदीया रूपवत्यो nAryastAdRiyo'nyasyA'pi कस्यचिद् ? इति पृष्टः । नारदोऽवसरं दृष्ट्वाऽवादीत् भो पद्मनाभ ! त्वं कूपदर्दुरवद् दृश्यसे, यथा कश्चित् समुद्रदर्दुरः कूपदर्दुराऽभ्यर्णे आजगाम । तदा कूपदर्दुरोऽवादीत् भोः ! त्वं क तिष्ठसि ? कुत आगतः ? इति पृष्टः समुद्रदर्दुरस्तं प्रत्याह-भोः ! समुद्रेऽहं तिष्ठामि, समुद्राद् आगतोऽहम् । पुनः कूपदर्दुरः प्राह कियान समुद्रो महान् अस्ति ? इति पृष्ट्वा स्वचरणौ प्रसार्य अदर्शयद् इयत्प्रमाणः किम् ? नहि, वृद्धः । तदा कूपदर्दुरः कूपस्यैककोणाद् उत्प्लुत्याऽन्यस्मिन् कोणे गत्वा वदति - इयत्प्रमाणोऽस्ति ? पुनः समुद्रददुरोऽवदत्-अतस्तु महाप्रमाणोस्ति । पुनः कूपदर्दुरः कूपस्याऽन्तः प्रदक्षिणां भ्रान्त्वा कथयामास इयत्प्रमाणः समुद्रः ? तदा समुद्रदर्दुरः प्राह - महत्प्रमाणः समुद्रः । तदा कूपदर्दुरः श्रुत्वा रुष्टः, भो असत्प्रलापिन् ! याहि दूरे । For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्रं । चद् अस्मादपि अधिकस्तदा मया यादृशी हस्तिनागपुदी या नार्यः परिभ्राम्य ॥ 44 ॥ नास्ति समुद्रः । चद् अस्मादपि अधिकस्तदा नास्त्येव । तादृशस्त्वम् असि । त्वया एतावन्त्य एव स्त्रियो दृष्टाः, कल्पद्रुम तेन त्वम् एतासु एव प्राधान्यं मनुषे, परन्तु मया यादृशी हस्तिनागपुरे द्रौपदी पाण्डवानां स्त्री रूपवती दृष्टा कलिका तादृशी त्रिभुवनेऽपि न वरीवर्तते । तस्या वामाङ्गुष्ठनखोपरि सर्वास्त्वदीया नार्यः परिभ्राम्याऽपाकियन्ते, एव- बृत्तियुक्त. मुक्त्वा नारदोऽन्यत्राऽगमत् । तदा पद्मनाभो मनसि इत्यचिन्तयत्-अहो !! मे जन्म तदैव सफलं यदा तादृशी व्याख्या. मम स्त्री स्यात् । परं सा स्त्री कथम् आनीयते ? अत्र तस्या आनयने कश्चिद् उपायः कर्तव्यः । इति चिन्तयित्वा पौषधशालायां समागत्य उपवासत्रयं कृत्वा, पूर्वसङ्गतिकदेवताऽऽराधनं चक्रे । तृतीये दिवसे देवः प्रक-IN टीभूय बभाषे । किमर्थम् अहं त्वयाऽऽराधितः ? कार्य वद । इत्युक्ते पद्मनाभो वदति सम-दुपदीम् आनीय । देहि । तदा देवेन उक्तम्-सा सती वर्तते, शीलं न खण्डयिष्यति । राज्ञा कामान्धेन उक्तम्-भवतु, परं त्वं तु अत्राऽऽनय । वरम्, इत्युक्त्वा द्रौपदी स्वकीयभुवनप्रसुप्तां देवमायया उत्पाट्य पद्मनाभाय समर्पिता । पद्मना-1 भेन अशोकवाटिकायां मोचिता । मुक्त्वा देवोऽभाणीत्-त्वया मम पावें सतीनार्या अपहारः कारित्स्त्द्। अनिष्टं विहितम् । तस्माद् अतःपरं न स्मरणीयः । अहं नागमिष्यामि इत्युक्त्वा खस्थाने जगाम । अथ प्रभाते ॥ 44 ॥ द्रौपदी जागृता सती विस्मिता इतस्ततश्चकितमृगी इव विलोकयामास । का इयं वाटिका ? किमिदं मन्दिरम् ? कुत्राऽऽगता ? किमहं खनं पश्यामि ? क मे मन्दिरम् ? क मे भर्तारः? यावद् एवं विचारयति तावद For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Agatya पद्मनाभो वदति स्म हे द्रौपदि ! चिन्तां मा कुरु, पद्मनाभो नृपोऽस्मि अहम् । मया देवशक्त्या त्वमपहारिता भोगार्थम् , मया सह भोगान् भुत, अहं तवाऽऽज्ञाकारी वर्तेयम् । तदा स्वशीलपालनाय द्रौपदी जजल्पाहो !! देवानुप्रिय ! षण्मासं यावद् मम नामाऽपि न ग्राह्यम् । षण्मासमध्ये मत्पृष्ठे पाण्डवाः, तथा तेषां भ्राता श्रीकृष्णदेव एते मम शुद्ध्यर्थम् अवश्यं समेष्यन्ति । चेत् षण्मासे नाऽऽयास्यन्ति तदा त्वं वक्ष्यसि तत् करिष्यामि । द्रौपद्या इत्युक्तं श्रुत्वा पद्मनाभोऽपि वरम् , इत्युक्त्वा तस्थौ । मनसि ज्ञातं कोऽत्र समेष्यति । अन्तराले महान लवणसमुद्रः पतितोऽस्ति । द्रौपदी अपि आचाम्लतपः कुर्वाणा तिष्ठति । अथ प्रभाते द्रौपदी यदा पाण्डवैर्मन्दिरे न दृष्टा, तदा सर्वत्र शुद्धिः कृता । कुत्रापि न ल्ब्धा। तदा द्वारिकायां गत्वा कुन्त्या कृष्णाय । उक्तम्-पुत्र ! द्रौपदी केनापि देवेन वा, दानवेन वा, राक्षसेन वा, विद्याधरेण खमन्दिराद् रात्री अफृता। सर्वत्र दृष्टा परं कुत्राऽपि शुद्धिर्न लब्धा । त्वत्तः शुद्धिर्भविष्यति । कृष्ण ईषद् हास्यपूर्वकं प्राह-पञ्च पाण्डवा भार एकस्यापि कामिन्या रक्षणे न स्म्र्थाः। अहं तु एकः सन् द्वात्रिंशत्सहस्रप्रमितानां स्त्रीणां रक्षा करोमि । तदा पुनः कुन्ती प्राह-पुत्र ! नाऽयं हास्याऽवसरः । त्वरितं द्रौपद्याः शुद्धिः कार्या, आशु इति वचः श्रुत्वा यावद् द्रौपद्याः शुद्धिकरणे कृष्ण उपायं चिन्तयति, तावत् तत्र नारदः समाजगाम । कृष्णं चिन्ताऽऽतुरं दृष्ट्वा नारदः प्राह-कथमद्य यादवाश्चिन्तातुराः ? कथमत्र कुन्ती आयाता? तदा कृष्णेन उक्तम्-यूयं deva For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 45 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्षयः, भ्रमद्भिर्भवद्भिः कुत्राऽपि द्रौपदी दृष्टा न वा ? तस्याः केनाऽपि अपहारः कृतोऽस्ति न ज्ञायते । तदा नारदोऽवादीत् सा तादृशी एव दृष्टा आसीत् । कमपि तापसम्, श्रमणम्, योगिनं न मानयति स्म । दुष्टानां यद् दुःखं पतति तत् स्तोकम् । मया तु सा सम्यग् नोपलक्ष्यते, परं तादृशी एव एकदा धातकीखण्डेऽमरकङ्काऽधिपस्य पद्मनाभस्याऽशोकवाटिकायां मया दृष्टाऽभूत् परं सम्यग् न जानामि इत्युक्त्वा नारदोऽगात् । अथ श्रीकृष्णदेवोऽपि नारदविलसितं जानाति स्म, तद् ज्ञात्वा पाण्डवैः ससैन्यकृष्णदेवोऽमरकङ्कां प्रति चचाल । अनुक्रमेणाऽखण्डप्रयाणैः संचरन् समुद्र यावत् समाजगाम । तत्रोपवासत्रयं कृत्वा कृष्णेन लवणसमुद्राधिपः समाराधितः सन् प्रकटीभूयेत्थं वभाण - किमर्थं स्मृतः ? भवतां यत् प्रयोजनं भवति तद् वक्तव्यम् । तदा कृष्णोऽवादीत् अस्माकं धातकीखण्डेऽमरकङ्कायां गन्तव्यमस्ति अस्मत्सैन्यस्य मागों दातव्यः अस्माकं द्रौपदी आनेतव्या । तदा देवो वदति स्म - इन्द्राऽऽज्ञां विना मागों दातुं न शक्यते भवतां चेदाज्ञा भवेत् तदाऽचैव द्रौपदी मयाऽऽनीय दीयते । पद्मनाभमपि अमरकङ्कासहितमेवाऽस्मिन् समुद्रे पातयामि । तदा कृष्णोऽवादीत् हे देवाऽनुप्रिय ! त्वम् एतादृश एवं शक्तिमान् वर्तसे, परमस्माकंबहरथानां मार्ग देहि । अहं यास्यामि तं पद्मनाभमनिष्टं साधयिष्यामि । तदा देवेन समुद्रे षण्णां स्थानां मार्गो दत्तः । कृष्णः पाण्डवैः सह समुद्रम् उल्लङ्घयाऽमरकङ्काया अग्रोद्याने उत्तीर्य एको दूतः प्रेषितः । दूतो For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 2 / / 45 / /
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गत्वा पद्मनाभं प्राह-अहो पद्मनाभ ! श्रीकृष्णदेवः समागतोऽस्ति, द्रौपदी मत्सार्थे प्रेषय । त्वया सम्यग न कृतं यत् पाण्डवानां स्त्री अपहृता, तथाऽपि किमपि विनष्टं नास्ति, देहि द्रौपदीम् । इति श्रुत्वा पद्मनाभ आहरे दूत : मया द्रुपदी दानार्थ नाऽऽनीताऽस्ति । याहि, तव स्वामिनं प्रति वक्तव्यम्-मया द्रौपदी मम बलोपरि समानीताऽस्ति । चेद् यूयं समागताः स्थ तदा भवद्भियुद्धसज्जैर्भाव्यम् , विलम्बो न विधेयः, अहमपि क्षत्रियोऽस्मि, एवम् उक्त्वा दृतो निर्भस्य निष्काषितः । स दूत आगत्य सर्व खरूपं कृष्णाय निवेदयामास । कृष्णेन चिन्तितम् , असाध्यरोग औषधैर्विना न याति इति चिन्तयित्वा सन्नद्धबद्धीभूय कृष्णो यावद् रणोद्यतो जातस्तदा पश्चापि पाण्डवाः शस्त्राणि धृत्वा रथेष्वारुह्य कृष्णं प्रत्यूचुः भो स्वामिन् ! अस्माकं कार्यमेतत्, वयं युद्धं करिष्यामः । चेद् वयं भङ्गं प्रामुमस्तदाऽस्माकं भवद्भिः पृष्ठतः सहायो विधेयः । इति श्रुत्वा कृष्णेन उक्तम् , भवन्तोऽतीव योद्वारो वर्तन्ते, परन्तु अस्मिन् अवसरे भवद्वाणीप्रसादाद् भवतां भङ्गो भावी । इति श्रुत्वाऽपि पाण्डवाः कृष्णाऽऽज्ञया युद्धाय चेल्लुः । पद्मनाभोऽपि महतीं सेनां लात्वा पाण्डवैः सह युयुधे । भवितव्यतावशात् पद्मनाभाऽग्रे पाण्डवा भङ्गं प्रापुः । नश्यद्भिः सिंहनादश्चक्रे, सिंहनादं श्रुत्वा, पाण्डवानां भङ्गं ज्ञात्वा, रथे स्थित्वा, करे धनुधृत्वा पद्मनाभस्य सेनाम् एकाकिना रथेनैव मथयामास । धनुषष्टङ्कारशब्देनैव भग्नाः सर्वेऽपि पद्मनाभस्य भटाः । कृष्णस्याऽग्रे पद्मनाभो नष्ट्वा, पुरीं प्रविश्य वप्रस्य प्रतोलीं दत्वा स्थितः । तदा For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 46 ॥ कृष्णो रुष्टश्चिन्तयामास । मां दुर्गस्य बलं दर्शयति एष बराकः, तदाऽहं हरियंदा हरिवद् एनं पद्मनाभं गज कल्पद्रुम इव मारयामि, इत्युक्त्वा नृसिंहरूपं विधाय, हस्ततलास्फालनेन सर्वमपि दुर्ग पातयामास । सर्वमपि नगरं कलिका चकम्पे । मन्दिराणि सर्वाणि पतन्ति स्म । कृष्णपराक्रमम् ईदृशं दृष्ट्वा भीतः पद्मनाभो द्रौपद्याः शरणं गत्वा वृत्तियुक्तं. जगाद रक्ष रक्ष महासति ! मां कृष्णात् । तदा द्रौपद्याऽभाणि हे वराक! मया पूर्वमेव उक्तं मम पृष्ठे समे । व्याख्या. प्यन्ति कृष्णादयो बलिष्ठाः सन्ति । अथ श्रीकृष्णदेवः सत्पुरुषोऽस्ति, यदा जीवितव्याऽऽशां कुरुषे तदा णिल् मदुक्तं वचनं मानय । स्त्रीवेषं कुरु, मुखे तृणं गृहाण, मामग्रे कृत्वा श्रीकृष्णस्याऽभ्यणे समागच्छ । अहं त्वां तत्पादयोः पातयिष्यामि । स तु नम्राणाम् उपरि कोपं न करोति । एवं कृते सति तव जीवितव्यं भविष्यति, नाऽन्यथा जीवितव्योपायः । तेनापि एवं कृतम् । यदा कृष्णचरणे लग्नः । तदा कृष्णेन उक्तम्-रे पद्मनाभ ! त्वम् एवं नाऽज्ञासीद् इयं कृष्णस्य भ्रातृजाया वर्तते । अस्याः पृष्ठे कृष्णो नाऽऽयास्यति ? परन्तु अन्धः पुमान मस्तके भग्ने सत्येव बुध्यति । याहि जीवन् , त्वत्कृतस्य कर्मणः फलं तवैव भवतु । द्रौपद्या त्वं जीवन् मोचितः, इत्युक्त्वा तं पादयोः पातयित्वा द्रौपदी लात्वा पाण्डवैः सह कृष्णदेवश्चचाल । मुदितः पाश्चजन्यं पूरयामास । ॥ 46 ॥ तच्छब्दोश्रीमुनिसुव्रतस्वामिनामा तीर्थंकरस्याऽग्रेस्थितेन तत्रत्यवासुदेवेन कपिलनाम्ना shrutH। तीर्थंकरः पृष्टः-खामिन् ! मदीयः शङ्खः केन पूरितः ? किं कश्चिद् नवीनो वासुदेवः समुत्पन्नः तदा मुनिसुव्रतखामिना तत्र कृष्णा Sri Song %E For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir s'gamanakAraNaM प्रोक्तम् । श्रुत्वा, तीर्थकराऽऽज्ञां गृहीत्वा मिलनाय उत्थितः, त्वरितं समुद्रोपकण्ठे समागतः, तदा ते षडपि रथाः समुद्रमध्ये वजन्तो दृष्टाः, शङ्खमध्ये प्रोक्तम्-स्थीयतां स्थीयताम् , हे सखे ! पश्चाद् एकवारम् आगन्तव्यम् , अहमत्र भवद्दर्शनार्थ समागतोऽस्ति । कृष्णेनाऽपि शङ्खमध्ये उक्तम् , हे भ्रातः ! वयं बहुतरं समुद्रमार्गम् उल्लङ्याऽऽगताः, अथ पश्चाद् आगन्तुं न शक्यते, भवद्भिः कृपा रक्षणीया, स्नेह एधमानः कर्तव्यः, इत्युक्त्वा श्रीकृष्णदेवश्चचाल । कपिलोऽपि पद्मनाभं निर्भय' स्वराजधानीं गतः । अथ च कृष्णदेवः सर्वसमुद्राऽध्यानम् उल्लङ्घय गङ्गायास्तटे स्थितः । तदा लवणाऽधिपेन सह वार्ता चकार । पाण्डवान् प्रत्युवाच, भो पाण्डवाः! यावद् अहं लवणाधिपेन सह वार्ता करोमि तावद् भवद्भिर्नावा कृत्वा गङ्गां समुत्तीर्य नौः पश्चात् प्रेस्स्या। पाण्डवा द्रौपदीसहिता नावमारुह्य गङ्गां समुत्तीर्य, पारे समागत्य नावं च एकत्र गोपयित्वा स्थिता विलोकयन्ति । श्रीकृष्णो भुजाभ्यां बलेन गङ्गाम् उत्तीर्याऽऽयाति नाऽऽयाति वा, इति विचार्य नौन मुक्ता। श्रीकृष्णो बहुवार स्थित्वा । यदा नौ 'ऽगता तदा चिन्तितम् , पाण्डवाः किंवाऽपि त्रुडिता ज्ञायन्ते? नौना, इति चिन्तयित्वा चत्वारोभुजाः प्र्क्ल्पिताः। एकभुजेन सारथिना shitorthmutpaaditH| द्वितीयभुजेन शस्त्राणि गृहीतानि। तृतीयभुजेन हयौ गृहीती। चतुर्थभुजेन गङ्गानदी तरितुं प्रारेभे । सा सार्वद्विषष्टियोजनविस्तीर्णा वर्तते । एवं कृष्णो चतुर्भुजेन गङ्गा तरन् अतीव खिन्नो मध्ये हारित्ः। तदा गङ्गादेव्या प्रगटीभूय साहाय्यं कृतम् ,मध्ये स्थलं विकुर्वित्म्। तत्र विश्राम For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 47 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गृहीत्वा पुनः स्वस्थीभूय गङ्गाम् उत्तीर्य तटे आगतः । तदा पाण्डवान् सहासान् नौसहितान् दृष्ट्वा श्रीकृष्णदेवो भृशं चुकोप । भो पाण्डवाः ! भवद्भिनौंः कथं न मुक्ता ? पाण्डवैरुक्तम्- स्वामिन्! अस्माभिर्भवद्बलदर्शनार्थं न मुक्ता । श्रुत्वा कृष्णो रुष्टः कथयामास भोः ! यदा पद्मनाभाग्रे यूयं पञ्चाऽपि नष्टाः, मया एकेनैव जितः, जित्वा द्रौपदी भवतां समर्पिता तदा मद्बलं न दृष्टम्, यदधुना गङ्गातरणे मबलं विलोकयितुं यूयं स्थिताः । यान्तु पापिष्ठा मम लोचनाद् दूरे, मम देशे मा तिष्ठन्तु भवन्त इत्युक्त्वा गदया तेषां पञ्चानां रथान चूर्णीचकार । स्वयं द्वारिकायाम् आयातः । तदा कुन्त्या श्रुतं श्रीकृष्णदेवेन रुष्टेन पाण्डवा देशाद् निष्काषिताः । कुन्ती कृष्णसमीपे आगत्य विज्ञप्तिं कृत्वा कृष्णाज्ञया पाण्डवान् आहूय पादयोः पातिताः । तदा कृष्णाज्ञया तत्रैव 'रथमर्दनम् ' पुरं नवीनं पाण्डवाः वासयामासुः । केचित् 'पाण्डुमथुरा' इति वदन्ति स्म । कृष्णसेवां कुर्वन्ति । कृष्णवासुदेवो धातकिखण्डे गतः, कपिलवासुदेवसार्धं शङ्खशब्दैः कृत्वा वार्तां चकार । इदमपि पञ्चमम् आश्चर्यकं जातम् ॥ अथ षष्ठं कथ्यते - कौशाम्बीनगयी श्रीमहावीरः समवसृतः, तत्र सूर्याचन्द्रमसौ खकीयमूलविमाने स्थित्वा समागतौ । एतद् अपि आश्चर्यकं षष्ठम् ॥ अथ सप्तमं कथ्यते - कौशाम्ब्यां नगर्यां वीरो नामा कोलिको वसति, वनमाला तस्य प्रिया । अन्यदा तां वनमालाम् अतीव रूपवतीं दृष्ट्वा नगरराजा रागवान् जातः । वनमालाऽपि राजानं दृष्ट्वा रागवती जाता । अमात्येन दूतीसंचारं कृत्वा नृपस्याऽन्तःपुरे समानीता । राजा For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA 2 // 47 //
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तया सह सुखं भुञानस्तिष्ठति । अथ च वीराऽऽख्यः कौलिकस्तद्विरहाद् अहिलीभूय हा !!! वनमाला इति जल्पन नगरगलिकासु परिभ्रमति । एकदा वर्षाकाले राज्ञा, वनमालया च प्रासादगवाक्षेण दृष्ट्वा चिन्तितम् , द्वाभ्यां विचारितम्-मया पापिष्ठेन परस्त्री अपहृता । बनमालया विचारितम्-मया पापिष्ठ्या एतादृशः स्नेह-12 वान् यो मद्विरहेण ग्रहिलो जातः स प्तिस्त्य्क्त्ः। आवयोः कागतिर्भविष्यति । इति विचारं कुर्वतोस्तयोः उपरि दैवयोगाद् विद्युत् पपात । ततो द्वौ अपि मृत्वा शुभध्यानाद् हरिचर्षक्षेत्रे युगलत्वेन समुत्पन्नौ । वीराख्योऽपि तौ मृतौ श्रुत्वा समीचीनो भूत्वा तापसीभूय मृत्वा किल्बिषदेवत्वेन उत्पन्नः । तदा ज्ञानेन दृष्टौ तौ । युगलत्वेन समुत्पन्नौ । मनसि चिन्तितम्, एतौ युगलभवात् च्युत्वा देवी भविष्यतः । मम वैरिणी एतौ कथं देवो भवतः ? इति विचिन्त्य ततस्तौ उत्पाट्य चम्पानगर्याम् इक्ष्वाकुवंशीयो राजा चण्डकीर्तिरपुत्रो मृत्स्त्दा। तनगरलोकाश्चिन्तां कुर्वन्ति, कोऽत्र राजा विधीयते तदा तेन किल्बिषदेवेन नगरलोकेभ्यस्तो समर्पित तेन ज्ञातम् अत्र राज्यं कृत्वा, मृत्वा नरकं यास्थतः । मम शत्रू कथं देवो भवेताम् ? लोकानां पुनरिति शिक्षादत्ता-भो लोकाः ! यदा एतयोः क्षुधा लगति तदा मया भवतां कल्पवृक्षाः दत्ताः सन्ति । एषां फलमिश्रित मांसभक्षणं कारयितव्यम् । आक्षेटकं कारयितव्यम् । मनसा ज्ञातं मांसाहारेण तयोर्नरकगतिर्भविष्यति तदा मदवैरं वलिष्यति । हरि-हरिणी इति तयो म प्रकटीकृत्य गतो देवः । ततो लोकैस्तथैव कृतम् । ततो हरिवं-IN For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पमूत्रं ॥ 48 ॥ शकुलस्य उत्पत्तिर्जाता । ततस्तौ मृत्वा नरकं जग्मतुः । इति ससमकम् आश्चर्यकम् ॥ अथ अष्टमम् आश्चर्यकम् । कल्पद्रुम उच्यते-अत्र भरते विभेलसंनिवेशे पूरणनामा श्रेष्ठी वसति । तेन तापसी दीक्षा गृहीता। उपवासद्वयं पारणं कलिका च तपः करोति । परं पारणादिने चतुष्कोणपात्रके भिक्षां गृहीत्वा, प्रथमे कोणे पतितां भिक्षां जलचरमीनेभ्यो वृत्तियुक्तं. व्याख्या. ददाति । द्वितीये कोणे काकादिविहङ्गेभ्यो ददाति । तृतीये कोणेऽभ्यागत-तापसेभ्यो ददाति । चतुर्थे कोणे पतितां भिक्षाम् एकविंशतिवारम् उदकेन प्रक्षाल्य भुते । द्वादशवर्ष यावत् तपः करोति स्म । ततो मृत्वा चमरचञ्चायां चमरेन्द्रत्वेन उत्पन्नः । अवधिज्ञानं प्रयुक्तम् , तदा सौधर्मेन्द्रस्य चरणौ खकीयमस्तकोपरि दृष्टौ । तदा कोधः समुत्पन्नः । सर्वेऽपि अमात्यस्थानीया देवाः समाहूताः । तानाऽऽहयाऽवादीद् भो देवाः ! एष दुष्टोऽपार्थ्यवस्तुप्रार्थको ममोपरि चरणौ कृत्वा का स्थितोऽस्ति ? तथा ते देवा ऊचुः, भो खामिन् ! अनादिकालस्यैषा स्थितिर्वर्तते, अत्र क्रोधो न कार्यः । भवादृशा इन्द्राः पूर्वे बहवो बभूवुः, तेषाम् उपरि एवमेव उपरिस्थस्येन्द्रस्य चरणी आस्ताम् , ईर्षा मा कुरुध्वम् । तथापि चमरेन्द्रः क्रोधकम्पिताङ्गः स्वकीयाऽऽयुधशालायां समागत्य, पशुशस्त्रं हस्ते गृहीत्वा सौधर्म देवलोकं पति गन्तुं मनः कृतम् । असुरकुमारदेवैः निषिद्वोऽपि महदुरूपं बिकुर्वितम् । तदा श्रीमहावीरं सुसमारपुरे कायोत्सर्गस्थितं दृष्ट्वा बन्दनां कृत्वा शरणं चिन्तयित्वा उचैर्जगाम । तत्र सौधर्माऽवतंसकविमाने गत्वा एकलक्षयोजनप्रमाणरूपेण एकपादेन सौधर्मविमानस्य padmavara ॥ 48 For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदिकां समाक्रम्य, द्वितीयेन पादेन सौधर्मसभां समाक्रम्य सर्व देवलोकं क्षोभयन् उच्चैर्जजल्प-अरे देवाः ! कुत्रास्ति भवताम् इन्द्रो दुष्टो यो ममोपरि चरणौ कृत्वा तिष्टति । स नीचोऽप्रार्थ्यवस्तुपार्थकः, कृष्णचतुर्दश्यां - रजन्याम् , अमावस्यायां वा संजातः, मारयामि अनेन पशुना तंदुष्टम् इति देवान् निर्घाटयामास । मुखाद् अग्निज्वालांनिष्कासयन् प्रलम्बोष्टौ विकुर्विती, कूपसदृशौ गल्ली, रन्ध्रसदृशे नासिके, अग्निसदृशे नेत्रे, सूर्पतुल्यौ द्वावपि कर्णी, कुशीशदृशा दन्ताः, गले सर्पाः परिधृताः, हस्ते वृश्चिकानाम् आभरणानि परिधृतानि । कुत्रचित् शरीरे मूषकाः, कुत्रचिद् नकुला:, कुत्रचिद् गोधा लम्बायमानास्तिष्ठन्ति । वर्णेन कृस्स्न्न्ः। एतादृशं विरूपं दृष्ट्वा भीताः सर्वदेवाङ्गनाः, देवाश्च । सौधर्मेन्द्रेण कोलाहलं श्रुत्वा आगतेन ज्ञातोऽयं चमरेन्द्रः, मम सिंहसनाद मां पातनाय समागतोऽस्ति । तदा क्रोधं कृत्वा, हस्ते वज्रमायुधं धृत्वा तर्जितः । वज्रं मुक्तम् । अग्निज्वालां मुञ्चन्तं वज्रमाऽऽयुधम् । आयान्तं दृष्ट्वा भीतश्चमरेन्द्रो नष्टः । नश्यतो मस्तकं नीचैर्जातम् , पादौ ऊद्धीबभूवतुः । पश्चाद् वजं जातम् । स्थाने स्थाने आभरणानि पतन्ति । स्थाने स्थाने स्वयं स्खलति । चमरेन्द्रस्य नीचैर्गमनेऽधिकशक्तिः, वज्रस्य उच्चैगमने प्रचुरा शक्तिः , तेन हेतुना चमरेन्द्रस्य वजं न लग्नम् । चमरेन्द्रो दुःखेन खयं शरीरं संकोचयन यत्र श्रीमहावीरः कायोत्सर्गे स्थितोऽस्ति तत्र श्रीमहावीरस्य पादयोरन्तराले वज्राद् भीतः सन् शरणं प्राप्तः । वज्रं च धीरपाचे बनाम । सौधर्मेन्द्रेण चिन्तितम् , अयं चमरेन्द्रः किञ्चित् शरणं हृदि निधाय समागतो bhavi-| ka.sa. For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 49 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Syati / मद्वज्रं तत्पृष्ठे गमिष्यति । कश्चित्साधुम्, तीर्थंकरबिम्बं वा वज्रं मा विनाशयेत् इति विचिन्त्य पृष्ठतः सौधर्मेन्द्रः समाऽऽगत्य वीरशरणाऽऽगतं दृष्ट्वा, साधर्मी इति ज्ञात्वा मुक्तः । तथा श्रीवीरं स्तुत्वा, नत्वा, क्षामयित्वा, वज्रं लात्वा, चमरेन्द्रेण सह मैत्रीं कृत्वा स्वस्थाने गतः । चमरेन्द्रोऽपि स्वस्थानं प्राप्तः । इति चमरेन्द्रोत्पातम् । इति अष्टमम् आश्चर्यकम् ॥ अथ नवमम् आश्चर्यकं कथ्यते - 'रिसहो रिसहस्स सुया, भरहेण विवजिया नवनवई । अद्वेव भरहस्स सुया, सिद्धिगया एगसमयम्मि' ॥ 1 ॥ अस्यार्थः - ऋषभदेवः, ऋषभदेवस्य । पुत्रा भरतविना नवनवतिः (99), अष्टौ भरतपुत्रा एतेऽष्टोत्तरशतप्रमिताः साधवः पञ्चशतधनुः प्रमाणदेहाः, उत्कृष्टाऽवगाहनया एकस्मिन् समये एव मोक्षं गताः । इति नवमम् आश्चर्यकम् ॥ अथ दशमम् आश्चर्यक कथ्यते - श्रीसुविधिनाथस्य मुक्तिगमनाद् अनन्तरं कियान् कालो गतस्तदा साधूनां विच्छेदो जातः, लोकैर्यतीनां स्थानेऽसंयमिनः पूजिताः, वन्दिताः, मानिताश्च । इति दशमम् आश्चर्यकम् ॥ अनन्ता उत्सर्पिण्योऽवसर्पिण्यश्च यदा यान्ति तदा दशाऽऽश्वर्याणि जायन्ते । गाथा रिसहे अहियसयसिद्धं सीयलजिणम्मि हरिवंसो । नेमिजिणे अमरकंकागमणं कण्हस्स संपन्नं ॥ 1 ॥ इत्थीतित्थं मल्ली पूआ अस्संजयाण नवमजिणे । अवसेसा अच्छेरा वीरजिणेंदस्स तित्थम्मि ॥ 2 ॥ सिरिरिसह - सीयले एक्केकं मल्लि-नमिनाहेयं । वीरजिणंदे पंचओ एवं सव्वेसु पाएणं ॥ 3 ॥ For Private and Personal Use Only kalpadruma kalikA vRciyuktaM. vyAkhyA. 2 // 49 //
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha kasya kasya तीर्थंकरस्य वारके किं किम् आश्चर्यकं जातं तत् कथ्यते - शीतलनाथस्य समये हरिवंशकुलोत्पत्तिः ॥ 1 ॥ नेमिनाथस्य समये कृष्णस्याऽमरकङ्कायां गमनम् ।2। मल्लिनाथस्त्रीत्वेन तीर्थंकरः । 3| नवमतीर्थंकर। दशमतीर्थंकराऽन्तरालेऽसंयमिनां पूजा ।4। आदीश्वरस्य मोक्षसमयेऽष्टोत्तरशतसाधूनाम् एकसमये मोक्षप्राप्तिः तथा ॥ 5 ॥ तथा गर्भहरणम् । 6 / चमरेन्द्रोत्पातः । 7| प्रथमदेशनाया निष्फलत्वम् ।8। सूर्याचन्द्रमसौ मूलविमानेन आगतौ । 9 / गोशालकेन समवसरणे कृत उत्पातः । 10 / एतानि पञ्चाश्चर्याणि श्रीमहावीरतीर्थे जातानि । नाम-गुत्तस्स वा कम्मस्स अक्खीणस्स, अवेइअस्स, अणिज्जिण्णस्स उदएणं जं णं अरिहंता वा, चक्क -बल-वासुदेवा वा अंतकुलेसु वा, पंत-तुच्छ-किविण-दरिद्द - भिक्खागकुलेसु वा आयाइंसु वा 3, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा 3 ॥ 22 ॥ अयं च णं समणे भगवं महावीरे इहेव जंबूद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडलसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गन्भत्ताए वक्ते ॥ 23 ॥ तं जीयमेयं तीय- पच्चपन्न - मणागयाणं सक्काणं, देविंदाणं, देवराईणं अरिहंते भगवं For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 50 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir तहप्पगारेहिंतो, अंतकुलेहिंतो, पंत-तुच्छ-किविण-दरिद्द - भिक्खाग - जाब- माहणकुलेहिंतो; तहप्पगारेसु उग्गकुलेसु वा, भोगकुलेसु वा, रायन्न - नाय - खत्तिय - इक्खाग - हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइ - कुल-वंसेसु साहरावित्तए ॥ 24 ॥ तं गच्छ णं तुम देवाशुपिया ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ, खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए khattiyAfor वासगुत्ता कुच्छिसि गन्भत्ताए साहराहि; जे वि य णं से तिसलाए खत्तियाणीए गभे तं पियणं देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गव्भत्ताए साहराहि, साहरिता मम एवं आणत्तियं खिप्पामेव पञ्चप्पिणाहि ॥25॥ तए णं से हरिणेगमेसी पायत्ताणियाहिवई देवे सक्केणं, देविंदेणं, देवरन्ना एवं वुत्ते समाणे हट्टे, जाव- hayahiyae karayala For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM* vyAkhyA. 2 // 50 //
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जाव-त्ति कटु एवं जं देवो आणावेइत्ति । आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविंदस्स देवरण्णो अंतियाओ पडिनिक्खमै, पडिनिक्खमैत्ता ॥ अथ देवेन्द्रो हरिणेगमेषिदेवस्याऽग्रे वदति-भो देवाऽनुप्रिय! नाम-गोत्रे कर्मणि अक्षीणे सति, अजीर्णे सति, अपूर्णीभूते सति, तस्योदये जाते सति अर्हन्तः, चक्रवर्तिनः, बलदेव-वासुदेवा अन्तादिकुलेषु आगत्योत्पद्यन्ते 3 न च तेषां योनिद्वारा जन्म जायते 3 ॥ 22 ॥ तस्मात् कारणाद् भो हरिणेगमेषिदेव ! अयं श्रमणो भगवान श्रीमहावीरोऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडलगोत्रस्य भार्याया। देवानन्दाया ब्राह्मण्या जालन्धरगोत्रिण्याः कुक्षौ नाम-गोत्रकर्मवशाद् आगत्य उत्पन्नोऽस्ति ॥ 22 ॥ भो हरिणेगमेपिन् ! पूर्वमपि ये केचिद् इन्द्राः बभूवुः, अग्रे भविष्यन्ति तैः सर्वैरिन्द्रैर्भक्तिः कर्तव्या । तीर्थकर-चक्रवर्ति-IN बलदेव-वासुदेवा अन्तकुलादिभ्यो गृहीत्वा उग्रकुलादिषु इन्द्राः समानयन्ति ॥ 24 ॥ तस्मात् कारणाद् भो देवानुप्रिय ! त्वं याहि, श्रीमहावीरं देवानन्दायाः कुक्षितो गृहीत्वा क्षत्रियकुण्डग्रामे नगरे सिद्धार्थक्षत्रियस्य काश्यपगोत्रस्य भार्यायाः त्रिशलायाः कुक्षौ संक्रामय । अथ च त्रिशलाया गर्भः पुत्रिकारूपः स देवानन्दायाः कुक्षौ संक्रामय । इमाम् अस्मदाज्ञां कृत्वा पश्चात् समर्पय ॥ 25 ॥ ततो हरिणेगमेषी देव इन्द्रस्याऽऽज्ञां श्रुत्वा For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 51 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir हर्षितः, तुष्टः सन् हस्तौ संमील्य इन्द्रवचनं तथास्तु इति कृत्वा इन्द्रसमीपाद् निर्गत्य । उत्तरपुरत्थिमं दिसीभागं अवकमै, अवकमैत्ता वेउब्वियं समुघाएणं समोहणइ, वेडव्विअसमुग्धाएणं समोहणित्ता संखिजाई जोयणाई दंडं निसिरै । तं जहा - रयणाणं, वैराणं, वेरुलिआणं, लोहियक्खाणं, मसारगल्लाणं, हंसगब्भाणं, पुलयाणं, सोगंधियाणं, जोइरसाणं, अंजणाणं, अंजणपुलयाणं रयणाणं, जायरूवाणं, सुभगाणं, अंकाणं, फलिहाणं, रिट्ठाणं अहाबाय रे पुग्गले परिसाडेइ, परिसाडित्ता; अहासुहमे पुग्गले परिआदियै ॥ 26 ॥ परियादित्ता; दुपि, वे विमुग्धाणं समोहणइ, समोहिणित्ता; उत्तरवेउब्वियं रूवं विउव्वै, विउवित्ता उक्किट्टाए, तुरियाए, चवलाए, चंडाए, जयणाए, उच्च्याए, सिघाए, दिवाए, deigaie वीयमाणे, वीईवयमाणे; तिरियं असंखिज्जाणं दीव-समुद्दाणं मज्झमज्झेण जेणेव जंबुद्दीवे दीवे, भारहे वासे, जेणेव माहणकुंडग्गामे नयरे, जेणेव उसभदत्तस्स माहणस्स गेहे, जेणेव देवानंदा माहणी तेणेव उवागच्छइ, उवागच्छत्ता ॥ For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 2 / / 51 / /
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हरिणेगमेषी देव उत्तर-पूर्वदिशान्तरालम् अर्थाद् ईशानकूणे आगत्य वैक्रियसमुद्घातं करोति, जीवप्रदेशान निष्काशयति समुद्घातं करोति । संख्यातयोजनस्य दण्डोनिःसरति, उच्चैः प्रमाणं जीवप्रदेशकर्मपुद्गलसमूहो दण्डरूपेण प्र्क्त्त्य्ति। तद् दण्डरत्नमयम् । तानि कानि रत्नानि? कर्केतनरन-वज्ररत्न-वैडुर्यरत्न-लोहिताक्षरत्न-मसारगल्लरत्न-हंसगर्भ-पुलक-सौगन्धिक-ज्योतिरस-अञ्जन-अञ्जनपुलक-जातरूप-अङ्करत्न-स्फटिक-अरिष्टरनानि । एतेषां रत्नानाम् असारपुद्गलान् अपहाय, सारपुद्गलान् गृहीत्वा उत्तरवैक्रियरूपं करोति । मूलरूपं भवधारणीयं तत्रैव रक्षति, नवीनं रूपं कृत्वा मनुष्यलोके आयाति ॥ 26 ॥ अथ कया गत्या मनुष्यलोके आयाति ? तां गतिं वर्णयति-चण्डागल्या, चपलागत्या, यतनागत्या, वेगवत्या गत्या कृत्वा एताभिश्चतसृभिर्गतिभिः कृत्वा प्रचलति । अथ तासां गतीनां मानं वदति । प्रथम चण्डागतेर्मानम्-द्विलक्षयोजनम् , त्र्यशीतिसहस्रयोजनम् , पञ्चशतयोजनम् , पुनरशीतिर्योजनम् , पुनः षट् कला; एतावन्ति योजनानि एकस्मिन् पादाऽन्तराले मुञ्चति । द्वितीया चपलागतिः, तस्या मानम्-चत्वारिलक्षयोजनानि, द्वासप्ततिसहस्रयोजनानि, षट् शतानि, त्रयस्त्रिंशद्योजनानि; एतावन्ति योजनानि एकस्मिन् पादाऽन्तराले मुञ्चति । अथ तृतीया यतनागतेर्मानम्-षट्लक्षयोजनानि, एकषष्टिः सहस्राणि, षट् शतानि, षडशीतिर्योजनानि, चतुःपञ्चाशत् कला; एतावन्ति योजनानि एकस्मिन् । पादाऽन्तराले मुश्चति । अथ वेगवतीगतर्मानम्-अष्टौ लक्षाणि, पञ्चाशत् सहस्रयोजनानि, सप्तशतयोजनानि, For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 52 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir चत्वारिंशद्योजनानि, अष्टादश कलाः, एकस्मिन् पादाऽन्तराले मुञ्चति । एतादृशीभिः शीघ्रादिभिर्देवगतीभिः कृत्वा यदि चण्डादिभिरेव गतिभिः प्रचलति तदा तु षड्भर्मासैरपि मनुष्यलोकम् आयातुं न शक्नुवन्ति । परं दीव्याभिर्गतिभिरेव असंख्यातान् द्वीपसमुद्रान् उल्लङ्घयन् यत्र जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे यत्र ऋषभदत्तस्य ब्राह्मणस्य गृहे देवनन्दा ब्राह्मणी सुप्ताऽस्ति तत्राऽऽगत्य दृष्ट्वा । आलए समणस्स भगवओ महावीरस्स पणामं करेइ, करिता देवाणंदामाहणीए सपरिजणाए ओसोवणिं दलै, ओसोवणिं दलैत्ता; असुहे पुग्गले अवहरै, अवहरैत्ता; सुहे पुग्गले पक्खिअस्, पक्खिवित्ता; अणुजाणौ मे भयवं ति कट्टु समणं भगवं महावीरं अबाबाहं अवाबाहेणं दिवेणं पहावेणं करयलसंपुडेणं गिण्हइ, समणं भगवं महावीरं जाव - करयलसंपुडेणं गिहिणत्ता; जेणेव खत्तियकुंडग्गामे नयरे, जेणेव सिद्धत्थस्स खत्तिअस्स गेहे, जेणेव तिसला खत्तीयाणी तेणेव उवागच्छइ, उवागच्छित्ता तिसलाए खत्तीयाणीए सपरिजणाए ओसोअणिं दलै, ओसोअणि दलैत्ता, असुहे पुग्गले अवहरै, अवहरिता; सुहे पुग्गले पक्खिवै, पक्खिवित्ता; समणं For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 2 // 52 //
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवं महावीरं अवाबाहं, अवाबाहेणं तिसलाए खत्तियाणीए कुञ्छिसि गम्भत्ताए साहरड, साहरित्ता जे विय णं से तिसलाए खत्तियाणीए गम्भे तं पिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरै, साहरित्ता; जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए ॥ 27 ॥ ताए उक्किटाए तुरियाए, चवलाए, चंडाए, जयणाए, उडुयाए, सिग्घाए दिवाए देवगइए तिरियं असंखिजाणं दीवसमुदाणं मझमज्झेणं जोयणसाहस्सिएहिं, विग्गहेहिं उप्पयमाणे, उप्पयमाणे जेणामेव सोहम्मे कप्पे, सोहम्मवडिसिगे विमाणे, सकसि सीहासणंसि, सक्के, देविंदे, देवराजा तेणामेव उवागच्छइ उवागच्छित्ता; सक्कस्स, देविंदस्स, देवरणो एयं आणत्तियं खिप्पामेव पञ्चप्पिणत्ति ॥ 28 ॥ आलोकयित्वा भगवन्तं दृष्ट्वा प्रणामं करोति, प्रणामं कृत्वा देवानन्दायाः ब्राह्मण्याः परिवारसहिताया अपखापिनी निद्रां ददाति, अवखापिनी निद्रां दत्त्वा हरिणेगमेषी देवो भगवतो मातुः शरीराद् अशुभपुद्गलान दूरीकृत्वा, शुभपुद्गलान प्रक्षिप्य एवं वदति-हे भगवन् ! अनुजानीत । इत्युक्त्वा देवशक्त्या कृत्वा भगवन्तं For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 53 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir श्रीमहावीरं हस्तसंपुढे गृहीत्वा, क्षत्रियकुण्डग्रामे नगरे, सिद्धार्थक्षत्रियस्य गृहे यत्र त्रिशला क्षत्रियाणी सुप्ताऽस्ति तत्राऽऽयाति, आगत्य त्रिशलायाः सपरिवाराया अवखापिनीं निद्रां दत्त्वा अशुभपुद्गलान् दूरं कृत्वा, शुभपुद्गलान् प्रक्षिप्य श्रमणं भगवन्तं महावीरं निराबाधं त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भत्वेन संचारयति । 1. अत्राऽह कोऽपि शिवशासनी- अहो !! एवं गर्भपरावर्तनं कदापि भवति ? तत्रोच्यते - शिवशासनेऽपि 'श्रीभागवतदशमस्कन्धे, द्वितीयाऽध्ययने' बलदेवस्य गर्भपरावर्तनं श्रूयते । तत्रत्यं लोकचतुष्टयं यथा - "भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ॥ यदूनां निजनाथानां योगमायां समादिशत् ॥ 1 ॥ गच्छ देवि । त्रजं भद्रे गोपं गोभिरलंकृतम् ॥ रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ॥2॥ देवक्या जठरे गर्भ शेषाख्यं धाम मामकम् ॥ तत्सन्निकृष्य रोहिण्या उदरे संनिवेशय ॥ 3 ॥ गर्भसंकर्षणात्तं वै आहुः संकर्षणं भुवि ॥ रामेति लोकरमणाद् बलभद्रं बलाश्रयात् ॥ 4 ॥ पुनरपि पुराणे मान्धाताराज्ञ उत्पत्तिकथा यथा - विशाला नाम नगरी, तत्र यवनाश्वो राजा महासाम्राज्यधरः, परम् अपुत्रः, तेन पुत्रार्थं षोडशशतकन्यानां पाणिग्रहणं कृतं परं तथाऽपि पुत्रो न जायते, तेन मनसि अतीव चिन्तातुरो जातः, यतः "अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा स्वर्गे यान्ति स्म मानवाः " ॥ 1 ॥ "पुनः गेहूं पि तं मसाणं जत्थ न दीसंति धूलिधूसरमुहाई उद्वंत पडत-रडवडंति दो तिन्नि डिंभाई" ॥ 2 ॥ इत्यादि ॥ ततः कस्याऽपि उपदेशाद् अष्टाऽशीतिसहस्रऋषीणां भोजनं दातुं प्रवृत्तः, त्रयस्त्रिंशत्कोटिदेवताऽऽराधनमपि कृतं तथाऽपि पुत्रो न भवति । एकदा अष्टाऽशीतिसहस्र ऋषिभिर्विमृष्टम् अयं राजा आत्मनां प्रत्यहं मिष्टा For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 2 // 53 //
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिशलायाः क्षत्रियाण्या गर्भः पुत्रिकालक्षणः, तं गर्भं देवानन्दायाः कुक्षौ संचार्य यस्याः दिशः समागतोऽभूत् न - पानैभक्ति करोति, परं कस्यापि पुत्रकरणे शक्तिर्नास्ति, सर्वेऽपि उदरंभराः पोषणाय मिलिताः स्मः तदा तेषां मध्याद् एकेन ऋषिणा प्रोक्तम् अहं जानामि उपायम्, इत्युक्त्वा सुवर्णकञ्चोलके नीरमभिमच्य राज्ञे दत्तम्, प्रोक्तं च-या तवाऽभीष्टा राज्ञी भवति तस्याः पाय्यम्, पुत्रो भावी । राजा नीरं लात्वा स्वावासे गतः, सर्वाभिः राज्ञीभिः सुतव्यतिकरो ज्ञातः, तदा सर्वाभिर्दासीद्वारा कथापितं मम देयम् । राज्ञा विचारितम् - राज्ञ्यो वह्नयः, कस्यै दीयते ? एकस्या दानेऽन्याः सर्वा अपि क्लेशं करिष्यन्ति, मरिष्यन्ति, मामपि मारविष्यन्ति । पुनस्ताभिः प्रोक्तम्- यस्यै दास्यसि पानीयं तां वयं मारयिष्यामः राज्ञा चिन्तितम् - "प्रतापो गौरवं पूजा श्रीर्यशस्सुप्रतिष्ठिता । तावत्कालं प्रवर्तन्ते यावन्नोत्पद्यते कलिः " ॥ 1 ॥ इति विचिन्त्य न कस्याऽपि दत्तम् । नीरभृतं कच्चोलकं वस्त्रेणाऽऽच्छाय पानीयस्थाने घटोपरि मुक्तम्, राजा स्वस्यास्स्वासे सुप्तः, रात्रौ राज्ञस्तृषा लग्ना, पानीयं मार्गितम्, राज्यः कथयन्ति या तवाऽभीष्टा भविष्यति सा पानीयं पाययिष्यति, तदाऽन्यः कोऽपि पार्श्वेनाऽभूत्, एका शय्यापालिकाऽभूत् तयाऽजानन्त्या तत्कचोलकनीरम् आनीय दत्तम् राज्ञा च पीतम्, मन्त्रप्रभाबाद् गर्भो जातः, प्रतिदिनम् उदरं वर्धते, राजा लज्जया सभायां नाऽऽयाति, प्रत्युत असमाधानं जातम् राज्ञाऽष्टाऽशीतिसहस्रमुनीनाम् उपालम्भो दत्तः, लाभमिच्छतो मम मूलक्षतिरायाता, ततस्त्रिंशत्कोटिदेवाऽष्टाऽशीतिसहस्रमुनि मेलाप केनाऽऽराधित इन्द्रः समागतः तेन स्वसेवकदेवपार्श्वाद् राज्ञो नाभि विदार्य संपूर्णो गर्भो निष्कासितः सर्वैः प्रोक्तम् स्तन्यपानं कस्याः करिष्यति, इन्द्रेण प्रोक्तम्- मां धास्यति, तत इन्द्रेण स्त्रीरूपं कृत्वा स्तन्यपानं कारितम् । क्रमेण वर्धमानो मान्धाता नाम राजा जातः ॥ इत्यादयोऽनेके एवंविधा व्यतिकरारसन्ति ॥ I For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं । कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥ 54 ॥ ताम् एव दिशं प्रति गतः ॥ 27 ॥ तिर्यक्-पार्श्वे स्थितान् असंख्यातद्वीपसमुद्रान् उल्लङ्घयन् यत्र सौधर्मदेवलोके, सौधर्माऽवतंसके विमाने, शक्रसिंहासने यत्र इन्द्रः स्थितोऽस्ति तत्र हरिणेगमेषी देवः समागच्छति, आगत्य या सौधर्मेन्द्रेण आज्ञा दत्ता ताम् आज्ञा प्रत्यर्पयति ॥ 28 ॥ इन्द्रेण स्न्मानित्ः। ते णं काले णं, ते णं समए णं समणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था तं जहासाहरिजिस्सामि त्ति जाणइ, साहरिजमाणे न जाणइ, साहरिएमि त्ति जाणइ ॥ 29 ॥ ते णं काले णं, ते णं समए णं समणे भगवं महावीरे जे से वासाणं तच्चे मासे, पंचमे पक्खे, आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसीपक्खेणं, बायासीइ राइं-दियेहिं वीकतेहिं, तेयासीइमस्स राइं-दियस्स अंतरा वट्टमाणस्स हिया-'णुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिटेणं, माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए, तिसलाए खत्तिआणीए ॥ 54 ॥ For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ka.sa. 10 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासिसगुत्ताए, पुवरत्ता - वरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगं उवागएणं अब्बाबाहं, अवावाणं कुच्छिसि गन्भत्ताए साहरिए ॥ 30 ॥ जं स्यणिं च णं समणे भगवं महावीरे देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुच्छिसि भत्ता साहरिए, तं रयणिं च णं सा देवानंदा माहणी सयणिज्जंसि सुत्तज्जागरा ओहीरमाणी, ओहीरमाणी इमे एयारूवे ओराले, कल्लाणे, सिवे, धन्ने, मंगले, सस्सिरीए चौदसमहासुमिणे तिसलाए खत्तियाणीए हडेत्ति पासित्ता णं पडिबुद्धा, तं जहागय0 गाहा ॥ 1 ॥ 31 ॥ तस्मिन् काले चतुर्थे आरके, तस्मिन् समये गर्भाऽपहारलक्षणे, श्रमणो भगवान् श्रीमहावीरः, यदा देवानन्दाया ब्राह्मण्याः कुक्षौ आसीत् तदा त्रिज्ञानेन एवं जानाति स्म - इदानीं शक्राऽऽज्ञया हरिणेगमेषी देवः समेष्यति । मां गृहीत्वा त्रिशलाक्षत्रियाण्याः कुक्षौ संचारयिष्यति । यदा च संहरति तत् कालं न जानाति । तस्य कालस्याऽत्यन्त सूक्ष्मत्वात् । पुनः त्रिशलायाः कुक्षौ आनयनाऽनन्तरं जानाति - अहं देवानन्दायाः कुक्षितो For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org कल्पसूत्र हरिणेगमेषिदेवेन त्रिशलायाः कुक्षौ स्ण्क्रामित्ः॥29॥ तस्मिन् काले, तस्मिन् समये श्रमणो भगवान महावीरः, कल्पद्रुम यो वर्षाकालस्य तृतीयो मास आश्विनमासः, तस्य कृष्णपक्षस्य त्रयोदशीदिवसे, द्वयशीतिदिनेषु व्यतिक्रान्तेषु कलिका सत्स. त्र्यशीतितमे दिवसे वर्तमाने सति हितानुकम्पेन, भक्तेन देवेन हरिणेगमेषिणा इन्द्रस्याऽऽज्ञया, भग-17 वृत्तियुक्तं. वद्भक्त्या ब्राह्मणकुण्डग्रामाद नगराद् देवानन्दाया ब्राह्मण्याः कुक्षितो गृहीत्वा त्रिशलायाःक्षत्रियाण्याः कुक्षी व्याख्या. अर्धरात्रसमये, उत्तराफाल्गुनीनक्षत्रे चन्द्रयोगे समागते सति सुखेन गर्भत्वेन संक्रामितः ॥ 30 ॥ यस्यां रात्री श्रमणो भगवान् महावीरो देवानन्दायाः कुक्षितः त्रिशलायाः कुक्षौ संक्रामितः तस्यां रात्री देवानन्दा ब्राह्मणी। अर्धरात्रौ ईषद् निद्रां कुर्वाणा पूर्वोक्तान चतुर्दशस्वप्नान् सिद्धार्थस्य क्षत्रियस्य भार्यया त्रिशलया क्षत्रियाण्या हृतान् पश्यति । त्रिशला क्षत्रियाणी चतुर्दशस्खमान पश्यति ॥ इति गर्भाऽपहारव्याख्या संपूर्णा ॥ अथाऽग्रे त्रिशला क्षत्रियाणी यथा चतुर्दशस्खमान् विलोकयिष्यति तथा कथयिष्यामः । अग्रेतनो वर्तमानयोगः । प्रवर्तमानस्य श्रीसङ्घस्य सर्वदा श्रेयः, कल्याणं भवतु ॥ 31 ॥ . . - श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणाकरस्य । ॥ 55 ॥ लक्ष्मीनिधेर्विहितवल्लभकामिनस्य व्याख्यानमाप परिपूर्तिमिह द्वितीयम् । / इति श्रीकल्पसूत्रकल्पद्रुमकलिकायां श्रीलक्ष्मीवल्लभविरचितायां द्वितीयं व्याख्यानं समाप्तम् । / For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha तृतीयं व्याख्यानम् । अर्हद्भगवतः श्रीमन्महावीरदेवस्य शासने, अतुलमङ्गलमालाप्रकाशने, श्रीपर्युषणापर्वराजाधिराजसमागमने, श्रीकल्पसूत्रसिद्धान्तवाचनाः क्रियन्ते । तत्र त्रयोऽधिकाराः प्रवर्तन्ते । प्रथमेऽधिकारे श्रीजिनचरित्रम् , तहनन्तरं स्थविरकल्पः, तदनन्तरं साधुसमाचारीकल्पः । तत्र श्रीजिनचरित्राधिकारे पश्चाऽनुपूर्व्या श्रीमहावीरदेवस्य कल्याणकषट्कं संव्याख्यातम् । द्वितीयवाचनायां श्रीमहावीरदेवस्यैव च्यवनकल्याणकम् , गर्भाऽपहारकल्याणकम् उक्तम् । अथ गर्भाऽपहारकृताऽनन्तरं यथा त्रिशल्याः क्षत्रियाण्या चतुर्दशस्वमा दृष्टास्तथा श्रीभद्र|बाहुखामी सूत्रं ब्रूते जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए, जालंधरसगुत्ताए कुच्छिओ, तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुच्छिसि गम्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अभितराओ सञ्चितकम्मे, बाहिराओ For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 56 ॥ | कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. दूमियघटुमढे, विचित्तौल्लोयचित्तिअतले, मणि-रयणपणासांधयारे, बहुसम-सुविभत्तभूमिभागे, पंचवन्न-सुरस-सुरभिमुक्कपुप्फपुंजोवयारकलिए, कालागुरु-पवरकुंदुरुक्क-तुरुक्कडझंतधूवमघमघतगंधुडुयाभिरामे, सुगंधवरगंधिए, गंधवद्विभूए ॥ यस्यां रजन्यां श्रमणो भगवान् श्रीमहावीरो हरिणेगमेषिणा देवेन देवानन्दायाः कुक्षितः, त्रिशलाक्षत्रियाण्याः कुक्षौ अवतारितः, तस्यां रात्रौ सा त्रिशलाक्षत्रियाणी यस्मिन् वासभुवने सुप्ता सति चतुर्दश महाखमान पश्यति, तद् वासभवनं श्रीभद्रबाहुस्खामी वर्णयति-यस्य वासभवनस्य वर्णनं कर्तुं न शक्यते, दृष्टम् एव यस्य रूपं ज्ञायते, पुण्यवतां पुरुषाणां बसनाय योग्यम् । पुनरपि तद् गृहं किदृशम् ? अभ्यन्तरे-मध्यप्रदेशे सर्वासु भित्तिषु नानाप्रकाराणि चित्राणि चित्रितानि सन्ति । बहिःप्रदेशेऽपि सुधया धवलयित्वा, कोमलपाषाणैर्घटयित्वा, अतीव चाकचिक्यम् उत्पाद्य चन्द्रमण्डलवद् देदीप्यमानं कृतं वर्तते । पुनरपि यस्य गृहस्य मध्ये, उपरिभागे रम्याणि चित्रयुक्तानि चन्द्रोपकानि बद्धानि सन्ति । यस्य गृहस्य मध्ये मणिभिश्चन्द्रकान्ताभिः, तथा रत्नैवेंडूर्यप्रमुखैरन्धकारं दूरीकृतम् अस्ति । पुनरपि यस्य गृहस्याऽङ्गणं नाऽत्युच्चम् , नातिनीचम्, अतीवसमीकृतम् , सुवर्णस्य स्थालवत् समानं शोभते । पुनरपि यत्र गृहे कालागुरु-कृष्णागरु-चीडसेल्हारस-चन्दन-लोबानप्रमुख तिषु नानाविश्यम दोपकानि ॥ 56 यस्य गृहलाह-कृष्णा" For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशाधूपादीनां धूपेन धूपितम् , मघमघायमानमस्ति । सुगन्धद्रव्याणां कस्तूरी-कर्परादीनां गुटिका इव तद्गृहम् अतीव सुगन्धं वर्तते, इति अनेन वासभवनं वर्णितम् अस्ति ॥ अथ यस्यां शय्यायां सुप्ता त्रिशला स्वप्नान् पश्यति तां शय्यां श्रीभद्रबाहुखामी वर्णयतितंसि तारिसगंसि सयणिजंसि सालिंगणवदिए उभओ विवोअणे, उभओ उन्नए, मज्झेण य गंभीरे, गंगापुलिणवालुऔद्दालसालिसए, ओअविय-खोमिअ-दुगुल्लपट्टपडिच्छन्ने, सुविरइअरयत्ताणे, रत्तंसुयसंवुए, suramme, AINagarUabUraNavaNIatUlatullaphAse, सुगंधवरकुसुमचुन्नसयणोवयारकलिए, पुवरत्ता-वरत्तकालसमयंसि सुत्त-जागरा ओहीरमाणी, ओहीरमाणी इमे एयारूवे, ओराले, कल्लाणे जाव-चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहागय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाण (भवण)-रयणुच्चय-सिहिं च ॥ 1 ॥ 32 ॥ यस्यां शय्यायांत्रिशला सुप्ताऽस्ति सा शय्या कीदृशी अस्ति? यस्याः स्वरूपं दृष्टमेव ज्ञायते, न वर्णयितुं zakyate, For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 57 ॥ तथा पुण्याऽऽत्मनायोग्या इत्यर्थः । पुनरपि कीदृशी अस्ति ? यस्याः शय्याया उभयपावें वर्णमयी पावर्तते. उत्प कल्पद्रुम लेऽपि स्वर्णमये स्तः, प्रवाल-रत्नमयाश्चत्वारः पादाः सन्ति, पट्टसूत्रमयीडोरिकया विचित्रभक्त्या गुन्धिताऽस्ति। कलिका हंसपक्षिणः पश्मभिः, तथाऽर्कतूलैर्वा भृता उपरि शयनीया प्रस्तरिताऽस्ति । पुनरपि यस्यां शय्यायाम् उभयपाचे वृत्तियुक्तं. शरीरप्रमाणे गिन्दुपके वर्तेते, शीर्षस्थिती पदस्थितौ च गिन्दुपके वर्तेते, अत एव कारणाद् उभयपार्धाभ्यां व्याख्या. शय्या उन्नताऽस्ति । मध्ये निम्नाऽस्ति । गङ्गानधास्तटस्य वालुकायां चरणे दत्ते सति यादृशं नम्रत्वं जायते ताहशम् एव तस्यां शय्यायां सुकुमालत्वं वर्तते । पुनरपि या शय्या सम्यग् दुकूलपट्टेन (क्षौम-उज्वलवस्त्रेण) आच्छादिताऽस्ति । यदा तस्यां शय्यायाम् आसनम् , शयनं च क्रियते तदा दूरीक्रियते । अन्यथा सा सम्यग रजस्त्राणेन-रजादिरक्षणार्थवस्त्रेण-आच्छादिता वर्तते । पुनः सा खवा रक्तवस्त्रेण शय्याप्रमाणेन पटेनाऽऽच्छादिताऽस्ति । पुनरपि सा शय्या कीदृशी अस्ति ? सुरम्या-अत्यन्तरमणीया, यादृशं वुलगारचर्म भवति । अथवा रूतं यादशं भवति । बूरो वनस्पतिविशेषः, तादृशम् । नवनीतसदृशम् । अर्कतुलसदृशं यस्याः शय्यायाः स्पों व्र्त्ते। तथा सुगन्धानि पुष्पाणि, पूर्णानि उपरि धृतानि सन्ति । पुष्पैः, चूर्णैः पूजिताऽस्ति । तस्यां शय्यायां त्रिशला , ॥ 57 ॥ क्षत्रियाणी मध्यरात्रौ नाऽत्यन्तं सुप्ता, नाऽत्यन्तं जाग्रती, किञ्चित् सुप्ता, किञ्चिद् जाग्रती सती चतुर्दश महाखमान् पश्यति तदुच्यते-गय-वसह-सीहं' इत्यादि ॥ 32 ॥ अत्र आदिनाथस्य जनन्या प्रथमं वृषभो दृष्टः । For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीमहावीरस्य जनन्या पूर्व सिंहो दृस्स्त्त्ः। द्वाविंशतितीर्थकराणां जननीभिः प्रथम गजो दृष्टः । तेन कारणेन बहुपाठरक्षणार्थ पूर्व गज एव वर्णितः तए णं सा तिसला खत्तिआणी तप्पढमआए तओयं चौदंतमूसियगलिअविपुलजलहर-हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरतरं, समागयमहुयरसुगंधदाणवासियकपोलमूलं, देवरायकुंजरवरप्पमाणं पिच्छइ । सजलघणविपुलजलहरगजियगंभीरचारुघोसं, इभं सुभं, सवलक्खणकयंवियं, वरोरूं ॥ 1 ॥ 33 ॥ तत्र चतुर्दशखमेषु आदौ गजो दृष्टः । स गज ईदृशोऽस्ति-ततो विस्तीर्णम् ओजो यस्य स ततोजाः । पुनश्चतुर्दन्तोऽस्ति । पुनरपि यादृशो वर्षित्वा महामेघो धवलवर्णो भवति तादृशो धवलोऽस्ति । पुनरपि स गजः कीदृशोऽस्ति ? मुक्ताहारनिकरवत्, क्षीरवत्, क्षीरसमुद्रवत् , चन्द्रकिरणवत्, जलानां कणवत्, रूप्यपवंतवैताख्यवद् धवलवर्णोऽस्ति । पुनरपि स गजः कीदृशोऽस्ति ? यस्य कपोलमूले सुगन्धमदेनाऽऽकर्षिता भ्रमरा आगत्य गुञ्जन्ति । साक्षाद् इन्द्रमहाराजस्य हस्ती इव वर्तते । पुनरपि यो गज एतादृशं शब्दं करोति यादृशं For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 58 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sajalasya महामेघस्य गजरवं भवति, एतादृशं गर्जारवं कुर्वन्तं गजम् अतीव शान्तम्, एकसहस्राऽष्टोत्तरलक्षणसहितम्, पीनकुक्षिं त्रिशला गजं पश्यति ॥ 1 ॥ 33 ॥ अथ द्वितीयखमे वृषभं पश्यति - तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सबओ चेव दीवयंतं, ऐसिरिभर पिल्लणाविसप्पंत-कंत-सोहंतचारुककुहं, तणु-सुद्ध - सुकुमाललोमनिद्धच्छवि, थिरसुबद्धमंसलो - वचिअ - लट्ठ - सुविभत्तसुंदरंगं पिच्छर्3a, घण-वह- लट्ठ - उकिटु - विसिटु-तुप्पग्गतिक्खसिंगं, दंतं सिवं समाणसोभंतसुद्धदंतं वसहं, अमियगुणमंगलमुहं ॥ 2 ॥ 34 ॥ ततः पुनः सा त्रिशला वृषभं पश्यति । कीदृशं वृषभम् ? धवलकमलपत्राणां प्रकरादपि अधिक श्वेतवर्णम् । पुनरपि यो वृषभः खकीयप्रभासमूहेन दश अपि दिशान्तरालान् दीपयति । पुनरपि यस्य वृषभस्य अधिकशोभाभरेण स्फुरन्ती स्कन्धप्रदेशे स्कूम्भिका विराजते । पुनरपि यस्य शरीरे सूक्ष्माणि निर्मलानि रोमाणि वर्तन्ते । तेषां रोमणाम् अपि प्रभा ईदृशी शोभते यथा तैलादीना ओपिता इव । तथा तस्य वृषभस्य स्थिरं शरीरम् अतीव सुन्दरम् । यत्र चाङ्गे उपाङ्गे कृशत्वम्, पुष्टत्वं वा युज्यते तदङ्गोपाङ्गं तादृशम् एव विभाति । पुनरपि यस्य वृषभस्य उभेऽपि शृङ्गेऽतीवढढे, वर्तुले, महाशोभायुक्ते, उत्कृष्टे, मलादिरहिते, तैलादिना For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 3 // 58 //
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir opite iva तीक्ष्णे शृङ्गे श्यामे राजेते । पुनरपि यो वृषभो दुर्दान्तो नास्ति । यस्य वृषभस्य मुखे सुमनाः, शोभमानाः, उज्वलाः, मुक्ताफलमाला इव दन्ता विराजन्ते । एतादृशं वृषभम् अनेकगुणानाम् , मङ्गलानां च मुखम् इव द्वितीयखमे त्रिशला पश्यति ॥ 2 ॥ 34 ॥ तओ पुणो हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरंग (paM0 200 ॥ )रमणिजं पिच्छणिजं, थिर-लट्ठ-पौटुं वट्ट-पीवर-सुसिलिट्ठ-विसिट्ठ-तिक्ख-दाढाविडंविअमुहं, परिकम्मिअजच्चकमलकोमलप्पमाणसोभंत-लट्ठ-उटुं, रत्तुप्पलमौअ-सुकुमालतालु-निल्लालिअग्गजीहं, मूसागयपवरकणगतावियआवत्तायंत-वट्ट-तडिय-विमलसरिसनयणं, विसाल-पीवरवरोळं, पडिपुन्न-विमलखंध, मिउ-विसय-सुहम-लक्खणपसत्थ-विच्छिन्नकेसराडोवसोहियं, ऊसिय-सुनिम्मिअ-सुजात-अप्फोडियलांगुलं, सोम, सोमागारं, लीलायंतं, जंभायंते नहयलाओ ओवयमाणं, नियगवयणं उवयंतं पिच्छइ, सा गाढ-तिक्खग्गनहं सीहं वयणसिरीपलवपत्तचारुजीहं ॥ 3 ॥ 35 ॥ For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 59 ॥ ततस्त्रिशला क्षत्रियाणी सिंहं पश्यति । कीदृशः सिंहः? मुक्ताहारप्रकर-क्षीरसमुद्र-चन्द्रकिरण-जलकण कल्पद्रुम रजतपर्वतवद् धवलवर्ण यस्य शरीरमस्ति । पुनर्यः सिंहो रमणीयः, प्रेक्षणीयः । तथा यस्य सिंहस्य स्थिरा, कलिका दृढा, प्रधानाच प्रकोष्ठिकाऽस्ति । पुनर्यस्य सिंहस्य मुखं वृत्ताभिः, उज्वलाभिः, तीक्ष्णाभिर्दाढाभिरलंकृतं वृत्चियुक्त. वर्तते । पुनर्यस्य सिंहस्य ओष्ट एतादृशो दृश्यते यथा केनचित् चित्रकारेण सम्यक् कमलस्य पत्रं चित्रितम् व्याख्या. इव । रक्तकमलपत्रवद् मुखाद् निर्लालिता जिह्वा शोभते । पुनरपि यस्य सिंहस्य पिङ्गले, विद्युत्सदृशे नयने स्तः, यथा मूषायां कनकं गालितं सन् आवर्तायमानं वर्तुलं भवति तथा उभेऽपि नयने चञ्चले वर्तते । तथा यस्य सिंहस्य विस्तीर्णा, पुष्टा च जङ्घाऽस्ति । पुनरपि यः सिंहो दृढस्कन्धोऽस्ति । पुनरपि यः सिंहः केसरसटाभिर्विराजते । ताः केसरसटाः कीदृश्यः सन्ति-विशदाः, सुकुमालाः, लक्षणैः प्रशस्ताः, विस्तीर्णाश्च । पुनर्येन सिंहेन भूमौ लाङ्गुलम् आस्फाल्य पश्चाद् उत्पाठ्य सम्यगरीत्या कुण्डलाकारं कृतम् अस्ति । पूच्छाऽयं द्वयोः । कर्णयोरन्तराले आनीतमस्ति । पुनरपि यः सिंहः सौम्यः, दुर्दान्तो नास्ति, सौम्याकारो लीलां कुर्वन् आका- 59 / / शाद् उत्तरन्, निजमुखे प्रविशन् एतादृशः सिंहस्तीक्ष्णनखस्त्रिशलया तृतीये खमे एतादृशः सिंहो दृष्टः ॥ 3 ॥ 35 / / ततश्चतुर्थे खप्ने लक्ष्मीर्देवतां pazyati For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tao पुणो पुन्नचंदवयणा, उच्चागयट्ठाण-लट्ठ-संठियं, पसत्थरूवं, सुपैटिअकणगकुम्मसरिससोवमाणचलणं, अच्चन्नय-पीण-रडा-मंसल-उन्नय-तणु-तंबनिद्धनह, कमल-पलासस कुमालकर-चरणकोमलवरंगुलिं, कुरुविंदावत्तवट्टाणुपुत्वजंघ, निगूढजाणु, गयवरकरसरिसपीवरोरूं, चामीकररैयमेहलाजुत्तकंत-विच्छिन्न-सोणिचकं, जच्चंजण-भमर-जलपयर-उज्जुयसमसहिय-तणुय-आइज्ज-लडह-सुकुमाल-मौअ-रमणिजरोमरायं, नाभीमंडलसुंदर-विसालपसत्थजघणं, करयलमाइयपसत्थतिवलियमझं, नाणामणि-कणग-रयण-विमल-महातवणिजाऽऽहरण-भूसणविराइयांगोवंगं, हारविरायंतकुंदमालपरिणद्धजलजलंतथणजुअल-विमलकलसं, आइयपत्तिअविभूसिएणं, सुभगजालुजलेणं, मुत्ताकलावएणं, उरत्थदीणारमालियविरइएणं, कंठमणिसुत्तएणं य कुंडलजुअलुल्लसंतांसोवसत्तसोभंतसप्पभेणं, सोभागुणसमुदयेणं, आणणकुटुंबिएणं, कमलामलविसालरमणिजलोअणं, कमलपजलंतकरगहियमुक्कतोयं, For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 60 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir लिलावायक पक्खणं, सुविसद - घण-कसिण-सह- लंवंतकेसहत्थं, पउमद्दहकमलवासिणं सिरिभगवई पिच्छ, हिमवंत सेलसिहरे दिसागइंदोरूपीवरकराभिसिन्च्चमाणं ॥ 4 ॥ 36 ॥ ततः पश्चात् पूर्णचन्द्रवदना त्रिशला श्रीलक्ष्मीदेवतां पश्यति । परं सा लक्ष्मीदेवता कुत्र तिष्ठति तदुच्यते-उच्चैर्हिमाचल पर्वतस्य मस्तके पद्मद्रहोऽस्ति तस्य मध्ये कमलं वर्तते तत्र संस्थिताऽस्ति । यस्याः प्रशस्तं रूपं वर्तते । अत्र श्रीभद्रबाहुखामी तस्याः रूपं चरणयोर्नखेभ्य आरभ्य वर्णयति । प्रायेण देवतानां यदा वर्णनं क्रियते तदा चरणादेव क्रियते, यदा मनुष्याणां वर्णनं क्रियते तदा मस्तकाद् आरभ्य क्रियते, ततः कारणाद् यस्याः श्रीलक्ष्मीदेवतायाः चरणौ सम्यकप्रकारेण स्थापितौ स्वर्णस्य कच्छपौ इव dRiyete, मध्ये उन्नतौ, पार्श्वतो निम्नौ । पुनर्यस्या लक्ष्मीदेवताया अत्युन्नताः, मुकुमालाः, स्निग्धाः, रक्ता नखाः सन्ति । तथा कर-चरणयोरनुलयः कमलपत्रवत् सुकुमालाः सन्ति । पुनर्यस्या लक्ष्मीदेवतायाः पिण्डिका कुरुविन्दवत् - कदलीस्थम्भवद् वृत्ता, आनुपूर्व्या पूर्व पत्तला वर्तते, उपरि उपरि स्थूला। पुनर्यस्या लक्ष्मीदेवताया जानुनी गुप्ते स्तः । तथा ऐरावणशुण्डावद् जङ्घा विराजते । तथा सुवर्णस्य कदीमेखलया विराजमानं शोणिचक्रम्-कटिप्रदेशं वर्तते । पुनरपि लक्ष्मीदेवताया नाभीप्रदेशात् स्तनसीमां यावद् रोमराजी विराजते । प्रायेण स्त्रीणां रोमाण्येव न भवन्ति, देवतानां tu vize For Private and Personal Use Only kalpadruma kalikA vRtiyukta. vyAkhyA. 3 // 60 //
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षेण न भवन्ति; तथापि कवीनां शृङ्गारखभावत्वाद रोमराज्या वर्णनं कृतम् । रोमराजी कीदृशी वर्तते? जात्यानवत्, कजलवत् श्यामवर्णा, भ्रमरश्रेणीवत्, सजलमेघघटावत् कृष्णा । पुनर्या रोमराजी ऋजु:-सरला, समा, मिलिता, सुकुमाला, रमणीया, सुविलासा, शिरीषपुष्पवद् मृदुर्स्ति। पुनर्नाभीमण्डलेन सुन्दरम् , विस्तीर्णम् , प्रशस्तं जघनं यस्या लक्ष्मीदेवताया अस्ति । पुनर्यस्या लक्ष्मीदेवतायाः कटीपदेशो मुष्टिग्राह्योऽस्ति । मध्यप्रदेशस्त्रिवलीभिर्विराजमानोऽस्ति । पुनर्यस्या अङ्गो-पाङ्गानि सर्वाणि आभरणैश्च भूषितानि सन्ति । परंतु तानि आभरणानि-भूषणानि कीदृशानि सन्ति ? नानाप्रकारैर्मणीभिश्चन्द्रकान्तादिभिः, माणिक्यादिभिः, रत्नादिभिर्निर्मितानि स्वर्णमयानि सन्ति । पुनर्यस्या लक्ष्मीदेवताया हृदये द्वावपि स्तनौ खर्णकलशौ इव विरा-N Bjete । परं स्तनौ कीदृशौ स्तः ? हारविराजमानौ, कुन्दमालया व्याप्ती, तथा देदीप्यमानौ । पुनर्यस्या लक्ष्म्याः शरीरे आदरेण चतुराभिः स्त्रीभिभूषणानि परिधापितानि सन्ति । सुभगानि मुक्ताजालकानि विराजन्ते । हृदयं दिनारमालया शोभते । कण्ठस्तु मणिसूत्रेण । कुण्डलयुगलेन अंशौ शोभायमानौ स्तः । एवं भूषणानां शोभागुणसमुदायेन लक्ष्मीदेवताया मुखं विराजते, यथा राजा कुटुम्बन विराजते । मुखस्य सर्वतो भूषणानां शोभासमुदायोऽस्ति, स मुखकुटुम्बम् इव मिलितोऽस्ति । निर्मलकमलपत्रे इव दीर्घे, तीक्ष्णे, विशाले लोचने स्त्ः। पुनर्यस्याः श्रीलक्ष्मीदेवतायाः करे कमलस्य लीलार्थ तालवृन्तं कृतमस्ति । यदा तत् कमलं लीलार्थं dolayati । ka.sa. 11 For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtra // 61 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir तदा तस्मात् कमलाद् मकरन्दः क्षरति । पुनर्यस्या लक्ष्मीदेवताया एतादृशः केशपाशोऽस्ति । स केशपाशः कीदृशोऽस्ति ? सुविशदो ऽतिनिर्मलः, घनो - निचितः, कृष्णः - श्यामवर्णः, लम्वायमानः कटीं यावत् श्यामवर्णो राजते । एवं चरणयोर्नवेभ्य आरभ्य वेणीं यावद् रूपस्य वर्णनं कृतम् । एतादृशीं लक्ष्मी पद्मग्रहकमले वसन्तीम्, हिमाचल पर्वतस्य मस्तकोपरिस्थिताम् । दशभ्यो दिग्भ्यो गजा आगत्य यां लक्ष्मीं प्रति शुण्डादण्डं पद्मद्रहजलैभृत्वा स्नानं कारयन्ति । एतादृशीं लक्ष्मीदेवतां पश्यति । इति चतुर्थखनम् ॥ 4 ॥ 36 ॥ अथ पञ्चमस्त्रमं व्याख्यायते 1. तद्यथाः- अस्मिन् जम्बूद्वीपे भरतक्षेत्रे, हिमवान् नाम पर्वतोऽस्ति । स शाश्वतः, स्वर्णमयो राजते । स एकसहस्र। द्विपञ्चाशद्योजनानि, द्वादश कलाश्च पृथुलः शतयोजनानि उच्चोऽस्ति । तस्योपरि पद्मद्रहोऽस्ति स दश योजनानि उण्डः, पञ्चशतयोजनानि पृथुलः, एकं योजनसहस्रं च लम्बः निर्मलजलेन संपूर्णः । तस्य पद्मद्रहस्य तलम्, पार्श्वद्वयं च वज्ररत्नमयं वर्तते । तस्मिन् एकं श्रीदेवीवासयोग्यं कमलं वर्तते । तद् योजनैकं पृथुलम्, योजनैकं च लम्बम् अस्ति । तद् दश योजनानि पानीयमध्ये, कोशद्वयं च पानीयोपरि, सविशेषत्रीणि योजनानि तस्य परिधिः । वज्ररत्नमयं तस्य तलम्, अरिष्टरलमयं मूलम्, रक्तरलमयः स्कन्दः, वैडुर्यरत्नमयं नालम्; रत्न- सुवर्णमयानि तस्य पत्राणि, किञ्चिद् जाम्बून दनामसुवर्णमयानि तस्य बाह्यपत्राणि । तस्य कमलस्य मध्ये वीजकोषरूपा एका सुवर्णमयी कर्णिका राजते । सा कीदृशी? रत्न - सुवर्णमयास्तस्याः केशराः, क्रोशद्वयं लम्बाः, पृथु ठाश्च । एककोशम् उच्चा पिण्डरूपा, सविशेषं क्रोशत्रयं तस्याः For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 3 // 61 //
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिधिः । तस्याः कर्णिकाया मध्ये श्रीदेवीवासयोग्यम् एकं महालयं वर्तते । तत् कीदृशम् ? एकक्रोशं लम्बम् , अर्धक्रोश पृथुलम्, किञ्चिन्यूनत्रिकोशं उच्चम् । तस्य प्रासादस्य त्रीणि द्वाराणि-एक पूर्वदिशि, द्वितियं दक्षिणदिशि, तृतीयम् उत्तरदिशिः पञ्चधनुश्शतानि उच्चानि, साद्विशतधनूंषि पृथुलानि सन्ति । तस्य गृहस्य मध्ये एका सार्धद्विशतधनुष्प्रमाणा मणीमयी वेदिका वर्तते । तस्या उपरि एका श्रीदेवतायोग्या शय्या वर्तते ॥ अथ यद् मौलं कमलं कथितं तद् अष्टोत्तरशतकमलैः वलयाकारेण परिवेष्टितं वर्तते । एतानि कमलानि मुख्यकमलाद् अर्धप्रमाणानि सन्ति । तेषु-अष्टोत्तरशतकमलेषु -श्रीदेव्या आभरणानि सन्ति । इति प्रथमो वलयः ॥ 1 ॥ पुनः प्रथमवलयपरितो वलयाऽऽकारेण कमलानां द्वितीयवलयो वर्तते । तत्र पूर्वदिशि श्रीदेव्याश्चतस्रो महत्तरा देव्यो वर्तन्ते । तासां चत्वारि कमलानि सन्ति । / पुनः आग्नेयकोणे श्रीदेव्या आभ्यन्तरपर्षदि स्थातारो गुरुस्थानीया अष्टौ सहस्रा देवा वर्तन्ते । तेषां च अष्टौ सहस्राणि कमलानि सन्ति । दक्षिणदिशि श्रीदेव्याः मध्यमपर्पदि स्थातारोदशसहस्रदेवा मित्रस्थानीया वर्तन्ते । तेषां दशसहस्रकमलानि सन्ति ॥ पुनर्नैऋतीकोणे श्रीदेव्या द्वादशसहस्रप्रमाणाः किंकरस्थानीया देवा सन्ति । तेषां द्वादशसहस्रप्रमाणानि कमलानि वर्तन्ते ॥ पुनः पश्चिमदिशि श्रीदेव्याः(हस्ति-तुरंगम-रथ-पदाति-महिष-गान्धर्व-नाट्यरूपाणि) सप्त अनीकानि, तेषाम् अधिपतयः सन्ति । तेषां सप्त कमलानि स्न्ति॥वाय्व्य्कोन्ने, उत्तरदिशि, ईशानकोणे एतेषु त्रिषु दिक्षु श्रीदेव्याश्चतुःसहस्रप्रमाणाः सामानिका देवा vrtnte। तेषां चतुःसहस्रकमलानि स्न्ति। एवं दिशाम् अष्टकेन द्वितीयोव्ल्य्ः॥2॥ पुनर्द्वितीयवलयस्य परितोवलयाऽऽकारेण तृतीयो For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 62 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir tao पुणो सरसकुसुममंदारदामरमणिजभूयं, चंपग - असोग - पुन्नाग- नाग-पियंगु - सिरीसवलयो वर्तते । तस्मिन् वलये श्रीदेव्याः पोडशसहस्रप्रमाणा अङ्गरक्षका देवा वर्तन्ते । तेषां पोडशसहस्रकमलानि सन्ति ॥ इति तृतीयो वलयः ॥ 3 ॥ पुनस्तस्मात् तृतीयवलयाद् परितो वलयाऽऽकारेण चतुर्थो वलयो वर्तते । तस्मिन् आभ्यन्तरवलये श्रीदेव्या द्वात्रिंशल्लक्षा आभ्यन्तरा आभियोगिकदेवाः सन्ति । तेषां द्वात्रिंशलक्षकमलानि सन्ति । इति चतुर्थो वलयः ॥ 4 ॥ पुनस्तस्मात् चतुर्थाऽऽभ्यन्तरवल्यात् परितो वलयाऽऽकारेण पञ्चमो मध्यमवलयो वर्तते । तस्मिन् वलये श्रीदेव्याश्चत्वारिंशलक्षा माध्यमा आभियोगिकदेवा वर्तन्ते । तेषां चत्वारिंशलक्षकमलानि सन्ति । इति पञ्चमो वलयः ॥ 5 ॥ पुनस्तस्मात् पञ्चमवल्यात्परितो वलयाऽऽकारेण षष्ठो वाह्यवलयो वर्तते । तस्मिन् वलये श्रीदेव्या अष्टचत्वारिंशलक्षा बाह्या आभियोगिका देवा वर्तन्ते । तेषां देवानां अष्टचत्वारिंशलक्षकमलानि सन्ति । इति षष्ठो वलयः ॥ 6 ॥ अथ कियन्ति सर्वाणि कमलानि जातानि । तत्राऽऽह - एकाकोटिः, विंशतिलक्षाः पञ्चाशतसहस्राः, एकं शतं विंशतिश्च ( 12050120 ) एतानि कमलानि शाश्वतानि पृथिवीमयानि, वनस्पतिकाय कमलसदृशाऽऽकारतया दृश्यमाणानि । ॥ 62 ॥ एतत्सर्व कमलाऽऽवासवासिनो देवाः, देव्यश्च श्रीदेवीसेवां कुर्वाणाः वसन्ति । अत्र केचित् श्रीदेवीस्थाने तुल्यनामतया पर्यायत्वेन लक्ष्मीदेवतां नामग्रहणेन वर्णयन्ति ॥ For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM* vyAkhyA* 3
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muggaraga - मल्लिया - जाइ - जूहिअं, कोल-कोज - कोरंट-पत्तदमणय- नवमालिअ - बौल-तिलय - वासंतिअ - पउमप्पल-पाटल - कुंद - ऐमुत्त-सहकारसुरभिगंधिं अणुवम - मणोहरेणं गंधेणं दस दिसाओ विवासयंतं, सवउअसुरभिकुसुममल्लधवल - विलसंत-कंत- बहुवन्नभत्तचित्तं, छप्पय-महुअरि-भमरगणगुमुगुमायंत निलंत - गुंजंतदेसभागं दामं पिच्छइ ॥ तओ नहंगणत - लाओ ओवयंतं ॥ 5 ॥ 37 ॥ ततः पुनः पुष्पाणां दामद्वयं त्रिशला पञ्चमे खमे पश्यति । तत्र पुष्पमालाद्वये कानि कानि पुष्पाणि सन्ति ? तेषां नामान्याह - कल्पवृक्षाणां पुष्पाणि विराजन्ते । चम्पकानां पुष्पाणि, अशोकवृक्षस्य पुष्पाणि, पुन्नागस्य पुष्पाणि, नागवृक्षस्य पुष्पाणि, पियङ्गुवृक्षस्य पुष्पाणि, शिरीषवृक्षस्य पुष्पाणि, मुद्गरस्य पुष्पाणि, मल्लिकापुष्पाणि, युथिकापुष्पाणि, कोलवृक्षस्य पुष्पाणि, कोजवृक्षस्य पुष्पाणि, कोरण्डवृक्षस्य पुष्पाणि, दमनकस्य पुष्पाणि, नवमल्लिकायाः पुष्पाणि, बकुलवृक्षस्य पुष्पाणि, वासन्तिका पुष्पाणि; पद्म-कमलोत्पल- पुण्डरीकाणि कुन्दवृक्षस्य पुष्पाणि, अतिमुक्तकस्य पुष्पाणि, आम्रवृक्षस्य मञ्जरी अन्तराले प्रक्षिप्ताऽस्ति । एतेषां पुष्पाणाम् अतीव सौगन्ध्यं वर्तते । यस्य पुष्पमालाद्वयस्य मनोहरेण गन्धेन आकर्षिता भ्रमरा भ्रमर्यश्च आगत्य गञ्जन्ति । punarapi yasmin For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Railassagarsun Gyanmandir www.kobatirth.org कल्पसूत्रं ॥ 63 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. |मालाद्वये पुष्पाणि वर्तन्ते । तानि कीदृशानि सन्ति ? तानि सर्वेषाम् ऋतूनाम् उत्पन्नानि सन्ति । पुनः सरसानि सुरभाणि सन्ति । एतादृशं दामद्वयं पञ्चवणैपुष्पैर्गुम्फितं वर्तते । परन्तु धवलवर्णो विशेषोऽस्ति । रक्त-पीतनील-श्यामपुष्पाणि तु यत्र यत्र शोभन्ते तथा तथा तत्र गुम्फितानि सन्ति । एतादृशं दामद्वयं पञ्चमे खने त्रिशला पश्यति ॥ 5 ॥ 37 ॥ अथ षष्ठे खप्ने चन्द्रं पश्यति ससिं च गोखीरफेन-दगरय-रययकलसपुंडरतरं, सुभं, हियय-नयणकंतं, पडिपुन्नं, तिमिरनिकरघणगुहिरवितिमिरकर, पमाणपक्खंतरायलेह, कुमुअवणविबोहगं, निसासोहगं सुपरिमट्ठदप्पणतलोवमं, हंसपडिपुन्नं, जोइसमुहमंडगं, तमरिपुं, मयणसरापूरगं, समुद्ददगपूरगं, दुम्मणं जणं दयैवजिअं पायएहिं सोसयंतं, पुणो सोम-चारुरूवं पिच्छइ सा गगणमंडलविसालसोमचंकम्ममाणतिलयं, रोहिणीमण-हिअयवल्लहं देवी पुन्नचंदं समुल्लसंतं ॥ 6 ॥ 38 ॥ ततः सा त्रिशला चन्द्रं पश्यति । स चन्द्रः कीदृशोऽस्ति ? यश्चन्द्रो गोदुग्धस्य फेनवत् , जलानां कणवत्, रूप्यस्य कलशव अतीव धवलोऽस्ति । पुनर्यश्चन्द्रो हृदयस्य, नयनस्य च कान्तः । पुनर्यश्चन्द्रः प्रतिपूर्णोऽस्ति । ॥ 63 ॥ For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir | अन्धकारस्य निवारकः । पुनरपि यस्य चन्द्रस्य रेवा शुक्लपक्षे विराजते । पुनरपि यश्चन्द्रः कुमुदवनानि वियोधयति । निशायाः शोभाकारी । सम्यकप्रकारेण उज्वलीकृतदर्पणवद् विराजते । आकाशरूपतडागस्य हंसबद् । उभाभ्यां पक्षाभ्यां पूर्णः । तथा सर्वेषां ज्योतिषाम्, नक्षत्राणां मुखस्य मण्डनम् । अन्धकारस्य रिपुः । पुनर्यचन्द्रः कन्दर्पस्य शराणां पूरको वर्तते । पुनर्यश्चन्द्रः समुद्राणां जलानि वर्धयति, यदा शुक्लपक्षे चन्द्रोदयो भवति तदा समुद्रस्य वेला वर्धते । विरहिपुरुषाणाम्, विरहिणीनां स्त्रीणां च यस्योदयाद् अधिको विरहो भवति, अतः कारणाद् विरहीणां निजकिरणैः शोषयन् । अपरेषां सर्वेषां यस्य रूपं सौम्यं लगति । पुनरपि यश्चन्द्र आकाश। मण्डलस्य चलमाणं तिलकमिव विराजते । रोहिण्या हृदयस्य वल्लभोऽस्ति, चन्द्रस्य रोहिणीनक्षत्रं कलनम् अस्ति इति लोकरूढिर्वर्तते । एवंविधं पूर्णमासीचन्द्र देवी श्रीत्रिशला क्षत्रियाणी पश्यति ॥ 6 ॥ 38 ॥ अथ सप्तमस्त्रमे सूर्य पश्यति । तस्य च वर्णनम् - तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पजलंतरूवं, रत्तासोगप्पकास- किंसुअ-सुअमुहगुंजद्धरागसरिसं, कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलप्पईवं, हिमपडलग्गहं, गहगनागं, रत्तिविणासं, उदय-त्थमणेसु मुहुत्तसुहदंसणं, दुन्निरिक्खरूवं, rattisuddhateuradu For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org कल्पसूत्र कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥ 64 ॥ प्पयारप्पमद्दणं, सीयवेगमहणं पिच्छइ मेरुगिरिसययपरिय{अंविसालं सूरं रस्सीसहस्सपयलियादित्तसोहं ॥ 7 ॥ 39 ॥ ततश्चन्द्रस्य निरीक्षणाद् अनन्तरं सूर्य पश्यति । परं स सूर्यः कीदृशोऽस्ति ? अन्धकारस्य पटलं परिस्फोटयन तेजसा जाज्वल्यमानो वर्तते । पुनर्यस्य रूपं कीदृशं रक्तं वर्तते ? यादृशः पुष्पितो रक्तोऽशोकवृक्षो भवति तस्य प्रकाशसदृशो रक्तवर्णोऽस्ति । पुनर्यादृशं किंशुकं पुष्पितं भवति, यादृशं शुकस्य मुखं भवति, यादृशं। गुञ्जाया अर्ध भवति तादृशम् आरक्तं रूपम् अस्ति । पुनर्यः सूर्यः कमलवनानि प्रबोधयति, अतः कारणात् कमलवनानाम् अलंकरणं शोभाकारकोऽस्ति । ज्योतिःशास्त्रस्य ज्ञानम् , अथवा ज्योतिषाम्-ज्योतिश्चक्राणां ग्रहाणां चिहं वर्तते । पुनरपि यः सूर्य आकाशस्य साक्षात् प्रदीप इव भाति । पुनर्यः सूर्य उदयमानः सन् हिमपटलस्य गले हस्तं दत्त्वा निष्काशयति । पुनयः मूर्यो ग्रहाणांमहाराजा वर्तते । रात्रेविनाशकः । पुनर्यस्य रूपम् उदयवेलायाम् , अस्तवेलायां च मुहर्त यावत् सुखेन विलोकयितुं शक्यते पश्चाद् निरीक्षितुं न शक्यते । पुनर्यः सूर्यः कीदशोऽस्ति ? रात्रिरूपं यद् अन्तःपुरं तत्र यो दुष्पचारः पुरुषाणां गमनस्याऽसामर्थ्य तस्य निवारकः । यथा नृपाणाम् अन्तःपुरे गच्छतः पुरुषस्य भयं जायते तथा रात्रौ अन्धकारे प्रचलतः पुरुषस्य मनसि भयं भवति, सूर्योदये tu ॥ 64 ॥ For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarve'pi पथिकाः प्रमुदिताः सन्तः प्रचलन्ति । पुनर्यः सूर्यः शीतवेगान मनाति, यस्योदयात् शीतं पलायते । पुनर्यः सूर्यो मेरुपर्वतस्य पार्थे निरन्तरं प्रदक्षिणया भ्रमति विस्तीर्णमण्डलयुक्तः । पुनर्येन सूर्येण स्वकीयसहस्रकिरणैः कृत्वा चन्द्रादिग्रहाणाम् , ताराणाम् , नक्षत्राणां प्रभा दूरीकृताऽस्ति । अत्र यत् श्रीसूर्यस्य सहस्रकिरणा उक्ताः तद् लोकरूख्या ज्ञेयम् । तथा लोके मूर्यस्य 'सहस्रकिरणः' इति नाम प्रसिद्धं वर्तते । सूर्यस्य किरणा ऋतुभेदाद अधिका अपि भवन्ति, अल्पा अपि भवन्ति । सहस्रेभ्योऽल्पाः कदाचिद् न भवन्ति, तद्यथा शतानि द्वादश मधौ, त्रयोदशैव माधवे । चतुर्दश पुनज्येष्ठे, नभो-नभस्ययोस्तथा ॥ 1 ॥ पञ्चदशैव त्वाषाढे, षोडशैव तथाऽश्विने । कार्तिके त्वेकादशकः, शतान्येवं तपस्यपि ॥ 2 ॥ मार्गे तु दशसार्धानि, शतान्येवं च फाल्गुने । पौषे एव परं मासि, सहस्रकिरणा र्वेः॥3॥ चैत्रमासे 1200किरणाः सूर्यस्य भवन्ति । वैशाखमासे 1300किरणा भवन्ति । ज्येष्ठमासे 1400किरणा भवन्ति । श्रावणे मासे, भाद्रपदे मासे च 1400किरणा भवन्ति । आषाढे 1500 किरणा भवन्ति । आश्विनमासे 1600 किरणा भवन्ति । कार्तिकमासे 1100 किरणा भवन्ति । माघमासे एकादशशतकिरणा भवन्ति । मार्गशीर्षमासे सार्धदशशतानि भवन्ति । फाल्गुनमासेऽपि सार्धदशशतानि भवन्ति । पौषमासे सहस्रकिरणा भवन्ति-इति ग्रन्थादौ सूर्यस्य किरणसंख्या कथिताऽस्ति, एतादृशं सूर्यदेवं जगच्चक्षुषं saptame khame pazyati // 7 // 39 // For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 65 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाऽष्टमे खने ध्वजस्य वर्णनम् । अष्टमे खमे ध्वजं पश्यति - तओ पुणो जच्चकणग-लट्टिपइट्टिअं, समूहनील-रत्त - पीय- सुकिल्ल - सुकुमाल - लसियमोरपिच्छकयमुद्धयं धयं अहियसस्सिरीयं, फलिअ - संख-कुंद - द्गरय- रययकलस पंडुरेणं, मत्थयत्थेण सीण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चैव ववसिएणं पिच्छइ सिव-मौयमारुयलयाहयकंपमाणं ऐप्पमाणं जणपिच्छणिजरूवं ॥ 8 ॥ 40 ॥ ततः सा त्रिशला क्षत्रियाणी ध्वजं स्वप्ने पश्यति । स ध्वजः कीदृशोऽस्ति ? यस्य ध्वजस्य दण्डः स्वर्णम। योऽस्ति-स्वर्णमयदण्डे स्थापितोऽस्ति इत्यर्थः । पुनर्यस्य ध्वजस्य वस्त्रे पञ्चानाम् अपि वर्णानां समूहोऽस्ति कचिद् नीलो वर्णः, कचित् पीतो वर्णः, कचिद् रक्तो वर्णः, कचित् शुक्लो वर्णः, कचित् श्यामो वर्णोऽस्ति । पुनर्यस्य ध्वजस्य मस्तके सुकुमालः, अनेकवणैर्विराजमान उल्लसन् मयूरपिच्छः स्थापितोऽस्ति स मयूरपिच्छस्तस्य ध्वजस्य मस्तके शिखा इव विराजते । पुनर्यो ध्वजोऽधिकश्रीकोऽस्ति । पुनर्यस्मिन् ध्वजे सिंहस्य रूपं लिखितं वर्तते, तेन सिंहस्य रूपेण स ध्वजोऽधिकं विराजते, परन्तु स सिंहो वर्णेन कीदृशोऽस्ति, तत् कथ्यते - यादृशं स्फटिकं भवति, यादृशः शङ्खः श्वेतो भवति, यादृशं कुन्दवृक्षस्य पुष्पं श्वेतं भवति, यादृशा जलस्य कणाः For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 3 11 84 11
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वेता भवन्ति, यादृशो रूप्यस्य कलशः श्वेतो भवति तादृशेन पाण्डुरेण श्वेतवर्णेन विराजते । यं सिंहं दृष्ट्वा लोका इति विचारयन्ति-किम् असौ सिंहो गगनमण्डलभेदनाय उद्यतः ? पुनर्यस्य ध्वजस्य वस्त्रं निरुपद्रवया वायुलहर्या ईषत् कम्पायमानं वर्तते । पुनर्यो ध्वजोऽतीव उच्चोऽस्ति । जनानां यस्यरूपं प्रेक्षणीयं वर्तते इति अष्टमः खमः ॥ 8 ॥ 40 ॥ अथ नवमखमस्य पूर्णकलशस्य वर्णनम् आहतओ पुणो जच्चकंचणुज्जलंतरूवं, निम्मलजलपुन्नमुत्तमं, दिप्पमाणसोहं, कमलकलावपरिरायमाणं, पडिपुण्णसवमंगलभेयसमागम, पवररयणपरायंतकमलट्ठियं, नयणभूसणकरं, पभासमाणं, सवओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सबपावपरिवज्जियं, सुभं, भासुरं, सिरिवरं, सवओ य सुरभिकुसुमआसत्तमल्लदामं पिच्छइ सा रययपुण्णकलसं ॥ 9 ॥ 11 ॥ ततः पुनः सा त्रिशला क्षत्रियाणी पूर्णकलशं पश्यति । कीदृशः संपूर्णकलशः ? उत्तमस्वर्णवद् देदीप्यमान यस्य रूपं वर्तते । निर्मलजलेन पूर्णोऽस्ति । अतीव सुन्दरा सूर्यमण्डलवद् जाज्वल्यमाना शोभा वर्तते । यस्य पूर्णकलशस्य पाच कमलानां वाटिका वर्तते, कमलैवेष्टितो राजते । पुनर्यः पूर्णकुम्भः सर्वेषां मङ्गलानां समागर्म सूचयति । पुनर्यः पूर्णकलशः प्रधानरत्नानां कमलस्य उपरि स्थापितो वर्तते । नयनयो आनन्ददाता, प्रभा For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पमूत्रं ॥ 66 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. युक्तः, सर्वदिग्भागान प्रदीपयन् सम्यक लक्ष्म्या गृहमिव । पुनः सर्वपापैवर्जितः । पुनः शुभः, भासुरः, श्रियो निवासः । पुनर्यस्य पूर्णकुम्भस्य कण्ठे सर्वऋतूनाम् उत्पन्नानि सरसानि, सुगन्धानि पुष्पाणि तेषां माला कृत्वा परिधापिताऽस्ति एतादृशं पूर्णकुम्भं सम्यग रूप्यमयं नवमे खमे विलोकयति ॥ 9 ॥ 41 ॥ इति नवमखमम् उक्त्वा दशमं खमं कथयति तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं, जलचर-पहकरपरिहस्थगमच्छपरिभुजमाणजलसंचयं, महंतं, जलंतं इव कमल-कुवलय-उप्पल-तामारस-पुंडरियौरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोहं, पमुइयंतभमरगण-मत्तमहुयरिगणुकरोलिजमाणकमलं, कायंवक-बलाहक-चक्क-कलहंस-सारसगविअसौणगणमिहणसेविजमाणकमलं, पउमिणीपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा हियय-नयणकंतं पउमसरं नामसरं, सररूहाभिरामं ॥ 10 ॥ 42 ॥ पुनरपि सा त्रिशला पद्मसरो नाम सरोवरं पश्यति । कीदृशं तत् पद्मसरोवरं वर्तते ? यस्य मध्ये तरुण For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kra.sa. 12 www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir सूर्यस्य किरणैः कृत्वा सहस्रदलकमलानि विकसितानि सन्ति, विकसितानां च कमलानां मकरन्देन कृत्वा यस्य । पानीयं सुगन्धं वर्तते; कमलानां पुष्पैः, पत्रैश्च यस्य जलस्य प्रभा पिञ्जरवर्णा दृश्यते । पुनर्यस्य सरोवरस्य जलं जलचरजन्तूनां समूहः सेव्यमानं वर्तते । पुनर्यस्य सरोवरस्य मध्ये पद्मिनीपत्रे जलबिन्दवः पतिताः सन्त ईदृशा विराजन्ते यथा मणिजटिताङ्गने मुक्ताफलानां चित्राणि लिखितानि भवन्ति । पुनर्यत् सरोवरं महद् वर्तते । पुनर्यस्मिन् सरोवरे कमलानि सूर्यविकासीनि कुवलयानि रात्रिविकासीनि पद्मानि, उत्पलानि - नीलकमलानि, तामरसानि - महाकमलानि, पुण्डरीकाणि-श्वेतकमलानि, रक्तकमलानि, पीतकमलानि वर्तन्ते, विराजन्ते, शोभासमुदायेन अतीव रमणीकं वर्तते । पुनस्तेषु कमलेषु प्रसन्ना भ्रमराः, भ्रमर्यश्च आगत्य गुञ्जन्ति । पुनरपि यस्मिन् सरोवरे एते पक्षिणो वसन्ति । ते के के पक्षिणः ? कादम्बकाः, कलहंसाः पुनश्चक्रवाकाः, हंसानां बालकाः, तथा सारसा एते सर्वेऽपि गर्वेण वसन्ति । एतादृशं सरोवरं पद्मः अभिरामं दशमे खमे पश्यति इति दशमः खमः ॥ 10 ॥ 42 ॥ अथ एकादशे खमे क्षीरसमुद्रं पश्यति तओ पुणो चंद्रकिरणरासिसरिससिरिवच्छसोहं चउग्गुणपवद्धमाणजलसंचयं, चवल - चंचलुच्चायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलिअचवलपागडतरंगरंगभंगखोखुब्भमाण For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 67 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. सोभंतनिम्मलं, उक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं, महामगरमच्छ-तिमि-तिमिगिलनिरुद्धतिलतिलयाभिधायकप्पूरफेणपसरं, महानईतुरियवेगसमागयभणमगंगावत्तगुप्पमाणुच्छलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं, सा रयणिकरसोमवयणा ॥ 11 ॥ 43 ॥ ततः पुनः सा त्रिशला चन्द्रवदना क्षीरसमुद्रं पश्यति । कीदृशः स क्षीरसमुद्रः ? चन्द्रस्य किरणानां समूहस्य यादृशी शोभा भवति तादृशी शोभा यस्मिन् समुद्रमध्येऽस्ति । पुनर्यस्य समुद्रस्य जलसमूहः चतसृषु दिक्षु वर्धमानो वर्तते । पुनर्यस्मात् समुद्रात् चपलाः, चपलेभ्योऽपि चपलाः; उच्चाः, अतीवोचाः; कल्लोला उत्तिष्ठन्ति । तैरेव कल्लोलर्यस्य पानीयं चपलं वर्तते । पुनर्यस्य समुद्रस्य कल्लोलमाला मन्दपवनेन आहता सती तटप्रदेशे आगत्य तटस्य क्षोभं करोति-तटे शब्दं करोति, तेन कारणेनाऽतीव सुन्दरो दृश्यते स्मुद्र्ः। पुनर्यस्य समुद्रस्य कल्लोला। कीदृशा वर्तन्ते ? निर्मलाः, उत्कटाः, ससंबन्धेन धावमानाः-एकस्य कल्लोलस्य पृष्ठेऽपरः कल्लोलः, पूर्व लघिष्ठाः कल्लोलावलन्ति, तेषां पृष्ठे महाकल्लोला एवं क्रमेण कल्लोलानां शोभा दृश्यते । पुनर्यस्मिन् समुद्रे एते जलचारिणो जीवाः क्रीडन्ति । ते के जलजन्तवः ? महामकरमत्स्याः, तिमयो मत्स्यविषेशाः, तिमिनिला येऽपरान् मत्स्यान् ॥ 67 ॥ For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gilanti, तिमिङ्गलगिलैः निरुद्धाः येऽपरान् मत्स्यान निरुन्धन्ति महाशरीरत्वात् , तथा लघुमत्स्याः, तिलतिलका मत्स्यविशेषाः, एते सर्वेऽपि यदा परस्परं मिलन्ति, क्रीडन्ति तदा तेषां पुच्छस्याऽऽस्फालनात् पानीयस्य फेनानि प्रादुर्भवन्ति, तानि कल्लोलैः कृत्वा तटे आगत्य पतन्ति, पुनस्तेषां फेनानां पुञ्जो जातोऽस्तिः स पुत्रः कर्पूरपुञ्जसदृशो दृश्यते । पुनर्यस्मिन् समुद्रे महानद्यो गङ्गा-सिन्धु-सीता-सीतोदादयो महावेगेन आगत्य पतन्ति एतादृशं क्षीरसमुद्रं पश्यति ॥ 11 ॥ 41 ॥ इति एकादशः स्वप्नः । अथ द्वादशविमानखमवर्णनम् आहणी तओ पुणो तरुणसूरमण्डलसमप्पभं दिप्पमाणसोहं उत्तमकंचणमहामणिसमूहपवरतेयं अट्ठ। सहस्सदिप्पंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुजलं, जलंतदिवदामं, इहामिग-उसभ तुरग-नर-मगर-विहग-वालग-किन्नर-कर-सरभ-चमर-संसत्तकुंजर-वणलय-पउमलय भित्तिचित्तं, गंधवोपवजमाणसंपुण्णघोसं, निच्चं सजलघणविउलजलहरगज्जियसद्दाणुणाइणा IN 1. यद्यपि गङ्गाद्या नद्यः क्षीरसागरे न पतन्ति, तथापि शास्त्रकारेण समुद्रवर्णने लवणसमुद्रवत् समुद्रत्वेन समानत्वादू नद्या अवपातना देवर्णनं कृतं tad yuktameva. For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कलिका ॥ 68 ॥ देवदुंदुहिमहारवेणं सयलमवि जीवलोयं । पूरयंतं, कालागुरुपवर-कुंदुरुक-तुरुक्क-डज्झतधूव- कल्पद्रुम वाससंगौत्तममघमघंतगंधुद्भुयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा वृत्तियुक्त. साओवभोगं वरविमाणपुंडरियं ॥ 12 ॥ 44 ॥ व्याख्याततः सा त्रिशला विमानवरपुण्डरीकं निरीक्षति । यथा कमलेषु पुण्डरीकम् उत्कृष्टम् , तथा विमानेषु पुण्डरीकम् इव विराजते । कीदृशं तद्विमानम् ? यस्य उद्यत्सूर्यमण्डलवद् देदीप्यमाना शोभा वर्तते । पुनर्यस्मिन् । विमानेऽष्टोत्तरसहस्रं स्वर्ण-रत्नमयाः स्तम्भा विद्यन्ते । पुनर्यदू विमानम् आकाशस्य प्रदीपमिव विराजते । पुनयस्मिन् विमानमध्ये वर्णमयप्रतरेषु नागफणाऽऽकारकीलकेषु स्थाने स्थाने दिव्यपुष्पाणां मालाः, मुक्ताफलादीनां च मालाः स्थापिताः सन्ति । पुनर्यस्मिन् विमाने भित्तिकायाम्-ईहामृगाणाम् , वृकाणां रूपाणि, वृषभाणां रूपाणि, तुरङ्गमाणां रूपाणि, नरमगरमत्स्यानांरूपाणि; पक्षिणांभारण्ड-गरुड-मयूरकादीनां रूपाणि, सर्पाणां रूपाणि, किन्नराणां रूपाणि, कस्तूरिकामृगाणां रूपाणि, अष्टापदानाम्, शार्दूल-सिंहानां रूपाणि, कुञ्जराणां रूपाणि, वनलतानां रूपाणि, पद्मलतानां रूपाणि चित्रितानि सन्ति । पुनर्यस्मिन् विमाने नाटकं भवति, तस्मिन् नाटके जायमाने विविधानां वादित्राणां संपूर्णः शब्दो नित्यं भवति । पुनर्यस्मिन् विमाने सजलस्य महामेघस्य zabdavad For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गम्भीरो देवदुन्दुभीनां रवः-शब्दो वर्तते । ज्ञायते तद् विमानं देवदुन्दुभीशब्देन सकलं जीवलोकं संसार पूरयति इव । पुनर्यद् विमानं कृष्णागरुः, प्रवरः कुन्दुरुक्कशब्देन, चीडः, तुरुक्कशब्देन सेल्हारस एतेषां धूपस्य धूपेन मघमघायमानं वर्तते । पुनर्यस्मिन् विमाने सदैव उद्योतो वर्तते । देवानां योग्यम् । सदैव शान्तियुक्तम् , एतादृशं विमानं त्रिशला क्षत्रियाणी पश्यति ॥ 12 ॥ 44 ॥ अथ रत्नराशिस्वप्नं वर्णयतितओ पुणो पुलग-वेरिंद-नील-सासग-ककेयण-लोहियक्ख-मरगय-मसारगल्ल-पवालफलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पहवररयणेहिं महियलपइट्टियं, गगनमंडलं तं पभासयंतं, तुंगं, मेरुगिरिसन्निकासं पिच्छइ सा रयणनिकररासिं ॥ 13 ॥ 45 ॥ ततः पुनः सा त्रिशला क्षत्रियाणी त्रयोदश खप्ने रत्नानां राशिं पश्यति । तानि कानि कानि रत्नानि सन्ति । तेषां नामानि कथ्यन्ते-पुलकरत्न-वज्ररत्न-नीलरत्न-सासकरत्न-कर्केतनरत्न-लोहितरत्न-मरकतरत्न-प्रवालरत्नस्फटिकरत्न-सौगन्धिकरत्न-हंसगर्भरत्न-अञ्जनरत्न-चन्द्रप्रभरत्नानि अन्यान्यपि प्रधानानि रत्नानि विशाले सुवर्णस्य स्थाले स्थापितानि । तेषां रत्नानां पुत्रो मेरुपर्वतवद् उच्चस्तरो गगनमण्डलं देदीप्यमानं कुर्वन्तं ( रत्नराशिं) त्रिशला पश्यति ॥ 13 ॥ 45 ॥ इति त्रयोदशखप्नम् उक्तम् । अथ चतुर्दशं स्वप्नं वर्णयति For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं ॥ 69 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. सिहिं च सा विउल्लु-जल-पिंगलमहु-घयपरिसिञ्चमाणनिद्भूमधगधगायतजालुज्जलाभिरामं, तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुन्नं इव अणुपइन्नं पिच्छइ सा जालुज्जलणगांबरं व कत्थइ पयंतं, ऐवेगचंचलं सिहि ॥ 14 ॥ 46 ॥ चतुर्दशखमेऽग्निशिखां पश्यति । कीदृशीम् अग्निशिखाम् ? विपुला विस्तीर्णा, उज्वला निर्मला । तथा पिङ्गला, पीत-रक्तवर्णा । पुनर्यथा मधु-वृताभ्यां सिक्ता सती निधूमा, धगधगशब्दं कुर्वाणा, तथा याऽग्निशिखा जाज्वल्यमाना । पुनर्यस्याम् अग्निशिखायाम् अनेका लघिष्ठाः, अतिवृद्धाः, वृद्धतराः, अतिलघिष्ठतरा ज्वाला वर्तन्ते एतादृशीभिः अनेकाभिआलाभिः याऽग्निशिखा संकुलाऽस्ति । पुनर्यस्यां चाऽग्निशिखायाम् अनेका ज्वाला अन्योन्यं प्रविशन्ति एतादृशीम् अग्निशिखां धूमरहितां, जाज्वल्यमानां कुत्रचित् प्रदेशे आकाशं पचन्तीमीव अतीव चपलाम् अग्निशिखां त्रिशला पश्यति । अत्राऽयं विशेषः-यस्तु तीर्थकरजीवः स्वर्गात् च्युत्त्वा यस्या गर्भ उत्पद्यते सा देवविमानं पश्यति । यस्तु पाताल-भूमेश्युक्त्वा यस्या गर्भे उत्पद्यते सा भुवनं पश्यति । इति चतुर्दशस्वप्नवर्णनम् । अथ चतुर्दशान् स्वमान दृष्ट्वा त्रिशला यत् करोति तदाह इमे एयारिसे सुभे, सोमे, पियदंसणे, सुरूवे सुविणे दद्दूण सयणमझे पडिबुद्धा अरविंदलो ॥ 69 / / For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir यणा, हरिसपुलइअंगी एए चउद्दस सुमिणे, सवा पासेइ तित्थ्य्र्माया। जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा ॥ 47 ॥ एतान् चतुर्दश महास्वमान यथा पूर्ववर्णितान् , सुभगान् , सौम्यान , प्रियदर्शनान , सुरूपान् दृष्ट्वा; सा त्रिशलाक्षत्रियाणी शयनीयमध्ये प्रतिबुद्धा जागरूका आसीत्-विनिद्रा जाता, कमलवल्लोचने विक्सिते। हर्षवशात् त्रिशलायाः सर्वम् अङ्गं पुलकितम् आसीत्। सर्वा अपि रोमराजय उल्ल्सिताः। एतान् चतुर्दश खमान् सर्वास्तीथंकरजनन्यो यदा तीर्थकरस्य जीवः कुक्षौ गर्भत्वेन उत्पद्यते तदाऽवश्यं पश्यन्ति । तस्मात् कारणात् त्रिशला-IN |'पि श्रीमहावीरखामिनो गर्भाऽवतरणात् चतुर्दश महास्वमान दृष्ट्वा शय्यायां जजागार ॥ 47 ॥ तए णं सा तिसला खत्तियाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट-तुट्ठ-जाव-हियया, धाराहयकयंबपुप्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता पायपीढाओ पच्चोरुहै, पञ्चोरुहित्ता अतुरिअ-मचवल-मसंभंताए अविलंबियाए रायहंससरिसीए गइए जेणेव सयणिजे, जेणेव For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 70 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siddhatthe khattie तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तिअं ताहिं इट्टाहिं, कंताहिं, पियाहिं, मन्नाहिं, मणोरमाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगलाहिं, ससिरीयाहिं, हिययगमणिजाहिं, हिययपल्हायणिजाहिं, मिउ-महुर - मंजुलाहिं गिराहिं संलवमाणी 2 पडिवो ॥ 48 ॥ ततश्चतुर्दश खमावलोकानाऽनन्तरं सा त्रिशला क्षत्रियाणी एतादृशान् पूर्वोक्तान् चतुर्दश महाखमान् दृष्ट्वा प्रतिबुद्धा सती, हृष्ट-तुष्टहृदया मेघधाराहतकदम्बपुष्पम् इव समुच्छ्वसितरोमकूपा सती च स्वप्नचिन्तनं करोति । यथानुक्रमं खमान् स्मरन्ती खप्रग्रहं कृत्वा च शयनीयाद् अभ्युत्तिष्ठते, अभ्युत्थाय च पादपीठे प्रत्यवरोहते, पादपीठात् प्रत्यवरुह्य चाऽत्वरितम् - मानसिकोत्तालरहितम् । अचपलम् - कायचापल्यरहितम् । असंभ्रान्तम्-स्खलनादिरहितम् । अविलम्बितया, भित्ताद्यवष्टम्भरहिततया । राजहंसी सदृश्या गत्या यत्रैव शयनीये सिद्धार्थः क्षत्रियः सुप्तोऽस्ति, तत्रैवोपागच्छति, उपागत्य च सिद्धार्थं क्षत्रियं यादृशीभिर्गीर्भिः- वाणिभिर्जागरयति, ता वाणीः वर्णयन्ति । कथंभूताभिर्गीर्भिः ? 'इहाहिं' इति इष्टाभिः सिद्धार्थस्य वल्लभाभिः कान्ताभिः सिद्धार्थेन सदा वाञ्छिताभिः । पुनः प्रियाभिः -द्वेषरहिताभिः । पुनर्मनोज्ञाभिः -सर्वेषां भर्तुर्वा मनोज्ञाभिः । पुनर्मनोरमाभिः - For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 3 // 70 //
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनः प्रियचिन्तकाभिः, पुनरुदाराभिः-वर्ण-खरोचारेण स्फुटाभिः । पुनः कल्याणाभिः-समृद्धिकराभिः । पुनः शिवाभिः-निरुपद्रवाभिः । धन्याभिः-धनलाभकराभिः । माङ्गल्याभिः-माङ्गल्यवादिनीभिः । पुनः सश्रीका-2 मिः-अलङ्कारादिशोभायुक्ताभिः । हृदयगमनीयाभिः-हृदये या गच्छन्ति कोमलत्वात् , सुयोधकत्वाच हृदयगामिनीभिः । पुनः हृदयप्रह्लादिकाभिः-यासां वाणीनां श्रवणाद् भर्तुहृदयमानन्दं धत्ते । पुनर्मुदु-मधुरमञ्जलाभिः-मृदुः-कोमलाः, मधुराः-रसवत्यः, मत्रुलाः-संपूर्णोच्चाराः । अथवा मित-मधुर-मञ्जलाभिः, मिताः पद-वर्णादितः स्तोकाः । बह्वार्थाः-ताभिर्वाणीभिस्त्रिशलाखभर्तारं जागरयति इत्यर्थः ॥ 48 ॥ तए णं सा तिसला खत्तिआणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नानामणि-कणग-रयणभत्तिचित्तंसि भद्दासणंसि निसीयै, निसीइत्ता आसत्था, वीसत्था, सुहासणवरगया सिद्धत्थं खत्तिअंताहिं इट्ठाहिं, जाव-संलवमाणी, संलवमाणी एवं व्यासी-॥ 49 ॥ ततः सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा अभ्यनुज्ञा-दत्ताऽऽज्ञा सती नानामणि-कनक-रत्नभक्तिचित्रेमणि-कनक-रत्नजटिते, भद्रासने-सुखासने निषीदति, निषद्य च 'आसत्था'-दूरीकृतमार्गाऽऽगमनखेदा Hi For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र ॥ 71 ॥ विसत्था'-विशेषेण स्वस्था । गृहीतविश्रामा, सुखासनवरगता स्थिता सती सिद्धार्थ क्षत्रियं ताभिः पूर्वोक्ता- कल्पद्रुम भिर्वाग्भिः जल्पन्ती, एवम् अवादीत्-॥49॥ कलिका एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिजंसि, वण्णओ0 जाव-पडिबुद्धा, तं 10 जाव-पडिबुद्धा, तं वृत्तियुक्तं. व्याख्या. जहा-गय-उसभ0 गाहा । तं एएर्सि सामी ! उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे, फलवित्तिविसेसे भविस्सइ ? ॥ 50 ॥ भो खामिन् ! एवम्-अमुना प्रकारेण, खलु निश्चयेनाहं खामी अद्य तस्मिन् तादृशके पूर्वोक्ते शयनीये ॥ सुप्ता-जाग्रती च सती चतुर्दशमहाखमान् दृष्ट्वा प्रतिवुद्धा । ते चतुर्दश गजादयः, इमे खमा मया दृष्टाः, तेषां महास्वप्नानां मन्ये-संभावयामि-कः फल-वृत्तिविशेषो भविष्यति ? त्रिशला खभतारंप्रति इति प्प्र्च्छ्-॥49॥ तए णं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एयमढे सुच्चा, निसम्म हटु-तुट्टचित्ते, आणदिए, पीइमणे, परमसोमणस्सिए हरिसवसविसप्पमाणहियए, धाराहयनीवसुरभिकुसुमचंचुमालैयरोमकूवे ते सुमिणे ओगिण्हेइ, ते सुमिणे ओगिण्हित्ता ईहं अणुपवि ॥ 71 ॥ For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sai, इहं अणुपविसित्ता अप्पणो साहाविएणं, मैपुवएणं, बुद्धि-विण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता तिसलां खत्तिआणिं ताहिं इट्टाहिं, जाव-मंगल्लाहिं, मिय-महुर___ ससिरीयाहिं, वग्गूर्हि संलवमाणे, संलवमाणे एवं व्यासी-॥51॥ ततः स सिद्धार्थो राजा, त्रिशला क्षत्रियाण्या अन्तिकाद् इमम् अर्थ श्रुत्वा, निशम्य हृष्ट-तुष्टचित्तः सन् l आनन्दितः,प्रीतमनाः, परमसौमनसिकः, हर्षवशविसर्पमाणहृदयः, मेघधाराहतकदम्बकुसुमवदुल्लसितरूपस्तान उद्गृह्णाति, शृणोति इहाम् अनुप्रविशति । आत्मनः खभावेण, मतिपूर्वकेन, बुद्धि-विज्ञानेन तेषां स्वमानाम् । अर्थग्रहणं करोति, अर्थग्रहणं कृत्वा त्रिशलां क्षत्रियाणी ताभिर्विशिष्टाभिः पूर्वोक्तवर्णनायुक्ताभिर्वाणीभिरेवम् का अवादीत्-॥51॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, ससिरीया, आरुग्ग-तुट्ठि-दीहाउ-कल्लाण-(0 300 ) मंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं जहा-अत्थलाहो देवाणुप्पिए ! bhoga For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 72 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir लाभो0 पुत्तलाभों0 सुक्खलाभो0 रज्जलाभो0 एवं खलु तुमे देवाणुप्पिए । नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं राइंदियाणं वीकंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमालपाणिपायं, अहीण-संपुण्णपंचिंदियसरीरं, लक्खण- वंजण-गुणोववेअं, माणु- म्माणप्पमाणपडिपुण्ण सुजायसवंग सुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं दारयं पयाहिसि ॥ 52 ॥ अतः सिद्धार्थो राजा वदति - हे देवाऽनुप्रिये ! उदारास्त्वया स्वप्ना दृष्टाः, कल्याणास्त्वया स्वप्ना दृष्टाः; एवं शिवाः, धन्याः, माङ्गल्याः, सश्रीकाः, आरोग्य-तुष्टि-दीर्घाऽऽयुष्यकारकाः, कल्याण - माङ्गल्यकारकास्त्वया खमा दृष्टाः । हे देवानुप्रिये ! अर्थलाभो भविष्यति, भोगलाभो भविष्यति, पुत्रलाभो भविष्यति, सौख्यलाभो भविष्यति, राज्यलाभो भविष्यति । एवं खलु निश्वयेन नवसु मासेषु, सार्धसप्तदिवसेषु व्यतिक्रान्तेषु सत्सु । अस्मत्कुले केतुम् - ध्वजसदृशम् । अस्मत्कुले द्वीपम् - द्वीपसदृशम्, अस्मत्कुले दीपम् - दीपसमानं vA । asmatkule For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 3 // 72 //
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्वतसमानं स्थिरत्वात् । अस्मत्कुलेऽवतंसकसमानं शेखरसमानम् । कुले तिलकसदृशं भूषणत्वात् । कुले दिनकरसदृशम् , कुलस्याऽऽधारम्, कुलनन्दिकरम् , कुलवृद्धिकरम् , कुलस्य कीर्तिकरम् , कुलस्य वृत्तिकरम्निर्वाहकरम् , कुलस्य यशस्करम् , कुले पादपम्-वृक्षसदृशम् , बहूनाम् आश्रयणीयत्वात् । कुलस्य विशिष्टबृद्धिकरम् , सुकुमालपाणि-पादम् , अहीन-संपूर्णपश्चेन्द्रियशरीरम् , लक्षण-व्यञ्जन-गुणोपेतम्, मानो-न्मानप्रमाणप्रतिपूर्ण-सुजात सर्वाङ्गसुन्दरम् ; शशिवत्सौम्याकारम् , कान्तम् , प्रियदर्शनं दारकम्-पुत्रं जनयसि ॥ 52 ॥ __ से वि अ णं दारए उम्मुक्कबालभावे, विनायपरिणयमेत्ते, जुवणगमणुपत्ते, सूरे, वीरे, विक्कं ते. विच्छिन्न-विउलबलवाहणे रजबई राया भविस्सइ ॥ 53 ॥ स पुत्रः कीदृशो भविष्यति-स दारको यदा उन्मुक्तबालभावो भविष्यति तदा विज्ञानानि सर्वाणि दर्शन मात्रेण, श्रवणमात्रेण वा ज्ञास्यति । स पुनर्यदा युवा भविष्यति तदा-शूरः, महादानी, स्वप्रतिज्ञानिर्वाहको वा; वीरः-सङ्ग्रामेऽभङ्गः, विक्रान्तः- भूमण्डलाक्रमणे, विस्तीर्ण-विपुलबलवाहनो राज्यपती राजा भविष्यति ॥ 53 ॥ तं उराला णं तुमे देवाणुप्पिया! जाव-दुच्चं पि, तच्चं पि अणुव्है । तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रपणो अंतिए एयं अटुं सुच्चा, निसम्म हट्ट-तुट्ठा-जाव-हियया, जाव यदा उन्मुक्तयाल भावाता-शरः, महादानी सजा भविष्यति ka.sa.13 For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कलिका वृत्तियुक्तं. व्याख्या. करयलपरिग्गहि दसनहं सिरसावत्तं मत्थए अंजलिं कहु एवं व्यासी-॥ 54 ॥ तं' इति तस्माद हे त्रिशले ! त्वया उदाराः स्वप्ना दृष्टा इति द्विवार, त्रिवारम् अपि सिद्धार्थों राजाऽनुव- हति-अनुवदति, ततः सा त्रिशला सिद्धार्थस्य राज्ञोऽन्तिके इमम् अर्थ श्रुत्वा, निशम्य, हृदि अवधार्य, हृष्टतुष्टहृदया, यावत्-करतलपरिगृहीतनखदशकं शिरसाऽऽवर्तम्-मस्तकेऽत्रलिं कृत्वा एवम् अवादीत्-॥ 54 ॥ एवं एयं सामी! तहमेयं सामी! अवितहमेयं सामी! असदिद्धमेयं सामी! इच्छिअमेअं सामी! पडिच्छिअमेयं सामी ! इच्छियपडिच्छियमेयं सामी ! सच्चे णं एसमटे-से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रणा अब्भणुण्णाया समाणी नानामणि-रयणभत्तिचित्ताओ भदासणाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरिय-मचवल-मसंभंताए, अविलंबिआए रायहंसीसरिसीए गइए जेणेव सए सयणिजे तेणेव उवागच्छइ, उवागच्छित्ता सयणिजं ओरुहै ओरुहइत्ता एवं व्यासी-॥ 55 ॥ त्रिशला किमवादीत्-हे खामिन् ! एवमेव भवद्भिर्यदुक्तं तत्तथैव, अवितथमेतत्-सत्यमेतत् , असंदिग्धमे ॥ 73 ॥ For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tat-संदेहरहितमेतत्, एतद् ममापि ईप्सितम्, भवतामपि एतदेव ईप्सितम्, भवताम् ईप्सितं मम ईप्सितम् एकमेव जातम् । हे खामिन् ! सत्योऽयमर्थः यं हेतुं यूयं वदथ इति कृत्वा तान् खमान् सम्यक प्रतीच्छति, सम्यग् गृह्णाति, गृहीत्वा च सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती नानामणि-रत्न-कनकभक्तिचित्रिताद् भद्रासनाद अभ्युत्तिष्ठते, अभ्युत्थाय चाऽत्वरितम्, अचपलम् , असंभ्रान्तं यथा स्यात्तथाऽविलम्बिततया राजहंसीसदृशया गत्या यत्र च स्वकीयं शयनीयं तत्र उपागच्छति, उपागत्य एवम् अवादीत्- ॥ 15 ॥ मा एते उत्तमा, पहाणा, मंगल्ला सुमिणा दिट्ठा अन्नेहिं पावसुमिणेहिं दिट्रेहिं पडिहणिस्संति ति I कटु देव-गुरुजणसंबद्धाहिं पसत्थाहिं, मंगल्लाहिं, धम्मियाहिं, लट्टाहिं कहाहिं सुमिणजाग रिअं जागरमाणी, पडिजागरमाणी विहरै ॥ 56 ॥ त्रिशला किम् अवादीत्-मे मम उत्तमाः, सर्वोत्कृष्टाः, प्रधानाः, माङ्गल्याश्चतुर्दशमहाखमा दृष्टाः; अन्यैः कैश्चित् पापखप्नैः प्रतिहनिष्यन्ते इति कृत्वा देव-गुरुजनसंबद्धाभिः प्रशस्ताभिः, माङ्गल्याभिः, धाभि लष्टाभिः, सुन्दराभिः कथाभिः खनजागरिकां करोति-खयं जागर्ति, अन्यान् सेवकसखीजनान् प्रतिजागरयन्ती विहरति ॥ 56 ॥ पुनः प्रभाते सिद्धार्थो राजा कौटुम्बिकपुरुषान् आदिश्य यत् कार्य कारयिष्यति । पश्चात् स्वप्नपा-॥ For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 74 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir टकान आहूय तेभ्योऽपि च चतुर्दशस्वनानां फलं खयं श्रोष्यति, त्रिशलां प्रतिश्रावयिष्यति तथाऽग्रेतनव्याख्याने व्याख्यास्यामः ॥ एवं शासनाऽधीश्वर श्रीवर्धमानखामितो गौतमादयः सर्वे यावद् गुरुक्रमेण श्रीसङ्घस्य श्रेयसे सन्तु ॥ श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थ भावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाप परिपूर्तिमिह तृतीयम् ॥ 1 ॥ इति श्रीकल्पसूत्रकल्पद्रुमकलिकायां श्रीलक्ष्मीवल्लभगणिविरचितायां तृतीयं व्याख्यानं समाप्तम् ॥ For Private and Personal Use Only OM OM kalpadruma kalikA vRttiyuktaM * vyAkhyA. 3 // 74 //
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha चतुर्थं व्याख्यानम् । वंदामि भद्दबाहुं पाईणं चरमसकलसुयनाणिं । सुत्तस्स कारगमिसं दसाणुकप्पे य ववहारे ॥ 1 ॥ अहंदभगवदुत्पन्नविमलकेवलज्ञानत उपदिष्टं विशिष्टं श्रीकल्पसिद्धान्तम् । तस्य वाचना भणने त्रयोऽधिकारा-तत्र प्रथमं श्रीजिनवरचरित्रम् । तदनन्तरं द्वितीयेऽधिकारे स्थ्विराव्ली। तृतीयेऽधिकारे साधुसमाचारी वाच्यते । तत्र श्रीजिनचरित्राधिकारे चतुर्थव्याख्याने श्रीमहावीरस्य जन्मकल्याणकं व्याख्यायतेतए णं सिद्धत्थे खत्तिए पञ्चूसकालसमयंसि कोडुंबिअपुरिसे सद्दावेइ, सदावित्ता एवं व्यासी॥ 57 ॥ खिप्पामेव भो देवाणुप्पिआ ! अज सविसेसं बाहिरिअं उवट्टाणसालं गंधोदयसित्तं सुइअसंमजिओवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलिअं, कालागुरु-पवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघतगंधुडुयाभिरामं सुगंधवरगंधियं गंधवद्दिभूअं करेह, कारवेह, करिता, कारवित्ता य सीहासणं रयावेह, रयावित्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह ॥ 58 ॥ For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 75 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तए णं ते कोडंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टा, तुट्टा, जाव-हियया करयल जाव-कटु एवं सामि त्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धस्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवटाणसाला तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवटाणसालं गंधोदगसित्तं जाव-सीहासणं रयाविति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं, मत्थए अंजलिं कटु सिद्धत्थस्स खत्तिअस्स तमाणत्तिअं पचप्पिणंति ॥ 59 ॥ अथाऽस्य सूत्रस्य अर्थः कथ्यते-ततः सिद्धार्थो राजा प्रभातकाले कौटुम्बिकपुरुषान् आदेशकारिपुरुषान् शब्दायते, शब्दयित्वा च एवम् अवादीत्-शीघ्रमेव भो देवानुप्रियाः! अद्य विशेषेण बाह्यसभागृहं सभामण्डपं सम्मार्जयित्वा सुरभिजलेन सिक्त्वा, गोमयेन लिप्त्वा, सुगन्धपश्चवर्णैः सरसकुसुमैः, तथा सुगन्धचूणविराजमानम्, कृष्णागरु-चीड-सेल्हारस-दशाङ्गधूपैः सुगन्धर्मघमघायमानं यूयं गत्वा ममाऽऽज्ञां kuruta, ॥ 75 ॥ For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | anyebhyo'pi यूयं कारयत । पश्चात् तत्र सभामण्डपे सिंहासनं स्थापयत एवं ममाज्ञां कृत्वा पश्चाद् ममाऽऽज्ञा। ददत-पश्चात् प्रत्यर्पयत ॥ 58 ॥ ततस्ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् उक्ताः सन्तो हर्षिताः, तुष्टाः, हतहृदयाः, प्रफुल्लितहदया संजाताः । द्वावपि हस्तौ संयोज्य वन्दनां कृत्वा एवम् अवादिषुः-हे खामिन् ! युष्माभिः अस्माकं य आदेशो दत्तः स चाऽस्माभिः प्र्मान्नीकृत्ः। एवं कृत्वा ते आदेशकारिपुरुषाः सिद्धार्थस्य राज्ञः सकाशात् प्रतिनिस्सरन्ति, प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य राज्ञः सर्वाम् आज्ञां कृत्वा राज्ञः समीपम् आगत्य एवं वदन्ति-हे महाराज ! अस्माकं या आज्ञा दत्ता आसीत् , तां सर्वा कृत्वा समागताः स्म ॥ 59 ॥ तए णं सिद्धत्थे खत्तिए कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलम्मीलियंमि अहापंडुरे पभाए, रत्तासोगप्पगास-किंसुअ-सुअमुह-गुंजद्धराग-वंधुजीवग-पारावयचलण-नयणपरहुअसुरत्तलोअण-जासुअणकुसुमरासि-हिंगुलनिअरातिरेगसीहंतसरिसे कमलायरखंडवोहए उद्विअम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेअसा जलंते, तस्स य करपहरापरद्धम्मि अंधयारे वालायवकुंकुमेणं खचिओं व जीवलोए, सयणिज्जाओ अब्भुटेइ ॥ 6 ॥ अभुट्टित्ता पायपी. ढाओ पच्चोरुहै, पच्चोरुहित्ता । For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 76 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सिद्धार्थों राजा कल्यप्रादुर्प्रभाते जाते सति, रजन्यां गंतायां सत्यां प्रकाशे जाते सूर्य उद्गतः । स सूर्यो यदा उद्गतस्तदा किं किं जातं तत् कथ्यते-सरोवरेषु प्रफुल्लितानि कमलानि । तथा रजन्यां यानि कृष्णमृगाणां नेत्राणि निद्रया मीलितानि तानि अपि प्रभातसमये विकखराणि जातानि । यथा पाण्डुरे श्वेतवर्णे प्रभाते जाते सूर्य उगच्छन् ईदृशो रक्तवर्णो राजते । स रक्तवर्णः कीदृश: ? रक्ताशोकवृक्षस्य यादृशः प्रकाशो भवति, प्रफुल्लितस्य किंशुकवृक्षस्य यादृशी शोभा भवति, शुकमुखवत्, गुञ्जाया अर्धवद् एतेषां पदार्थानां यदूरक्तत्वं ततोऽपि अधिकं रक्तत्वं राज्ते। पुनरपि कीदृशोऽस्ति बन्धुजीवक-रक्तपुष्पविशेषवत्, तथा पारावतपक्षिणश्चरण - नयनवद् आरक्तः, तथा परभृता- कोकिला तस्या नेत्रवत्, तथा जासूकुसुमवत्, तथा सुजात्यहिङ्गुलकपुञ्जवत्, तथा एभ्योऽपि अधिकरक्तवर्णस्तेन विराजमानः श्रीसूर्य उगतः । पुनरपि सूर्यः कीदृशोऽस्ति ? कमलाऽऽकरेषु, हदेषु यानि कमलानि सन्ति तेषां प्रबोधकोऽस्ति । तस्य सूर्यस्य किरणैरन्धकारे प्रहृते सति बालेन आतपेन कृत्वा ज्ञायते, कुङ्कुमेन सकलं जीवलोकं पूरितमिव जातम् । पुनः स सूर्यः कीदृशोऽस्ति ? यस्य सूर्यस्य सहस्रकिरणानि सन्ति । पुनर्यः सूर्यो दिनस्य कारकोऽस्ति । तेजसा जाज्वल्यमानो जातस्तदा स सिद्धार्थो राजा शय्यात उत्थाय पादपीठोपरि पदं ददाति, ततः पादपीठाद् उत्तरति, उत्तीर्य - ॥ 60 ॥ जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपवि For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM, vyAkhyA. 4 // 76 //
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सित्ता अणेगवायाम - जोग - वग्गण - वामद्दण-मलजुद्धकरणेहिं संते परिस्संते, सयपाग-सहस्पागेहिं सुगंधरतिल्लमाइएहिं पीणणिज्जेहिं, दीवणिजेहिं, मयणिज्जेहिं, विहणिजे हिं, दप्पणिजेहिं, सविंदिय - गाय - पल्हायणिजेहिं अब्भंगिए समाणे तिल्लचम्मंसि निउणेहिं, पडिपुपणपाणि- पायसुकुमालकोमलतलेहिं पुरिसेहिं अभंगण - परिमद्दणुवलणकरण - गुणनिम्माएहि, छेएहिं दक्खेहिं, पट्ठेहिं, कुसलेहिं, मेहावीहिं, जिअपरिस्तमेहिं अट्टिसुहाए, मंससुहाए, तयासुहाए, रोमसुहाए, चउविहाए सुहपरिकम्मणाए संवाहणाए समाणे अवगयपरिसमे अट्टणसालाओ पडिनिक्खमै ॥ 61 ॥ पडिनिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता । ततः सिद्धार्थो राजा अनशालायां मल्लयुद्धशालायाम् आगच्छति, आगत्य प्रविश्य च अनेकैर्व्यायामैर्दण्डानां भरणैः, पुनरुत्थानैः, निषीदनैः, इत्यादिपरिश्रमैर्योगः । गुणत्रिकादीनाम् उत्पादनम् । वल्गनम् उच्चैः, अधः, तिर्यक कूर्दनम् । व्यामर्दनं बाह्रोमोंटनम्, श्रमं करोति । ततो मल्लयुद्धं करोति । ततो मल्लयुद्धादिकं For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 77 ॥ कृत्वा श्रान्तः, विशेषेण श्रान्तः । ततः पश्चात् शतपकं तैलम्-यत्र तैले शतसंख्या औषधयः प्रक्षिप्ताः सन्ति, कल्पद्रुम अथवा यत् तैलं शतप्रमाणेन द्रव्येण निष्पन्नं वर्तते । तथा सहस्रपक्कं तैलम्-यत्र तैले सहस्रम् औषधयः प्रक्षिप्ता कलिका सन्ति, अथवा यत्तैलं सहस्रद्रव्येण निष्पन्नम् , तेन तैलेन सिद्धार्थो राजा मर्दनां कारयति सा मर्दना कीदृशी[. वृत्तियुक्त. गुणकरा वर्तते, प्रीणनकरा रस-रुधिर-धातूनां प्रीतिकारिका । पुनः कीदृशी मर्दना ? दीपनकरा यस्यां मर्द- व्याख्या. नायां कृतायां क्षुधाऽग्निईप्यते तस्माद् दीपनकरा । पुनः कथंभूता सा मर्दना ? दर्पनकरा, बलवृद्धिरुन्मादकरा, कामोद्दीपका । पुनः कीदृशी? बृंहणकरा मांसवृद्धिकरा, पुष्टिकरा । पुनः कीदृशी? सर्वेन्द्रिय-गात्रप्रह्लादकरा एतादृशी मदना । अथ ये मर्दनां कुर्वन्ति ते पुरुषाः कीदृशा वर्तन्ते ? संपूर्णहस्त-पादसहिताः, मुकुमालकर-1 चरणाऽङ्गुलिसहिताः । पुनस्ते पुरुषाः कीदृशाः सन्ति ? छेकाः, प्रवीणाः, दक्षाः, शीघ्र कार्यकर्तारः । पुनस्ते मर्दनकारकाः पुरुषाः कीदृशाः सन्ति ? प्रष्टाः, अन्यैः पृष्टव्याः । पुनः कीदृशाः? कुशलाः, अन्येभ्यो मर्दनकरेभ्यो विशेषज्ञाः । पुनः कीदृशाः ? मेधाविनो बुद्धिमन्तः । पुनः jitprishrmaaH। मर्दनकारकैः पुरुषैर्मर्दना कीदृशी कृता ? अस्थिसुखा, मांससुखा, त्वकमुग्वा, रोमसुग्वा चतुर्विधा सुरवकारिणी अङ्गशुश्रूषा कृता । त्द्-1॥ 77 ॥ नन्तरं राजा सिद्धार्थः स्वस्थो जातः । ततः पश्चात् सिद्धार्थो राजा श्रमशालातो निस्सरति ॥ 61 ॥ निस्सृत्य यत्र मजनस्य गृहं तत्र आगल्य, मजनगृहं प्रविशति, सुखकारिणी सदनकारकैः गृह पविशति सदार्थो राजा For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुत्ताजालाकुलाभिरामे, विचित्तमणि - रयणकुट्टिमतले रमणिज्जे पहाणमंडवंसि, नाणामणिरयणभत्तिचित्तंसि ण्हाणपीढंसि सुहनिसपणे पुप्फोदएहि a, गंधोदएहि a, उण्होदएहि a, सुहोदएहि a, सुद्धोदएहि अ कल्लाणकरणपवरमज्जणविहीए मज्जिए, तत्थ कौअसएहिं बहुवि - हेहिं कलाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे, अह य सुमहग्घदूसरयणसुसंकुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते, सुइमालावण्णगविलेवणे, आविद्धमणिसुवणे, कप्पियहार-द्धहार - तिसरयपालंब पलंबमाणकडिसुत्तसुकयसोभे, पिणद्वगेविज्जे, अंगुलिजगल - लियकयाभरणे, नानामणि- कणग-रयणवरकडग- तुडिअर्थभिअभुए, अहिअरूव सस्सिरीए कुंडौज्जोइआणणे, मौडदित्तसिरिए, हारोत्थय सुकयरइअवच्छे, मुद्दिआपिंगलंगुलीए पालं पलंबमाणसुकयपडउत्तरिज्जे, नाणामणिकणगरयणविमल महरिहनिउणोचिअमिसिमिसिंतविरइअसुसिलिट्ट-विसिट्ट-लट्ट-आविद्धवीरवलए, किं बहुणा ? कप्परुक्खए चैव अलंकिअविभूसिए नरिंदे, For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 78 ॥ सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं,सेअवरचामराहिं उद्धृवमाणीहिं mNgljysdkyaaloe| kalpadruma कलिका ना तद् मजनगृहं कीदृशं वर्तते ? मौक्तिकजालकसहितम् अस्ति । विचित्रै नाप्रकारैमणिभिश्चन्द्रकान्ताभिः, वृचियुक्त. तथा रत्नैर्वैडूर्यादिभिर्जटिताङ्गनप्रदेशे रमणीके लानमण्डपे नानाविधमणिरत्नानां रचनया विचित्रे लानपीठे व्याख्या. तिष्ठति, स्थित्वा एतादृशैः पानीयैः स्लानं करोति-कीदृशानि पानीयानि ? पुष्परससहितानि, गन्धोदकैश्चन्दनकस्तूरिकायुक्तानि, शुद्धोदकानि-पवित्र-निर्मलजलानि, गङ्गादीनां जलानि एतैः पानीयैः कल्याणकारकं प्रधान स्नानं कृत्वा, तस्य नानस्य अवसाने पक्ष्मयुक्तेन, सुकुमालेन, कुङ्कम-चन्दन-कर्पूर-कस्तूरिकादिगन्धद्रव्यैः, कषायेन वस्त्रेण शरीरं लूषयित्वा, अथ तम् अस्फाटितं मूषकादिना नक्षतम् , न ज्वलितम् , कूटादिनाऽकलङ्कितं दृष्यरत्नं वस्त्ररत्नं परिदधाति । पुनः सरससुगन्धयुक्तगोशीर्षचन्दनं तेन शरीरं लिप्तम्, पवित्रपुष्पमाला गले धृता, कुडमादिना तिलकं कृतम् , चउवादिना विलेपश्च कृतः, मणि-वर्णादिना रचितानि आभरणानि अङ्गेधृतानि । पुनः अष्टादशशरा हाराः, नवशराः, त्रिशराः, एकशराश्च हारा हृदये कल्पिताः । पुनः प्राल्म्ब्म्-11॥78॥ लम्बो लम्बायमानो बहुभिहीरकर्मणिभी रत्नैर्जटितं यत् फुन्दकं तेन विराजितं यत् कटीसूत्रं कटीदवरकं तदपि सिद्धार्थेन राज्ञा कट्यां धृतं तेन शोभायुक्तः । पश्चाद ग्रीवाया आभरणं ग्रीवायां धृतम् , अङ्गुलीषु अङ्गुल्या For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ka.sa. 149 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आभरणानि मुद्रिकादीनि परिधृतानि । नानाविधमणि-रत्नरचितबहुमूल्यकटकादिवाह्वाऽऽभरणैः, त्रुटितैः, केयूरैस्तम्भितभूजो जातः । सिद्धार्थो भूपोऽधिकरूपश्रिया युक्तः । अथ श्रीसिद्धार्थभूपस्य आभरणानि उच्यन्ते - कुण्डलाभ्यां मुखं विराजते, पुनः मुकुटेन मस्तकं दीप्यते, हारेणाऽऽच्छादितहृदयः, मुद्रिकाभिः पिशङ्गवर्णीकृताऽङ्गुलिकः, महर्घं बहुमूल्यम् पत्तने निष्पन्नम् अतीव उत्तमं वस्त्रं तस्य उत्तरासङ्गं कृतम्, नानाविधमणि-रत्न-स्वर्णर्जदितः, तथा चतुरकारूकेण रचितो यो वीरवलयः स च बाहौ घृतोऽस्ति । वीरवलयस्तु स उच्यते-यो वीरपुरुषैः सुभटैः अजेयैर्धार्यते । किं बहुना । श्रीभद्रबाहुखामी वदति - का बहुवर्णना क्रियते सिद्धार्थो राजा आभूषणैर्विभूषितः साक्षात् कल्पवृक्ष इव विराजते स्म, यथा कल्पवृक्षः पुष्पैः पत्रैर्विराजते । तथा सिद्धार्थो राजाऽऽभूषणैः, वस्त्रैश्च शोभते इत्यर्थः । तथा कोरण्टकवृक्षपुष्पाणां मालाभिर्विराजमानं छत्रं मस्तके सिद्धार्थभूपस्य विराजते । पुनः अत्युज्वलैः श्वेतचामरैर्विराजमानः । पुनर्लोकैर्जयजयशब्देन उच्चार्यमाणो यं यं राजा विलोकयति स स पुरुषः सिद्धार्थं राजानं जयजयशब्दं वदति इत्यर्थः । अथ यदा राजा सिद्धार्थो महाडम्बरेण पुरुषसंबन्धिषोडशशृङ्गाराणि धृत्वा सभामण्डपे आयाति तदा के के साथै समागताः सन्ति ते उच्यन्ते I अगगणनायग-दंडनायग - रायईसर - तलवर - माडंबिअ - कोडुंबिअ - मंति- महामंति - गणग For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 79 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir दोवारिय - अमच्च - चेड - पीढमद्द - नगर-निगम - सिट्टि - सेणावै - सत्थवाह दूअ - संधिवालसद्धिं संपरिवुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव पिअदंसणे, नरवई, नरिंदे, नरवसहे, नरसीहे अब्भहिअरायतेअलच्छीए दिप्पमाणे मज्जणघराओ डिनिक्खमै ॥ 62 ॥ मज्जणघराओ पडिनिक्खमित्ता । अनेकगणानां क्षत्रियसमूहानां नायकाः, दण्डनायकाः, राज्येश्वराः, कोट्टपालाः, मडम्बस्य अधिपाः, कुटुम्बस्य अधिपाः, कुटुम्बस्य श्रीगरण- देवगरण - यमगरण-सामन्त महासामन्त-मण्डलीक - महामण्डलीक - चउरासीयचउद्दीय मुकुटबद्ध - सन्धिपाल - दूत पाल - सन्धिविग्रहि - राजविग्रहि- अमात्य - महामात्य श्रेष्ठि- सार्थवाह-व्यवहारिक-अङ्गरक्षक- पुरोहित-वृत्तिनायक वही वाहक - थईयायत पटुपडियायत- टाटकमालि-इन्द्रजालि-फूल - मालि- धनुर्वादी मन्त्रवादि - ज्योतिर्वादि-तन्त्रवादि अनेकदण्डधर-धनुर्धर - खङ्गधर-छत्रघर - चामरघर - पताकाघर - नेजाघर - दीपधर - पुस्तकधर - झारीधर-ताम्बूलधर-प्रतिहार - शय्यापालक - गजपालक अश्वपालक - अङ्गमर्दकआरक्षक- मितबोला-कथाबोला- सत्यबोला-गुणबोला- समस्याबोला - फारसीबोला- व्याकरणबोला-तर्कबोलासाहित्यबन्धक - लक्षणबन्धक - छन्दबन्धक - अलंकारबन्धक - नाटकबन्धकेत्यादिपरिवारेण परिवृतो राजा सिद्धार्थों For Private and Personal Use Only kalpadruma kalikA vRtiyuktaM. vyAkhyA. 4 // 79 //
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राजसभा समागच्छति, मन्जनगृहादु निर्गच्छति तदा कीदृशः शोभते? धवलमहामेघाद् निस्सरन् सूर्य इव । गृहगण-नक्षत्र-तारागणानांमध्ये शशी चन्द्र इव लोकानां प्रियदर्शनो नरपतिर्मज्जनगृहाद निस्सरति-निस्मृत्य जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे निसीऐ, निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ट भद्दासणाई सेअवस्थपञ्चुस्थयाइं सिद्धत्थयकयमंगलोवयाराई रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअंअहिअपिच्छणिजं महग्धवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिअ-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचितं अभितरिअं जवणिअं अंगावेइ, अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेअवत्थपञ्चत्थां सुमउअं अंगसुहफरिसं ठाए खत्तिआणीए भद्दासणं रयावेइ, रयावित्ता ॥ 63 ॥ अथ राजा सिद्धार्थो यत्र बाह्य सभागृहं तत्र आगच्छति, आगत्य च सिंहासने पूर्वाभिमुखस्तिष्ठति, A For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र. ॥ 8 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. त्मन उत्तरपूर्वस्यां दिशि ईशानकोणे अष्टौ भद्रासनानि स्थापयति, वस्त्रेण समाच्छादयति, दूर्वा-सर्षपैः कृतमङ्गलानि तानि भद्राऽऽसनानि सन्ति । ततः पुनः आत्मनः सकाशाद् न दूरवर्तिनी, न च निकटवर्तिनी प्रतिच्छदारचयति । सा च परिच्छदा कीदृशी अस्ति ? या नानाविधमणिरन्तैमण्डिता, अधिकप्रेक्षणीययोग्या, बहुमूल्या, वरं प्रधानं यत् पत्तनं सम्यग वस्त्रोत्पत्तिस्थानं तत्र उत्पादिता । अत्यन्तं निग्धा रचना, shtcitrshcitritaa| तानि कानिचित्राणि सन्ति? ईहामृगाः मृगविशेषाः, वृका वा गवयाः, वृषभाः, गावः, तुरगाः,नराःमनुष्याः, मकरा जलजन्तुविशेषाः, विहगाः पक्षिणः, व्यालाः सर्पाः, किन्नरा देवविशेषाः, रुरवः कस्तूरिकामृगाः, शरभा अष्टापदाः, चमरी गौर्विशेषो मृगविशेषो वा, कुञ्जराः हस्तिनः, वनलता पद्मलता इत्यादीनि अनेकचित्राणि । यस्यां परिच्छदायां विराजन्ते । जवनिका शब्देन परीचिः अन्तराले विस्तारयति, परीचिं विस्तार्य तन्मध्ये । नानाविधमणि-रत्नानां भक्त्या चित्रितम् आस्तरेण युक्तम् । तद् अस्तरणं कीदृशं मृदु मसूरनामवस्त्रविशेष तेनाऽच्छादितम् , श्वेतवस्त्रेण उपरि आच्छादितं सुकोमलम् अङ्गस्य सुखस्पर्श विशिष्टं त्रिशला क्षत्रियाण्या उपवेशनाय भद्रासनं प्रस्थापयति, भद्रासनं प्र्स्थाप्यित्वा-॥63 ॥ कोडुंबिअपुरिसे सदावेइ, सद्दावेत्ता एवं व्यासी-॥ 64 ॥ खिप्पामेव भो देवाणुप्पिआ ! ॥ 8 ॥ For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अट्रंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सदावेह ॥ तए णं ते कोडंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ-जाव-हियया, करयल-जावपडिसुगंति ॥ 65 ॥ पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडपुरं नगरं मझमज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई, तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्खणपाढए सदाविति ॥ 66 ॥ तए णं ते सुविणलक्खणपाढया सिद्धत्थस्स खत्तिअस्स कोडुबिअपुरिसेहिं सदाविआ समाणा हट्टतुट-जाव-हियया पहाया, कयबलिकम्मा कयकौअ-मंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवराइं परिहिआ अप्प-महग्घाभरणालंकियसरीरा सिद्धत्थय-हरिआलिआकयमंगलमुद्धाणा सएहिं 2 गेहेहितो निग्गच्छंति, निग्गच्छित्ता । अथ सिद्धार्थो राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम्-अवादीत् भो देवाऽनुप्रियाः ! शीघ्रम् एव अष्टाङ्गमहानिमित्तार्थपारगान अन्यान् अपि विविधशास्त्रकुशलान् , स्वपलक्षणपाठकान्, शब्दयत अष्टाङ्गनि For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 81 ॥ मित्तं यथा-दिव्य-उत्पात-अन्तरिक्ष-भौम-अङ्ग-स्वर-लक्षण-व्यञ्जनएतदष्टाङ्गनिमित्तम् । ततस्ते कौटुम्बिकपु-IN कल्पद्रुम रुषाः सिद्धार्थेन राज्ञा एवम्-उक्ताः सन्तो हर्षिताः, तुष्टाः, हृतहृदयाः संजाताः । सिद्धार्थस्य राज्ञ आदेशं कलिका विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य सिद्धार्थस्य राज्ञः सकाशात् प्रतिनिस्सरन्ति, निःसृत्य क्षत्रियकुण्डग्राममध्ये 2 वृत्तियुक्त. भूत्वा यत्रैव स्वमलक्षणपाठकानां गृहाणि तत्रैव आगच्छन्ति, आगत्य खानलक्षणपाठकान् शब्दयन्ति, भो भोः व्याख्या. खमलक्षणपाठकाः! युष्मान् सिद्धार्थो राजा आह्वयति । ततस्ते खमलक्षणपाठकाः तेषां वचः श्रुत्वा हर्षिताः, संतुष्टाः संजाताः । नाताः, कृतबलिकर्माणः खकीय 2 गृहेषु खकीय 2देवान् पूजयन्ति, निर्मलानि वस्त्राणि परिदधति, कौतुकानि, मषीतिलकादिमङ्गलानि कुर्वन्ति, सर्षप-दूर्वाऽक्षतादीनि मस्तके धारयन्ति, दुःखनादिनि-1 वारणार्थ खकीयमङ्गलानि कुर्वन्ति, राज्यसभायां प्रवेशयोग्यानि माङ्गलिक्यकराणि अल्पमौल्यानि, बहुमोल्यानि आभरणानि धृतानि-अल्पमौल्यानि लोहमुद्रिकादीनि, बहुमौल्यानि स्वर्णरत्नमयानि आभरणानि तैः कृत्वा शरीराणि यैः अलंकृतानि सन्ति, एतादृशास्ते खामलक्षणपाठकाः खकीय 2 गृहेभ्यो निर्गच्छन्ति, निर्गत्य ॥ 81 ॥ खत्तियकुंडग्गामं नगरं मज्झमझेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवडिंसगपडिदुवारे, तेणेव उवागच्छंति, उवगच्छित्ता भवणवरवडिंसगपडिदुवारे एगओ मिलंति, गओ मिलित्ता For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेणेव बाहिरिआ उवट्ठाणसाला, जेणेव सिद्धत्थे खत्तिए, तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहिअंजाव-कटु, सिद्धत्थं खत्तिअंजएणं, विजएणं वद्धाविति ॥ 67 ॥ तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदिय-पूइअ-सक्कारिअ-सम्माणि समाणा पत्तेअं2 पुत्वन्नत्थेसु भद्दासणेसु निसीयंति ॥ 68 ॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणिअंतरियं ठावेइ, ठावित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं व्यासी-॥ 69 ॥ एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि जाव-सुत्तजागरा ओहीरमाणी 2 इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता गं पडिबुद्धा ॥ 70 ॥ तं जहा, गय0 गाहाते खमलक्षणपाठकाः क्षत्रियकुण्डग्रामनगरस्य मध्ये 2 भूत्वा यत्र सिद्धार्थस्य राज्ञो भवनाऽवतंसकप्रतिद्वारं यत्र गृहप्रतोलीद्वारं तत्र आगत्य सर्वेऽपि एकत्र मिलन्ति, एकीभूय यत्र सभायां बाह्यं सभामण्डपम् , यत्र 1. काचित्सुभटानां पञ्चशती परस्परम् असंबद्धा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ, राज्ञा च मन्त्रिवचसा परीक्षार्थम् एकैव शय्या For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 8 ॥ क राजा सिद्धार्थः तत्र आगच्छन्ति, तत्र आगत्य करयुगलं संयोज्य सिद्धार्थराजानं जयेन, विजयेन वर्धापयन्ति । कल्पद्रुम जयः खकीयदेशे, विजयः परदेशे । एवं जयेन, विजयेन वर्धापयन्ति, पश्चात् पुन आशीर्वादं प्रयच्छन्ति- कलिका दीर्घायुर्भव वृत्तिमान् भव सदा श्रीमान् यशस्वी भव । प्रज्ञावान् भव भूरिसत्त्व-करुणादानकशोण्डो भव ॥ वृचियुक्त भोगाख्यो भव भाग्यवान् भव महासौभाग्यशाली भव । प्रौढश्रीभव कीर्तिमान् भव सदा विश्वोपजीवी भव व्याख्या. ॥ 1 ॥ पुनः श्रीसिद्धार्थभूपं श्रीपार्श्वनाथस्य श्रावकं ज्ञात्वा, श्रीपार्श्वनाथस्य स्तुत्या आशीर्वादं ददति दशावतारो वः पायात् क्म्नीयान्य्ज्ञ्द्युतिः। किं दीपो नहि श्रीपः किन्तु वामाङ्गजो जिन्ः॥1॥ दशायां वृत्तिकायां अवतारो यस्य स दशावतारः । कमनीया मनोज्ञा अञ्जनेन कजलेन सदृशा द्युतिर्यस्य स क्म्नीयाऽन्य्ज्ञ्द्युतिः। एतादृशो यः कश्चिद् वर्तते सवो युष्मान् पायात्-रक्षतु, एतादृशः किं दीपः तदा उच्यतेदीपो नहि, किन्तु श्रीप:-श्रियं पाति इति श्रीप:-कृष्णः ? तदा उच्यते-श्रीपोऽपि नहि, किन्तु वामान्ग्ग्जो। जिन:-वामाया अङ्गजः पुत्रो वामाङ्गजः-श्रीपार्श्वनाथो जिनः । श्रीपार्श्वनाथस्तु दशाऽवतारो दश अवतारा प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघु-वृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि एषा शय्या व्यापार्या इति बुद्ध्या शय्यां मध्ये ॥ 82 ॥ मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुषैर्यधावद्ध्यतिकरे निवेदिते कथम् एते स्थितिरहिताः परस्परम् असंबद्धा युद्धादि करिष्यन्ति ? इति राज्ञा निर्भर्त्य निष्काशिताः इति हेतोः ते स्वप्नपाठका एकतो मिलित्वाऽऽगताः । / For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरभूतिप्रमुखाः यस्य स दशावतारः, पुनः कमनीया मनोज्ञा अञ्जनबत् कजलवद् द्युतिर्यस्य सः कमनीयांञ्जनद्युतिः, एतादृशः श्रीपार्श्वनाथो वो युष्मान् पातु । एवम् आशीर्वादं श्रुत्वा सिद्धार्थों राजा तान् स्खमलक्षण-| पाठकान वन्दते, पूजते वस्त्राऽलंकारः, सत्कारयति सद्गुणकथनेन, स्तौति पुनःसन्मानयति आसन-अभ्युत्थानादिना, संतोषयति, पश्चाद् यानि पूर्व भद्रासनानि रचितानि सन्ति तेषु स्थापयति, यदा ते स्खमलक्षणपाठकाः सिंहासनेषु तिष्ठन्ति, तदाश्रीसिद्धार्थो राजा, त्रिशलां क्षत्रियाणींशब्दयति, शब्दयित्वा परिच्छदान्तरे भद्रासने स्थापयति । सा त्रिशलाऽपि पुष्प-फलैः परिपूर्णहस्ता सती वर्णभद्रासने तिष्ठति । ततः सिद्धार्थो राजा तान् स्वामलक्षणपाठकान् वदति-भो देवाऽनुप्रियाः ? अद्य त्रिशला शयनीयगृहे शय्यायां सुप्ता, ईषद् निद्रां गच्छन्ती चतुर्दशखमान् गज-वृषभ-सिंहादीन दृष्ट्वा जजागारतं एएसिं णं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ 71 ॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमर्3हे सोच्चा, निसम्म हटतुट-जाव-हयहियया, ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लट्ठा, For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 83 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. गहिअट्टा, पुच्छिअट्ठा, विणिच्छियट्ठा, अभिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा 2 सिद्धत्थं खत्तियं एवं व्यासी-॥ 72 ॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सबसुमिणा दिट्टा, तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा, चक्कवट्टिमायरो वा अरहंतसि वा, चक्कहरंसि वा (ग्रं0 400) गभं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ता णं पडिबुझंति ॥ 73 ॥ तं जहा, गय0 गाहा-॥ 74 ॥ वासुदेवमायरो वा वासुदेवंसि गम्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥ 75 ॥ बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुझंति ॥ 76 ॥ मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं ॥ 83 ॥ For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पासित्ता णं पडिबुझंति ॥ 77 ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चोदस महासुमिणा दिट्टा, तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव-मंगल्लकारगा णं देवाणुप्पिआ ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं जहाततो हे देवाऽनुप्रियाः ! एतेषां चर्तुदशस्वमानां किं मन्ये ? अहं विचारयामि किं कल्याणकारिफलं भविष्यति । यदा राज्ञा इति प्रश्नः कृतः तदा ते खपलक्षणपाठकाः सिद्धार्थस्य राज्ञः सकाशाद् अर्थ श्रुत्वा हर्षिताः, संतुष्टाः, प्रसन्नहृदयाः स्ण्जाताः। तेषां स्वप्नानां हृदये ग्रहणं कुर्वन्ति, ग्रहणं कृत्वा ईहां कुर्वन्ति, तेषां खानानामर्थग्रहणं कुर्वन्ति, अर्थग्रहणं कृत्वा परस्परं विचारयन्ति, परस्परं विचार्य अर्थ लब्ध्वा, परस्परं दृष्ट्वा, अर्थस्य निश्चयं कृत्वा लब्धार्थाः, पृष्टार्थाः, गृहीतार्थाः, निश्चितार्थाःसन्तस्ते खप्नलक्षणपाठकाः सिद्धार्थस्य राज्ञोऽग्रे खमशास्त्रोच्चारणं कुर्वन्ति । अहो देवानुप्रिय ! खलु निश्चयेन हे राजन् ! अस्मत्वमशास्त्रे द्विचत्वारिंशत्वमाः सामान्य्फ्ल्दाः। त्रिंशदुमहाखप्ता म्हाफ्ल्दाः। यदा सर्वेऽपि एकत्र क्रियन्ते तदा द्वासप्ततिवमा भवन्ति । तत्र हे राजन् ! अईन्माता, तथा चक्रवर्तिमाता अहंदूजीचे, तथा चक्रवर्तिजीवे गर्भे समुत्पन्ने सति त्रिंशन्महाखमानां मध्ये चर्तुदशमहाखमान् दृष्ट्वा जागर्ति, ते के गजाद् आरभ्य अग्निशिखां यावद् दृष्ट्वा जागर्ति । वासुदे संग्रहणं कृत्वा परस्पर विवशतार्थाः सन्तस्ते खमलखनशास्त्रे द्विचत्वारिश भवन्ति । तत्र तालि निश्चयेन हे राजकत्र क्रियन्ते तदा mutpanna sati tri For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 84 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vasya माता वासुदेवस्य जीवे गर्भे समुत्पन्ने सति चतुर्दशमहास्वनानां मध्ये सप्त महास्वमान् दृष्ट्वा जागर्ति । बलदेवस्य माता बलदेवस्य जीवे गर्भे समुत्पन्ने सति तेषां चतुर्दशस्वमानां मध्ये चत्वारः स्वमान् पश्यति । मण्डलीकस्य देशाऽधिपस्य माता मण्डलीकस्य जीवे गर्भे समुत्पन्ने तेषां चतुर्दशस्वमानां मध्ये एकं स्वमं दृष्ट्वा जागर्ति । ततोऽहो ! राजन् ! एते चतुर्दशमहास्त्रमाः त्रिशलया दृष्टा, एते उदाराः खमाः, एतेषां खमानां प्रभावादू भवताम्-एतानि फलानि भविष्यन्ति अत्थलाभो देवाणुप्पिया !, भोगलाभो0 पुत्तलाभो0 सुक्खलाभो देवाणुप्पिया !, रज्जलाभो देवा एवं खलु देवाणुप्पिया ! तिसला खत्तियाणी नवहं मासाणं बहुपडिपुण्णाणं अद्धमाणं इंदिआणं वैकंताणं, तुम्हं कुलकेडं, कुलदीवं, कुलपव्वयं, कुलवडिंसगं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाहारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलतंतुसंताणविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुण्णपंचिंदियसरीरं, लक्खण-वंजणगुणोवां माणु-माणपमाणपडिपुण्ण सुजायसवंगसुंदरंगं ससिसोमाकारं, कंतं, पियदंसणं, For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM * vyAkhyA. 4 // 84 //
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरूवं दारयं पयाहिसि ॥ 78 ॥ से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते, जुवणगमणुप्पत्ते सूरे, वीरे, विकंते, विच्छिन्नविपुलबलवाहणे, चाउरंतचक्कवट्टी रजवई राया भविस्सइ, जिणे वा, तिलोगनायगे धम्मवरचाउरंतचक्कवट्टी ॥ 79 ॥ तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्टा, जाव-आरुग्ग-तुट्ठि-दीहाऊ-कल्लाण-मंगल्लकारगा णं देवाणुप्पिआ ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥ 8 ॥ एतेषां खपानांप्रभावाद् अर्थस्य द्रव्यस्य लाभो भ्विस्स्य्ति|भोग्स्य् पञ्चेद्रियसुखस्य लाभो भविष्यति । पुत्रस्य लाभो भविष्यति । सौख्य राज्यलाभो भविष्यति । एवं खलु निश्चयेन त्रिशला नवभिर्मासैः,सार्धाष्टमदिवसः पूर्णर्भवतां कुलध्वजसदृशः अद्भूतत्वात् , कुले प्रदीपवत् प्रकाशकत्वात् , मङ्गलवाच कुलविषये पर्वतसदृशः अजय्यत्वात् , कुले मुकुटसदृशः सर्वेषां वन्दनीयत्वात्, कुले तिलकसदृशः कुटुम्बस्य शोभाकरत्वात् , कुले कीर्तिकरः, कुले वृत्तिकरोजीवनोपायकारी, कुले वृद्धिकारी, कुले समृद्धिकरः, कुले यशस्करः, कुलस्य आधारः, |कुले वृक्षसदृशः सर्वकुटुम्बस्याऽऽश्रयत्वात् , कुलस्य सन्ततः वृद्धिकरत्वात् पुत्र-पौत्र-प्रपौत्रादिसन्ततिवृद्धि For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥करः, एतादृशः पुत्रो भविष्यति । पुन: स पुत्रः कीदृशो भविष्यति ? सुकुमालपाणि-पादः, अहीनप्रतिपूर्णपश्चे- कल्पद्रुम न्द्रियशरीरः, लक्षण-व्यञ्जन-गुणोपेतः, मानो-न्मानप्रमाणप्रतिपूर्णसर्वाङ्गसुन्दरः, चन्द्रवत् सौम्याकारः, कान्तः, कलिका प्रियदर्शनः, सुरूपो दारकः पुत्रो भविष्यति । स च पुनारकः पुत्रः उन्मुक्तवाल्यभावो यदा भविष्यति पठन- वृत्तियुक्तं. योग्यो भविष्यति तदा विज्ञानानि दर्शनमात्रेण ग्र्हीस्स्य्ति। यदा यौवनवयोयुक्तो भविष्यति तदा शूरः सङ्काम-IN व्याख्या. विषये तथा दानविषये shuurobhvissyti|वीरोऽभ्न्ग्ग्ः संग्रामे अरीन्नाम्-अजेयोभ्विस्स्य्ति। विक्रान्तो विक्रमी परकीयाम् अपि भूमिकां जित्वा खवशीकरिष्यति । विस्तीर्ण-विपुलबल-वाहनो राज्यपतिश्चक्रवर्तिराजा भविष्यति, अथवा राग-द्वेषादिशत्रूणां जेता त्रैलोक्यनाथस्तीर्थकरो भविष्यति । तस्मात् कारणाद् हे राजन् ! त्रिशलया क्षत्रियाण्या समीचीनाः, प्रधानाःखमाः दृष्टाः, आरोग्य-तुष्टि-दीर्घायुषां कार्ः|ये रोगिणः, अल्पायुषः, दरिद्राः,N भाग्य-पुण्यहीना भवेयुस्ते एतादृशान् खमान् न पश्यन्ति इत्यर्थः । अथ तेषां स्वप्नानां पृथक पृथक् फलं वदन्तिहे राजन् ! चतुर्दन्तगजावलोकनात् चतुर्धा धर्मोपदेष्टा भविष्यति । वृषभदर्शनाद् भरतक्षेत्रे सम्यक्त्वबीजस्य वप्ता भविष्यति । सिंहदर्शनाद् अष्टकर्मगजान विद्रावयिष्यति । लक्ष्मीदर्शनात् संवत्सरदानं दत्त्वा पृथ्वी प्रमु- नेन् दितां करिष्यति, तीर्थकरलक्ष्मीभोक्ता च भविष्यति । पुष्पमालादर्शनात् त्रिभुवनजना अस्य आज्ञा शिरसि धारयिष्यन्ति । चन्द्रदर्शनात् पृथिवीमण्डले सकलभव्यलोकानां नेत्र-हृदयाऽऽल्हादकारी च भविष्यति । सूर्य For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir sya दर्शनात् पृष्ठे भामण्डलदीप्तियुक्तो भविष्यति । ध्वजदर्शनाद् अग्रे धर्मध्वजः चलिष्यति । कलशदर्शनाद् ज्ञान-धर्मादिसंपूर्णो भविष्यति, भक्तानां मनोरथपूरकश्च । पद्मसरोदर्शनाद् देवा अस्य विहारकाले चरणयोरधः स्वर्णानां पद्मानि रचयिष्यन्ति । क्षीरसमुद्रदर्शनाद् ज्ञान-दर्शन-चारित्रादिगुणरत्नानाम् आधारः, धर्ममर्यादाया धर्ता च भविष्यति । देवविमानदर्शनात् खर्गवासिनां देवानां मान्यः, आराध्यश्च भविष्यति । रत्नराशिदर्शनात् समवसरणस्य वप्रत्रये स्थास्यति । निघूमाऽग्निदर्शनाद् भव्यजीवानां कल्याणकारी, मिथ्यात्वशीतहारी च भ्विस्स्य्ति। अथ सर्वेषां खमानां फलं वदन्ति-हे राजन् ! एतेषां चतुर्दशस्खमानाम्-अवलोकनात् चतुर्दशरज्वात्मलोकस्य मस्तके स्थास्यति । यत्र अयम् एव विशेष:-चक्रवर्तिजननी चतुर्दश स्वमान् पश्यति, परंतीर्थकरजननी अतीव निर्मलतरान् pshyti। अथ तेस्खमलक्षणपाठकाः सिद्धार्थस्य राज्ञोऽग्रे खमानां निदानं वदन्ति अतिहास-शोक-कोपो-स्साह-जुगुप्साभयाद्भुतोत्पन्नःवितथःक्षुधा-पिपासा-मूत्र-पुरीषोद्भवः ख्न्ः॥shaa खनः प्रथमप्रहरे दृष्टः संवत्सरेण फलदः स्यात् । संवत्सरार्ध फलदो द्वितीययामे तु यामिन्याः॥2॥ मासत्रयेण रात्रेस्तृतीययामे नृणां स्फुटं फलदः । मासैकफलो दृष्टः चतुर्थयामे भवेत्स्वप्नः ॥ 3 ॥ चरमनिशाघटिकाद्वयसमये फलति ध्रुवं दशाहेन । सूर्योदये तु दृष्टः सद्यः फलदायकः स्वप्नः ॥ 4 ॥ अतिहास्यं कृत्वा सुप्तो भवति, अतिशोकं कृत्वा, अतिकोपं कृत्वा सुप्तो भवति, अधिकोत्साहे prasupto bha-IN For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 86 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir vati, suga-घृणां कृत्वा सुसो भवति, भयं कृत्वा सुप्तो भवति तदा यः खनो दृष्टो भवति स सर्वोऽपि विफलः स्यात् । पुनर्यो मनुष्यः क्षुधितो भूत्वा, तृषितो वा, मूत्रस्य आबाधया, तथा पुरिषस्य आवाधया सुप्तः स्वमं । पश्यति सोऽपि निष्फलः । अथ रात्रेः प्रथमप्रहरे दृष्टः खनो वर्षेण फलदो भवति । द्वितीये प्रहरे दृष्टः षष्ठे मासे फलदः । तृतीये महरे दृष्टः तृतीये मासे फलदः । चतुर्थप्रहरे दृष्ट एकमासे फलदः । पाश्चात्यरजन्यामन्त्ये घटिकाद्वये दृष्टः खमः दशदिवसे फलदः । सूर्योदयवेलायां दृष्टः खप्मः तत्कालफलदायको भावी । अथ । पुनः खमानां नव प्रकाराः सन्ति, ते उच्यन्ते अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारतः । खभावाच्च चिन्तासंततिसंभवः तथा च देवोपदेशोत्थः ॥ 1 ॥ धर्मकर्मप्रभावोत्थः पापोद्रेकसमुद्भवः । एवं खमविचारो हि कथितो नवधा नृणाम् ॥ 2 ॥ मनुष्याणां नवभिः प्रकारैः स्वमदर्शनं जायते, तद्यथा - अनुभूताम् - सम्यगभ्यस्तां वार्तां पश्यति, श्रुतां वार्तां पश्यति, दृष्टं वस्तु पश्यति; प्रकृतिविकारात्, वायुप्रकोपात् पश्यति, सहजखभावात् पश्यति, चिन्तायां पश्यति एतैः कारणैर्यत् शुभाशुभं पश्यति तन्निष्फलम् । देवानां सांनिध्यात्, धर्मप्रभावात् पापप्रभावात् यत् पश्यति तत् शुभाशुभं फलं स्यात् । एवं तैः स्वलक्षणपाठकैः सिद्धार्थस्य राज्ञोऽग्रे स्वम विचारो निवेदितः । For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 4 // 86 //
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tae णं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एयमट्टं सोचा, निसम्म हट्टे, तुट्टे, चित्तमाणंदिते, पीयमणे, परमसोमणसिए, हरिसवसविसप्पमाणहिअए करयल-जाव-ते सुमिणलक्खणपाढगे एवं व्यासी-॥ 81 ॥ एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! इच्छियमेयं0 पडिच्छियमेयं0 इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमटे से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता ते सुविणलक्खणपाढए विउलेणं असणेणं, पुप्फ-वत्थ-गंध-मल्ला-'लंकारेणं सकारेइ, सम्माणेइ, / सकारित्ता, सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलै, दलैत्ता पडिविसज्जेइ ॥ 8 ॥ ततः सिद्धार्थो राजा तेभ्यः स्वप्नलक्षणपाठकेभ्यः चतुर्दशस्वप्नानाम् अर्थ श्रुत्वा हर्षितः, संतुष्टः, चित्ते आनन्दितः सन् तेभ्यः एवम् अवादीत्-अहो देवाऽनुप्रियाः! यद् भवद्भिरुक्तं तत् तथैव, पुनः अवितथम्-असत्यं नास्ति । अस्माभिरपि अयम् एव अर्थोऽभिलषितः, भवद्भिरपि स एव उक्तः तस्माद् आवयोर्विचार एक एव संजातः । योऽर्थो भवद्भिः कथितः, यो हेतुर्भवद्भिरुक्तः स सर्वोऽपि सत्य एव । सिद्धार्थो राजा एवम् उक्त्वा For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 87 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir स्वलक्षणपाठकान् विस्तीर्णाऽसन-पानादिना, पुष्प - फल - गन्ध - माल्यालंकारैः कृत्वा संतोष्य, पुनः आजीविकायोग्यं सम्यक् क्षेत्र-ग्राम-ग्रासादिकं प्रीतिकरं दानं दत्त्वा विसर्जयति । तणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्टेइ, अब्भुट्टित्ता जेणेव तिसला खत्तियाणी जवणिअंतरिया तेणेव उवागच्छइ, उवाच्छित्ता तिसलं खत्तियाणीं एवं वयासी - ॥ 83 ॥ एवं खलु देवाणुपिया ! सुमिणसत्यंसि बायालीसं सुमिणा, तीसं महासुमिणा, जाव-एगं महासुमिणं पासिताणं पडिबुज्झति ॥ 84 ॥ इमे अ णं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उराला गं तुमे जाव-जिणे वा, तेलुकनायगे, धम्मवरचाउरंत चक्कवडी ॥ 85 ॥ तए णं सा तिसला खत्तिआणी एअमटुं सुच्चा, निसम्म हट्ट तुटु-जाव - हयहिअया, करयल - जाव - ते सुमि सम्मं पडिच्छ ॥ 86 ॥ पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुन्नाया समाणी नाणामणि- रयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ, अब्भुट्टित्ता अतुरिअं अचवलं, असंभंताए, अविलं For Private and Personal Use Only kalpadruma kalikA vRttiyukta, vyAkhyA. 4 / / 87 / /
Page #180
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बिआए रायहंसीसरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ 87 ॥ ततः सिद्धार्थः क्षत्रियो राजा वमलक्षणपाठकान् विसर्य, सिंहासना उत्तिष्ठति, उत्थाय च यत्र त्रिशला क्षत्रियाणी प्रतिच्छदान्तरे स्थिताऽस्ति तत्रागच्छति, आगत्य त्रिशलाक्षत्रियाणां प्रति इति वदति-हे देवाऽनुप्रिये! त्वया प्रधानाः स्वमा दृस्स्त्ताः। एतेषां खमानां प्रभावात् तव चक्रवर्ती, तीर्थकरो वा पुत्रो भ्विस्स्य्ति। यत् वनलक्षणपाठकैरुक्तं तत् त्वया श्रुतम् इति पृष्ट्वा पुनरपि प्रीतिवशात् तेषां खानलक्षणपाठकनां सर्वं वाक्यं राज्ञा त्रिशलायै श्रावितम् , तदा सा त्रिशलाऽपि एतद् वाक्यं श्रुत्वा हर्षिता, संतुष्टा हर्षेण प्रफुल्लितहृदया सती उभी हस्तौ संयोज्य, मस्तके आवर्त कृत्वा उवाच-हे खामिन्! एवं एव यद्भवद्भिरुक्तं तत्तथैव, अत्राऽर्थे संदेहो नास्ति इति कृत्वा यावत्-त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा उत्थातुमनस्का ज्ञाता तदा सिद्धार्थेन विसर्जिता सती नानाविधैर्मणि-रत्न-स्वर्णैर्घटितात् सिंहासनाद् उत्थाय यादृश्या गत्या स्वकीये आवासे समागच्छति सा गतिरुच्यते-कीदृश्या गत्या त्रिशला गृहम् आगता ? अत्वरितया उत्सुकत्वेन रहितया, अचपलया कायण् चापल्येन रहितया, असंभ्रान्तया अस्खलितया, अविलम्बतया मार्गे गच्छन्ती विलम्बादिकम् अगृह्णती तस्माद् For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 88 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अविलम्बतया राजहंसीसदृशगत्या चलन्ती, यत्र आत्मीयं भवनं तत्राऽऽयाति, आगत्य सुखेन तिष्ठति । जप्पभि चणं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिनं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कत्रयणेणं से जाई इमाई पुरापोराणाई महानिहाणाइं भवति, तं जहा - पहीणसामिआईं, पहीणसेउआईं, पहीणगुत्तागाराई, उच्छिन्नसामिआई, उच्छिन्नसेउआई, उच्छिन्नगुत्तागाराई, गामा-गर - नगर - खेड - कब्बड - मडंब - दोणमुह-पट्टणा - सम-संवाह- सन्निवेसेसु सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापसु वा, गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामणिद्धमणेसु वा, नगरनिद्धमणेसुवा, आवणेसुवा, देवकुले वा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडे वा; सुसा-सुन्नागार - गिरिकंदर - संति सेलोवट्टा - भवण-गिहेसु वा, सन्निक्खित्ताई चिति ताई सिद्धत्थरायभवणंसि साहरंति ॥ 88 ॥ For Private and Personal Use Only kalpadruma | kalikA vRttiyuktaM. vyAkhyA. 4 !! 88 //
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yasmin dine भगवान् श्रीमहावीरः त्रिशलायाः कुक्षौ हरिणेगमेषिणा संचारितः तद्दिनादू बहवो बेसमणकुण्डधारिणो धनदाऽऽज्ञाकारिणस्तिर्यगजृम्भकाः, सुराः शक्रस्य वचनेन एतेषु स्थानेषु यानि पूर्व पुरातनानि निधानानि तिष्ठन्ति तानि सर्वाणि सिद्धार्थस्य राज्ञो गृहे समाहरन्ति आनयन्ति । तानि केषु स्थानेषु कीदृशानि निधानानि सन्ति, तानि उच्यन्ते - यानि कानि पूर्वं धरित्र्यां क्षिप्तानि, बहुकालीनानि तेन पुरातनानि संजातानि येषां निधानानां स्वामिनः प्रकर्षेण हीनाः संजाताः सन्ति, क्षयं गताः सन्ति इत्यर्थः । पुनस्तानि निधानानि कीदृशानि सन्ति यैः पुरुषैर्निधानानि क्षिप्तानि तेषां पुरुषाणां गोत्राणि, तथा गृहाणि अपि प्रकर्षेण हीनानि संजातानि । पुनर्येषां निधानानां सिञ्चकाः प्रतिवर्ष शुद्धिकर्तारः, प्रतिवर्षं नवीनद्रव्यसिञ्चकाः हीनाः - पतिताः स्न्ति। पुनर्येषां निधानानां स्वामिनः, सेवकाच उच्छिन्नाः-छेदं प्राप्ताः, निःसन्तानत्वं गताः, तेषां गोत्रीय - गृहाण्यपि उच्छिन्नानि छेदं प्राप्तानि तेषां स्थानानि दर्शयन्ति - ग्रामेषु कण्टकवाटिकायुक्तेषु, आकरेषु - लोह - ताम्राद्युत्पत्तिस्थानेषु नगरेषु प्रतोली- वप्रादिवेष्टितेषु, खेटेषु धूलीकोयुतेषु, कर्बटेषु कुनगरेषु, मडम्बेषु येषां चतुर्षु दिक्षु अर्घाऽर्घयोजनं ग्रामाः सन्ति ते मडम्बा उच्यन्ते तेषु यानि निधानानि स्थितानि आसन् । तथा द्रोणमुखेषु जल-स्थलमार्गेषु, तथा पत्तनेषु उत्कृष्टवस्तूनाम् उत्पत्तिस्थानेषु । तथा आश्रमेषु तापसानां निवासस्थानेषु, तथा संवाहेषु समभूमिषु क्षेत्राणां मध्ये समतलपृथ्वीषु, सन्निवेशेषु यत्राऽऽगत्य सार्थ उत्तरति तत्र भूमिषु । तथा शृङ्गाटकस्य आकारेण यत्र मार्गत्रयं milati For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 89 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir tatra यानि निधानानि, त्रिकेषु त्रिमार्गेषु, चतुर्मुखेषु चतुर्द्वारदेवगृहेषु, महापथेषु राजमार्गेषु यानि निघानानि निखातानि । तथा पूर्व ग्रामा वसन्तः पश्चाद् उद्वासत्वं प्राप्ताः, तत्र यानि निधानानि । तथैव नगरस्थानेषु, तथा ग्रा माणां जलनिस्सरणस्थानेषु, तथा आपणेषु-हट्ठेषु, देवकुलेषु देवगृहेषु, सभासु जनोपविशनस्थानेषु, भोजनकरणस्थानेषु वा यत्र पान्थजना आगत्य रसवतीपाकं कुर्वन्ति तत्र यानि निधानानि सन्ति; तथा प्रपासु पानी यशालासु तथा आरामेषु कदलीवनेषु यत्र नगरलोकाः स्त्रीपुरुषाः क्रीडां कुर्वन्ति, तत्र यानि निधानानि । उद्यानेषु वा यत्र पुष्पवृक्षाः प्रचुरा भवन्ति, पुष्पलतानि गृहाणि भवन्ति, उष्णकाले समागत्य च्छायायां रमन्ते तानि नगरसमीपे उद्यानानि उच्यन्ते, तत्र यानि निधानानि तिष्ठन्ति । तथा वनेषु एकजातीयवृक्षेषु, तथा वनखण्डेषु अनेकजातीयवृक्षेषु, श्मशानेषु, शून्यगृहेषु गृहाणां तथा पर्वतानां सन्धिषु, पर्वतानां गुहासु, पर्वतानां विस्तीर्णशिलातलेषु, उपस्थानेषु, आस्थानमण्डपेषु राजसभास्थानेषु तथा पर्वतम् उत्कीर्य मध्ये यानि द्रव्याणि क्षिप्तानि; तथा यत्र कुटम्बिनो जना वसन्ति तत्र यानि निधानानि खातानि एतेषु स्थानेषु प्रायेण कृपणा निर्भयं स्थानं ज्ञात्वा द्रव्यं प्रक्षिप्यन्ति । तथा अपरेष्वपि स्थानेषु यानि कानिचिद् निधनानि आसन् तानि निधनानि ते इन्द्रस्य आज्ञया, धनदस्य सेवकाः सिद्धार्थस्य राज्ञो गृहे Anayanti । For Private and Personal Use Only kalpadruma kalikA vRciyukta. vyAkhyA. 4 / / 89 / /
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च णं नायकुलं हिरपणेणं वड्डित्था, सुवणेणं वद्वित्था, धणेणं धन्नेणं रजेणं रट्रेणं बलेणं वाहणेणं कोसेणं कोट्रागारेणं परेणं अंतेउरेणंजणवएणं जसवाएणं वदित्था, विपुलधण-कणग-रयण-मणि-मोत्तिय-संखसिल-प्पवाल-रत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव 2 अभिवड्डित्था, तए णंसमणस्स भगवओ महावीरस्स अम्मा-पिऊणं अयमेयारूवे अब्भत्थिए, चिंतिए, पत्थिए, मणोगए संकप्पे समुप्पजित्था ॥ 89 ॥ जप्पभीं च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्ते तप्पभिई च णं अम्हे हिरण्णेणं वडामो, सुवण्णेणं धणेणं धन्नेणं रजेणं रटेणं बलेणं वाहणेणं कोसेणं कुट्रागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वडामो, विपुलधण-कणगरयण-मणि-मुत्तिय-संख-सिल-प्पवाल-रत्तरयणमाइएणं संतसारसावैजेणं पीइसक्कारेणं अईव 2 अभिवठ्ठामो, तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं amhe eyassa For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 9 ॥ दारगस्स एयाणुरूवं गुण्णं, गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ॥ 90 ॥ कल्पद्रुम कलिका । यस्यां रात्रौ श्रमणो भगवान महावीरो ज्ञातराजन्यकुले हरिणेगमेषिणा देवेन संक्रामितः, तद्दिनाद आरभ्य वृत्तियुक्त. एव सिद्धार्थस्य राज्ञो गृहं हिरण्येन अघटितसुवर्णेन वर्धितम् , रूप्येण वर्धितम् , धनेन गणितद्रव्येण वर्धितम्, व्याख्या. धान्येन चतुर्विशति जातिविशिष्टेन, तानि चतुर्विशतिधान्यनामानि इमानि-जव-गोधूम-शाठी-बीहि-साली-कोद्रव-अणुआ-कङ्ग-राल-तिल-मूंग-उडद-अलसी-चणक-तिउडा-निप्पाव-सिलिंद-राजमास-उछुमसूर-तुअर-कुलत्थ-धाणा-कलाय-रौइत्यादिभिः अन्नैवृद्धि प्राप्तम् , राज्येन वर्धितम् , राष्ट्रेन देशेन वर्धितम् , बलेन कटकेन, चतुरङ्गेन हस्ति-अश्व-रथ-पत्तिभिर्वर्धितम् , वाहनेन बेसरादिना, कोशेन द्रव्यभाण्डागारेण, कोष्ठागारेण धान्यभाण्डागारेण, पुरेण-नगरेण, अन्तःपुरेण, जनपदेन विस्तीर्ण धन-कनक-रत्न-मणि-मौक्तिक -श-दक्षिणावादिः शिला-विषहारिणी, हीरकादिपेषणसाधनं वा; प्रवालं मुद्रिकम् , रक्तरत्नम् , रत्नचूर्ण । चूर्णादिकं सद् विद्यमानम् , स्वापतेयं प्रधानद्रव्यं तेन वर्धितम् , प्रीति-सत्कारेण अतीव वर्धितम् , ततः श्रमण ॥ 9 ॥ त्वेन संक्रान्तस्य भगवतो महावीरस्य मातृ-पित्रोमनसि एतादृशः संकल्पो विचारः समुत्पन्नः, यदिनात् प्रभृति अस्माकम् एष बालः कुक्षौ गर्भत्वेन संक्रान्तः तहिनाद एव वयं हिरण्येन, सुवर्णेन, धनेन, धान्येन, राज्ये For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na, राष्ट्रेन, बलेन, वाहनेन, कोपेन, कोष्ठागारेण, पुरेण, अन्तःपुरेण, जनपदेन, विपुलधन - कनक- रत्न- मणि- मौ क्तिक शङ्ख-शिला- प्रवाल- रक्तरत्नादिभिः, सत्सार - प्रधान-खापतेयेन द्रव्येण प्रीति-सत्कारेण अतीव, अतीव वर्धामहे, तेन कारणेन यदाऽस्माकम् एष दारकः कुशलेन भविष्यति, तदा वयम् अस्य बालस्य एतादृशं गुणनिष्पन्नं नामधेयं करिष्यामो वर्धमान इति तए णं समणे भगवं महावीरे माउअणुकंपणट्टाए निच्चले निष्फंदे निरेयणे अल्लीणपल्लीणगुत्ते आवि होथा ॥ 91 ॥ त णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव-संकप्पे समुप्पजित्था - हडे मे से गब्भे, मडे मे से गब्भे, चुए मे से गब्भे, गलिए मे से गन्भे, एस मे भे पु इएइ, इयाणिं नो एयै त्ति कट्टु ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा कर - यलपल्हृत्थमुही अट्टज्झाणोवगया भूमीगयदिट्टिया झियायै, तं पि य सिद्धत्थरायवरभवणं उवरयमुइंग तंतीतलतालनाडइज्जजणमणुजं दीणविमणं विहरै ॥ 92 ॥ ततः स श्रमणो भगवान् महावीरो मातुः उपरि अनुकम्पया भक्त्या, निश्चलः निष्पन्दः स्थितः । खामि For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 91 ॥ ना श्रीमहावीरेण चिन्तितम्-अन्येषां जननी गर्भवती तदा कुक्षौ गर्भः स्फुरति, तदा जनन्याः उदरे व्यथा कल्पद्रुम भवति, तेनाऽहं निश्चलः, निष्पन्दः तिष्ठामि, येन मे जननी सुखीभवति । ततो मातुर्गर्भ निश्चलः श्रीमहा- कलिका वीरोऽतिष्ठत् , एकस्मिन् प्रदेशे आलीनः प्रलीनोऽभवत् , ततः तस्याः त्रिशलाक्षत्रियाण्याः एतादृशो मनसि वृत्तियुक्त. संकल्पः समुत्पन्न:-स मम गर्भः केनाऽपि दुष्टदेवेन हृतः, अथवा स मम गर्भो मृतः, अथवा स मे गर्भः । व्याख्या. श्युतः-गर्भस्थानादु भ्रष्टः, अथवा स मे गर्भो गलितः-क्षरित्वा गतः, एष मे गर्भः पूर्व स्फुरन् इदानीं नो स्फुरति, तस्माद् मम गर्भस्य कुशलं नास्ति । मनसि कालुष्यम् उत्पन्नम्, त्रिशला उपहतमनःसंकल्पा जाता, |चिन्ताशोकसमुद्रे प्रविष्टा, करतले स्थापितमुखी, भूमौ स्थापितमुखी-भूमौ स्थापितदृष्टिः सती एवं ध्यायति स्म-1 ___ यदि सत्यमिदं जज्ञे गर्भस्याऽस्य कथंचन । तदा नूनमभाग्याऽहं भूमौ निष्पुण्यकाऽवधिः ॥ 1 ॥ | त्रिशला मनसि एवं चिन्तयति-यदि मम गर्भस्य कुशलं नास्ति-गर्भो हतः, मृतः, श्युतः, गलितो वा इदं सत्यं जातं तदा निश्चयेनाऽहं महाऽभाग्या-पृथिव्याम् अहम् एव एका पापा, अधर्मा । यत उक्तं पण्डितैःअभाग्यानां गृहे चिन्तामणिन तिष्ठति, दरिद्राणां गृहे निधानं न प्रकटीभवति, कल्पवृक्षो मरुस्थले न उद्गच्छ- ॥ 91 ॥ |ति, अल्पपुण्यानां मनुष्याणाम् अमृतपानस्य इच्छा न पूर्णा संजायते । हा धिम् दैवम् , एतत् त्वया किं कृतम् ? मम मनोरथवृक्षः ममूलम् उन्मूलितः, पूर्व नेत्रं दत्त्वा पश्चाद् उद्दाल्य गृहीतम् , निधानं दर्शयित्वा पश्चाद् For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकृष्य गृहीतम्, अनेन दैवेन मेरौ अहम् आरोप्य भूमौ पातिता, रे दैव !! मया तव किम् अपराद्धम् ? अहं किं करोमि ? कुत्र गच्छामि ? कस्याऽग्रे गत्वा पूत्कारं करोमि ? अनेन पापिष्ठेन दैनेन यत्कृतं तत् कोऽपि शत्रुरपि न करोति, अनेन राज्येनाऽपि सृतम्, पूर्वोक्तैश्चतुर्दशमहाखनैः सूचितम्, त्रैलोक्यपूजितम्, अनन्तगुणैः सहितम्, दूषण रहितम्, तद्रत्नं विना मे सर्वमपि शून्यम् । अथवाऽत्र दैवस्य दृषणं नास्ति, मया एव पूर्वजन्मनि यद् महापातकं कृतं तस्यैव फलम् इदं जातम् । यदुक्तं कर्मविपाके सु-पक्खि माणसाणं वाले जो वि हु विओअए पावो । सो अणवच्चो जायै अह जायै तो विवज्जिज्जा ॥ 1 ॥ पशूनां गो-महिषी-हरिणाम्बानां बालकाः येन वियोजिता भवन्ति, तथा यः पापिष्ठः पक्षिणां शुक-मयूरतित्तिर- सारिकादीनां बालकान् वियोजयति स पुरुषोऽनपत्यो भवति-निस्सन्तानो भवति, चेत् सन्ततिर्भवति तदा म्रियते । अथवा मया पापया पञ्चाद् जन्मनि महिषीभ्यः पडकाः त्याजिताः, लघूनां वत्सानां दुग्धलोभाद् दुग्धान्तरायः कृतो भविष्यति । अथवा उन्दुराणां बिलेषु उष्णनीरम्, तथा धूम्रः प्रदत्तो भविष्यति ते मृता भविष्यन्ति । अथवा तेषां विलानि पाषाणैर्मुद्रितानि, चूर्णादिना प्रलिप्तानि भविष्यन्ति । अथवा कीटिकानां बिलानि साण्डकानि, मत्कोटकानां विलानि जलेन प्लावितानि भविष्यन्ति । शुक-मारस-चीडा- वर्ति 1 पशु-पक्षि- मनुष्याणां बालान्, योऽपि खलु वियोजयति पापः । सोऽनपत्यो जायते, अथ जायते tato vipadyeta । / For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 92 ॥ कादीनां बालवियोगः कृतो भविष्यति । अथवा कासांचित् स्त्रीणाम्, अथवा सपत्नीनां पुत्राणाम् उपरि अङ्गुलीमोटनं क्रोधेन कृतं भविष्यति । अथवा धर्मवुद्ध्या काकाऽण्डानि स्फोटितानि भविष्यन्ति । अथवा कलिका वृत्तियुक्त. ऋषयः संतापिता भविष्यन्ति । अथवा स्त्रीभ्यो गर्भपातः कृतः, कारितो भविष्यति वा । अथवा शी व्याख्या. लखण्डना कृता, कारिता वा भविष्यति, तेषां दुष्टपापकर्मणां फलविपाको जातः । पुनरपि दैवम् उपालभते-रे रे दैव! निर्दय ! निघृण ! पापिष्ठ ! दुष्ट ! धृष्ट ! निष्ठुर ! निकृष्टकर्मकारक! निरपराधजनमारक ! मूर्तिमत्पातक ! विश्वासघातजनक ! अकार्यसज्ज ! निर्लज ! किमर्थ निष्कारणवैरी भवसि, मया तव कोऽपराधः कृतः ? त्वं प्रकटीभूय बद । एवं विलापं कुर्वती त्रिशलां प्रति सख्यः पृच्छन्ति-हे सखि ! त्वं किमर्थम् एतादृशं दुःखं करोषि ? तदा त्रिशला निःश्वासपूर्वकं वदति-हे सख्यः! किं वदामि, कथन-IN योग्या काऽपि वार्ता नास्ति । अहं मन्दभाग्याऽस्मि, मज्जीवितं गतम् , एवम् उक्त्वा मूर्छया भूमौ पपात । तदा पार्श्ववर्तिन्यः शीतलोपचारं कृत्वा त्रिशलां सज्जां कुर्वन्ति, तदा पुनरपि विलपति, कदाचित् शून्यचित्ता सती चिरं तिष्ठति । सख्यो महुर्मुहुः पृच्छन्ति, तदा रुदती सती गर्भस्य स्वरूपं वदति-पुनर्मूछति, तदा तत्वरूपं ॥ 12 ॥ श्रुत्वा सर्वोऽपि राजलोकश्चिन्तातुरो बभूव, हाहाकारो जात्ः। तदा काचित् सखी बदति-हे कुलदेव्यः यूयं ! क. गताः, वयं सर्वदा त्वदीयपूजायां सावधानाः तिष्ठामः, तदा पुनर्याः काश्चित् कुलवृद्धाः सन्ति ताः mantra-tantra For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yantra-शान्तिक-पौष्टिककर्माणि चक्रुः । काचिद् नैमित्तिकं पप्रच्छ । नाटकं गीतगानं वादिवादिकं सर्वमपि राजसभायां निषिद्धम् । उच्चैः खरेण न कोऽपि जल्पति, राजा सिद्धार्थोऽपि सशोको बभूव, सर्वोऽपि राजलोकः किंकर्तव्यतामूढो जातः, राजमन्दिरं सर्व शून्यमिव आसीत्, नगरी सर्वाऽपि शोकस्य राजधानी इव जाता, राजगृहं दुःखानां भाण्डागारम् इव अभूत् ; उद्वेगस्य आकरम् इव लान-वादन-पान-दान-जल्पन-शयनादिकं सर्वमपि विस्मृतम्, कश्चित् किश्चित् पृच्छति तदा निःश्वासैः एव उत्तरदानं भवति, अश्रुपातैरेव मुखप्रक्षालनं संजायते स्म, सर्वजनः शून्यचित्तः तिष्ठति, एतादृशं सर्वं क्षत्रियकुण्डग्राम नगरं बभूव । तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अन्भत्थिअं पत्थिओं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयै, तए णं सा तिसला खत्तियाणी हट्टतुट्ठा जाव-हयहि__ अया एवं व्यासी-॥ 93 ॥-नो खलु मे गब्भे हडे, जाव-नो गलिए, मे गब्भे पुर्वि नो एयै, इयाणिं एयै त्ति कटु हट्ट जाव एवं विहरै, ततः श्रमणो भगवान महावीरो मातुः एतादृशम् अभ्यर्थितं मनोगतं दुःखसंकल्पं समुत्पन्नं विज्ञाय अवधिज्ञानेन मनसि चिन्तितवान्-किं क्रियते, कस्याऽग्रे कथ्यते, मोहस्य कीदृशी गतिर्वर्तते । मया तु मातुर्हिताय, For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 93 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखाय कृतं तदेव दुःखाय संजातम्, यथा-नालिकेरस्य जले शीतलतायै प्रक्षिप्तं कर्पूरं विषाय भवति तथाऽत्र मत्कृतं हितं मातुरहिताय जातम्, अहो !! अदृष्टेऽपि मयि मातृपित्रोरेतादृशो रागो वर्तते, यदा माम् एतौ मज्जननी जनकौ विलोकयिष्यतः तदा कीदृशौ मोहयुक्तौ भविष्यतस्तन्न जाने, ततो मातृपित्रोर्जीवतोः सतोरहं दीक्षां न ग्रहीष्यामि कदाचिद् एतयोर्जीवतोः अहं दीक्षां गृह्णामि तदा तु एतौ म्रियेते एव इति ज्ञात्वा, अनयोर्जीवतोः मया न प्रव्रज्या ग्राद्या इति अभिग्रहो जनन्या गर्भस्थेन एव कृतः श्रीमहावीरेण । पश्चात् श रीरस्य एकदेशः संचालितः । ततः सा त्रिशला क्षत्रियाणी तं गर्भम् एजन्तम्, वर्धन्तम्, स्फुरन्तं ज्ञात्वा हर्षिता, संतुष्टा, हृतहृदया संजाता सती एवम् अवादीत् - हे सख्यः ! नो खलु मे गर्भः केनाऽपि हृतः, नो मे गर्भो मृतो यावद् नो गलितः । पूर्वं न ऐजत् न स्फुरति स्म, इदानीम् एजते, स्फुरते कल्याणं मम गर्भस्य, अहं भाग्यवती अस्मि, पुण्याहम्, त्रिभुवन मान्याऽहम्, श्लाघ्यं मे जीवितम् । श्रीपार्श्वनाथो जिनो मम प्रस नोऽस्ति ममोपरि श्रीगुरवोऽपि प्रसन्नाः सन्ति, फलितो मे आजन्माऽऽराधितः श्रीजैनधर्मः, संजाता मे गोत्रदेव्योऽपि सुप्रसन्नाः । एवं त्रिशलाया रोमराजी उल्लसिता, नेत्रकमले विकसिते, मुखकमलम् अपि विकसितम् इत्यादि त्रिशलाया हर्षस्वरूपं दृष्ट्वा वृद्धस्त्रिय आशीर्वाद ददति, सधवा नाय गीतगानं चकुः पणाङ्गनानां नाटकं प्रवर्तितम्, सर्वत्र नगरमध्येऽष्टमङ्गलिकानि स्थापितानि, स्थाने स्थाने कुङ्कुमछटा प्रदत्ता, नगरमध्ये ध्वजाः For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 4 // 93 //
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir स्थाने स्थाने, वृद्धः मोक्तिकैः स्वस्तिकानि रचितानि, पञ्चवर्णपुष्पप्रकरो विस्तारितः, सर्वत्र नगरे तोरणानि बद्धानि, सर्वस्त्रीभिः, सर्वैः पुरुषैश्च नव्यवस्त्राणि परिधृतानि, नव्याभरणानि परिधृतानि c। पुनः सधवाः नार्यः अक्षतस्थालानि श्रीफलसहितानि गृहीत्वा गीतगानं कुर्वत्यः त्रिशलासमीपम् आज्ग्मुः। भहाः बिरुदावली पोचुः । तदा राजद्वारं विशालमपि अतीव संकीर्ण संजातम् , राजमार्गोऽपि चतुर्वर्णसमूहेन निरुद्धः, अनेके रथाः, तथा गजाः शृङ्गारिताः, अनेके अश्वाः स्थाने स्थाने विलसन्ति । गीतानि गीयन्ते, वादित्राणि वाद्यन्ते, मृदङ्गानि वाद्यन्ते, दुन्दुभयो निष्वानाश्च मेघवद् गर्जन्ते । तीर्थकरभवनेषु लात्रपूजाः प्रारभ्यन्ते । ब्न्दिज्ञाः। सर्वेऽपि कारागारेभ्यो निष्काशिताः । साधवोऽपि वन्दनापूर्वकेन प्रतिलाभिताः, साधर्मिकाणां भक्तिः पक्कान्नैः IN प्रारब्धा, सर्वत्र नगरे सर्वेषाम् आनन्द उत्प्न्न्ः। NI तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ-नो खलु मे । कप्पइ अम्मापिउहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पवैत्तए ॥ 94 ॥ ततः श्रीश्रमणेन भगवता महावीरण गर्भगतेन एव अयम् अभिग्रहो गृहीतः न खलु मया मातृपित्रोर्जीवतोः सतोः गृहस्थाऽऽवासाद् निःमृत्य अनगारतया भाव्यम् । Avazyakepi uktam For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमत्रं ॥ 94 ॥ 'तिहि नाणेहिं समग्गो देवीतिसलाइ सो उ कुच्छिसि । ऐवसै सन्निगन्भे छम्मासे अद्धमासे a॥1॥ ना टाकल्पद्रुम यदा सार्धषण्मासा गतास्तदा त्रिशलागर्भस्थितेन भगवता महावीरेण अभिग्रहो गृहीत: कलिका वृत्तियुक्त तए णं सा तिसला खत्तियाणी ण्हाया कयबलिकम्मा कयकौयमंगलपायच्छित्ता सवालंकार व्याख्या. विभूसिया तं गब्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाइएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिण्॥ ततः सा त्रिशला लाता, पुनस्तया त्रिशलया बलिकर्म कृतम्-देवपूजा कृता इत्यर्थः । कौतुकानि तिलकादीनि । कृतानि, सर्वविघ्नहरणार्थ माङ्गलिक्यानि कृतानि, आभूषणानि धृतानि, सर्वाणि अलंकाराणि धृतानि, सवैभूषगै-वस्त्र-रलंकारैविभूषिता आसीत् । अतिशीताहारं न करोति, अत्युष्णाहारं न करोति, अतितीक्ष्णाहारं न करोति । सुण्ठी-मिरच-कुलिंजनाद्याहारं न क्रोति। अतिमिष्टं गुडखण्डादिकं आहारं न करोति । अतिशुकाहारम्-शुष्कापूप-चणकादिरूपम् आहारं न करोति । अत्यामाहारम् , आर्द्रम्-फल-पुष्प-कन्द-मूलकादिकम् आहारं न करोति । अतिस्निग्धाहारम्-प्रचुरघृतादिपानं च करोति । अतिरक्षाहारम्-घृतादिवर्जितम् एव । 1 त्रिभिआनैः समग्रो देवी त्रिशलायाः स तु कुक्षौ । अतिवसति संनिगर्भ षण्मासान अर्धमासं ca ! ॥ 94 ॥ For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तदप्याहारं न करोति । "अतिसर्वत्र वर्जयेत्" इति वचनाद् यद् आहारं गर्भवतीनां वैद्यकशास्त्रे निषिद्धम् । अस्ति तद् आहारं न करोति । तदुच्यते बातलैश्च भवेद् गर्भः कुब्जा-'न्ध-जड-वामनः । पित्तलैः स्खलितः पिङ्गः चित्री पाण्डः कफात्मभिः ॥ 1 ॥ __ अतिवातलैः चणक-माषाचैराहारैगर्भवत्या गर्भः कुब्जा, अन्धः, जडः, वामनश्च भवति । अतिपित्तलैर्गोधूमाचैराहारैर्गर्भः स्खलितो भवति, मार्गे संचरन् स्खलति; अथवा स्खलितवीर्यो भवति । कफकारकाऽऽहारैर्दध्यादिभिः चित्री चर्मरोगयुक्तो भवति । अतिलवणं नेत्रहरम् अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलम् अतिकामं जीवितं हरति ॥ 2 ॥ गर्भवती स्त्री चेद् अतिलवणं भुले तदा गर्भनेत्रयोः हानिर्भवति । गर्भवती चे अतिशीतलाहारं करोति तदा बालकस्य शरीरे वायुप्रकोपो भवति । पुनर्गर्भवत्याः अत्युष्णाहाराद् बालो निर्बलो भवति । गर्भवती चेद् अधिककामसेवां करोति तदा गर्भो म्रियते एव । पुनर्वैद्यकशास्त्रे उक्तम् अत्यम्बुपानाद विषमासनाच दिवाशयाद जागरणाच रात्रौ । संधारणाद् मूत्र-पुरीषयोश्च षभिः प्रकार प्रभवन्ति रोगाः॥3॥ अधिकपानीयपानात्, विषमासनेन उत्कटादिआसनेन स्थानात्, दिवसे शयनात्, रात्री जागरणात् , मूत्र For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 95 ॥ पुरिषयोनिरोधाद् रोगाः षड्भिः प्रकारैः सर्वेषां पुरुषाणां प्रायेण उत्पद्यन्ते-गर्भवत्या नार्या एते न कार्याः । / कल्पद्रुम अथ येषु ऋतुषु यगोज्यं गुणकारि तदुच्यते । कलिका वर्षासु लवणममृतं शरदि जलं गोपयश्च । हेमन्ते शिशिरे चामलकरसं घृतं वसन्ते गुडश्चान्ते ॥ 4 ॥ वृत्तियुक्त. व्याख्या. | श्रावण-भाद्रपदे वर्षौ लवणम् अमृतोपमम् , आश्विन-कार्तिके शरदऋतौ जलम् अमृतवत्, मार्गशीर्षपोषे च हेमन्त ऋतौ गोदुग्धम् अमृतोपमम् , माघे-फाल्गुने च शिशिरऋतौ अम्लकरसम् अमृतोपमम् , चैत्रेवैशाग्वे च वसन्तऋतौ घृतम् अमृतोपमम् , ज्येष्ठे आषाढे च ग्रीष्मऋतौ गुडोऽमृतोपमो भवति । पुनर्गर्भवती नारी एतानि न करोति-विषयसेवनम् , यान-वाहनम् , शकट-उष्ट्राधिरोहणम् , मार्गे चलनम् , विषमो-नतस्थाने च क्रमणात् स्खलनम् , उच्चस्थानात् कूर्दनम्, भारोद्वहनम्, राटीकरणम् दासी-दास-पशूनां ताडनम् , विषमो-नतभूमौ उत्स्खलनम् , शिथिलखट्वायां शयनम् , लघुशय्यायां तथा स्वशरीरप्रमाणाद् अधिकायां शय्यायां शयनं च, संकीर्णासने स्थानम् , उपवासादितपाकरणम् , रूक्ष-कटु-तिक्त-कषाय-मधुर-सिग्धा-55म्लाहारकरणम् ; अतिरागकरणम् , अतिशोककरणम् , अतिक्षाराऽऽहारसेवनम् , अतिसार-वमन-अधिकाहारकरणम् एतानि गर्भवती न करोति, चेत्करोति तदा उत्तमगर्भः स्वस्थानाद् भ्रश्यति तस्मात् त्रिशला एतानि कार्याणि न करोति । तम्मिन् समये सख्योऽपि विशलाम् एवं शिक्षयन्ति लाम् एवं शियानाद् भ्रश्यति तमानमन-अधिकाहा For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्दं संचर मन्दमेव निगद व्यामुश्च कोपक्रमम् । पथ्यं भुझ्व विधाननीविवमने मा अट्टहासं कृथाः॥ आकाशे न च शेष्व नैव शयने नीचैबहिर्गच्छ मा। देवी गभरालसा निजसखीवर्गेण सा शिष्यते ॥ 1 ॥ त्रिशला क्षत्रियाणी गर्भभारेण अलसा सती सखीवर्गेण एवं शिष्यते-हे सम्खि ! त्वं मन्दं मन्दं संचर, हे सखि ! त्वं मन्दं मन्दं जल्प, क्रोधं कस्यापि उपरि मा कुरु, पथ्यं भोजनं कुरु, शाटिकाग्रन्धि दृढां मा बधा|न, बहुहासम् अहहासं मा कुरु, आकाशे मा शयनं कुरु, तथा शय्यां विना भूमौ एव मा शयनं कुरु, नीचभूमिगृहादिषु मा उत्तर, बहिर्ग्रहाद् अन्यद् गृहान्तरं मा व्रज, संपूर्णेषु मासेषु त्रिशलायै सम्वीवर्ग एतादृशीं शिक्षां ददाति । पुन: सबत्तुगभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं ववगयरोगसोगमोहभयपरिस्समा जं तस्स गब्भस्स हिअं मियं पत्थं गब्भपोसणं तं देसे अ काले अ आहारमाहारेमाणी विवित्तमौए हिं सयणासणेहिं पैरिक्कसुहाए मणोऽणुकूलाए विहारभूमीए । सर्वऋतुषु यानि यानि पथ्याऽऽहाराणि कथितानि तानि आहाराणि त्रिशला करोति, पुनर्यद्वस्तु भुज्यमानं सुखदायक भोजनम् तथा छादनं यत्र ऋतौ यद्स्त्रं शरीरसौख्यदं तद्वस्त्रं परिदधाति, पुनर्गन्धद्रव्याणि पुष्प For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 96 ॥ कल्पद्रुम कलिका : वृत्तियुक्त. व्याख्या. अबीर-कपूर-कस्तूरिकादिकानि शरीरे धारयति, पुनत्रिशला कीदृशी वर्तते ? यस्याः सकाशाद रोग-शोकमोह-मूर्छा-अज्ञानं वा भय-परित्रासाः व्यपगताः दूरं गता इत्यर्थः । पुनर्यत्तस्य गर्भस्य हितकारि भोजनं तदपि मितम् , स्तोकं तदपि पथ्यम्, गर्भस्य हितकारिभोजनं तदपि पथ्यम्, गर्भस्य पोषकं तदपि यस्मिन् देशे योजनं पथ्यम् , यस्मिन् काले यदाहारं योग्यं तद् आहारं करोति, पुनर्विविक्ता एकान्ते स्वमनोज्ञाभिः सखीभिस्समं तिष्ठति, रोषरहिता सती मृदुभिः कोमलशय्या-वस्त्रादिभिः, शरीरसुखं भुनाना प्रतिऋतुसुखाभिः, सर्वलोकेभ्योऽधिकाभिः, मनसः अनुकूलाभिः, मनोरमाभिर्विहारभूमिभिः क्रीडासुखं कुर्वती सुखेन त्रिशला तिष्ठति । पुनरपि त्रिशला एतन्न करोति-दिवाखापं न करोति-दिवास्वापादु गर्भस्थो बालः खापशीलो भवति, बह्वञ्जनाद् अन्धो भवति, रोदनात् चक्षुरोगी भवति, स्नानाऽनुलेपनाद् दुःशीला, तैलाऽभ्यङ्गात् कुष्ठी, नखकतैनात् कुनखी, प्रधावनात् चञ्चल:, हसनात् श्यामदन्तो-ष्ठ-तालु-जिह्वः, अतिजल्पना वाचालः, अतिश्रवणाद् बधिरः, अतिखेलनात् स्खलितगतिः, व्यञ्जनवातप्रक्षेपाद् उन्मत्तः स्याद् अत एव इत्यादिकं परिहरेत् । / पुनस्त्रिशला एतादृशी तिष्ठति पसत्थदोहला संपुण्णदोहला संमाणियदोहला अविमाणिअदोहला वुच्छिन्नदोहला ववणी ॥ 96 ॥ For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ka.sa. 17 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अदोहला सुसुहेणं आसइ सयै चिट्ठर निसीऐ तुयहै विहरै सुहंसुहेणं तं गब्भं paRas ॥ 95 ॥ पुनस्त्रिशला कीदृशी ? प्रशस्तदोहदा प्रशस्तानि समीचीनानि दोहदानि मनोरथाः यस्या सा प्रशस्तदोहदा । पुनस्त्रिशला कीदृशी ? संपूर्णदोहदा, पुनः सम्मानितदोहदा यो मनसि अभिलाषः उत्पद्यते तं करोति । पुनः त्रिशला अवमानितदोहदा मनोरथोत्पत्तेः पश्चात् क्षणमपि विलम्बो न कृतः । एतादृशी मनोरथस्य पूर्तिः कृता, पुनरपि तस्याः मनोरथस्य अभिलाषो नोत्पद्यते । व्युच्छिन्नदोहदा सर्ववाञ्छापूर्णा । व्यपनीतदोहदा गतदोहदा, कदापि कोऽपि मनोरथो न भवति, यावन्तो मनोरथास्ते सर्वेऽपि संजाता इत्यर्थः । सुखसुखेन आश्रयं गृह्णाति, आश्रयं गृहीत्वा ऊर्ध्वा भवति । सुखेन कोमलशय्यायां शेते, सुखेन तिष्ठति, सुखेन निषीदति, सुखेन भद्रासनादौ उपविशति, सुखेन 'तुयहै' इति त्वग वर्तनं करोति-निद्रां बिना शय्यायां लोटते इत्यर्थः । एवं सुखं सुखेन तं गर्भ धारयति । अथ भगवति महावीरे गर्ने स्थिते सति मातुर्यानि दोहदानि उत्पन्नानि तानि लिख्यन्ते सत्पात्रपूजां किमहं करोमि मत्तीर्थयात्रां किमहं तनोमि । सद्दर्शनानां चरणं नमामि सद्देवताऽऽराधनमाचरामि ॥ 1 ॥ For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 97 ॥ निष्कास्य कारागृहतो वराकान मलीमसान् किं स्नपयामि सद्यः । BAkalpadruma बुभुक्षितान तानथ भोजयित्वा विसर्जयामि स्वगृहेषु तुष्टा ॥ 2 ॥ | कलिका पृथ्वीं समस्तामनृणां विधाय पौरेषु कृत्वा परमं प्रमोदम् । करिष्यधिस्कन्धमधिश्रिताऽहं भ्रमामि दानानि मुदा ददा- वृत्तियुनं. |मि समुद्रपानेऽमृतचन्द्रपाने दाने तथा दैवतभोजने च । इच्छा सुगन्धेषुविभूषणेषु अभूञ्च तस्याः व्र्पुन्न्य्कृत्यैः॥4॥ व्याख्या त्रिशला मनोरथान् कुरुते-सुपात्रे दानं ददामि, सत्तीर्थानां शत्रुञ्जयादीनां यात्रा करोमि, साधूनां दर्शन । करोमि, देचतानामाराधनां करोमि । पश्चात् कारागृहाद् बन्दिगृहाद् दीनान मनुष्यान् निष्कास्य तान लानं । कारयित्वा सद्यः क्षुधार्तान् भोजनं कारयित्वा, तान् अनाथान् आत्मीयगृहेषु विसर्जयामि । पश्चात् सकलां पृथिवीम् अनृणाम् ऋणेन रहितां कृत्वा, पौरेषु नगरलोकेषु परमं प्रमोदं करोमि । अहं पुनह स्तिनीस्कन्धारूढा सती नगरे हर्षेण भ्रमामि । पुनः समुद्रपानम् अमृतचन्द्रपानं करोमि, दानं ददामि, साधर्मिकान् भोजयामि, सुगन्धान शरीरे धारयामि, विभूषणानि दिव्यानि धारयामि पुण्यकार्याणि करोमि । एतेषु मनोरथेषु ये ये मनोरथाः सिद्धार्थेन राज्ञा पूरयितुं शक्यास्तान सिद्धार्थः पूरयति । यः कश्चित् सिद्धार्थेन पूरयितुम् अशक्यः तं मनोरथं इन्द्र आगत्य पूरयति । एकदा त्रिशलाया इन्द्राण्याः कुण्डलयुगलं बलात्कारेण गृहीत्वा, कोदुत्तार्य स्वकर्णे परिदधामि इति इच्छाऽभूत् सा इन्द्रेण पूरिता । अथ भगवतो जन्मसमयं वर्णयति For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te णं काले णं ते णं समए णं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वैक्ताणं उच्चट्ठाणगएसु गहेसु । तस्मिन् काले, तस्मिन् समये श्रमणो भगवान् श्रीमहावीरो ग्रीष्मकालस्य उष्णकालस्य प्रथमे मासे, द्वितीयपक्षे, चैत्रसितत्रयोदशीदिने नवसु मासेषु सार्धसप्तदिवसेषु संपूर्णषु जातेषु, सर्वेषु ग्रहेषु-सूर्य-चन्द्र-मङ्गलबुध-बृहस्पति-शुक्र-शनिषु उच्चस्थानेषु प्राप्तेषु, उच्चस्थानं यथा मेषलग्नस्य दशांशे सूर्य आयाति तदा सूर्यः परमोचो भवति, वृषलग्नस्य तृतीयांशे चन्द्रः परमोचो भवति, कर्कलग्नस्य paJcameM'ze बृहस्पतिः परमोचः, मीनलग्नस्य saptaviMzatitameM'ze शुक्रः परमोचः, तुललग्नस्य viMzatitameM'ze शनिः परमोच्चो भवति, अथ ज्योतिःशास्त्रादू उच्चग्रहाणां फलं वदति 'तिहिं उच्चेहिं नरिंदे पञ्चहिं उचेहिं अद्धचकी य । छहिं होइ चक्कवट्टी सत्तहिं तित्थंकरो होइ॥1॥ 1 त्रिभिरुचैनरेन्द्रः पञ्चभिरुचरर्धचक्री च । षडिर्भवति चक्रवर्ती सप्तभिस्तीर्थकरो bhavati ॥ For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 98 ॥ त्रिभिः उच्चस्थैर्ग्रहै राजा भवति, पञ्चभिः उच्चग्रहैः अर्धचक्री वासुदेवोभवति, पडिः उच्चग्रहः चक्रवर्ती भवति । | कल्पद्रुम सप्तभिः उच्चग्रहैः तीर्थकरो भवति । अथ नीचानाम् , खगृहवर्तिनां च अस्तानां च प्रसङ्गवशात् फलं वदति कलिका त्रिभिनीचैर्भवेद्दासः त्रिभिरुच्चैनराधिपः । त्रिभिर्खस्थैर्भवेन्मन्त्री त्रिभिरस्तमितैर्जडः ॥ 1 ॥ वृत्तियुक्त. व्याख्या. __ यदि त्रयो ग्रहा जन्मसमये नीचः स्थाने पतिता भवन्ति तदा राजकुले उत्पन्नोऽपि दासो भवति । यदा त्रयो ग्रहा उच्चस्था भवन्ति तदा हीनकुलेषु उत्पन्नोऽपि राजा भवति । त्रयो ग्रहा यदा खगृहवर्तिनो भवन्ति तदा मन्त्री भवति । यदा त्रयो ग्रहाः सूर्येण सह एकत्र मिलिता भवन्ति तदा मूल् भवति एवं ज्योतिःशा स्त्राद् विशेषो ज्ञ्येय्ः। पढमे चंदजोए सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सबसौणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुयंसि पवायंसि निप्फन्नमेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आरुग्गा आरुग्गं IN ॥ 98 ॥ दारयं pyaayaa॥ For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathame candrayoge प्रधाने चन्द्रबले निर्मलासु सर्वासु दिशासु अन्धकारधूम्रिकादिरहितासु अत एव विशेषेण शुद्धासु, जयकारिसर्वशकुनेषु, हर्षितेषु सकलदेशेषु । उत्पात-भूमिकम्प-उल्कापातादिरहिते दिवसे जन्मलग्नम् । सुभिक्षे समये सर्वस्यां पृथिव्याम्, सर्वधान्येषु निष्पन्नेषु महोत्सव-माङ्गलिक्येषु प्रवर्तितेषु उत्तराफाल्गुनीनक्षत्रे चन्द्रे समागते भगवान् आरोग्यः, माताऽपि आरोग्यवर्तिनी त्रिशला श्रीमहावीरं पुत्रं प्रासूत । अमुकसूरीणामाज्ञायां वर्तमानस्य सङ्घस्य श्रेयः कल्याणम् अस्तु ॥ श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाप परिपूर्तिमिदं चतुर्थम् ॥ 4 ॥ इति श्रीकल्पसूत्रकल्पद्रुमकलिकायां श्रीलक्ष्मीवल्लभविरचितायां चतुर्थ व्याख्यानं समाप्तम् ॥ 1 संवत् 2691 वर्षे चैत्रशुदित्रयोदश्याम् 13 मङ्गलवारे उत्तराफाल्गुनीनक्षत्रे रात्रिगतघटी 15 पल 21 समये मकरलग्ने चन्द्रहोरायां जन्मकुण्डलिका शेया । / श्रीः । / For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 99 ॥ अथ पञ्चमं व्याख्यानम् । कल्पद्रुम कलिका वृत्तियुक्त. __ अहंतो भगवतः श्रीमन्महावीरदेवस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वणि समागते श्रीक-11 व्याख्या. ल्पसिद्धान्तस्य वाचना प्रवर्तते । तत्र त्रयोऽधिकाराः-तत्र प्रथम श्रीजिनचरित्रम्, तदनन्तरं स्थविरकल्पः, तदनन्तरं च साधुसामाचारीकल्पः । तत्र श्रीजिनचरित्राधिकारे पश्चानुपूर्ध्या श्रीमहावीरदेवस्य षट् कल्याणकानि व्याख्यायन्ते । तत्र प्रथमवाचनायां संक्षेपेण षट् कल्याणकानि उक्तानि, ततो द्वितीयवाचनायां विस्तरेण श्रीमहावीरदेवस्य च्यवनकल्याणकं वर्णितम् , तथा गर्भापहाराधिकारो वाचितः । तदनन्तरं तृतीयवाचनायां त्रिशलया दृष्टाश्चतुर्दशखमा विस्तरेण वर्णिताः । ततश्चतुर्थवाचनायां स्वमलक्षणपाठकानां खमविचारप्रश्नः, त्रिशलायाः शोक-हा~ दोहदाधिकारश्च, भगवतः श्रीमहावीरस्वामिनो जन्म यावद् वर्णितम् । अथ पञ्चमवाचनायां श्रीमहावीरस्य जन्ममहोत्सवो वर्ण्यते ॥ 99 ॥ उद्योतस्त्रिजगत्यासीद् दध्यान दिवि दुन्दुभिः। नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ॥ 1 ॥ यदा श्रीमहावीरस्य जन्म जातं तदा त्रिषु लोकेषु उद्योत आसीत्, पुनस्तदा आकाशे देवदुन्दुभिः शब्दं For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Railassagarsuri Gyanmandir चकार, पुनर्नरकस्था जीवा अपि क्षणं यावत् प्रमोदं प्रापुः, पुनर्भगवजन्मसमये सकलापि भूमिरुल्लसिता इव अभूत् । अथ अस्मिन् षट्पञ्चाशदिक्कुमारीणाम् आसनानि कम्पितानि-तदा गजदन्तानां नीचैरधोलोके निवासिन्य अष्टौ दिकुमार्यः अवधिज्ञानेन श्रीमहावीरखामिनो जन्म ज्ञात्वा तत्र आयान्ति, तासां नामानि भोगंकरा भोगवती सुभोगा भोगमालिनी । तोयधरा विचित्रा च पुष्पमाला अनिन्दिता ॥ 1 ॥ एता अष्टौ अधोलोकाद् आगत्य प्रभुं नमस्कृत्य, प्रमोर्मातरं नमस्कृत्य ईशान दिशायाम् एकं सूतिकागृहं चक्रुः, संवर्तकवायुना योजनप्रमाणां पृथिवीं शुद्धाम् , सुगन्धां च चक्रुः । अथ मेघंकरा मेघवती सुमेघा मेघमालिनी । सुबत्सा वत्समित्रा च वारिषेणा बलाहिका ॥ 2 ॥ एता अष्टौ ऊर्ध्वलोकाद् आगत्य जिनं तथा जिनजननीं नत्वा तत्र पुष्पवृष्टिं च्क्रुः। अथ पुन: अथ नन्दोत्तरा नन्दा आनन्दा नन्दवर्धना । विजया वैजयन्ती च जयन्ती चापराजिता ॥ 3 ॥ एता अष्टौ दिकुमार्यः पूर्वदिशाया रुचकपर्वताद् आगत्य मुखदर्शनार्थम् अग्रतो दर्पणं धारयन्ति । अथ पुन: समाहारा सुप्रदत्ता सुप्रवुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ 4 ॥ एता अष्टौ दिकुमार्यो दक्षिणरुचकपर्वताद् आगत्य भृङ्गारकलशहस्ता भगवन्तं भगवद्जननी च स्लपयन्ति । ततः पुन:-इलादेवी, सुरादेवी, पृथिवी, पद्मवती, एकनासा, नवमिका, भद्रा, सीता एता अष्टौ दिक्कुमार्य्ः। For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 10 ॥ पश्चिमदिशाया रुचकपर्वताद् आगत्य भगवतस्तथा भगवज्जनन्याश्चाऽग्रे वातार्थ व्यजनं धृत्वा अग्रे तिष्ठन्ति । / आरे कल्पद्रुम अथ पुन: कलिका अलंबुसा मितकेशी पुण्डरिका च वारुणी । हासा सर्वप्रभा श्रीः हीः अष्टौ दिग्रुच्काद्रित्ः॥5॥ वृत्तियुक्त. एता अष्ट उत्तरदिशोरुचकपर्वताद् आगत्य चामराणि ढालयन्ति । पुनः, विचित्रा चित्रकनका तारा सौदामिनी व्याख्या. त्था। एताः चतस्रो विदिशासूचकपर्वतेभ्य आगत्य हस्ते दीपकं गृहीत्वा भगवतोऽग्रे तिष्ठन्ति, पश्चात् पुन: रूपा रूपासिका चैव सुरूपा रूपकावती ॥ 6 ॥ एताश्चतस्रः रुचकद्वीपमध्यदिशाभ्य आगत्य भगवतो नालं चतुरङ्गुलवर्ज छित्त्वा गर्त निखाय भूमिमध्ये क्षिपन्ति, तदुपरि रत्नमयं पीठं चतुरस्र रचयन्ति उपरि दूर्वां वपन्ति । ततः पश्चात् सूतिकागृहाद् एकं पूर्वस्याम् , एक दक्षिणस्याम् , एकं च उत्तरस्याम् , एवं त्रीणि कदलीगृहाणि कृत्वा तन्मध्ये सिंहासनानि स्थापयन्ति । तत्र दक्षिणकदलीगृहे सिंहासनोपरि भगवन्तं भगवजननी च संस्थाप्य सुगन्धतैलाऽभ्यङ्गं तयोश्चक्रुः । तत्र पूर्वदिशायाः कदलीगृहे भगवन्तं भगवजननी च नीत्वा संस्लाप्य पश्चाद् उभयोरपि शरीरे चन्दनाऽनुलेपं N 200 ॥ विधाय रम्याणि वस्त्राणि भगवन्तं भगवज्जननी च परिधापयन्ति । ततः पश्चात् पुनरुत्तरदिशायाः कदलीगृहे भगवन्तं तथा भगवजननी च नीत्वा सिंहासने प्रतिष्ठाप्य तत्र अरणिकाकाष्ठेन अग्निं संपात्य samyaka candana For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठैः शान्तिकं पौष्टिक होमं विधाय उभयोर्हस्ते रक्षापोहलिकां बबन्धुः, पश्चात् पर्वतायुर्भव इति भगवत । आशीर्वादं दत्त्वा मणिमयो गोलको आस्काल्प वादयित्वा भगवतः क्रीडार्थ पल्ययनोपरि बद्धा भगवन्तं तथा । भगवज्जननीं च जन्मस्थाने नीत्वा स्वखदिक्षु दिक्कुमार्यो जग्मुः । इति षट्पञ्चाशद्दिकुमारीणां महोत्सवकरणाऽनन्तरं चतुःषष्टि-इन्द्राणाम् आसनानि चकम्पिरे, तदा अवधिज्ञानेन श्रीमहावीरस्य जन्म ज्ञात्वा पूर्वं सौधर्मेन्द्रो । हरिणेगमेषिदेवम् आहूय सुघोषाघण्टां द्वादशयोजनविस्तीर्णाम् अष्टयोजनोच्चाम्, एकयोजननालां हरिणेगमे|षिणा देवेन समं पञ्चशतदेवैः तां घण्टां वादयति, तस्या घण्टायाः रवेण द्वात्रिंशल्लक्षविमानस्थाः सर्वाः घण्टा वायन्ते स्म तदा सर्वे देवाः सावधाना बभूवुः । एवमेव ईशानेन्द्रोऽलघुपराक्रमं नाम देवं समाहूय महा। घोषां घण्टां वादयति । एवं चतुःषष्टिः देवेन्द्रा आसनप्रकम्पाऽनन्तरं खकीयां स्वकीयां घण्टां वादयन्ति । तदा सर्वे देवा इन्द्रस्य कार्यं ज्ञात्वा इन्द्रसमीपे आयान्ति । अथ सौधर्मेन्द्रो हरिणेगमेषिणं देवम् उक्त्वा तत्पश्चाद् । एकलक्षयोजनप्रमाणं पालकनामकं विमानं कारयति । तस्य विमानस्य मध्यभागे पूर्वदिशाऽभिमुखसिंहासनोपरि इन्द्रस्तिष्ठति, अग्रे चाऽष्टौ इन्द्राण्यो नाटकं कुर्वन्ति, इन्द्रस्य वामपार्श्वे इन्द्रसामानिकाः देवास्तिष्ठन्ति इन्द्रस्य दक्षिणपार्श्वे तिसृणां पर्षद्रां देवाः स्थितास्सन्ति, इन्द्रस्य पृष्ठे सप्त अनीकानि तिष्ठन्ति एवम् अपरेऽपि इन्द्राः स्त्रीयस्त्रीयस्थानाद् जिनजन्म ज्ञात्वा आत्मीयाऽऽत्मीयविमानेषु स्थिताः परिवारसहिता नन्दीश्वरद्वीपं समीयुः । For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र ॥ 10 ॥ तत्र केचिद्देवा इन्द्राऽऽदेशात् , केचिद् मित्रवचनात् , केचित्स्वप्रिया-आग्रहात् , केचिद् आत्मीयभावात्, केचि कल्पद्रुम त कौतुकात्, केचिद् अपूर्वाऽऽश्चर्यवशाद् एवं सर्वे देवाश्चेलुः । पृथक पृथग वाहने स्थिताः परस्परम् अभिवद- कलिका |न्ति-तत्र एको देवः सिंहस्थितो गजस्थं देवं वदति तब गजो मार्गात् त्वया दूरं कर्तव्यः, नो चेद् अयं मम ॥ बृचियुक्त. सिंहो विदारयिष्यति । एवं गरुडस्थः सर्पस्थमपि बदति, चित्रकस्थः छागस्थम् अभिवदति, एवं देवानां कोटा व्याख्या. कोटी नानाऽऽकारवाहनाऽऽरूढाश्चचाल । तदा विस्तीर्णमपि आकाशं संकीर्णम् आसीत्, पुनर्मागे केचिद्देवा मित्रं त्यक्त्वाऽग्रे ययुस्तदाऽपरो मित्रोऽवादीत्-भो मित्र! क्षणम् एकं प्रतीक्षख यावद् अहमपि तव सार्थे एव आयामि, तदा अग्रगो देवः प्रोवाच यः कश्चित् प्रथमं गत्वा भगवन्तं प्रणमति स भाग्यवान , एवम् उक्त्वा अग्रे एव प्रचलति, परं मित्राय न तिष्ठति । यस्य सबलानि वाहनानि सन्ति, ये पुनस्वयमपि बलवन्तः सन्ति ते सर्वेभ्योऽपि अग्रे निस्सरन्ति । तदा निर्बलाः स्खलन्तो वदन्ति-अहो! किं क्रियते ? अद्य आकाशं संकीर्ण जातम् , तदा पुनरन्ये देवा अब्रुवन् मौनं कुर्वन्तु, 'संकीर्णाः पर्ववासराः' / अथ आकाशे ब्रजतां देवानां मस्तके ताराणां किरणाः लगन्ति, ते एतादृशाः दृश्यन्ते-ज्ञायन्ते देवा निर्जरा अपि सजरा जाताः, मस्तके पलिता इव ॥ 10 शा दृश्यन्ते स्म । पुनर्देवानां शरीरं तारकाः स्पृशन्ति तदा ज्ञायते किं देवानां शरीरे प्रवेदकणाः बभूवुः?, मस्तके मुकुटसदृशास्तारा दृश्यन्ते । एवम् आगच्छभिर्देवैः नन्दीश्वरद्वीपे विमानानां संक्षेपो विहितः । दक्षिणस्यां For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dizi ratikaraparvate Agatya विश्रामो गृहीतः । एकं सौधर्मेन्द्रं विना अन्ये त्रिषष्टिदेवेन्द्राः सरलाः मेरुदिशायां प्राप्ताः । अथ सौधर्मेन्द्रो भगवतो जन्मगृहे आगत्य भगवन्तं तन्मातरं च नमस्कृत्य प्रदक्षिणात्रयं दत्त्वा भगवन्मातरं प्रत्याह-हे मातः ! अहं प्रथमदेवलोकस्य इन्द्रोऽस्मि, चतुर्विंशतितमतीर्थंकरस्य तव पुत्रस्य जन्ममहोत्सवं कर्तुम् आगतोऽस्मि, त्वया न भेतव्यम् । नमोऽस्तु रत्नकुक्षिधारिके । तुभ्यम् इत्युक्त्वा अवस्त्रापिनीं निद्रां दत्त्वा पुनर्भगवतः प्रतिबिम्बं जनन्याः पार्श्वे मङ्गलार्थ, स्थानशून्यनिवारणार्थं मुक्त्वा आत्मनः रूपाणि पञ्च रचयति तत्र एकेन रूपेण उभाभ्यां हस्ताभ्यां भगवन्तम् उत्पादयति, पुनरुभाभ्यां रूपाभ्याम् उभयोः पार्श्वयोः चामरैवजयति, चतुर्थरूपेण भगवन्मस्तके छत्रं धारयति, पञ्चमेन रूपेण अग्रे वज्रम् उल्लालयन् पदातिवत् चलति । एवं भगवन्तं सौधर्मेन्द्रो लात्वा मेरो पर्वतोपरि पाण्डुकवने, मेरुचूलातो दक्षिणदिग्भागे अतिपाण्डुकम्बलनामशिलोपरि सिंहासने पूर्वाऽभिमुखो भगवन्तम् उत्सङ्गे लात्वा सौधर्मेन्द्रस्तिष्ठति, तत्र सर्वे देवा मिलित्वा आत्मीयाऽऽत्मीय सेवकेभ्यः समादिशन्ति-भो देवाः ! एकसहस्रमष्टोत्तरं सौवर्णकलशाः, एतावन्त एव रूप्य - कलशाः, एतावन्त एव रत्नमयाः, एतावन्त एव स्वर्ण-रूप्यमयाः, एतावन्त एव स्वर्णरत्नमयाः, एतावन्त एव रूप्यरत्नमयाश्च, एतावन्त एव स्वर्णरूप्यरत्नमयाः, एतावन्त एव मृन्मया कलशाः समानेतव्याः । सर्वे कलशाः अष्टसहस्र-चतुः षष्टिप्रमिताः भवन्ति । तेषां किं प्रमाणम् ? पञ्चविंशतियोजनोत्तुङ्गाः, पञ्चविंशतियोजनविस्तीर्णाः, For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 102 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir एकयोजनमयं तेषां नालं भवति । आवश्यकसूत्रे - "एक कोटिषष्टिलक्षप्रमाणाः सर्वे भवन्ति" ते सर्वे क्षीरसमुद्र- गङ्गा-सिन्धु- पद्मग्रहादितीर्थजलैर्भृताः सन्ति, तान् सर्वान् लात्वा सर्वेऽपि देवा इन्द्राज्ञाम् अभिलषन्तस्तिष्ठन्ति । कलशधारिणो देवाः मनसि जानन्ति यदा इन्द्रोऽस्मान् आदेशं ददाति तदा कलशनीरें : स्लपयामः, अस्मिन् समये इन्द्रस्य मनसि संशयः समुत्पन्नः, अहो ! भगवान् लघुशरीरो यदा एतावन्त्यः कलशजलधाराः पतिष्यन्ति तदा भगवत्शरीरं ममोत्सङ्गात् कुत्रचिद् वहित्वा यास्यति, इति विचारयन् इन्द्रो देवानाम् आदेशं न ददाति तदा भगवता अवधिज्ञानेन इन्द्रस्य मनःसंशयो ज्ञातः, ततो भगवान् इन्द्रस्य स्वबलदर्शनाय इन्द्रस्य उत्सङ्गाद् वामचरणाङ्गुष्टेन सिंहासनं स्पर्शति, सिंहासनेन शिला चम्पमाना सती शिला चकम्पे, तस्यां कम्पमानायां मेरुचूला कम्पमाना जाता, ततो लक्षयोजनमयः सर्वोऽपि मेरुश्चकम्पे, तस्मिन् कम्पमाने सर्वा पृथिवी कम्पते स्म, सर्वपर्वतानां शृङ्गाणि त्रुटितानि, समुद्राणां जलानि क्षुब्धानि ब्रह्माण्डं स्फुटद् इव जातम्, सम स्तदेवानां क्षोभः संजातः, देवाङ्गनाः भयविह्वलाः सत्यो भर्तॄणां कण्ठे संलग्नाः, तस्मिन् समये इन्द्रेण ज्ञातं किं जातम् ? अस्मिन् शान्तिकरणसमये केन दुष्टेन असुरेण विकारः कृतः, एवं ज्ञात्वा हस्ते वज्रं गृहीतम् अवधिज्ञानेन भगवतो विलसितं ज्ञात्वा अहो !! तीर्थंकरस्य अनन्तं वलं मया न ज्ञातम् इति विचार्य स्वाऽपराधं क्षमयति - हे स्वामिन्! अहं त्वदीयदासोऽस्मि, इत्युक्त्वा देवान् इन्द्र आदेशं ददाति । तत्र प्रथमं द्वादशदेवलो - For Private and Personal Use Only kalpadruma kalikA vRciyuktaM. vyAkhyA. 5 // 102 //
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org kasya इन्द्रः स्लपनं करोति, पश्चाद् यथाऽनुक्रमं लघु-वृद्धतया, प्रान्ते चन्द्र-सूयौं लपनं कुरुतः, ततः पश्चाद् ईशानेन्द्रो भगवन्तम् उत्सङ्गे गृह्णाति, सौधर्मेन्द्रो वृषभचतुष्टयरूपं विरच्य अष्टभिः शृङ्गैः क्षीरसमुद्रस्य क्षीरं भगवतः उपरि स्रवति । अनेन विधिना सर्वेऽपि देवाः स्वभत्तया लानं रचयित्वा भगवतोऽग्रे अष्टप्रकारिकां पूजां रचयन्ति-पुष्प-चन्दनविलेपन-अक्षतढीकन-दीपकरण-फलढौकन-धूपोपक्षेपण-पानीयकलशढालन-दर्पण-नैवेद्यढौकनम्-एवम् अष्टप्रकारं भगवत्पूजनं कृत्वा अग्रे चाऽष्टमङ्गलिकरचनं कुर्वन्ति-अष्टमङ्गलिकनामानि-श्रीवत्स-मत्सयुग्म-दर्पण-पूर्णकलश-खस्तिक-नन्द्यावर्त-भद्रासन-शरावसंपुटानि, इमानि । अष्ट मङ्गलिकानि प्रभोरग्रे स्थापितानि, पश्चाद् आरात्रिकं कृतम्, गीत-गानं विहितम्, नृत्यं रचितम् , वादित्राणि वादितानि, भावना भाविता। ततो भगवन्तं भगवन्मातृसमीपे मुक्त्वा, भगवन्मातुरवखापिनी निद्रां हृत्वा, भगवत्पतिबिम्ब हृत्वा च, रत्नजटितकुण्डलयुगलम् , देवदृष्ययुगलं च भगवन्मात्रे दत्त्वा सुवर्णजटितकन्दुकं भगवतः क्रीडाथ मुक्त्वा, अंगुष्टे अमृतं स्थापित्वा, द्वात्रिंशत्कोटिं सुवर्णस्य वर्षित्वा पश्चात् सकलदेवानां मध्ये इन्द्रः एतादृशीम् उदूघोषणां ददाति-भो भोः सर्वे देवाः! शृण्वन्तु-यः कश्चिद् देवो वा, असुरो वा, दानवो वा भगवतः उपरि तथा भगवदजनन्याः उपरि विरूपं चिन्तयिष्यति tasya mastakam arjunamaJjarIvad k.s.18|| For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृत्तियुक्तं. व्याख्या. कल्पसूत्र IN अनेन वज्रेण बोटयिष्यामि । इति अनेन प्रकारेण चतुःषष्टिः इन्द्राः जन्ममहोत्सवं कृत्वा नन्दीश्वरद्वीपे अष्टा- हिकामहोत्सवं विधाय सर्वेऽपि इन्द्राः स्वस्थानं जग्मुः । इति जन्माऽभिषेकोत्सवः ॥ ॥ 10 ॥ जं रयाणं च णं समणे भगवं महावीरे जाए, सा णं रयणी बहहिं देवेहिं देवीहिं य ओवयंतेहिं उप्पयंतेहिं य उप्पिंजलमाणभूआ कहकहगभूआ आवि हुत्था ॥ 96 ॥ यस्यां रजन्यां श्रमणो भगवान महावीरो जातः, तस्यां रजन्यां बहुभिर्देवैः, बहीभिर्देवीभिः आकाशाद् उत्तरद्भिः एकः उद्योतः संजातः, देवानां शरीरैः चतुर्दशरजवात्मलोकेषु महान् उद्योतः, महान् एकः कल-| कल: शब्दोऽभूत् । जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारी तिरियजभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च, मल्लवासं च, गंधवासं च, चुपणवासं च, वण्णवासंच, वसुहारवासं च वासिंस ॥ 97 ॥ ॥ 10 // For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir यस्यां रात्री भगवतो जन्म जातं तस्यां रात्रौ वैश्रमणस्य आज्ञाकारिणस्तिर्यगश्2अम्भकदेवाः सिद्धार्थस्य राज्ञो गृहे भाण्डागारेषु द्वात्रिंशत्कोटी रूप्यस्य, द्वात्रिंशत्कोटीः सुवर्णस्य, द्वात्रिंशत्कोटी रत्नानाम् , बहूनां चीनाशुक-पट्टकूल-देवदूष्यादीनां वस्त्राणां वृष्टिम् , मुद्रिकाद्याभरणानां वृष्टिम् , बहूनां पुष्पाणाम् , बहूनां नागवल्लीपत्राणाम् , बहूनां सहकारादिफलानाम्, बहूनां शालि-गोधूम-यव-मुद्गप्रमुखाणाम् , बीजानाम् , बहूनां कर्पूर-चन्दनादिगन्धद्रव्याणाम् , बहूनाम् अवीरप्रमुखचूर्णानाम् , यहूनां हिङ्गुल-हरिताल-लाजवगोदीनां वर्णानाम् , बहूनां सुवर्णद्व्याणां वसुधाराणां वृष्टिं चक्रुः, / अस्मिन् अवसरे प्रियभाषिणी चेटी राज्ञः सिद्धार्थस्याऽग्रे पुत्रजन्मनो वापनिकां ददौ । हे राजन् ! भवतां प्रियमर्थवतां प्रियार्थ कथयामः, भवतां प्रियं भवतु इत्यादिप्रियवचनं कथयित्वा राज्ञः पुत्रजन्म निवेदितम् । यया पुत्रजन्मनः वर्धापनिका दत्ता, तस्याः छत्रतले संस्थाप्य राज्ञा सकले च अन्तःपुरे सा वृद्धा कृता, दासीत्वं दूरीकृतम्, मुकुटं वर्जयित्वा अन्यत्सर्व भूषणादिकं तस्यै राजा ददौ । ग्रन्थान्तरेषु एवम् उक्तम् अस्ति "तदिवसात् प्रारभ्य पञ्चदशमासान् यावत् प्रतिदिनं सार्धतिस्रः कोटी रत्नानां dhanadadevo vrssti"| For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 104 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तए णं से सिद्धत्थे खत्तिए भवणवै-वाणमंतर-जोइस-वेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चसकालसमयंसि नगरगुत्तिए सदावेड, सहावित्ता एवं व्यासी-॥98॥ ततः पश्चात् सिद्धार्थक्षत्रियो भुवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवस्तीर्थकरस्य जन्माऽभिषेकमहोत्सवे कृते सति । तदनन्तरं प्रभातकाले नगरगुप्तिकान् कोपालपुरुषान् शब्दयति, शब्दयित्वा इदं वदतिखिप्पामेव भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं करेह, करित्ता माणुम्माणवद्धणं करेह, माणुम्माणवद्धणं करित्ता कुंडपुरं नगरं सब्भितरवाहिरियं आसियसम्मजिओवलित्तं संघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु सित्त-सुइ-संमट्टरत्थरावणवीहियं, मंचाइमंचकलिअं, नाणाविहरागभूसिअज्झय-पडागमंडिअं, लाउल्लोइयमहिअं, गोसीससरसरत्तचंदणदैरदिन्नपंचंगुलितलं, उवचियचंदणकलसं, चंदणघड-सुकयतोरणपडिदुवारदे । ॥ 10 ॥ For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सभागं, आसत्तोसत्तविपुलवह्वग्वारियमल्लदामकलावं, पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिअं, कालागुरु-पवरकुंदुरुक्क - तुरुक्कडज्झंतधूवमघमघंत गंधुद्धुआभिरामं, सुगंधवरगंधिअं गंधवट्टिभूअं, नड-नट्टग - जल-मल - मुट्ठिय- वेलंबग - कहग - पाढग - लासग - आरक्खग-लंख - मंत्र - तूणइल - तुंबवीणिय - अणेगतालायराणुचरिअं करेह, कारवेह, करिता, कारवेत्ता य जूअ सहस्सं मुसलसहस्तं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिह ॥ 99 ॥ अहो देवानुप्रियाः ! क्षिप्रम्, शीघ्रम् एव क्षत्रियकुण्डग्रामे नगरे चारकशोधनम्, बन्दिगृहाद् बन्दिजनानां निष्कासनम्, तथा रसानां तथा धान्यानां मानवर्धनम्, शेरप्रमुखाणां वर्धनम् । तथा वस्त्राणां मापने गजादीनां वर्धनम्, क्षत्रियकुण्डग्रामे बाह्याभ्यन्तरे गन्धोदकछटाभिः सिञ्चनम्, पुनः पूर्वोक्तेषु संघाटकेषु त्रिक-चतुष्कचत्वर - चतुर्मुखेषु, तथा राजमार्गेषु सुगन्धपानीयैः सेचनं शुचिकरणम्, कचवरादिसंमार्जनं गोमयादिना लिम्पनम्, वीथीषु अपि संमार्जनम्, हट्टानां मार्गस्य शृङ्गारणम्, नाटकाऽवलोकनार्थं मश्चाऽतिमञ्चानां संस्थापनम्, पञ्चवर्णसिंहध्वज - गरुडध्वजपताकादीनाम् ऊर्ध्वकरणम्, स्थाने स्थाने चन्द्रोपकबन्धनम्, पुष्पप्रकर For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 105 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. विस्तारणम् गोशीर्षचन्दन-रक्तचन्दन-दर्दरपर्वतोत्पन्नचन्दनानां हस्तकदानम् , गृहे गृहमध्ये चतुष्कदेशे माङ्गल्यघटस्थापनम् , गृहाणां द्वारदेशेषु तोरणबन्धनम् , माङ्गलिककुम्भमोचनम् , यस्य एकदेशः उपरिष्टादू लग्नो द्वितीयो देशो भूमौ लग्नः एतादृशः पुष्पहारसमूहः तस्य हारसमूहस्य विस्तारणम् , पुष्पगृहरचनम् , स्थाने स्थाने पञ्चवर्णकुसुमविक्षेपणम् , पुनः कृष्णागुरु-चीड-सेल्हारस-दशाङ्गधूपघटीनां संस्थापनम् , पुनरन्येषामपि सुगन्धद्रव्याणां विस्तारणं यूयं कुरुत । पुनः स्थाने स्थाने सुगन्धवर्तिकोत्क्षेपणं कुरुत, कर्पूर-कस्तूरिकादीनां गुटिकाम् इव सकलं नगरं सुगन्धं कुरुत । पुनरपि स्वयं नाटकं कुर्वन्ति ते नटाः, तथा नर्तकाः खयं स्थित्वा छात्रेभ्यो नाटकं कारयन्ति ते नर्तकाः, पुनर्जल्लाः वरत्रोपरि आरुह्य क्रीडन्ति, पुनर्मल्लाः मल्लयुद्धकराः, मौ|ष्टिकाः ये मुष्टिभियुद्धं कुर्वन्ति, बेलम्बकाः, विदूषकाः, भाण्डाः कथका:-कथानां कथकाः, रासकाः ये रासं वदन्ति, प्रवादकथकाः, प्लवकाः ये गर्ताम् , उष्टुं, गजं वा कूर्दन्ति, नदी तरन्ति । पुनः पाठकाः ये राज्ञां वंशावलींवदन्ति, कवित्वानि कथयन्ति । आरक्षकाः, कोपालाः, पुनः आख्यायकाः शुभाशुभनिमित्तकथकाः । पुनर्लङ्घाः-वंशम् आरोप्य वंशाग्रे नर्तन्ते, मङ्खाः-ये चित्रपटं गृहं गृहं दर्शयित्वा भिक्षां याचयन्ति, पुनस्तूणयल्ला:-ये भस्त्रिका मुखवायुना संपूर्य वादयन्ति, तुम्बविणिकाः-ये तुम्बविणां वादयन्ति, तथा अनेके तालाचरा:-ये हस्ततलास्फालनं कृत्वा कृत्वा नृत्यन्ते, एतेषां मर्वेषां समाहृय स्थाने स्थाने स्वकार्येषु एतान् । ॥ 105 ॥ For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थापयत । एवं खयं कुरुत, अन्येभ्यश्च कारयत । पुनपसहस्रम् , मुशलसहस्रम् ऊर्ध्वं कुरुत, ऊर्ध्वं कृत्वा मम इमाम् आज्ञा अर्पयत तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टा-जाव-हिअया करयल- | जाव-पडिसुणित्ता, खिप्पामेव कुंडपुरे नगरे चारगसोहणं, जाव-उस्सवित्ता जेणेव सिद्धत्थे । राया ( खत्तिए) तेणेव उवागच्छंति, उवागच्छित्ता करयल-जाव-त्तिकद्दु सिद्धत्थस्स रण्णो । एयमाणत्तियं पञ्चप्पिणंति ॥ 10 ॥ ततः पश्चात् ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवम् उक्ताः सन्तो हर्षिताः, तुष्टाः हस्तौ संयोज्य पूर्वोभक्तम् आदेशम् अङ्गीकृत्य त्वरितं क्षत्रियकुण्डग्रामे नगरे बन्दिजनमोचनं चक्रुः, पश्चात् सर्व यूपसहस्र-मुशल सहस्रस्य मङ्गलार्थम् ऊवीकरणं कृत्वा, कारयित्वा यत्र सिद्धार्थो राजा तिष्ठति तत्र ते कौटुम्बिकपुरुषा आगत्य हस्तौ संयोज्य राजानं प्रति आज्ञा पश्चात् समर्पयन्ति-इति वदन्ति हे स्वामिन् ! त्वदीयाम् आज्ञां कृत्वा । वयम् आगताः स्म, इति उक्त्वा namaskurvanti । For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 106 ॥ कल्पद्रुम कलिका बृत्तियुक्त. व्याख्या. तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव-सबोवरोहेणं, सवपुप्फ-गंध-वत्थ-मल्ला-लंकारविभूसाए, सवतुडिअसदनिनाएणं महया इड्डीए, महः या बलेणं, महया वाहणेणं, महया समुदएणं, महया वरतुडिअजमगसमगपवाइएणं, संखपणव-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरज-मुइंग-दुंदुहिनिग्घोसनाइयरवेणं उस्सुकं, उक्कर, उक्किटुं, अदिजं, अमिजं, अभडप्पवेसं, अदंडकोदंडिम, अधरिमं, गणिआवरनाडइज्जकलियं, अणेगतालायराणुचरिअं, अणु अमुइंगं, (ग्रं. 500 ) अमिलायमल्लदामं, पमुइअपक्कीलियसपुरजण-जाणवयं दसदिवसं ठिईवडियं करेइ ॥ ततः सिद्धार्थो राजा यत्र व्यायामशाला परिश्रमकरणशाला तत्राऽऽगत्य परिश्रमं विधाय पश्चात् तैलमर्दनम्, ततः लानं च, विलेपनं च कृत्वा सम्यग् वस्त्राणि परिधाय, सर्वशृङ्गाराणि धृत्वा, सर्वाऽन्तःपुरेण सहितः, सर्वपुष्पैः सहितः, सर्वगन्धेन अबीरादिचूर्णेन सहितः, सर्ववस्त्रैः पकूलादिभिस्तथा सर्वैर्माल्यग्रन्धितपुप्पैः, सवैमुकुटादिभिः, सर्वैः त्रुटितादिवादित्राणां प्रतिशब्देन सहितः तथा महत्या ऋद्ध्या, महत्या युक्त्या, ॥ 106 ॥ For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा महत्या युत्या, महता बलेन, महता वाहनेन, सुखासनप्रमुखेण, अश्वादिवाहनेन वा महता परि-INI वारेण सहितः, महता समकालं त्रुटितादिवादित्राणां प्रवादेन, तेषां वादित्राणां नामानि-शङ्खः, पणवो म। न्मयपटहः, लोहमयः पटहः, ढोल-इति प्रसिद्धो वा । भेरी प्रसिद्धा, झल्लरी अपि प्रतीता, खरमुखी गुर्जरदेशे काहली, हुडक्क इति त्रिवली लोकोक्तिः, मुरुजो मृन्मयमृदङ्गः, मृदङ्गः काष्ठमयः, दुन्दुभिर्देवानां वादित्रम्-एतानि वादित्राणि । अन्यान्यपि बहूनि वादित्राणि सन्ति, सर्वाणि वादित्राणि पञ्चधा भवन्ति-लोलिक घण्टादि, पुनस्तालिकं कांस्यकादिकम्, पुनस्तान्त्रिकं वीणादिकम् , पुनःश्वासिकम् , पुनः पुटकं ढोल-निःस्वानादिकम् एतेषां पश्चप्रकाराणां वादित्राणां शब्देन सहितो राजा सिद्धार्थो भवति । पुनः सिद्धार्थो राजा किं करोति ? क्षत्रियकुण्डग्राम नगरम् उच्छुल्कम्-दशदिवसं यावद् दानस्थाने केऽपि दानं न गृह्णन्ति । पुनः क्षत्रियकुण्डग्रामे नगरे उत्करम्-वादीनां करं न गृह्णाति । पुनरुत्कृष्टं मुक्तक्षेत्रादिधान्यभागम् । पुनः क्षत्रियकुण्डग्रामे नगरे दशदिवसं यावत् केपि मौल्यं दत्त्वा वस्तूनि न गृह्णन्ति, यस्य यद्वस्तु युज्यते स राज्ञो हटात् समानयति तन्मूल्यं सिद्धार्थो राजा भाण्डागाराद् ददाति । पुनः अभटप्रवेशं राज्ञो भटाः कस्यापि गृहे गत्वा बलात्कारं न कुर्वन्ति । दशदिनं यावत्-अदण्ड-कुदण्डम् अपराधस्याऽनुसारेण द्रव्यग्रहणं दण्डः, bahva'parAdhena स्तोकद्रव्यग्रहणम् , तथा स्तोकाऽपराधेन बहुद्रव्यग्रहणं कुदण्डः, उभयोरपि दण्डकुदण्डयोः राज्ञा सिद्धार्थेन त्यागः kRtH॥ For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 107 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तथा अधरिमं परस्परं कोऽपि धरणं न ददाति, ऋणं कोऽपि दशदिवसं न याचयति । पुनः क्षत्रियकुण्डग्राम नगरम् उत्कृष्टरूपाणां गणिकानां नाटकेन कलितम् , अनेकतालवादकनाटकानुचरितम् अनुपश्चाद उद्भतमृदङ्ग वादनार्थं सज्जीकृतमृदङ्ग, सरसविस्तारितपुष्पमालाप्रकरम् , प्रमुदितमक्रीडितजनपदम् एवं दशदिवस यावस्थितिपदिकाम् आत्मीयकुलक्रमाद् आगतमर्यादां पुत्रजन्मोद्भवां राजा सिद्धार्थो दशदिनं यावत् क्षत्रियकुण्डग्रामे करोति, तद्यथा तए णं से सिद्धत्थे राया दसाहियाए ठिईवडियाए वट्टमाणीए saie ya, साहस्सिए य, सयसाहस्सिए य जाए य, दाए य, भाए a, दलमाणे a, दवावेमाणे a, saie a, साहस्सिए a, सयसाहस्सिए य लंभे, पडिच्छमाणे य, पडिच्छावेमाणे य एवं विहरै ॥ 101 ॥ ततः सिद्धार्थो राजा दशदिवससत्कायां कुलमर्यादायां कृतायाम् एकशतप्रमाणम् , अन्यं सहस्रप्रमाणम् , तृतीयं लक्षप्रमाणं-यस्मिन् शतद्रव्यं लगति, यस्मिन् सहस्रद्रव्यं लगति, यस्मिन् लक्षद्रव्यं लगति एतादृशो यागो देवपूजनं तन्निमित्तं द्रव्यं धारयति । तथा पुनर्भागो द्रव्यांशः, अष्टमी-चतुर्दशीदिने पौषधग्राहिणां भ|क्तिनिमित्तम् उत्पन्नद्रव्यस्य कल्पितो वण्टः, तथा पुन यो दातव्यं द्रव्यं-पूर्वम् एव दानधर्मार्थ कल्पितं dravyam ॥ 107 // For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evam मिलितं शतद्रव्यम्, सहस्रद्रव्यम्, लक्षद्रव्यं तत् स्वयं सिद्धार्थो धर्मार्थं ददन्, अन्येभ्योऽपि दापयन् । तथा पुनः शतप्रमाणम्, सहस्रप्रमाणम्, लक्षप्रमाणं भेटखरूपेण गृह्णन्, ग्राहयन् इत्थं दशदिवसं यावत् कुर्वन् पुनः कुलस्य मर्यादां कां कां करोति तां सूत्रकारः प्राह तए णं समणस्स भगवओ महावीरस्स अम्मा-पियरो पढमे दिवसे ठीवडियं करिंति, तइएदिवसे चंद-सूरदंसणिअं करिंति, छट्टे दिवसे धम्मजागरियं करिंति, इकारसमे दिवसे वीकंते निवत्तिए असुइजम्मकम्मकरणे संपत्ते, बारसाहे दिवसे, विउलं असण- पाण- खाइमं साइमं उवक्खडाविंति, उवक्खडावित्ता मित्त-नाइ - नियय-सयण-संबंधिपरिजणं नाए य, खत्तिए अ आमंतित्ता तओ पच्छा पहाया, कयबलिकम्मा, कयकौय-मंगल- पायच्छित्ता, सुद्धप्पावेसाई, मंगलाई, पवराई वत्थाई परिहिया, अप्प - महग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया, तेणं मित्त-नाइ - निययसंबंधि - परिजणेणं, For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ॥ 108 ॥ नायएहि, खत्तिएहिं सद्धिं तं विउलं असण-पाण-खाइम-साइमं आसाएमाणा, विसाएमाणा, परिभाएमाणा, परिभुजेमाणा एवं वा विहरंति ॥ 10 ॥ ततः पश्चात् श्रमणस्य भगवतो महावीरस्य मातापितरौ जन्मदिवसाद अग्रे प्रथमे दिवसे कुलस्थितिं कुरुतः, तृतीये दिवसे चन्द्रसूर्ययोर्दर्शनं कुरुतः, इदानीमपि माता पुत्रस्य आदर्श drshyti। परं मूलविधिरयम्-कुल गुरुरागत्य सपुत्रजननीं संलाप्य सम्यगवस्त्राणि परिधाप्य संस्थाप्य रूप्यस्य, स्फटिकस्य वा चन्द्रमूर्ति कारयित्वा पूजा कृत्वा पश्चात् पुत्रेण सहितां जननी चन्द्रोदयवेलायां प्रत्यक्षचन्द्रस्य सम्मुखीभूय स एतन्मत्रं वदति-"ओं अहंचन्द्रोऽसि,निशाकरोसि, नक्षत्रपतिरसि,सुधाकरोसि, औषधीगर्भोऽसि अस्य कुलस्य ऋद्धिं वृद्धिं कुरु कुरु वाहा" इति मन्त्रम् उच्च्र्ति। चन्द्रस्य नमस्कारं कारयति, गुरुः आशीर्वादं ददाति, पश्चाद् मूर्तेः विसर्जनं करोति । यदा कदाचित् कृष्णचतुर्दशी, अमावस्या वा, वार्दलैराच्छादितो वा चन्द्रो भवति तदापि तस्याम् एव रात्री चन्द्रमूर्तिरग्रे अवश्यं कर्तव्यम् एव एतत् । पुनस्तृतीयदिने प्रभातसमये सूर्योदयवेलायां वर्णमयीं ताम्रमयीं वा सूर्यस्य मूर्ति विधाय तदने मातापितरौ संस्थाप्य एतन्मत्रं गुरुः उच्चरति "ओं, अर्ह सूर्योऽसि, दिनकरोऽसि तमोऽपहोसि, सहस्रकिरणोऽसि, जगच्चक्षुरसि प्रसीद, अस्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु स्वाहा" iti mantram ॥ 10 // 108 / / For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir उच्चारयन् मातृपुत्रयोः सूर्यदर्शनं कारयति । ततो गुरुः आशीर्वाद ददाति । पुनः षष्ठे दिवसे धर्मजागरिकया जागर्ति । एकादशे दिने अशुचिकर्मनिवृत्तिः कृता, मृदभाण्डानां विसर्जनं कृतम्, नवीनवस्त्रपरिधानं विहितम् । अथ द्वादशे दिवसे संप्रासे विस्तीर्णम् अशन-पान-खादिम-खादिमादि-चतुर्विधाऽऽहारं निष्पादयति, रसवतीं निष्पाद्य राजा सिद्धार्थी मित्राणि, ज्ञातीयान्, निजकान् आत्मीयपुत्रपौत्रान् , पितुबान्धवान्, संबन्धिनः श्वशुरादीन् , तथा खजनान् आत्मीयदासीजनान, पुनातान् सिद्धार्थराज्ञ एव गोत्रीयान् तथा पुनः क्षत्रियान् अपरग्रामवासिनः क्षत्रियान् एतान् अपरान् अपि बृहल्लोकान् निमन्त्रयति । पश्चाद् भगवन्तं तथा भगवदुमातरं संस्लाप्य, बलिकर्म कृत्वा, पश्चात् प्रायश्चित्तं कृत्वा, विघ्ननिवारणाय कौतुकं मषीतिलकादिकं करोति । पुनर्माडालिकम-सर्षप-दधि-दूर्वा-'क्षततिलकं मस्तके धारयति । नवीनवस्त्राणि परिदधाति । पुनः अल्पमोल्यानि तथा बहुमौल्यानि आभरणानिधृतानि, भोजनसमये भोजनमण्डपे सर्वे सुखेन पूर्वोक्ता लोकास्तिष्ठन्ति । पुनः पूर्वोक्तान मित्र-ज्ञाति-निजकान् अशन-पान-खादिम-खादिमचतुर्विधाहारैः पोषयति । तत्र कानिचिद् आहाराणि आखाद्यानि तानि आहाराणि आखादयन्तः, यानि ईषत् खाद्यन्ते बहु त्यज्यन्ते यथा इक्षुखण्डादीनि, तथा कानिचिद् विखाद्यमानानि यानि बहूनि खाद्यन्ते स्तोकानि त्यज्यन्ते यथा kha'rAdIni तानि आहाराणि विखादयन्तः, तथा कानिचित् परिभुज्यमानानि यानि आहाराणि सर्वाणि भुज्यन्ते यथा मोदकादीनि तानि For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 109 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir आहाराणि परिभुञ्जन्तः एवं चतुर्विधैराहारैः गुरु-साधर्मिकादीनां भक्तिपूर्वकं सर्वे पूर्वोक्ताः जनाः सिद्धार्थेन कल्पद्रुम राज्ञा भोजिताः । कलिका वृत्तियुक्त. व्याख्या. 5 1. अथ पुनर्वाग्विलासग्रन्थाद् भोजनयुक्तिः कथ्यते भाषया - किसी एक सिद्धार्थ राजायै भोजनभक्ति किधी-ऊपरि लै माली, मध्याहकाली, केलिपत्रे छाया, इसा मंडपनींपाया, कुमकुम तणा छडा, मोती तथा पाखती कडा, नीचै मांड्या पाट, उपरि पाथर्या रेसमी घाट, चाचरिचा कला, उपरि बैठा कुमर पातला, चौरंस चौकी पट, टाली मननी खटपट, उंची आमणी भूखनी बिहाडणी, निरमल पाणीयै पखाली, आगे मेल्ही सोनानी थाली, कीजे रंगरोला, झाझा मोल्या रुपा-सोनाना कचोला, कीस नही कुरुप तीहां बैठा-बत्रीस लक्षणा पुरुष, कुंदाला, कुंदाला झाकझमाला, गुबीयाला, सुंहाला आंखे अणियाली, केसपास काला, मुंछाला केई जमाई, केई शाला, केई जोधाला चालती छालती अप्रिजाला, इसा पांति बैठा राजवीं ढींचाला, सुजाण सहेली लाडगहेली, हंसगति हालति, गजगति म्हालती, काम कामिनी पालती, आंखिरे मटकारै, मदननी वागुरा घालती, कस्तुरी अलंकृत भालपट्ट, तरुणतणा भाजइं मरट्ट, पूर्णचंद्र समान वदन, हेलामात्र जीतो मदन, काने कुंडल साक्षात् सूर्य-चंद्रमंडल, लहकती वेणी ओढणी ओढी झीणी दीसती रुडी, झलकै हाथ सोनानी चूडी, कूण करै मूल रत्नजडित, सीस फुल जिसी देवनारी; इसी मनोहर राजकुमारी, छलकते हाथै सोनानी झारी साथै, पहिला दीघा हाथधोवण, स्वर्गथकी जाणे आव्या इंद्र जोवण, विनय करी लुलिअ लुलिअ परिसइ-फलहुली फोडी, अखरोट, कीधो जोर मगदनो कोट, मिश्री पातिसुं लग थोली इसी पुरसी चारोली, केलानी कातली छोली, मेली राइणनीं कोली, परिस्या नीला नारेल, पासइ मूक्या For Private and Personal Use Only // 109 //
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूका बोर, निली दाख, आंबानी साख, खाता प्यारा, परिस्या छुहारा, करती मगजा परीस्था न मजा, हाथ वाहै सुस्ता, पीरस्या पिस्ता, रसनी रेलडी, छोली सेलडी, सर्वहजूर ANI पिंडखजूर, मिश्री सुतली अनारकी कुली, करणा सदा फल भाजइ तापनी झल, नारंगी, बीजोरी इसी फलहुलि पीरसइ नारी गोरी, देहरारा छाजा इस्या पीरस्या खाजा, ते कीसा मालवारी भूमि तिहांना नीपना, गोधूम हाथसु मल्या, धोईनै दल्या, छांणीयै सुधी, नीपजइ पडसुधी, haluai हाथ चालै, माहिथी थूली टालै सुजाण त्री जोईयै, एकलग पाटो मांही दीजै साटो, जे बेसती सदा मैडी ते नगरनी वहूआं तेडी, नीपजइ पकवान सर्व थया सावधान, चित्रामनी जाति बत्रीस फुलनी |भांती, हलुइसु मेल्हीये, वेलणसुं वेलीयै घृतसु मिल्या, लोहनै कडायै तल्या, शब्द कलकलै निधूम अग्नि बलै, इसा प्रधान खाजा, चिहुं खुणे साजा, एहनी पीरसण हार सामली सुकुमारी जलहल राखडी, page चाखडी रंभा नैवेसे मगधदेश इसी नारी परिसइ, देखता मन हीसें । पछइ आव्या मोदक ते किसा किसा-लाडू जिसा बहेडा ऊपरि गाडू, पाटण तणां कंदोइ, घृतसु मेंदो मोई, वणी सेव पातली सुरहा घृतमांहि तली, धणे पाकसुं मिली मिश्रीना खेरासुं अधमिली, मांहे लवंगतणा चमत्कार, अत्यंत सुकुमार, कपूर परिमल वास्या, फलमांहि प्रतिवास्या, अतिवर्तुल महा उज्वल, इसा लाडू । ते किसा किसा सेवैया, कंसारिया, कसेलिया, दालिया, वाजणा, लाजणा, भाजणा, झगरिया, मगरिया, केसरिया, सिंहकेसरिया, कीटिया इसा मोदक राउराणा मनना मोदक । तदनंतर-मुरमुरती, मुरकी, खाइवाजी, भफुरकी ANI सेव झीणी, फगफगती फिणी, इंदरसा आकरा, दूधवर्णा दहिथरा, घृतनी घारी स्वादसुं आहारी, सर्करासुं रुली इसी तिलसुं सांकुली सुकुमाल सुहाली जे कीजे दिवाली; सकरपारा मांडी किम ही न सके छांडी, इस्या परिस्या paka For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 110 ॥ जवान, जिमवा भणी सहु थया सावधान, परिस्यो सीरो जीमतां मन थया अधिरों; मोकले हाथै पिरसी लापसी जेहथी सहुयै नान्हा । कल्पद्रुम मोट उधापसी, तिवार पछी ANI सालि, किसी किसी सालि-सुगंधिसाली, कमोदसालि, जीरासालि, कुंकणसालि, देवजीरसालि, कलिका साठिसालि, गरुडसालि तेहनो सरहरो, फरहरो, अणियालो, सुहालो, उजलो, अंगुल जेवडो, प्रमाण पडवडो, इसो परीस्यो कूर भूख वृत्तियुक्त. करी चकचूर । नीपनी सुकाली मंडोवरा मुंगनी दालि, हलुए हाथ खांडी, तुस गया छांडी; सोनारई वानै जीमतां मन मानै इहां काम व्याख्या. नहीं छोकरी प्रीसइ डोकरी, वाखडी गाइनो घृत, तत्काल तावी मृत्पात्र घृतसरहरती धार, संतोषिये जिमणहार; पछइ वारु वधारया सालाणा, से किसा किसा-मुंगीया, कैरडोडी, नीला बोर, वाल्होलि, करमदा, कौठ, करपटा, काचा केला, चोलांनी फली, नीलाचणा, | मिरच, पीपली, अंबोलि, सांगरी, काचरी, वौलिया, कारेला, फोग भलै कीधा पाक एहवा शाक । वले सुंठि तणी पलेव, हरडै तणी पलेव, जीरा तणी पलेव, हींग वघारी कढी, अधकचिर्या घेघरा, वेस वारसुं भरया वडी घारडी, दधिवडी, सीरावडी । सुकुमाल पातला पापड, मिरचालौ पूरण सुस्वाद, पाटिउटो तल्या, पापड तल्या, नागरचेलिनां पान, जीमणां बिवणो भावै धान, विचि विचि चमचमता शाक, ऊतरै जीभ दांतारोथाक, पाणी गाल्या कलाकंद, विचि विचि पीता उपजइ आनंद; दुध शाकर भरया माट, पीतां उतरै । जीभ दांतांरो काट, स्वभावें शुद्ध भेल्यो, मिश्रीसुं आधो अद्ध परीसइ मुद्ध । इसौ बाखडी गाइनो दुध, कचोला भरि गटगट पिद्ध, IN ॥ 110 ॥ तदनंतर ए वात कही, वचन मान्यो सही, बीजी सर्व वात रही; आण्यो दही, तदनंतर छांडी विलंब आण्यो कपूर बास्यो करंब, जीरा-IN लूण वास्यो घोल राई तणो झोल, एतावता देव जीर साली, मंडोवरा मूंगनी दाली, सुरहा घृत तणी नालि, सालणा तणी पाली For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिमियभुत्तुत्तरागया वि अ णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त-नाइ नियगसयण-संबंधिपरिजणं णायए खत्तिए य विउलेणं पुप्फ-गंध-वत्थ-मल्ला-'लंकारेणं सक्कारिति, सम्माणिति, सक्कारित्ता, सम्माणित्ता तस्सेव मित्त-नाय-णियगसंबंधिपरिजणस्स णायाणं खत्तियाण य पुरओ एवं क्यासीततः भोजयित्वा एकान्ते आसनस्थितानाम् आचान्तानां कृतचलुकानां चोक्षानां शिलिकाभिः कृतदन्तशुद्धीनाम्-अतः परमशुचिभूतानां मित्र-ज्ञाति-निजकसंबन्धिक्षत्रियाणां विस्तीर्णपुष्प-वस्त्र-गन्धाऽलंकारैः सिद्धार्थो राजा सत्कारयति, सन्मानयति, सत्कार्य, सन्मान्य तेषां पुरतः त्रिशला-सिद्धार्थों एवं कथयतः- हिवेचलू कीजै, अंबीरसुं हाथ धोइज, उत्तम वस्त्र हाथ लूहीजै, पंचसुगंध नागर बेलि पान आरोगीजे, चोवा, चंदण, अरगजा तणां छांटणा कीजै । केसर, चंदण, कपूर, कस्तुरीयै पूजीजै, भला सुगंध फूल तणी माला कंठे ठवीजै, उपरि यथायोग्य आभरण, वस्त्र, | तंबोल दीजै, मननी चिंता भांजीजै, इसी सिद्धार्थ, त्रिशला क्षत्रियाणी तणी भक्ति युक्तं सर्व कुटुंब रीझै, कुटुंब पोषी, सघला संतोषी नाठा दुसमण दोषी । अनेन प्रकारेण मातृ-पितरी pravartate । 9 For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 11 ॥ कल्पद्रुम कलिका वृचियुक्तं. व्याख्या. पुत्विं पिणं देवाणुप्पिया! अम्हं एयंसि दारगंसि गम्भं वकंतसि समाणंसि इमेयारूवे अब्भत्थिए चिंतिए jaav-smuppjjitthaa|jppbhiii ca णं अम्हं एस दारए कुच्छंसि गम्भत्ताए वकंते तप्पभिई च णं अम्हे हिरपणेणं वडामो, सुवण्णेणं, धणेणं जाव-सावैजेणं पीइ-सक्कारेणं अईव, अईव अभिवड्डामो, सामंत-रायाणो व समागया y। अहो! देवानुप्रिया ज्ञातीय-गोत्रीयाः! पूर्वमपि अस्माकम् अस्मिन् बालके गर्भवेन समुत्पन्ने सति एतादृशः संकल्पः समुत्पन्नोऽभूत्-यद्दिनात् प्रभृति अयं बालकः कुक्षौ गर्भवेन समुत्पन्नः तद्दिनात् प्रभृति वयं हिरण्येन वृद्धि प्राप्ताः, तथा सुवर्णेन वृद्धि प्राप्ताः, धनेन, धान्येन वृद्धि प्राप्ताः, तथा सामन्तनृपतयः चण्डप्रद्योतनादयस्तेऽपि मम वश्यं प्राप्ताः, सेवनाय स्माग्ताः। तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुणणं गुणनिप्फन्नं नामधिज करिस्सामो वद्धमाणु ति । तस्मात् कारणाद् यदा अस्माकम् एष पुत्रो भविष्यति तदा वयम् अस्य दारकस्य गुणाद् आगतम् , गुणै ॥ 11 ॥ For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir निष्पन्नं नामधेयं वर्धमान इति करिष्यामः । सर्वप्रकारेण वयं वृद्धि प्राप्तास्तस्माद् अस्य कुमारस्य वर्धमान इति नाम भवतु, इति सर्वेषां खजनानां पुरतः सिद्धार्थेन राज्ञा निवेदितम् इति। अज अम्ह मणोरहसंपत्ती जाया, तं हौणं अम्हं कुमारो वद्धमाणो नामेणं । तद् अद्याऽस्माकं मनोरथसंप्राप्तिर्जाताऽस्ति । भवद्भिरपि सर्वैः मिलित्वा अस्य अस्मत्कुमारस्य वर्धमानं नाम प्र्दात्व्य्म्। तए णं समणस्स भगवओ महावीरस्स अम्मा-पियरो नामधिज करेंति वद्धमाणो त्ति । ततः श्रमणस्य भगवतो महावीरस्य मातृ-पितरौ वर्धमान इति नाम कुरुतः, पुन:समणस्स भगवओ महावीरस्स तओ णं नामधेज्जा एवं आहिजतिए-वद्धमाणे, सहसंमुइयाए समणे, अयले भयभेरवाणं, परीसहोवसग्गाणं खंतिखमे, पडिमाणं पालए, धीइमं, अरैरैसहे, दविए, वीरिए, संपत्ते, देवेहिं से नाम कयं समणे भगवं म्हावीरे। श्रमणो भगवान महावीरः काश्यपगोत्रीयः, तस्य त्रीणि नामधेयानि, तानि कथयति-मातृ-पितृभ्यां प्रदत्तं नाम वर्धमान इति । राग-द्वेषाऽभावेन तपसि श्रमणस्य करणात् श्रमणः, इदं द्वितीयं नाम । अकस्माद् utpa For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpa kalpadruma कलिका वृत्तियुक्तं. व्याख्या. ॥ 112 ॥ द्यते तद् भयम् , सिंहादिभ्यः समुत्पद्यते तद् भैरवम् , एताभ्याम् उभयाभ्याम् अचलो निभेय्ः। क्षुधातृषाप्रमु- खपरिषहैः कृत्वा पीडां न प्रामोति-परिषहोपसर्गाणां क्षन्ता, प्रतिमानां सर्वतो भद्रादीनां पालकः, चतुर्भिआन- विराजमानः, धीमान् , ज्ञानवान्, धैर्यवान्, अरर्ति रतिं च सहते, सुख-दुःखसहने राग-द्वेषाभ्यां रहितस्तस्माद् द्रव्यवीर्यसंपन्नः, मुक्तिं गन्तुं कृतनिश्चयोऽस्ति तथापि चारित्रं पालयति, एतैः गुणैः कृत्वा देवैः महावीर इति नाम प्रदत्तम् , इदं तृतीयं नाम । आमलकीक्रीडायां देवैर्महावीर इति नाम प्रदत्तम् । अह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ । दासिदासपरिवुडो परिकिन्नो पीढमद्देहिं ॥ 1 ॥ अथ श्रमणो भगवान् महावीरो वर्धते, देवलोकात् पुष्पोत्तरपथमपुण्डरीका विमानात् च्युतः, अनुपमश्रीयुक्तः, दास-दासीभिः परिवृतः, पीठमर्दैः सेवकैः अङ्गशुश्रूषाकारकैः पुरुषैः परिकीर्णः सेव्य्मान्ः। अंसियसिरओ सुनयणो बिंबोहो dhvldNtpNtiio। varapaumagabhagoro फुल्लुप्प्ल्ग्ण्ध्नीसासो॥2॥ | असितशिरस्कः, सुनयनः, बिम्बोष्टः, धवलदन्तपतिः, यादृशः कमलस्य गर्भः, ईदृशो गौरवर्णः, विकसितकमलस्य गन्धवद् निःश्वासः, सर्वेषां देवानाम् अपि यादृशं रूपं भवति तस्माद् अपि श्रीमहावीरस्य अधिक 1. अथ वर्धते स भगवान् दिवलोकच्युतोऽनोपमश्रीकः । दासीदासपरिवृतः परिकीर्णः पीठमर्दैः । / 2. असितशिरोजः सुनयनः विम्बोष्ठः धवलदन्तपतिकः । वरपद्मगर्भगौरः फुल्लोत्पलगन्धनिःश्वासः । ॥ 112 ॥ For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपम्, ते देवा महावीरस्य वामाङ्गुष्टस्यापि कलां न अर्हन्ति । सर्वेभ्योऽपि अधिकरूपवान् तीर्थंकरः । तस्मात् किञ्चिदूनो गणधरः । तस्मात् किञ्चिदूनश्चतुर्दशपूर्वधरः कृताऽऽहारकशरीरधारी । तस्मात् किञ्चिदूनः प्न्य्चाऽनुत्त्र्विमान्वासी। ततः पश्चाद् नवग्रैवेयकवासिनो देवाः । ततो द्वादशलोकस्थाः देवाः । ततः पश्चाद् भव नपति-ज्योतिष्क- त्र्यन्तरदेवाः । ततश्चक्रवर्ति - वासुदेव - बलदेव - मण्डलीक - सामान्यराजानः एवं ततोऽनुक्रमेण उत्तरन्तः षट्संघयणसंस्थानकधारिणो मनुष्याः ज्ञातव्याः । पुनः श्रीमहावीरो जातिस्मरणज्ञानवान्, अप्रतिपा तिमतिज्ञान- श्रुतज्ञान- अवधिज्ञानवान्, ज्ञानत्रितयेन विराजमानः । देहकान्त्या सर्वेभ्योऽपि उत्कृष्टतरः । अथ भगवान् किश्चिदूनः अष्टवार्षिकः संजातः समानैः राजकुमारैः सार्धं क्रीडां करोति । तत्र देशे प्रसिद्धाम् आमलिकीं क्रीडां करोति, तत्र नगरबाह्ये पिप्पलीवृक्षोऽस्ति तत्र समस्तबालकाः एकत्रीभूय धावन्ति, क्रीडन्ति तत्र भगवान् अपि रमते, तत्र क्रीडायाम् अयं नियमोऽस्ति यः कश्चित् प्रथमं धावमानः सन् पिप्पलीम् आरोहते स जितः, स अपरस्य हारितस्य बालकस्य स्कन्धं समारुह्य यतः प्रदेशात् पूर्व धावितस्तावत्प्रदेशं यावद् आयाति इति तत्र पणः कृतोऽस्ति । अस्मिन् समये इन्द्रः भगवद्बलं देवानां पुरतो वर्णयति स्म । पुनरपि इन्द्र एवम् सर्वेषां देवानाम् अग्रे वदति स्म सर्वे देवास्तथा दानवा अपि मिलित्वा भगवन्तं भापयन्ति तथा श्रीमहावीरः खामी न विभेति । एतद् वचनं श्रुत्वा एको मिथ्यात्वी देवः indravacanam For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 113 ॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या अश्रद्धधानस्तत्र भगवत्समीपे बालकस्य रूपं कृत्वा स्माग्त्ः। भगवता सह चिक्रीद्द्। भगवान् अतीव शीघ्रगामित्वाद् देवस्य अग्रे जातः । तदा तेन देवेन भगवतो भयोत्पादनाय पिपल्याः समीपे, तथा स्कन्धे शाखासु च सर्परूपाणि फूत्कारकाणि विरचितानि, तदा श्रीवर्धमानकुमारः सर्परूपं दृष्ट्वा हस्तेन उल्लाल्य पिप्पिल्याम् आरुरोह । खामी मनसि अपि भयं न चकार । स देवबाला हारित्ः। श्रीवर्धमानो जित्ः। तदा स देवबालः श्रीवर्धमानं स्कन्धे आरोहयति । अथ भगवन्तं छलनाय स देवः खशरीरं दीर्घ चकार । एकतालप्रमाणाद् आरभ्य सप्ततालप्रमाणं कृत्वा उच्चैर्बभूव । अन्ये सर्वेऽपि बालाः भयभ्रान्ताः, वस्ताः सिद्धार्थं गत्वा तत्स्वरूपं । प्रोचुः-श्रीवर्धमानस्तु न बिभेति, परं मातृपित्रोश्चिन्तानिवारणाय भगवता वज्रप्रहारमुष्टिघातेन ताडितः सन् आकाशात् स्खलन , आरटन् , भूमौ पपात, भृशं ललज, स्वकीयरूपं प्रकटीचकार । तावद् इन्द्रोऽपि आगत्य । तं देवं भगवतः पादयोः निपात्य स्वर्ग लात्वा जगाम । तेन मिथ्यात्वं गमयित्वा सम्यक्त्वम् उपार्जितम् । तदा देवैर्महावीर इति नाम प्रदत्तम् । इति आमलिकीक्रीडा । अथ भगवतो लेखकशालागमनरूपं कथ्यते यदाअष्टवार्षिका श्रीमहावीरः संजातः, तदा मातृपितृभ्यां मोहवशात् चिन्तितम् लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्त षोडशमे वर्षे पुत्रं मित्रं समाचरेत् ॥ 1 ॥ माता वैरी पिता शत्रुः बालो येन न पाठितः । शोभते न सभामध्ये हंसमध्ये यको यथा ॥ 2 ॥ ॥ 11 ॥ For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं विचार्य सम्यग्लग्ने, सम्यगमुहूर्ते स्वकुटुम्बम् , स्वजन-क्षत्रियवर्गान् सर्वान् भोजयित्वा, सर्वेभ्यो यथा-1 योग्यं वस्त्राऽऽभरणादिकं दत्त्वा, गजा-'श्वरथान् शृङ्गार्य गीत-गान-तान-मान-दान-सन्मानपूर्वकम् वादित्रनादपूर्व महामहोत्सवेन समं लेखकशालीयानां भक्त्यर्थं सुखभक्षिकासमूह विशालपात्रेषु धृत्वा श्रीवर्धमानं कुमारं गजारूढं कृत्वा, अध्यापकपाचे श्रीसिद्धार्थ-त्रिशलाक्षत्रियाण्यो समानयतः । तत्र सुखभक्षिकाणां नामानि-गुज-गुडप्रमुखसुखभक्षिका सार्धे गृहीता-'स्ति । इमानि, माणिक्यजटितवर्णमयाऽऽभरणानि पण्डितस्य दानार्थम् , हीरचीर-पट्टकूल-नुकूल-मोतिहार-रत्नजटितमुद्रिकाप्रमुखशृङ्गाराणि एकत्रीकृत्य चङ्गेरिकायां । धृतानि सन्ति । पुनः कुलवृद्धाः स्त्रियः पवित्रतीर्थपानीयैः भगवन्तं संस्नाप्य पदृकूल-क्षीरोदकवस्त्रं परिधाप्य चन्दन-कर्पूर-कुङ्कमैर्विलेपनं कृत्वा, पुष्पमालां कण्ठे परिधाप्य, दिव्याऽभरणानि परिधापयित्वा पुनः सधवा-1 स्त्रीभिः संगीयमानयशाः-अथ श्रीवर्धमानः कुमारः गजारूढो मेघाऽऽडम्बरछत्रेण विराजमानः, चामरैः वीज्यमानः, याचकेभ्यो दानं ददानः, भट्टजनैः स्तूयमानः, ब्राह्मणैः वेदध्वनि श्राव्यमाणः, चिरंजीव, चिरं नन्द, इत्याशीर्वादेन अभिवाद्यमानः, पण्डिताऽध्यापकस्य गृहस्य समीपे संप्राप्तः । तदा पण्डितोऽपि भद्रासनोपरि सम्यग् वस्त्राऽऽभरणानि धृत्वा, महत्याशया श्रीवर्धमानकुमाराऽऽगमनं प्रतीक्षमाणस्तिष्ठति । tasmin samaye For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥ 114 ॥ इन्द्र आसनप्रकम्पाद् अवधिज्ञानेन ज्ञात्वा देवानां पुरो बदति स्म-भोः भोः देवाः पश्यन्तु, भगवतो मातृ- पितरौ मोहेन ग्रथिली जातौ । | 'तिहि नाणेहि समग्गो तित्थयरो स्ब्स्त्य्त्त्त्न्नू। जं उवणिज्जइ पाइयजणस्स तह अप्पविजस्स ॥ 1 ॥ त्रिभिः ज्ञानः सहितः तीर्थंकरः सर्वशास्त्रतत्त्वज्ञः, एतादृशो भगवान् तुच्छबुद्धीनां ब्राह्मणानां पार्श्वे पठनार्थ नीयते; एतद् न shobhte। अनध्ययनविद्वांसो निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः पान्तु युष्मान् जिनेश्वराः ॥ 1 ॥ भगवन्तस्तीर्थकराः एतादृशा वो युष्मान पान्तु । कथंभूतास्तीर्थकराः ? अनध्ययनविद्वांसः, अध्ययनं विना एव विद्वांसः पण्डिताः । पुनः कथंभूताः? निद्रव्यपरमेश्वरा:-द्रव्यं विना एव prmeshvraaH। पुनः कथंभूताः? अनलङ्कारसुभगा:-अलङ्कारेण विना एव सौभाग्यधराः एतादृशा जिनेश्वराः संसारसमुद्रादू रक्षन्तु । द्रव्यं विना तीर्थकरास्तु अतीव गाम्भीर्यधराः यतस्त्रिकालज्ञाः अपि, सर्वज्ञा अपि अपृष्टाः सन्तो न वदन्ति । यतो लोकोक्तिरियम्-पुनरपि शरत्कालो गर्जति, भाद्रपदमासे वर्षाकाले स्तोकं गर्जति परं बहु वर्षति । तथा मूर्खः, अल्पबुद्धिः, पण्डितमन्यः स बहु जल्पति, परं खजल्पितस्य निर्वाहं न करोति । पुनः पण्डितः, विधिज्ञः स्तोकं 1. त्रिभिजनैः समप्रस्तीर्थकरः सर्वशास्त्रतत्त्वज्ञः । यद् उपनीयते प्राकृतजनस्य तथा अल्पविद्यस्य । THEzA घो युष्मान पान्तु परमश्वराः-द्रव्यं विना एव संसारसमुद्रादू रक्षन्त । yato । ॥ 114 // For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vadati, khajalpitasya निर्वाहकृद् भवति । असारपदार्थस्य आडम्बरं महद् भवति, यथा कांस्यपात्रस्य महान् शब्दो भवति, स्वर्णपात्रस्य शब्दो न भवति । अस्मिन् अवसरे इन्द्रः स्वयमेव ब्राह्मणस्य रूपं विधाय उपाध्यायसमक्षं एव भगवन्तं प्रणिपत्य शब्दानां संदेहान् पृच्छति-तदा भगवान् श्रीमहावीरः अष्टानां व्याकरणानां तत्त्वं इन्द्रस्य अग्रे शब्दसाधनं प्रकाशयति । तस्मिन् समये सर्वे लोका भगवद्वाणीं श्रुत्वा चिन्तयन्ति-असौ वैदेशिकः सर्वविद्यापारगो ब्राह्मणस्तस्य प्रश्नानाम् अपि उत्तरं वर्धमानकुमारो ददाति, अनेन कुमारेण मातृकाऽपि नाऽधीताऽस्ति, इदं महच्चित्रम् । तदा तत्रस्थोपाध्यायस्यापि प्रश्नानाम् उत्तराणि श्रीवर्धमानकुमारेण दत्तानि, तदा इन्द्रः खरूपं प्रकटीकृत्य सर्वलोकसमक्षम्, मातृ-पितृ-उपाध्यायादिसमक्षम् अवादीत्-अहो जनाः! अयं वर्धमानकुमारः सामान्यमनुष्यमात्रो नास्ति, त्रैलोक्यनायकोऽयं स्वोऽस्ति। तदा दशाङ्गव्याकरणं कृतम् , जिनेन सूत्राणि प्रतिपादितानि, इन्द्रेण वृत्तिः, उदाहरणानि दर्शतानि, तल्लोके जैनेन्द्रं व्याकरणं जातम् । तानि व्याकरणस्य दशाङ्गानि इदानींतनव्याकरणेष्वपि दृश्यन्ते, तानि अमूनि अङ्गानि-संज्ञा-परिभाषा-विधिनियम-अतिदेश-अनुवाद-प्रतिषेध-अधिकार-विभाषा-निपातानि-एतानि दश व्याकरणस्य अङ्गानि प्र्व्र्त्न्ते। पुनर्लोकानां पुरतः इन्द्रेण उक्तम्-त्रिजगन्नायकस्य अन्यः कोऽपि त्रिभुवनेऽपि साम्यं कर्तुं न समर्थः । यथा मूर्ख-दक्षयोरन्तरम्, शुक्ल-कृष्णयोः, रके-श्वरयोः, सरः-सागरयोः, सूर्यः-प्रदीपयोरनन्तरम् तथा aparaloka For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 115 ॥ मानकुमारोऽपि गजारूढ एव मा बालभावो-अथ श्रीवर्धमानकुमारः उन्मुक्त समरवीरनाम्नः सामन्तराज्ञः तीर्थपत्योर्महद अन्तरम् । विभिआनः संपूर्णस्य श्रीवर्धमानस्य स्तुतिं कृत्वा इन्द्रः स्वर्ग जगाम । ततः श्रीवर्ध- कल्पद्रुम मानकुमारोऽपि गजारूढ एव मातृ-पितृ-परिकरवर्गेण समं महोत्सवेन व्याघुव्य पुनगृहे एव समाजगाम । इति कलिका लेखकशालाकरणमहोत्सवः । उम्मुक्कबालभावो-अथ श्रीवर्धमानकुमारः उन्मुक्तबालभावः-बालस्वभावं त्यक्त्वा वृत्तियुक्त. यौवनाऽवस्थां प्राप्तः, तदा पित्रा भोगसमर्थ कुमारं ज्ञात्वा सम्यगलग्ने, सम्यगमुहूर्ते समरवीरनाम्नः सामन्तराज्ञः व्याख्या. पुत्री यशोदानाम्नी श्रीवर्धमानस्य पाणिं ग्राहिता । तया समं विषयसुखं भुञानस्य श्रीवर्धमानस्य एका पुत्री जाता। तस्याः प्रियदर्शना इति नाम प्रदत्तम् सा च भगवतो भगिन्याः पुत्रस्य जमालेः परिणायिता । एवं भगवतो गृहवासे तस्थुषः अष्टाविंशतिवर्षाणि बभूवुः । अस्मिन् समये भगवतो मातृ-पितरौ चतुर्थदेवलोके, तथा कुत्रचिद् "द्वादशे देवलोके" मृत्वा समुत्पन्नौ । तदा भगवतो बृहद्भातुर्नन्दिवर्धनस्य सर्वाभिः प्रजाभिर्मिलिवा राज्यं दत्तम् । ततः श्रीवर्धमानो दीक्षाग्रहणार्थ नन्दिवर्धनस्य समीपे अनुमति मार्गयामास । तदा नन्दिवर्धनः प्राह-हे भ्रातः ! इदानीम् एव मातृ-पितरौ व्यापन्नौ, इदानीम् एव वं दीक्षार्थम् उद्यतः, तत्तु SN ॥ 115 ॥ दग्धस्य उपरि क्षारं ददासि इदानीम् अहं दीक्षाया अनुमति न दास्यामि । नन्दिवर्धनेन इत्युक्तं तदा bhAtRanurodhena खामी वर्षद्वयं स्थितः, परं प्रासुकाउन्न-पानीयैः वृत्तिं चकार, साधुवृत्त्या tasthau । yata uktam For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vane'pi दोषाः प्रभवन्ति रागिणां, गृहेऽपि पश्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते, निवृत्तरागस्य गृहे तपोवनम् ॥ 1 ॥ ___ यो रागसहितः पुरुषो भवति तस्य वने वसतोऽपि विकार उत्पद्यते, पुनर्यस्य पुरुषस्य पश्चेन्द्रियाणि वशीभवन्ति तस्य पुरुषस्य गृहे तिष्ठतोऽपि तपस्या एव वर्तते, सत्कर्म कुर्वतः पुरुषस्य-रागद्वेषाभ्यां रहितस्य गृहे वसतोऽपि चारित्रधरस्य सादृश्यं वर्तते । यतः पुनरपि उक्तम्राग-द्वेषौ यदि स्यातां तपसा किं प्रयोजनम् । तावेव यदि न स्यातां तपसा किं प्रयोजनम् ? ॥ 1 ॥ एवं राग-द्वेषरहितः प्रासुकाऽन्नं भुञ्जानः श्रीमहावीरो वर्षद्वयं स्थितः, यदा वर्षद्वयोर्मध्ये एकवर्ष गतम्, एकवर्ष स्थितम् । समणस्स णं भगवओ महावीरस्स पिया कासवगोत्ते णं, तस्स णं तओ णामधिज्जा एवमाहिजंति, तं जहा-सिद्धत्थे इ वा, सिजसे इ वा, जसंसे इ वा । समणस्स भगवओ महावीरस्स माया वासिटुसगुत्ते णं, तीसे तओ णामधिज्जा एवमाहिजंति, तं जहा-तिसला इ वा, विदेहदिण्णा इ वा, पीइकारिणी इ वा । समणस्स भगवओ महावीरस्स पित्तिजे सुपासे, For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 116 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir जेट्टे भाया नंदिवर्द्धणे, भगिणी सुदंसणा, भारिया जसोया कोडिण्णगोत्ते णं, समणस्स भगवओ महावीरस्स धूआ कासवगोत्ते णं, तीसे दो णामधिजा एवमाहिज्जंति, तं जहाअणोजा इवा, पियदंसणा इ वा । समणस्स णं भगवओ महावीरस्स नत्तुई कोसियगोते णं, तीसे णं दो णामधिजा एवमाहिजंति, तं जहा - सेसवई इ वा, जसवई इ वा ॥ 103 ॥ समणे भगवं महावीरे दक्खे, दक्खपैपणे, पडिरूवे, आलीणे, भद्दए, विणीए, गाए, णायपुत्ते, णायकुलचंदे, विदेहे, विदेहदिपणे, विदेहजच्चे, विदेहसूमाले, तीसं वासाई विदेहंसि कहु अम्मापि हिं देवत्तएहिं गुरुमहत्तरपहिं अब्भणुण्णाए सम्मत्तपणे ॥ पूर्वं यदा त्रिशल्या चतुर्दशखमाः संदृष्टाः, तदा सर्वैः ज्ञातं चक्रवर्तिपुत्रो भविष्यति । तदनन्तरं यदा श्रीसिद्धार्थस्य राज्ञः वर्धमानः कुमारो जातः तदा तत्सेवानिमित्तं श्रेणिक-चण्डप्रद्योतप्रमुखाः राजकुमाराः पूर्वम् आगतास्ते सर्वेऽपि वर्धमानस्वामिनं दीक्षायै उन्मुखं ज्ञात्वा गृहं जग्मुः । अथ भगवतः सर्वकुटुम्बं कथ्यतेश्रमणस्य भगवतो महावीरस्य पितुः त्रीणि नामानि - सिद्धार्थः, श्रेयांसः, यशखी । भगवतो मातुरपि त्रीणि For Private and Personal Use Only kalpadruma kalikA vRtiyuktaM. vyAkhyA. 5 ||116 //
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामानि-त्रिशला, विदेहदिन्ना, प्रीतिकारिणी । भगवतः पितृव्यः-सुपार्श्वः, वृद्धो भ्राता-नन्दिवर्धनः, सुदर्शना भगिनी, यशोदा भार्या, भगवतः पुत्र्या द्वे नाम्नी-अनोद्या, प्रियदर्शना । भगवतः पुत्र्याः पुत्री, तस्या द्वे नानी-शेषवती, यशस्खती, एतावान् परिकरो भगवतः । अथ भगवान् कीदृशोऽस्ति तदुच्यते-दक्षो जातः, प्रवीणो जातः, पुनर्दक्षप्रतिज्ञो जातः-प्रतिज्ञानिर्वाहकः, प्रतिरूपः, यथा आदर्शाग्रे धृतानि वस्तूनि आदर्श प्रतिबिम्बतानि भवन्ति तथा सर्वेगुणाः भगवति प्रतिबिम्बिता दृश्यन्ते । पुनर्भगवान् आलीनः सर्वगुणसंयुक्तः, गुसेन्द्रियः पुनर्भद्रकः-सरलखभावः, विनयवान् , ज्ञातलोकेषु प्रसिद्धः, ज्ञातराजपुत्रः, ज्ञातराजस्य सिद्धार्थराजस्य कुलविषये चन्द्रः, विदेहः, विशिष्टदेहः, वज्रर्षभनाराचसं(हननः)घयणः, समचतुरस्त्रसंस्थान-ला धारी, वैदेहदिन्नः-विदेहदिन्ना त्रिशला, तस्याः अपत्यं त्रिशलायाः पुत्रः, विदेहजार्चः, विशिष्टदेहाद जातकान्तिः, पुनर्विदेहसुकुमालः, गृहे निस्पृहः, दीक्षायां स्पृहयालुः दीक्षायाः प्रथमवर्षात् सांवत्सरिकदानं दातुं । प्रारभते, तन्त्र प्रतिदिनं पादोनप्रहरमध्ये एककोटिरष्टौ लक्षाणि वर्णदीनाराणां दानं ददाति । तत्प्रमाणम्-1 पञ्चभिर्गुञ्जाभिः एको माषो भवति, षोडशमाषैः एकः सुवर्णदीनारो भवति । अन्यद् अपि रत्न-पकूल-घोटकहस्तिप्रमुखाणि सद्बस्तृनि अपि दीयन्ते, तेषां काऽपि संख्या नास्ति । अथ वर्षदिवसस्य दीनारदानसंख्या वद-12 |ति-त्रिशतकोटि-अष्टाऽशीतिकोटि-अशीतिलक्षाणि दीनाराणां दत्तानि । 'वरह वरं घोसिज्जा-' yasya yadvastu For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 117 ॥ मार्यते तद्वस्त मार्गयत, इति नगरमध्ये उद्घोषणा नित्यं दीयते । एवं दानं दत्त्वा नन्दिवर्धनस्य संवत्सरं प्रवर्तापितम् । पश्चाद् नन्दिवर्धनस्य आज्ञां लात्वा भगवता पूर्व मातृगर्भस्थेन इयं प्रतिज्ञा गृहीता आसीत्- कलिका 'मातृ-पित्रो तवोः सतोः दीक्षां न ग्रहीष्यामि' सा प्रतिज्ञा संपूर्णा जाता, संपूर्णप्रतिज्ञः सन् दीक्षा ग्रही-IN वृत्तियुक्त. तुम् उन्मुखो जातः shriivrdhmaanH॥ व्याख्या. पुणरवि लोगंतिपहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव0 वग्गूहि अणवरयं अभिणंदमाणा य, अभिथुव्वमाणा य एवं वयासी ॥ 104 ॥ जय जय गंदा !, जय जय भद्दा !, भदं ते, जय जय खत्तियवरवसहा !, बुज्झाहि भगवं ! लोगणाहा !, सयलजगजीवहिअं पवत्तेहि धम्मतित्थं-हिअसुहणिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ त्ति कटु जयजयसदं पौंजंति ॥ 105 ॥ पुत्विं च णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिह ॥ 117 ॥ स्थधम्माओ अणुत्तरे, आभोइए, अप्पडिवाइ णाण-दंसणे होत्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं णाण-दसणेणं अप्पणो णिक्खमणकालं Abhoei, A For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भोइत्ता चिच्चा हिरणं, चिच्चा सुवण्णं चिच्चा धणं, चिच्चा रजं, चिच्चा रटुं, एवं बलं, वाहणं, कोसं, कोट्रागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणग-यणमणि-मोत्तिय-संख-सिल-प्पवाल-रत्त-रयणमाइयं संतसारसावइज्जं विच्छड्डुइत्ता, विगोवैत्ता दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥ 106 ॥ पुनरपि लोकान्तिकदेवैः पञ्चमदेवलोकवासिभिः-तृतीयप्रतरे कृष्णराजीविमानस्य अष्टसु अन्तरेषु अष्टासु दिक्ष अष्टौ विमानानि सन्ति, तत्र नवमं विमानम् , तेषां विमानानां मध्येऽस्ति, एवं नव विमानानि सन्ति, तेषु अष्टसु विमानेषु संख्यातभवाः संसारिणो देवाः सन्ति, मध्यस्थे विमाने ये देवास्ते असंख्याताः एकावतारिणः, लोकशब्देन ब्रह्मदेवलोकः, तस्मिन् ते वसन्ति इति लोकान्तिकवासिनः, अथवा लोकस्य संसारस्य अन्तोऽस्ति येषां ते लोकान्तिकाः, ते देवाः सर्वेऽपि सम्यक्त्वधारिणः, अष्टसागराऽऽयुष्काः, तेषां नामानिसारखतः, आदित्यः, वह्निः, वरुणः, गर्दतोयः, तुषितः, अव्यायाधः, आग्नेयः, अरिष्ट:-एवं तैनवप्रकारैः लोकान्तिकैर्देवैः श्रीवर्धमानखामी पूर्वोक्ताभिः वाग्भिः प्र्तिबोधित्ः। यद्यपि तीर्थकराः खयंसंबुद्धा भवन्ति, तथापि For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 118 ॥ तेषां देवानाम् अयम् आचारोऽस्ति-तीर्थंकरस्य दीक्षाऽवसरे आगत्य मधुर वाग्भिः दीक्षाऽवसरं ज्ञापयन्ति । ते कल्पद्रुम किं वदन्ति तदाह कलिका हे स्वामिन् ! त्वं जय जय, त्वं समृद्धिं भज, अथवा जगजीवहितं कुरु, पुनर्भद्रकारी सर्वजीवानां भव । वृचियुक्तं. व्याख्या. अहो क्षत्रियवरवृषभ ! तव भद्रं भवतु । अहो लोकनाथ ! त्वं बुध्यख । जगजीवानां हितं धर्म प्रवर्तय-धर्मतीर्थं प्रकटीकुरु इति वचनानि जयजयशब्दपूर्वकं देवा वदन्ति । 'पुत्विं च NaM0' पूर्वमपि मनुष्यस्य योग्यो-यो । गृहस्थधर्मः स्त्रीसेवनादिलक्षणः, तस्माद् भगवतो मनो विरक्तम् आसीत् । ततश्च देवानां पुनर्वचनाद् अवधिज्ञानेन दीक्षाऽवसरं ज्ञात्वा, हिरण्यादिकं परिग्रहं त्यक्त्वा, विगोप्य हिरण्यादिकं धरियां निखातं प्रकटीकृत्य आत्मीयगोत्रीयाणां विभागं कृत्वा दत्तं । अथ भगवतो दीक्षाऽवसरं वदति ते णं काले णं, ते णं समये णं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे पक्खे, मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खे णं पाईणगामिणीए छायाए ॥ 11 ॥ पोरसीए अभिनिविट्ठाए पमाणपत्ताए सुबए णं दिवसे णं विजए णं मुहुत्ते णं चंदप्पभाए सियाए सदेवमणुयाए सुराए परिसाए समणुमग्गमाणमग्गे संखिय-चक्किय-नंगलिय-मुहमंग For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir liya-वद्धमाण-पूसमाण-घंटियगणेहिं ताहिं इवाहिं, जाव0 वग्गूहिं अभिनंदमाणा, अभिथुबमाणा एवं ब्यासी-॥ 107 ॥ तस्मिन् काले, तस्मिन् समये श्रमणो भगवान महावीरो यो हेमन्तस्य शीतकालस्य प्रथमे मासे, प्रथमे पक्षे, मार्गशीर्षकृष्ण पक्षे दशमीदिवसे, पूर्वदिग्गामिन्यां छायायां वर्धमानायां पाश्चात्ये प्रहरप्रमाणे दिवसे स्थिते सति, सुव्रते नाम्नि दिवसे, विजये नाम्नि मुहर्ने, चन्द्रप्रभानाम्न्यां शिबिकायां देवैमनुष्यैश्च सहितायां यस्मिन् समये नन्दिवर्धनेन नृपेण भगवतो दीक्षायाः महोत्सवः प्रारब्धः, तम्मिन् अवसरे समस्ता इन्द्रा आसनप्रकम्पेण अवधिना ज्ञात्वा तत्र आजग्मुः । जन्ममहोत्सवबद् दीक्षामहोत्सवं चक्रुः, स्नान-विलेपनादिकं चक्रुः । / भगवतः पूर्व नन्दिवर्धनेन दीक्षामहोत्सवः कृतः, तदनन्तरम् इन्द्रः कृत्ः। शिविका एका नन्दिवर्धनेन कारिता, एका इन्द्रेण विहिता, सा शिविका चन्द्रप्रभा नाम्ना वर्तते-पञ्चाशद्धनुपपलम्बा, पञ्चविंशतिधनुर्विस्तीर्णा, षत्रिंशद्धनुःप्रमाणा उच्चस्तरा तन्मध्ये भगवतो निषीदनाथ सौवर्ण, रत्नजटितं सिंहासनं वर्तते । अथ राज्ञा कारितायां शिविकायां चेत् तिष्ठति तदा इन्द्रो मनमि यते । इन्द्रर्विहितायां चेत् तिष्ठति तदा राजा दयते । ततो देवप्रभावाद् उभयोरपि ऐक्यम् एव संजायते, तत्र भगवान् पूर्वाऽभिमुखस्तिष्ठति, प्रभोदक्षिणतः kulama For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कलिका ॥ 119 ॥ वृत्तियुक्त. व्याख्या. हतरिका हंसलक्षणं पटशाटकम् आदाय तिष्ठति, वामपावें प्रभोरम्बधात्री दीक्षाया उपकरणम् आदाय तिष्ठति, पृष्ठे च एका स्फारशृङ्गारतरुणा स्त्री धवलं छत्रं मस्तके धृत्वा तिष्ठति, ईशानकूणे च एका स्त्री गगनीरभृतकलशं गृहीत्वा तिष्ठति, आग्नेयकूणे एका सधवा स्त्री कनकदण्ड-मणि-विचित्रं व्यञ्जनं लात्वा भद्रासने निषीदति, सौधर्मेन्द्र-ईशानेन्द्रौ चामरैर्भगवन्तं वीजयतः, नगरस्य प्रतोली यावद् मनुष्यैः शिविका उत्पाटिता, |पश्चात् सुरेन्द्र-असुरेन्द्र-नागेन्द्रा उत्पाटयन्ति । तत्र शक्रः शिबिकायाः दक्षिणाम् उपरितनी बाहाम् उत्पाटयति, ईशानेन्द्रः उत्तरां उपरितनी बाहाम् उत्पादयति, चमरेन्द्रोऽधस्तनी दक्षिणां बाहाम् उत्पाटयति, बलेन्द्रोऽधस्तनी उत्तरां बाहाम् उत्पाटयति, शेषा-भवनपति-व्यंतरा-ज्योतिष्कवैमानिकेन्द्राः यथायोग्यम् उत्पाटयन्ति, तदने एके देवाः मार्गे पञ्चवर्णपुष्पाणां वृष्टिं कुर्वन्ति, एके देवाः देवदुन्दुभिं वादयन्ति, एके नर्तन्ते । सर्वे नागरिकलोकाः, नार्यश्च भगवद्दीक्षाया महोत्सवदर्शनाय सार्थे भवन्ति, क्षत्रियकुण्डग्रामनगरस्य मार्गोऽतीव संकीर्णो जातः, भगवतः शिविकायाः अग्रेदेवानाम् , मनुष्याणां च महान् संमर्दो जातः । अथ शिबिकायाः पुरतः अष्टौ मङ्गलानि सौवर्णस्थालेषु लिखित्वा प्रचलन्ति, ततः पूर्णकुम्भः सधवस्त्रिया मस्तके धृतः, ततो भृङ्गारः, ततश्चामराणि, ततः उन्नताः अनेके ध्वजाः, ततः श्वेतच्छत्रम्, ततः स्वर्ण-रत्नजटितं सिंहासनं प्रचलति, ततः पश्चाद अष्टोत्तरशतं सपल्ययनाः, वरतुरङ्गमाः । अष्टोत्तरशतं घण्टानां येषु विराजते, सम्यग्मुखमल्लादिगुप्तिभिर्विरा-1 ॥ 119 ॥ For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जमानाः, द्वादशतूर्यैर्वायमानाः, शस्त्रैः, सन्नाहै ताः, वीरपुरुषैराश्रिता अष्टोत्तरशतं रथाः प्रचलन्ति । ततः पश्चात् संनद्धबद्धाः, सर्वाङ्गसुन्दराः अष्टोत्तरशतवीरपुरुषाः संचरन्ति । ततोहस्तिनः सिन्दूर-तैलपूजितकुम्भाः, स्वर्णघण्टाभिर्विराजमानाः संचरन्ति । ततः सहस्रयोजनोचो रत्नजटितः इन्द्रध्वजः प्रचलति । तदनन्तरं शङ्कधराः, चक्रधराः, हलधराः, मुखमाङ्गलिकाः, वर्धमाना-लघुकुमारान् शृङ्गार्य स्कन्धे आरोहयित्वा प्रचलन्ति ते वर्धमानाः उच्यन्ते, ते प्रचलन्ति । ततः पुष्यमाणाः राज्ञां विरुदावली त्रुवन्ति । ततो घण्टवादकाः इत्यादिजनै-- जय-जयशब्दैः स्तूयमानः श्रीवर्धमानः शिबिकायां स्थितो मनुष्यैः, देवैपरिवृतः पदे पदे दानं ददानः, पृष्टतो राज्ञा नन्दिवर्धनेन गजारूढेन गम्यमानः क्षत्रियकुण्डग्राममध्ये ईदृशेन आडम्बरेण निःसरति । तदा सर्वे जना एवं वदन्ति जय जय नंदा! जय जय भद्दा ! भदं ते, जय जय खत्तियवरवसहा! अभग्गेहिं नाण-दसणचरित्तेहिं अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म, जियविग्यो वि य वसाहि तं देवसिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं, धीधणियबद्धकच्छे मदाहि अटु कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमञ्झे, पावय For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र कल्पद्रुम कलिका ॥ 120 ॥ वृत्तियुक्त. व्याख्या. वितिमिरमणुत्तरं केवलवरणाणं, गच्छ य मुक्खं परमपयं जिणवरोवैटेण मग्गेणं अकुडिलेणं, हंता परीसहचमूं , जय जय खत्तियवरवसहा ! बहूई दिवसाई, वहुई पक्खाई, वहुई मासाई बहूई उऊई, बहूई अयणाई, बहूई संवच्छराई, अभीए परिसहोवसग्गाणं, खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवौ त्ति कटु जयजयसई पौंजंति ॥ 108 ॥ ते लोकाः किं वदन्ति-अहो क्षत्रियवरवृषभ! जयजय, वृद्धि प्राप्नहि, ते भद्रं कल्याणं भवतु, अभग्नैः ज्ञानदर्शन-चारित्रैर्जेतुम् अशक्यानि इन्द्रियाणि च, पुनर्मनश्च एनेषां जयं कुरु, जितं खवशीकृतं साधुधर्म पालय । पुनः हे स्वामिन् ! जितविघ्नः सन श्रमणधर्म साधय, देवसिद्धानां मध्ये । पुनः उत्कृष्टेन तपसा. राग-द्वेषशत्रून युद्धं कृत्वा जहि घातय, संतोषेण धैर्येण कक्षां बवा अष्टकर्मरूपशत्रून मर्दय । तथा उत्कृष्टेन शुक्लध्यानेन खामिन् ! त्रैलोक्यरङ्गमण्डपे आराधनापताकां प्राप्नुहि । पुनः अप्रमत्तो भूत्वा आवरणैः रहितं संपूर्णकेवलज्ञानं प्राप्नुहि, परम् उत्कृष्टं मोक्षपदं त्वं याहि, पुनः ऋषभादिजिनवरैः कथितं ज्ञान-दर्शन-चारित्ररूपरत्नत्रयाऽऽराधनेन सरलम् । द्वाविंशतिपरीषदशत्रुसेनां जित्वा बहनि दिवसानि, बहन पक्षान, बहून् मासान् , यावद् यहन् ऋतृन , यावद् बहनि उत्तरायण-दक्षिणायनलक्षणानि अयनानि । यावद् मासद्वयेन Rturbhavati, ॥ 12 // For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मासषट्केन एकम् अयनं भवति । एवं बहन ऋतृन् , बहनि अयनानि यावत् परीषहोपसर्गेभ्यो निर्भयः सन् क्षमया सर्व भय-भैरवादिकं सम्यक प्रकारेण सहमानः साधुधर्म पालय, तब सदा निर्विघ्नं भवतु, एवं सर्वेऽपि लोकाः, खजनाश्च वदन्तितए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिजमाणे, पिच्छिजमाणे, वयणमालासहस्सेहिं अभियुवमाणे, अभिथुवमाणे, हिअयमालासहस्सेहिं उण्णंदिजमाणे, उण्णं दिजमाणे, भणोरहमालासहस्सेहिं विच्छिप्पमाणे, विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिजमाणे, पत्थिजमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे, दाइज्जमाणे दाहिणहत्थेणं बहूणं णर-णारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे, पडिच्छमाणे, भवणयंतिसहस्साइं समैच्छममाणे, समैच्छममाणे, तंती-तल-ताल-तुडियगीयवाइअरवेणं महुरेण य, मणहरेण जयजयसदघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सविडीए, सबजुईए, सबबलेणं, सबवाहणेणं, सबसमुदाएणं, सवायरेणं, सबविभूईए, सबविभूसाए, सबसंभमेणं, For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पद्रुम ॥ 12 ॥ कलिका वृत्तियुक्तं. व्याख्या. सवसंगमेणं, सवपगईहिं, सवणाडपहि, सवतालायरेहि, सवावरोहेणं, सवपुष्फ-वत्थ-गंधमल्ला-'लंकारविभूसाए, सवतुडियसहसणिणाएणं, महया इड्डीए, महया जुईए, महया वलेणं, महया वाहणेणं, महया समुदएणं, महया वरतुडियजमगसमगप्पवाइएणं, संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क दुंदुहिणिग्घोसणाइअरवेणं कुंडपुरं णगरं मज्झमज्झेणं णिगच्छइ, णिग्गच्छित्ता जेणेव णायसंडवणे उज्जाणे, जेणेव असोगवरपायवे, तेणेव उवागच्छइ ॥ 113 ॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता आगाराओ अणगारियं pabbaie ॥ 114 // ततः पश्चाद् भगवान् स्थाने स्थाने मनुष्याणां वृन्दानि तेषां लोचनसहस्रेण विलोक्यमानः, पुनर्लोकानां 122 ॥ For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुखसहस्रेण स्तूयमानः सन्, हृदयसहस्रेण चिन्त्यमानः, अस्य भगवतः आज्ञा सर्वदा धियते एतादृशैर्मनोरथसहस्रैः श्लाघ्यमानः अङ्गुलीमालासहस्रेण जनैर्जनेभ्यः सादरं दर्श्यमानः, भगवान् अपि पुरुषाणां स्त्रीणां नमस्काराणि गृह्णानः, पुनर्वेणुवीणादिवादित्राणां शब्देन सहगीत-गानेन सह 'जय जय नन्दा' इत्यादिवचनेन मिश्रितं यद् अव्यक्तकोलाहलोऽपि सावधानः श्रीवर्धमानः छत्रचामरादिसर्व आभरणादीनां सर्वकान्त्या, | सर्वगजा-श्व-रथ-मनुष्यादिसमुदायेन सर्वोचितकार्यकरणस्य आदरेण सर्वविभूत्या, सर्वशोभाया, सर्वहर्षोत्कर्षेण सर्वसङ्गमेन, सर्वस्वजनानां मेलापेन सर्वनगरवास्तत्र्याष्टादशश्रेणि-प्रश्रेणिसहितः सर्वनाटकेन, सर्वएकोनविंशतिकोटिताल भेदेन, पुनः सर्वपुष्प-फल- गन्ध-माल्या- 'लंकारेण, शङ्ख - भेरि - पटह - मृदङ्ग - झल्लरीखरमुखीप्रमुख वाजिन्त्रप्रतिशब्देन सह क्षत्रियकुडण्ग्राममध्ये मध्ये भूत्वा यत्र ज्ञातवनखण्डम्, यत्राऽशोकवृक्षस्तत्राऽऽयाति, तत्राऽऽगत्य अशोकवृक्षस्याऽधः शिविकां स्थापयति, शिविकातः उत्तीर्य स्वयमेव अङ्गोपाङ्गाद् आभरणानि उत्तारयति, नन्दिवर्धनस्य समर्पयति, पश्चात् खयमेव पञ्चमुष्ट्या केशान् लुञ्श्चयति, तदा श्रीवर्धमानस्य केशान् इन्द्रो गृहीत्वा क्षीरसमुद्रे प्लावयति । तस्मिन् समये इन्द्रः उच्चैः शब्देन स्वर्णकम्बां भ्रामयित्वा सकलम् अपि वादित्रादि कोलाहलं निवारयति तथा 'निरोल छीक राखिज्यो' एवं वदति-लोकाः सर्वेऽपि सावधाना भवन्ति । अथ भगवान् लोचं कृत्वा 'नमः सिद्धेभ्यः' iti vadati For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 122 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karemi सामाइयं, सवं सावजं जोगं पञ्चक्खामि, जावज्जीवाए तिविहंतिविहेणं-मणेणं, वायाए, कायेणं न करोमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि तस्स पडिक्कमामि, निंदामि गरिहामि, अप्पाणं वोसिरामि । एवम् उक्त्वा चारित्रं गृह्णाति । 'भन्ते' इति पदं न वदन्ति यतो भगवान् स्वयं संबुद्धोऽस्मि । भगवान् जगद्गुरुः, तस्य न कोऽपि गुरुरस्ति, 'छद्वेणं भत्तेणं अपाणएणं' भगवता तदा द्वौ उपवासौ कृतौ तौ अपि caturvidhAsshArarahitau, एकोपवासः प्राकृतः, ततः पश्चाद् अपरः उपवासः कृतः । उत्तराफाल्गुनीनक्षत्रे चन्द्रसंयोगे समागते सति, एकाकी, राग-द्वेषरहितः, अपरः सार्थः कोऽपि नास्ति, यतो दुःषमकालकस्य विशेषात् भगबता समं केनाऽपि दीक्षा न गृहीता । अथ श्रीवर्धमानखामी लोचं कृत्वा, द्रव्यतः मुण्डो भूत्वा, क्रोधादिकपायं त्यक्त्वा, भावमुण्डो भूत्वा 'अगाराओ अणगारिअं पचइए' गृहवासं त्यक्त्वा अनगारो बभूव । तस्मिन् समये इन्द्रः, सपादलक्षमूल्यं देवदृष्यं वस्त्रं वामस्कन्धे मुञ्चति, तदा भगवतो मनः पर्यवज्ञानं समुत्पन्नम् । यदुक्तम्तिहिं नाणेहिं समग्गा, तित्थयरा जाव हुंति गिवासे । पडिवत्तम्मि चरित्ते, चउनाणी जाव छउमत्था ॥ 1 ॥ 1. त्रिभिः ज्ञानैः समग्राः तीर्थंकराः यावद् भवन्ति गृहवासे । प्रतिपन्ने चारित्रे चतुर्ज्ञानिनः यावत् छद्मस्थाः ॥ For Private and Personal Use Only kalpadruma kalikA vRciyuktaM. vyAkhyA. // 122 //
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir atha mata नन्तिवनामये दिवस व खचलीवास्ततो दृष्टा सर्वेऽपि तीर्थंकराः यावद् गृहे तिष्ठन्ति तावद् ज्ञानत्रयेण विराजन्ते, यदा चारित्रं गृह्णन्ति तदा चतुर्थ ज्ञानम् उत्पद्यत । यावत्सकलकर्मक्षयो न भवति तावत् केवलज्ञानं नोत्पद्यते । अथ भगवता श्रीमहावीरेण दीक्षा गृहीता तदा शकादयश्चतुर्निकायिका देवा महोत्सवं कृत्वा, वन्दनां विधाय नन्दीश्वरद्वीपे यान्ति, अष्टाह्निकामहोत्सवं कृत्वा स्वस्थानं यान्ति । अथ श्रीवर्धमानस्वामी अपि दीक्षां गृहीत्वा नन्दिवर्धनं पृष्ट्वा |विहारं करोति । यतः राजाज्ञां विना साधुन विहारं करोति । नन्दिवर्धनोराजाऽपि वन्दनां कृत्वा विषण्णः सन् गृहे आयाति, अन्येऽपि नागरिकाः खगृहम् आयान्ति । तस्मिन् समये दिवसं घटीद्वयं तिष्ठति, भगवान् |विहृत्य कुंमार-ग्रामस्य पार्श्वे आगत्य कायोत्सर्ग तिष्ठति, तदा एको गोपालकः खवलीवदान् भगवतो भलाप्य स्वयं गृहे गत्वा कियति काले आगतः, बलीवर्दाश्चरन्तः कुत्रचिद् निसृत्य गताः, इतस्ततो दृष्टाः, यदा कुत्रापि न दृष्टाः तदा भगवन्तं पृष्टवान्-आर्य ! मम बलीवः क गताः ? भगवान् मौनधारी न जल्पति, तदा राशिं द्विगुणाम् , त्रिगुणां कृत्वा वधाय सन्नद्धो जातः । तस्मिन् समये एव इन्द्रोऽवधिज्ञानेन भगवन्तम् उपसर्गसहितं दृष्ट्वा आगत्य गोपालकं प्रति उवाच-रे दुष्ट ! अयं श्रीवर्धमानोऽस्ति, नन्दिवर्धनराज्ञो भ्राता, इत्युक्त्वा गोपालक इन्द्रेण तर्जितः । इन्द्रो वर्धमानखामिनं तदा इत्याह-हे खामिन् ! द्वादशवर्षाणि यावद् युष्माकं छद्मस्थाऽवस्थाऽस्ति, ये उपसर्गा उत्पत्स्यन्ते तान् अहं निवारयिष्यामि, भवतां सेवां kari For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 123 ॥ प्यामि, मम मनसि अयं मनोरथोऽस्ति, भवतां चेद् आज्ञा भवति तदा एवं करोमि । तदा भगवता उक्तम्-IN कल्पद्रुम इंदा! न एवं भूयं, न एवं भवै, न एवं भविस्सइ जं णं अरिहंता देविंदस्स असुरिंदस्स कलिका वृत्तियुक्त. नीसाए केवलनाणं उप्पाडिंति, सिद्धिं वा वच्चंति, किं तु सएणं उदारवल-वीरिय-पुरिसक्का व्याख्या. रपरिकमेणं केवलनाणं उप्पाडेंति । हे इन्द्र ! एवं न भूतम् , न भवति, न भविष्यति यद् अरिहन्ता इन्द्रस्य, असुरेन्द्रस्य वा साहाय्येन केवलज्ञानम् उत्पादयन्ति, मोक्षं वा व्रजन्ति, किन्तु स्वकीयोत्थान-बल-वीर्य-पुरुषकारपराक्रमेण केवलज्ञानम् उत्पाद्यते, मोक्षं गच्छन्ति । तस्मिन् प्रस्तावे भगवतः पितृव्यः सुपार्श्वः, स मृत्वा व्यन्तरदेवः संजातोऽस्ति, स सिद्धार्थनामाऽस्ति, तं इन्द्रोभगवत्समीपे रक्षयित्वा भगवत उपसर्गनिवारणं कर्तव्यम् इत्यादि आज्ञां दत्त्वा इन्द्रः स्वस्थानं ययौ । भगवान् अपि प्रभाते विहारं कृत्वा 'कोल्लासक' संनिवेशे गतः, तत्र बहुलनाम्नो ब्रामणस्य गृहे परमान्नं पारणं चकार । तदा देवैः पञ्च दिव्यानि कृतानि । पञ्च दिव्यानि इमानि-देवाः व्योम्नि ध्वजं विस्तार- ॥ 1 यन्ति, सुगन्धजलेन पृथिवीं सिञ्चन्ति, पुष्पवृष्टिं कुर्वन्ति, देवदुन्दुभिं वादयन्ति, अहो! सम्यगदानम् 2 इति घोषयन्ति । इति पञ्च दिव्यानि कुर्वन्ति । सार्धद्वादशसुवर्णदीनाराणां कोटिश्च तत्र ववर्षः । अथ भगवान । For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato विहारं चकार । यदा स्वामिना दीक्षा गृहीता तदा देवेन्द्रः शरीरे चन्दनानां विलेपः कृतोऽस्ति तस्य सुगन्धेन भ्रमराः आगत्य दशन्ति, कामिनो दुष्टपुरुषाः शरीरं घर्षयन्ति, कामिन्यश्च आगत्य स्वामिनः शरीरेण सह आलिङ्गनं कुर्वन्ति, भगवतः समीपे सौगन्ध्यं मार्गयन्ति च, भगवान् मेरुरिव अकम्पोऽस्ति । अथ भगवान् विहारं कुर्वन् 'मोराक'-sanniveze gtH। ततः सिद्धार्थस्य राज्ञो मित्रं 'दूइजंत' इति नाम्ना तापसस्तिष्ठति, tasya Azrame gtH| sa भगवन्तं दृष्ट्वा सन्मुखम् आगतः, भगवान् अपि पूर्वपरिचयित्वादु बाहू प्रसार्य मिलित्ः। वर्षाकाले अस्माकम् आश्रमे अत्र स्थातव्यम् , इति आग्रहात् शेषकाले विहारं कृत्वा वर्षासमयोपरि तत्र आगत्य खामी चतुर्मासं स्थितः, तापसेन खौटजे स्थापितः, तत्र दैवयोगाद् मेघवृष्टिर्नाऽभूत्, तदा तत्रस्था गोः महिज्यादयः पशवः आगच्छन्तो, निर्गच्छन्तः तापसस्य तृणोटजं भक्षयन्ति, भगवान् तान् न हक्कयति, तदा तापस उपालम्भं ददाति-हे देवानुप्रिय ! त्वं कथं गो-महिष्यादीन् न निवारयसि, त्वम् अतीव अलसोऽसि, यस्मिन् |उटजे स्थितोऽसि तस्यापि रक्षां कर्तुं न क्षमोऽसि, हक्कयितुम् अपि असमर्थोऽसि इत्युक्ते सति भगवता मनसि अप्रीतिम् उत्पद्यमानां-ज्ञात्वा विहृतम् । पञ्च अभिग्रहाश्च गृहीताः । पञ्च अभिग्रहाश्व इमे-1 अप्रीतिकरे स्थाने न स्थातव्यम् , 2 पुनर्यावत् छद्मस्थाऽवस्था, तावद् मौनेन कायोत्सर्गे स्थातव्यम्, 3 कायेन ऊर्ध्वतया स्थेयम् , 4 गृहस्थस्य विनयो न कर्तव्यः, 5 सदा पाणिपात्रेण आहारः कर्तव्यः । एते पञ्च अभिग्रहाः गृहीताः। For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 124 ॥ कलिका वृत्तियुक्तं व्याख्या. चतुर्मास्याः यदा पञ्चदश दिनानि जातानि तदा विहारः कृतो भगवता । ततो विहृत्य 'अस्थिग्रामे शूलपाणियक्षदेवगृहे कायोत्सर्गे भगवान् स्थितः । तत्र शूलपाणियक्षो महादुष्टोऽस्ति, स प्रागजन्मनि धनदेवस्य श्रेष्ठिनो धवलो धौरयो वृषभो हि आसीत् , एकदा घनदेवेन पञ्चशतशकटाः भारेण भृत्वा संचालिताः, मार्गे वर्धमानग्रामस्य पाव वेगवतीनानी नदी समागता, तेषां शकटानाम् उत्तारणे सर्वे वृषभाः असमर्थाः आसन् , तदा धनदेवेन तेन धवलधौरेयेण सर्वे शकटा नदीम् उत्तारिताः, स वृषभः तेन भारोद्बहनेन त्रुटितः, चलितुम् अशक्त आसीत् । तदा धनदेवसार्थवाहेन ग्राममध्यस्थान बृहल्लोकान् आहृय स धौरेयः समर्पितः, कियद् द्रव्यमपि। दत्तम् , उक्तं च "भो जनाः! अयं वृषभश्चारणीयः, पालनीयः, घृत-गुडादिः अस्मै देयः" इत्युक्त्वा सार्थवाहो gtH। तदनन्तरं ते लोकास्तस्य द्रव्यं भक्षयामासुः, स वृषभो मृतः, केनापि न संभालितः, मृत्वा शूलपाणिकाव्यन्तरो बभूव । ज्ञानेन प्रागभवं दृष्ट्वा रोषेण जनान् मारिं विकुर्व्य मारयामास । बहूनां मृतानां जनानाम् अस्थिसमूहो ग्रामस्य पाश्चें बभूव, तेन तस्य ग्रामस्य नाम लोकः 'अस्थिग्राम' इति दत्तम् । बहुजनानां मरणं दृष्ट्वाबलि-याकुल-धूप-दीपादिभिः पूजां कृत्वा जनैः सर्वैः आराधितः, तदा आकाशे स देवो जजल्प-'अरे पापाः! मद्रव्यं भवद्भिर्भुक्तम् , मम शुद्धिः केनाऽपि न कृता, अहं धनदेवस्य बलीवर्दो मृत्वा शूलपाणिः संजातोऽस्मि, इयं मदीया माया, मया एव लोकाःमार्यन्ते, यदा मदीयां मूर्ति शूलपाणिधारिणीं मम अस्थाम् उपरि देव "चे बभूव, तन दृष्ट्वा रोषेण जनान मा वृषभो मृतः, कनादि ॥ 124 ॥ For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहं कारयित्वा यूयं नित्यं पूजयिष्यथ तदा न मारयिष्यामि, नो चेत् सर्वजनान् मारयिष्यामि' इति श्रुत्वा । लोकाः भयभीताः सन्तः तथैव चक्रुः । तत्र देवगृहे इन्द्रशर्मा ब्राह्मणः पूजकोऽस्ति । तत्र भगवान् सन्ध्यासमये आगत्य कायोत्सर्ग स्थितः, तदा पूजकेन उक्तम्-हे आर्य ! अत्र न स्थातव्यम् , अयं यक्षः क्रूरोऽस्ति । भगवान् मौनेन तस्थौ । अथ रात्री यक्षः प्रकटीभूय अट्टहास्यं चकार, गजरूपं कृत्वा उल्लालयामास, राक्षसरूपेण क्षुरि निष्कास्य भापयामास, सर्परूपेण ददंश तथाऽपि भगवान् ध्यानाद् न चचाल । ततः पुनर्मस्तके, कर्णयोः, नासिकायाम् , दन्तेषु, नखेषु, चक्षुषोः, पृष्टौ एतेषु सप्तस्थानेषु वेदनाम् उत्पादयामास । एवं कृतेऽपि शुभध्यानाद् न अचालीत् तदा खयमेव खिन्नः सन् यक्षः शान्ति जगाम । ज्ञानेन भगवन्तं ज्ञात्वा खापराचं क्षामयित्वा सम्यक्त्वं प्राप, गीत-गान-नाटकादिपूजां कृत्वा भक्तिं दर्शयित्वा gtH। ततः पाश्चात्यायां रजन्यां । भगवतो निद्रा आगता, तदा मुहर्तमानं प्रमादो जातः, निद्रायां दश खमाः खामिना दृष्टाः । प्रभातसमये अष्टाङ्गनिमित्तज्ञः 'utpalaH'tatra आगतः, तेन नैमित्तिकेन खयमेव निमित्तबलाद् लोकानां पुरतः, स्वामिनोऽग्रेच स्वमफलानि उक्तानि-प्रथमं हे स्वामिन् ! त्वया ताडप्रमाणः पिशाचो हतस्तेन मोहं हनिष्यसि, 2-श्वेतकोकिलादर्शनात् शुक्लध्यानं ध्यायसि, 3-विचित्रा पश्चवर्णमयी कोकिला दृष्टा तेन अर्थरूपांद्वादशाङ्गी प्रकाशयिष्यसि,4पुष्पमालाद्वयदर्शनात् साधुधर्मम् , आवकधर्म प्रकाशयिष्यसि, 5-गवां वर्गदर्शनात् चतुर्विधसङ्घ स्थापयिष्यसि, For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 125 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6-मानसरोदर्शनाद् देवाः सेवां करिष्यन्ति, 7- समुद्रदर्शनात् संसारं तरिष्यसि, 8-सूर्यदर्शनात् केवलज्ञानं प्राप्स्यसि, 9 - अन्जालेन मनुष्यक्षेत्रं वेष्टितं तेन प्रतापवान् भविष्यसि, 10 - मेरुदर्शनात् सिंहासने स्थित्वा धर्मोपदेशं दास्यसि । इति उत्पलवचनं श्रुत्वा लोकाः वन्दनां कृत्वा स्वस्थानं जग्मुः । भगवता तत्र पञ्चदशदिनैः ऊना चातुर्मासी निर्विघ्नेन कृता, ततश्चतुर्मास्याः पारणे विहृत्य स्वामी 'मोराकसंनिवेशे' गतः, तत उद्याने कायोत्सर्गे स्थितः । तत्र च भगवतो माहात्म्यवृद्ध्यर्थं खामिशरीरे सिद्धार्थः आवेशं कृत्वा भूत-भविष्यत् - वर्तमाननिमित्तं वदति-लोकाः खामिनः सेवां कुर्वन्ति, तदा तत्र ग्रामे 'अछम्दको' नाम एको निमित्तकोऽस्ति, स च अमर्षवशात् खामिसमीपे आगत्य एवं तृणं गृहीत्वा प्रश्नं चकार । भो आर्य! एतत् तृणं त्रुटिष्यति न वा, एतादृशीं मस्करीं चकार । तदा सिद्धार्थेन उक्तं तुणं न त्रुटिष्यति, तेन यदा त्रोटितुं प्रारब्धं तावद् इन्द्रेण आगत्य तस्याऽङ्गुली त्रोटिता, स्तम्भिता च । सिद्धार्थेन पुनर्लोकानां पुरत उक्तम्- चौरोऽयम् अच्छन्दकः- वीरघोषकर्मकरस्य कांस्यपात्रं चोरयित्वा शरघूवृक्षस्य मूले निखातम् अस्ति । इन्द्रशर्मब्राह्मणस्य छागं हत्वा तन्मांसं भुक्त्वा तदस्थीनि गृहप श्राद्भागे बदरीवृक्षमूले निखातानि सन्ति । तृतीयं कर्म अस्यैव स्त्री जानाति, अहं किं वदामि; तदा स्त्रिया उक्तं भगिन्याः पतिरयम् । इति श्रुत्वा अछन्दको लज्जितः, एकान्ते आगत्य स्वामिनं प्राह- खामिन् ! भवतां बहूनि स्थानानि सन्ति, यूयम् अन्यत्राऽपि यास्यथ, परम् अहं क व्रजामि । भगवता अप्रीतिं ज्ञात्वा ततो विहृतम् For Private and Personal Use Only kalpadruma kalikA vRciyuktaM vyAkhyA. 5. / / 125 / /
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir tae णं समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेलए पान्निप्द्दिग्घिए|स्म्न्ने भगवं महावीरे साइरेगाई दुवालस वासाइं निच्चं वोसटकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-दिवा वा, माणुसा वा, तिरिक्खजोणिआ वा, अणुलोमा वा, पडिलोमा वा, ते उप्पन्ने सम्मं सहै, खमै, तितिक्खइ, अहियासेइ ॥ 115 ॥ ततः श्रमणो भगवान महावीर एकवर्षमासेनाऽधिकं यावद्देवदूष्यवस्त्रधारी आसीत् , ततः परं वस्त्ररहितः, पाणिपात्रश्च बभूव । परं भगवतोऽयम् अतिशयो भगवान् नग्नो न दृश्यते, तथा एकदा श्रीसिद्धार्थस्य राज्ञो मित्रब्राह्मणो हि सोमभट्टः एको यदा स्वामिना सांवत्सरिकं दानं दत्तं तदास भिक्षार्थ देशान्तरे गत आसीत् । भगवदीक्षाग्रहणाऽनन्तरं तेन ब्राह्मणेन दरिद्रेण खगृहे यथागतं तथाऽऽगतम् , तदा स ब्राह्मणः स्वस्त्रिया बाद निर्भत्सितः-अरे निर्भाग्यशिरोमणे! जत्थ गओ तत्थ गओ पडुरओ पाणीयं वहै । कप्पासो वि य विउलो लोढिजइ जह तह जणेण ॥ 1 ॥ 1. यत्र गतस्तत्र गतः पडुरकः पानीयं वहति । कर्पासोऽपि च विपुलो लोढ्यते यथा तथा janena । For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कल्पद्रुम कलिका वृत्तियुक्वं. व्याख्या. ॥ 126 ॥ को यत्र गतस्तत्र गतश्च पानीयं वहति, कासोऽपि यत्र गच्छति तत्र विलोढ्यते । तव पश्चाद दारिद्यं पतितमस्ति, तव केटकं न मुञ्चति । यथा कश्चिद् आजन्मदरिद्रः पुमान् द्रव्यार्थम् उद्यम कृत्वा देशान्तरं प्रति प्रचलितस्तदा दारिमं प्रति एक दोधकं प्राह रे दारिद्द! विअक्खण! वत्ता इक्क सुणिज । हम देसंतरि चल्लिया तुं घरि भल्ला हुज ॥ 1 ॥ तदा तम् आजन्मपुरुषं प्रति दारिद्यमपि अवादीत् पडिबन्नौ गुरुआं तणौ पालिजइ सुविहाण । तुम देसंतरि चल्लियां हमहीं आगेवाण ॥ 2 ॥ | एतावता निर्भाग्यस्य दारिद्यं सार्थे एव । यतो भाग्यहीनश्चेत् क्षेत्रीं करोति तदा वृषभाः नियन्ते, वर्षा न भवन्ति । भाग्यहीनश्चेद् भोजनार्थ निमन्च्यते तदा तावद् रुष्यति, चेद् नो रुष्यति भोजनं भुते तदा मक्षिकया वमति; इति निर्भाग्यानाम् उपाख्यानानि सन्ति तथा त्वमपि । अत्र यदा वर्धमानः सुवर्णधाराभिः ववर्ष तदा त्वं देशान्तरे gtH|yaahi re! अद्यापि स वर्धमानो दयालुर्दाता निर्धनोऽस्ति तथाऽपि ते किमपि दास्यत्येव, यथा । 1 दारिद्य ! विचक्षण ! वार्तामेकां शृणु । वयं देशान्तरं चलितास्त्वं गृहे चारु भ्वेः। 2 प्रतिपन्नं गुरोः पाल्यते सुविधानम् । त्वं देशान्तरं चलितोऽहमपि अग्रेवान्ः॥ ॥ 126 ॥ For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुष्कम् अपि नदीस्थानं खन्यते तत्र जलं निस्सरति, सामपि मरुस्थलं न जलाय भवति । तथा किम् अन्यकृपणानां याचनेन? इति स्त्रिया प्रेरितो ब्राह्मणो भगवत्समीपे आगत्य खदीनत्वं दर्शयित्वा भगवतःसमीपे धनं मार्गयामास । तदास्वामिना कृपां कृत्वा स्कन्धस्थदेवदृष्यवस्त्रस्याऽधू स्फाटयित्वा ब्राह्मणाय प्रदत्त-दानं दर्शितम् , सोऽपि ब्राह्मणः तद वस्त्रं लात्वा खनगरे समागत्य तूनकरान् दर्शयामास । तदा तैरुक्तम्-यदा एतद् वस्त्रं पूर्ण भवति तदाऽस्य लक्षदीनारमूल्यं समायाति, अर्धा विभज्य गृह्यते, तेन अस्य अपरम् अर्ध त्वया आनेतव्यम् । तत् श्रुत्वा स ब्राह्मणो भगवत्समीपे मार्गणार्थ नाऽऽयाति, मनसि लजते, इदानीम् एव मया स्वामी याचितः, वस्त्रार्ध गृहीत्वा अहम् आगतोऽस्मि, पुनरपि चेत् याचयिष्यामि तदा अतिलोभितया मम लज्जा यास्यति । एवं ज्ञात्वा स्वामिनः पृष्ठे 2 भ्रमति । मनसि एवं जानाति चेत् कुत्रचित् भगवतः स्कन्धात् कदाचित् वस्त्रं पतिष्यति तदाऽहं लात्वा यास्यामीति। एवं चिन्तयता पृष्ठे भ्रमता तेन ब्राह्मणेन एकदा तद्देवदूष्याई स्वामिनः स्कन्धात् वातेनोद्द्द्दीय्। उत्तरचावालग्रामपाधै स्वर्णवालुकानदीतटे बदरीवृक्षस्य कण्टकेन लग्नं पतितं दृष्टम् । त्वरितं ब्राह्मणो गृहीत्वा गृहाय clitH। भगवता पश्चाद्विलोकितं मदस्त्रं कुत्र पतितं तदा कण्टकस्थाने पतितम् । तदा स्वामिना ज्ञातं मम पृष्ठे ये साधवो भविष्यन्ति ते कलहकाराः, डमरकराः, असमाधिकराः भविष्यन्ति । बहवो मुण्डा अल्पे श्रमणाः । ब्राह्मणेन तद्वस्त्रं तृणकारपाश्र्थात् तृणाप्य विक्रीय तदर्द्धमूल्यं अर्द्धलक्षदीनारद्रव्यं प्राप्तम् , अद्धलक्षं। For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं ॥ 127 ॥ तृणकारेण गृहीतम् , एवं द्वयोरपि दारिद्यं गतम् । ततः पश्चात् खामी अचीवरधारी जातः । अन्ये तीर्थकराः कल्पद्रुम सर्वेऽपि यावज्जीचं सचीवराः स्ण्जाता:-devdRssyvstrshitaaH| अथ महावीरस्वामिनः प्रथमं पारणं कांस्यपात्रेसातकलिका तेन स्वामिनासपात्रधर्मो दर्शितः श्रमणो भगवान महावीरो द्वादशवर्षाणि षण्मासैः पञ्चदशदिनैश्च अधिकानि वृत्तियुक्त. व्याख्या. 1 एकदा विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाप्रतिविम्बितपदपतिषु चन्द्र-ध्वज-अङ्कशादीनि लक्षणानि निरीक्ष्य पुष्यनामा सामुद्रिकश्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवर्ती गच्छति, तत्र गत्वा अस्य सेवां करोमि यथा मम महानुदयो भवति इति त्वरितं पदानुसारेण भगवत्पार्श्वमागतो भगवन्तं निरीक्ष्य दध्यौ, अहो! मया वृथैव महता कष्टेन सामुद्रिकमधीतम् । यदि ईदृग्लक्षणलक्षितोऽपि श्रमणो भूत्वा ब्रतकष्टं समाचरति तदा सामुद्रिकपुस्तक जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्र तत्राऽऽगत्य भगवन्तं अभिवन्द्य पुष्पं उवाच, भोः! भोः! सामुद्रिक ! मा विषीद सत्यमेवैतत् तव शास्त्रं यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः, सुरासुराणां अपि स्वामी सर्वोत्तमसंपदाश्रयः तीर्थेश्वरो भ्विस्स्य्ति। किंच-"कायः खेदमलामय-विवर्जितः श्वासवायुरपि सुरभिः । रुधिरामिषमपि धवलं गोदुग्ध ॥ 127 ॥ सहोदरं नेतुः॥1॥" इत्यादीन्यपरिमितानि अस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि ? इत्यादि वदन् पुष्पं मणि-कनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः स्वदेशं gtH॥ For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir यावन्नित्यं व्युत्सृष्टकाया, त्यक्ततनुशुश्रूषः आसीत्, त्यक्तदेहोऽभूत्, ये केचित् उपसर्गा उत्पद्यन्ते-ते के उपसर्गाः? ये दिव्याः देवसंबन्धिनः, मनुष्यसंबन्धिनः, तिर्यगयोनिजाः । अनुलोमा देवाङ्गनानां नात्त्क्प्रेक्स्स्न्नाऽस्लिन्ग्ग्नादिकाः|प्र्तिलोमा अट्टहासादिसूचकाः, भयङ्कराः, तान् उपसर्गान् सत्येन मनसा सहते भयं नानयति, क्रोधाभावेन क्षमते, कस्याऽप्यग्रे दीनवाक्यं न ब्रूते, निश्चलकायेन अध्यासयति । अथ भगवता उत्तरचावालग्रामस्य पार्थे कनकखलनाम्नि वने चण्डकौशिकसर्पः प्रतिबोधितः । स च सपो मृत्वा 8 सहस्रारदेवलोके देवो जात्ः। ततो विहृत्य श्वेतम्बिकायां खामी गतस्तत्र प्रदेशी राजा केशिकुमारस्य श्रावकोऽस्ति, तेन भक्तिः कृता । 1 स च सर्पः प्राग्भवे एकः कश्चित् महातपस्वी मासक्षमणपारणायां भिक्षार्थ भ्रमन पादेन प्रमादेन मण्डुकी । दूपयति स्म । सा च मण्डुकी पुरा कस्यचित्पादेन दूषिता वा साधोः पादेन दूषिता, परं तस्य पश्चाद् गामिना लघुशिष्येण दूषिता दृष्टा । यदा स साधुः स्वस्थाने समागतस्तदा लघुशिष्येणोक्तम्-स्वामिन् ! मण्डुकीविराधनायां मिथ्यादुष्कृतं दातव्यम् । तेन साधुना तद् वाक्यं न धृतम् । पुनः लघुशिष्येण संध्यासमये आलोचनाकाले स्मारितम् । साधुना |पुनर्न धृतं, लघुशिष्येण पुनः रात्रौ संस्थारकगाथासमये प्रोक्त्म्|shrutvaa क्रुद्धस्य लघुशिष्यं मारणाय धावतो रात्री स्तम्भेन शिरो भ्ग्न्ण्। तद्वेदनाया मृत्वा नरकं य्यौ। द्वितीयभवे तापसो जात्ः। तत्राऽपि स्वबने आगतान् राजकुमारान् त्रासयितुं For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 128 ॥ | कल्पद्रुम कलिका बृचियुक्तं. व्याख्या. ततःसुरभिपुरी prati gtH|bhgvto मार्गे गङ्गानदी नावा उत्तरतः त्रिपृष्ठभवेहतस्य सिंहस्य जीवो मुवा जातो नागकुमारः सुदाढनामा, पूर्ववैरेण नावं ब्रोडयन जिनदासश्राद्धस्य सम्बलकम्बलयोः वलीवर्दयोः जीवदेवाभ्यां स निवारित्ः। अथ द्वितीया चतुर्मासी स्वामिना राजगृहनगरे नालन्दपाटके वणकरशालायां मासक्षमणं कुर्वता पशुं गृहीत्वा पृष्ठे धावन् पादस्खलनात् स्वपशुप्रहारेण आर्तध्यानात् मृत्वा तृतीयभवे jaatshcnnddkaushikH| स च प्रभु प्रतिमास्थं विलोक्य क्रुधा ज्वलन् सूर्य दृष्टा 2 दृष्टिज्वालां मुमोच्। तथापि भगवान् तथैव त्स्थौ। ततो भृशं क्रुद्धो भगवन्तं ददंश । तथापि भगवन्तं अव्याकुलम् एव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा "बुज्झ बुझ चण्डकोसिअ !" इति भगवद्वचनं श्रुत्वा जातजातिस्मृतिः प्रभुं त्रिः प्रदक्षिणीकृत्य अहो ! अहं करुणासमुद्रेण भगवता दुर्गतिकूपाद् उद्धृतः इत्यादि मनसा विचिन्तयन् वैराग्यभावाद् अनशनं कृत्वा पक्षं यावद् बिले मुखं प्रक्षिप्य स्थितस्तदा । लोकैः घृतादिविक्रायिकाभिघृतादिभिः पूजितो, ततः घृतगन्धागतपीपिलिकाभिर्भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या सिक्तो समताभावेन मृत्वा अष्टमदेवलोके देवो जात्ः॥ 1 तयोरुत्पत्तिः एवम्-मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावको पञ्चमव्रते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र च एका आभीरी स्वकीय गोरसं आनीय साधुदास्यै ददाति, सा च यथोचितं मूल्यं ददाति, एवं ca ॥ 128 ॥ For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृता । तत्र गोशालको मङ्गलीपुत्रः भिक्षा मार्गयन् समागतः, भगवतः पारणमहिमानं दृष्ट्वा भगवन्तं एवं उक्त्वा पार्श्वे स्थितः-स्वामिन् ! अहं त्वत्-शिष्यो भवामि, स्वयमेव दीक्षां गृहीत्वा सार्थे भ्रमति । अथैकदा स्वामी कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः, यदुत भो ! आवाभ्यां । आगन्तुं न शक्यते । परं यद्भवतां विवाहे युज्यते तद् अस्मद्गृहाद् ग्राह्यं, ततो व्यवहारिदत्तैश्चन्द्रोदयादिउपकरण-1 वस्त्राभरणधूपादिभिश्च स आभीरविवाहो अत्यन्तं उत्कृष्टो जातः, तेन प्रमुदिताभ्यां आभीराभ्यां अतिमनोहरी समा-| नवयसौ बालवृषभौ आनीय तयोः दत्तो, तौ न इच्छ्त्ः। बलाद् गृहे बद्धा तौ स्वगृहं गतौ । व्यवहारिणा चिन्तितं यदि इमौ पश्चात् प्रेषयिष्यते तदा खण्डिकरणभारोवहनादिभिर्दुःखिनौ भविष्यतः, इत्यादि विचिन्त्य प्रासुकतृणजलादिभिः तौ पोष्यमाणो वहनादिश्रमवर्जितौ सुखं तिष्ठत:, अन्यदा अष्टम्यादिषु कृतपौषधेन तेन श्रावकेण पुस्तकादि वाच्यमानं निशम्य तौ भद्रकी जातो, यस्मिन् दिने स श्रावक उपवासं करोति; तस्मिन् दिने तौ अपि तृणादि न भक्षयतः, एवम् तस्य श्रावकस्याऽपि साधर्मिकत्वेन अत्यन्तं प्रियौ जाती। एकदा तस्य जिनदासस्य मित्रेण । तौ अतिबलिष्ठौ सुन्दरौ च वृषी विज्ञाय श्रेष्ठिनं अनापृच्छय एव भण्डीरवनयक्षयात्राय अदृष्टधुरौ अपि तथा वाहिती कायथा त्रुत्तितौ। आनीय तस्य गृहे बद्धौ । श्रेष्ठी तौ तदवस्थौ विज्ञाय साश्रुलोचनो भक्तमत्याख्याननमस्कारदानादि-| For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 129 ॥ सुवर्णखलग्रामं याति, तन्त्र गोपैः पायसं पच्यमानं दृष्ट्वा गोशालः प्राह्ः-एभिभोक्स्स्य्ते ? सिद्धार्थेनोक्तं हण्डि-IN कल्पद्रुम कायाः भङ्गो भावी । तैस्सुरक्षिताऽपि भ्ग्ना। तं दृष्ट्वा यद्भाव्यं तद्भवत्येव इति मतं अङ्गीकृतम् । ततो ब्राह्मणग्रामे । कलिका द्वौ पाटको स्त्ः। तत्रैको नन्दस्य, द्वितीय उपनन्दस्येति । नन्दन स्वामी प्रतिलाभितः । उपनन्देन गोशाल:- वृत्तियुक्त. परं पूतिपर्युषिताऽन्नं दत्तम् । ततो रुष्टेनोक्तं-मम धर्माचार्यतपःप्रभावात् दह्यतां उपनन्दस्य गृहम् । तथैव जात्म्। व्याख्या. तृतीयचतुर्मासी चम्पायां स्थितः स्वामी। ततः कालायसन्निवेशे शून्यगृहे सिंहाख्यो ग्रामणीपुत्रः गोमत्या दास्या सह रमन् गोशालेन हसितः, तेन कुहितः । तदा खामिनं प्रति प्राह-आर्य ! किं न निवारयति ? सिद्धार्थः पाह-मैवं कुर्याः । एकदा खामी कुमारकसन्निवेशे गतः, तत्र श्रीपार्श्वनाथशिष्यो मुनिचन्द्रोऽस्ति । तच्छिष्यान्। दृष्ट्वा गोशालः प्राह-के यूयं ? तैरुक्तं-वयं निर्ग्रन्थाः । गोशालः प्राह-क यूयं ? क मम धर्माचार्यः ?-मेरुसर्षपयोरन्तरम् । तदा तैरुक्तं-यादृशस्त्वं तादृशस्तव धर्माचार्योऽपि भविष्यति । गोशालेनोक्तं मम धर्माचार्यतपसा भिर्निर्यामितवान् । ततो तौ मृत्वा नागकुमारौ देवौ जातौ । तयोश्च नवीनोत्पन्नयोः दत्तोपयोगयोरेकतरेण नौ रक्षिता, 129 ॥ अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ सहमहोत्सवं । सुरभिजलपुष्पवृष्टिं कृत्वा तौ स्वस्थानं gatau ॥ For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दह्यतां yussmdupaashryH| परं तेषां उपाश्रयो न दग्धः । गोशालेन वाम्यग्रे प्रोक्तं-अद्य कल्ये स्वामिन् ! किश्चित्तव तपसि न्यूनता दृश्यते । यतो न दग्धस्तेषां upaashryH। तदा सिद्धार्थेनोक्तम्-साधवो न दह्यन्ते-रात्रौ जिनकल्पतुलनां कुर्वन् प्रतिमास्थो मुनिचन्द्रो मत्तेन कुम्भकारेण व्यापादित:-varga gtH। महिमार्थमायातसुरोद्द्योतं दृष्ट्वा दह्यते तेषां उपाश्रयः । सिद्धार्थेन यथार्थकथने तत्र गत्वा तत्-शिष्यान निर्भय आयातः । तत् स्वामी चौरायां गतः, हेरको एतौ वर्तेते इति कृत्वा लोकः खामिगोशालको कूपे प्रक्षिप्तौ । पूर्व गोशालः प्रक्षिसः, ततः स्वामी । तदा तत्र सोमानाम्नी, तथा जयन्तीनाम्नी श्रीपार्श्वनाथशिष्या(NI) मुक्तसाधुवेषा तिष्ठति, ताभ्यां मोचितौ । ततः स्वामी पृष्ठचम्पां गतः, चतुर्थचतुर्मासी स्थितः, तत्र प्रतिदिनं जीर्णश्रेष्ठिनिमवितेनाऽपि प्रभुणा अभिनवश्रेष्ठिगृहे पारणं कृतम् । ततः कयंगले गतः । माघमासे स्थविरा दरिद्रा जागरणादिने गायन्ति, गोशालो हसति, कुद्वितः, आर्यशिष्य इति मुक्त्ः। ततः श्रावस्त्यां गतः, तत्र पितृदत्तः श्रेष्ठी, तस्य भार्या श्रीभद्रा निन्दू वर्तते, मृतमेव पुत्रं प्रसूते । तया शिवदत्तनैमित्तिकवचसा खापत्यजीवनाय गर्भमांसमिश्रं पायसं गोशालाय दत्तम् । सिद्धार्थवचसा वमनेन ज्ञातम् । तदा रुष्टेन गोशालकेन पाटकेन सहितं तस्याः गृहं खामितपसा प्रज्वालितम् । एकदा बहुनिर्जरार्थ लाढाविषये स्वामी प्राप्तः । अन्तरा द्वौ चौरौ मिलितो, खामिनं मारणाय खड्गमुत्पाट्य धावितो, प्राणान्तोपसर्ग इति ज्ञात्वा इन्द्रेण हतौ । ततः स्वामी भद्रिकायां पञ्चमचतुर्मासी For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 13 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. स्थितः । एकदा कूपकसंनिवेशं गतः, हेरक इति कृत्वा गृहीतः, विजयाख्यपार्श्वनाथशिष्यया(ण्या) स्वामी मोचितः । ततो गोशालः पृथग भूतः । अथ यत्र यत्र गोशालो याति तत्र तत्र मार्यते, ततो गोशालश्चिन्तयति स्म्। वरं स्वामिना एव सार्द्ध इति स्वामिनं मागयितुं ल्ग्न्ः। स्वामी वैशाल्यां गतः । तत्र लोहकारशालायां स्थित्ः। तत्र बहुभिर्दिनैः लोहकारः शालायां आगतःस्वामिनं दृष्ट्वा मुण्डोऽयम्-अमङ्गलोऽयम्-इति कथयित्वा लोहघनेन हन्तुं प्रवृत्तः, तत इन्द्रेण स हतः । षण्मासान्ते गोशालो मिलितः । ततः खामी भद्रिकायां गतः, षष्ठी चतुमासी स्थितः, तदा अष्टमासं यावत् निरुपसर्गः, ततः सप्तमी चतुर्मासी आलभ्भिकायां देवकूले स्थितः, गोशालः तत्र बलदेवस्य प्रतिमामुखे लिङ्गं घर्षयति, ततः कुहित्ः। एकदा दन्तुरवरवधूहसनम्-अहो! देवे प्रसन्ने सदृशः संयोगो मिलितः-यथा अनयोः । तदा तैः कुहितः । एकदा बहुशालग्रामे शालवनोद्याने माघमासे प्रतिमया तस्थौ । तत्र तिपृष्ठभवे अपमानिता स्त्री सा कटपूतनाव्यन्तरी जाता, तया तापसीरूपं कृत्वा जलभृतजटाभिः अन्यदुःसहः शीतोपसर्गः चक्रे, तथापि प्रभु निश्चलं विलोक्य उपशान्ता स्तुतिं चकार । प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुद्ध्यमानस्य लोकावधिः उत्पन्नः । तदा शीतोपसर्गादिविघ्नोपशमे महिमा कृता देवैः । एकदा पुरमताले नगरे गतः, शकटमुखोद्यानस्य पुरस्य च अन्तराले प्रतिमया तस्थौ । तदा तत्र नगरे वग्गुरिश्रेष्ठी, तस्य भार्या सुभद्रा, ताभ्यां उद्यानस्थस्य श्रीमल्लिजिनस्य प्रासादं पुत्राय नवीनं मानितमा ॥ 130 ॥ For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सीत् । तयोः पुत्रो जातोऽस्ति । तदा ताभ्यां दम्पतीभ्यां नवीनं प्रासादं कारितमस्ति । नित्यं पूजां कुरुत्ः। एकदा तौ पूजां कर्तुं यदा गच्छतः तदा एव स्वामी तन्त्र मार्गे स्थितोऽस्ति । इन्द्रो भगवन्महिमार्थ श्रेष्ठिनं प्रत्यवादीत्-भोः श्रेष्ठिन् ! यस्य त्वया पूजा क्रियते तं त्वां प्रत्यक्षं दर्शयामीत्युक्त्वा श्रेष्ठिनं भगवतः पादयोर्नामयति स्म । श्रेष्ठी अपि भगवन्तं भावशुद्ध्या पूजयामास । ततो मल्लिजिनप्रतिमां पूजयामास, ततो राजगृहे अष्टमचतुर्मासी स्वामी स्थितः । ततो अनार्यदेशे नवमी चतुर्मासी स्थित्ः। तत्र बहवो युपसर्गाः बभूवुः । ततः सिद्धार्थपुरात् एकदा कूर्मग्राम स्वामी प्रस्थितः, मार्गे एकं तिलस्याङ्कुरितं दृष्ट्वा खामिनं पप्रच्छ-खामिनोक्तम्सप्त पुष्पजीवाः भविष्यन्ति एकत्वेन । ते च जीवास्तिलखेन भविष्यन्ति । स्वामिवचनं अन्यथा कर्तुं स तिल उन्मूलितोऽपि वृष्टियोगात् गोक्षुरेण पृथिव्यां क्लिन्नो निष्पन्नः । व्याधुट्यमानेन गोशालेन पृष्टं क स तिलः? खामिना स एव तिलो दर्शितः । स्वामिना तत्स्वरूपं कथितं च, गोशाल:-प्रत्ययं चकार-यद्भाव्यं तद्भवत्येव इति गोशालकमतम् । एकदा मगधदेशे राजगृहचम्पानगर्योरन्तराले गुबरामे कोशम्बीनामा कौटम्बिकोऽस्ति । तेन कौटम्बिना स्वकीयग्रामस्य पार्वे बहिर्धमता एको बालकः प्राप्तः, एकस्तत्र समीपस्थो ग्रामः कटकेन भन्नः, तत्रस्था लोका दशदिशं नष्टाः, तदा एका स्त्री पुत्रसहिता प्रणष्टा, स्त्री चौरः गृहीता, बालः पुत्रो रुदन् तेन कौशम्बिनामा कौटम्बिकेन गृहीतः, कौटम्बिकेन पुत्ररहितेन पुत्रीकृत्य स बालो वर्द्धितोऽनुक्रमेण यौवनं praaptH॥ For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 13 ॥ तन्माता चौरैहीत्वा चम्पायां वेश्याय विक्रीता। सा वेश्या जाता। दैवयोगात् स कौटम्बिकपुत्रो व्यापारार्थ कल्पद्रुम चम्पायां आगतोऽजानन खजनन्या वेश्यया सहाऽऽसक्तो जातोऽस्ति|गोत्र्देव्या गो-वत्सयोः मैथुनं दर्शयित्वा कलिका देववाण्या प्रतियोधितः । तदा सर्व त्यक्त्वा स तापसो जातानाम्ना vaishyaaynRssiH|s कुर्मग्रामे आतापनाम् , बृचियुक्त अधोमुखो अग्निमध्ये झम्पाम् , धूम्रपानं कुर्वन् मुहुर्मुहुः स्वजटायुकां चिन्वन् जटासु एव पुनः क्षिपन goshaalen। व्याख्या. यूकाशय्यातरोऽयं यूकाजालोऽयं कृत्वा हसितः । तदा तेन तपखिना रुष्टेन तस्मै तेजोलेश्या मुक्ता । स्वामिना शीतललेश्यया रक्षितः । ततः गोशालेन सिद्धार्थः पृष्टः-भोः सिद्धार्थ ! एषा तेजोलेश्या कथं सिध्यति ? तदा सिद्धार्थेन तत्साधनोपायः कथितः । दशमीचतुर्मासी स्वामी श्रावस्त्यां स्थितस्तत्र गोशालेन तेजोलेश्या |साधिता । एकमुष्टिः कुल्माषबकुलिकाभक्षणं, उपरि त्रिचलुकमम्बुपानं, आतापनं सूर्यसन्मुखं षण्मासं यावदेव कर्तव्यं इति विधिना सिद्धा गोशालस्य तेजोलेश्या |त्त्ः पुनः गोशालेन अष्टाङ्गनिमित्तं शिक्षितम् । अजिनोऽपि अहं जिनोऽस्मि इति लोकानां पुरतः प्रलपति । ततः पृथग भ्रमति । अथैकदा खामी म्लेच्छदेशे गतः । तत्र कुकुराणां बहव उपसर्गाः सोढाः । ततो दृढभूमिकायां पेढालग्रामस्योद्याने पोलासनाग्नि कस्यचिद्देवस्य चैत्ये स्वामी । ॥ 13 ॥ एकरात्रिकी प्रतिमां स्थितः । तस्मिन् समये इन्द्रेण स्वामिनो धीरत्वं प्रशंसितं तत् श्रुत्वा सङ्गमो नाम इन्द्रसामानिकदेव इन्द्रस्य वचनं अश्रद्दधानः खामिनं क्षोभयितुं आग्त्ः। एकस्यां रात्रौ विशतिरुपसर्गाः कृताः|te। For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir procyante - प्रथमं धूलिवृष्टिः 1, पञ्चात् वज्रमुखीकीटिकाभिः शरीरचुण्टनं 2, वज्रमुखैर्दशकैण्टनं 3, घृतवल्लिकीटिभिश्रुण्टनं 4, वृश्चिकविकुर्वणं 5, सपइंशनं 6, नकुलैर्नखमुखैर्विदारणं 7, उन्दुरैर्दशनं 8, करिकरिणीभ्यां उल्लालनं 9, दन्तपादाभ्यां मर्दनं 10, पिशाचरूपैर्भापनं 11, व्याघ्रैः फालं विस्तार्य भापनं 12, माता आगत्य जल्पतिपुत्र ! किमर्थं दुःखी भवसि अहं तव जननी समागताऽस्मि त्वं मम साथै समागच्छ त्वां सुखिनं करिष्यामि इति 13, कर्णयोः तीक्ष्णमुखपक्षिपञ्जरबन्धनं 14, पचणश्चाण्डाल आगत्य परुषवचनैस्तर्जयति 15, उभयोः पादयोरुपरि क्षैरेयीहण्डिकाम् आरोप्य अग्निं प्रज्वाल्य क्षैरेयीपाचनं 16, खरकठोरवायुविकुर्वणं 17, कलङ्कलिकावता वायुना शरीरं उत्पाट्य उत्पाट्य भूमौ पातनं, चक्रवायुः चक्रवत् शरीरं भ्रामयति 18, सहस्रभारप्रमाणलोहगोलकस्य भगवन्मस्तकोपरि मोचनं तेन कटीं यावत् भूमौ क्षुभनं जातम्, अन्यस्य शरीरं चेद् भवति तदा चूर्ण जायते परं तीर्थङ्करशरीरत्वात् न किमपि जातं 19, विंशतितमश्च अयं उपसर्गः - रात्रौ सत्यामपि प्रभातं जातं कश्चिद्वदति आर्य ! प्रभातं जातमस्ति विहारं कुरु, किं अद्यापि स्थितोऽसि, तदा खामी ज्ञानेन जानाति - रात्रिरस्ति, किञ्चिद् देवचरित्रं दृश्यते । पुनर्देवः खऋद्धिं विक्कुर्व्य स्वामिनं प्राह- हे आर्य ! वरं याचय, स्वर्गं चेत् प्रार्थयसि तदा स्वर्गं ददामि, देवाङ्गनां ददामि, इति श्रुत्वाऽपि न क्षुब्धो भगवान्, एते (20) विंशतिरुपसर्गाः कृताःएकस्यां रजन्यां विहिताः । तदनन्तरम् ग्रामे आहारम् अशुद्धं करोति, चौरस्य कलङ्कं ददाति, कुशिष्यरूपं कृत्वा For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 132 ॥ गृहे गृहे छिद्राणि पश्यति । यदा जनाः पृच्छन्ति तदा वदति मगुरुर्निशायां चौर्यार्थं समेष्यति । तेन छिद्रं कल्पद्रुम । पश्यामि पश्चाद् जनास्ताडयन्ति एवं कृत्वा जनेभ्यस्ताडनां कारयति, तदा भगवता अभिग्रहो गृहीतः, यावद् कलिका उपसर्गनिवृत्तिनं भवेत् तावदाहारं न गृह्णामि, एवं षण्मासं यावत् सङ्गमेन उपसर्गाः कृताः । इन्द्रेण स न वृत्तियुक्तं. निषिद्धः, इन्द्रेण इति ज्ञातं चेद् एनं अहं निषेधयिष्यामि तदा अयं वक्ष्यति-अहं भगवन्तं अक्षोभयिष्यं परंग व्याख्या. भगवताऽहं निषिद्धः । तेन सङ्गमः इन्द्रेण न निषिद्धः, परं यावत् खामिनं स उपसर्गान् अकरोत् तावद् इन्द्रो निरुत्साहोऽभूत् । अन्ये देवाः देवाङ्गनाश्च सशोका बभूवुः । षण्मासान्ते स देवः स्वयमेव खिन्नो भूत्वा वर्गमागतस्तदा इन्द्रेण वर्गानिष्कासितः । स खदेवाङ्गनां लात्वा मेरुचूलायां gtH। एकसागरोपमायुष्कोऽस्ति । एवं दशवर्षमध्ये बहवः उपसर्गा उत्पन्नाः-सोढाः । पाण्मासिकस्य पारणं वज्रग्रामे गोपालकस्य गृहे परमान्नेन |भगवतो जातं । देवैस्तत्र महिमा कृता । सर्वैर्देवैः इन्द्रादिभिः स्वामिनः सुखतपः-पृच्छा कृता । तत एकादशीचतुर्मासी वैशाल्यां स्थितः । तदा सुंसुमारपुरे चमरेन्द्रोत्पातः सञ्जातः । अस्मिन् अवसरे कौशाम्बीनगर्या । पोषवदिप्रतिपद्दिने खेच्छयाऽभिग्रहो गृहीतः-यदा राज्ञः पुत्री बन्दिमध्ये पतिता, पादयोः शृङ्खलया झटिता, ॥ 132 ॥ मस्तके मुण्डिता, त्रिदिनं यावत् क्षुधया क्षामा, रुदती, अश्रुपातं कुर्वती, चरणयोरन्तराले देहलीं कृत्वा एतादृशी सती प्रहरद्वयादनन्तरं कुल्माषयकुलान् दद्यात् तदा पारणं करोमि इत्यभिग्रहो भगवता गृहीत्ः। एवं For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhigrahe गृहीते चत्वारो मासा ययुः । तस्मिन् समये कौशाम्ब्या अधिपेन शतानीकेन चम्पा नगरी भग्ना । दधिवाहनराजा नष्टः, दधिवाहनस्य राज्ञी धारिणी, चन्दनबाला पुत्री व्र्त्ते। द्वे अपि केनचित्पदातिना बन्दितया गृहीते, राज्ञी जिह्वां खण्डयित्वा मृता, चन्दना धनश्रेष्ठिनः विक्रीता, श्रेष्ठिना गृहे आनीता । श्रेष्ठिगृहे मूलानानी स्त्री व्र्त्ते। तया चन्दना दृष्टा, तदा ज्ञातं अहं वृद्धा जाता, श्रेष्ठी अनया भोग भोक्ष्यति इति ज्ञात्वा । नाएकदा श्रेष्ठिनि कुत्रचित्कार्यगते सति पश्चात् चन्दनां गृहीत्वा, मस्तकं मुण्डाप्य, पादयोः शृङ्खला परिधाप्य,IN एकस्मिन् अपवरके क्षिप्त्वा,द्वारेतालकं दत्त्वा, खयं मूला पितृगृहे गत्वा स्थिता। चतुर्थे दिने श्रेष्ठिना शुद्धि कुवेता अपवरकाद् निष्कासिता । तदा मुण्डिता, शृङ्खलासहिता दृस्स्त्ता। तदा श्रेष्ठिनोक्तं पुत्रि! यावत् लोहकारं आहूय । त्वत्पादशृङ्खलां खण्डयामि तावन्मुखं प्रक्षाल्य कुल्माषबक्कुलाः सूर्पकोणके स्थिताः सन्ति, एतान् भुङ्ग इत्युक्त्वा |श्रेष्ठी गतः । पश्चात् चन्दना जानाति-अष्टमस्य मम अद्य पारणं वर्तते, चेत् कश्चित् साधुरायाति तदा तस्मे दत्त्वा पश्चाद् अहं भुने इति चिन्तयन्त्याश्चन्दनायाः अग्रे तृतीयप्रहरे एव खामी भिक्षायां भ्रमन् स्माग्त्ः। सर्वोऽप्यभिग्रहः पूणे, परं चन्दनाया: अश्रु न दृस्स्त्त्ण्। तदा भगवान् आहारं न जग्राह । यदा खामी आहारं विना एव निःसृतः तदा चन्दना रुरोद । अहो! अहं मन्दभाग्या, अद्य खामी अपि मम हस्तात्कुल्माष[बकुलान् न जग्राह । तद्रोदनं श्रुत्वा चक्षुषि अश्रु दृष्ट्या खामी व्याघुट्य कुल्माषबक्कुलान् जग्राह । दवः पश्चाद ka.sa. 23 For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 133 ॥ व्यानि कृतानि । सार्द्धद्वादशकोटी 12 ॥ दीनाराणां वृष्टिबभूव । चन्दनायाः शिरसि नवीना वेणी देवैः रचि कल्पद्रुम ता। शृङ्खला एव नूपुरे समाते । खामी आहारं गृहीत्वा जगाम । पश्चात् श्रेष्टी समाजगाम । नगरस्याऽधिपस्या कलिका |'पि शुद्धिर्बभूव । इन्द्रेण जनसमक्ष आगत्य उक्तम्-यदा खामिनः केवलज्ञानं उत्पत्स्यते तदा एतद् धनं वृचियुक्त. चन्दनादीक्षासमये महोत्सवार्थ समेष्यति । राजा चन्दनां लात्वा अन्तःपुरे आनीतवान् । राज्या सह चन्द- व्याख्या. नायाः सम्बन्धोऽस्ति-भगिन्याः पुत्रीति उपलक्ष्य रक्षिता । एवं भगवतः पञ्चभिर्दिनैः ऊनं पाण्मासिकं अभूत पारणकं । चन्दनया इत्थं कारितम् । द्वादशीचतुर्मासी चम्पायां कृता 12 / ततः पारणके षण्मानिकग्रामे बहिः कार्योत्सर्गस्थितस्य भगवतः त्रिपृष्ठभवे शय्यापालकस्य कर्णे वपु प्रक्षिप्तम् अभूत् । स शय्यापालको मृत्वा गोपालकः सञ्जातोऽस्ति । तेन कर्णयोः कांस्यशलाका निखाता। उपरितः छित्त्वा प्रच्छन्नीकृताऽस्ति । भगवान् । विहारं कुर्वन् पापायां समागतः । तत्र सिद्धार्थस्य वणिजो गृहे आहारार्थ विहरन खरकवैयेन दृष्टः । स्वामिनः कर्णयोः कांस्यशलाकां दृष्ट्रा यदा बहिः कार्योत्सर्गे स्थितः तदा सन्दंशकेन गृहीत्वा बलागुक्षशाखायां बद्धा समकालं वृक्षशाखा त्यक्ता, अनया रीत्या स्वामिनः कर्णयोः शलाका खरवैयेन निष्काशिता । तदा भगवता ॥ 133 ॥ महत्या वेदनया पूत्कारः कृत्ः। मनसि वेदना सोढा, परं कायव्यापारेण पूत्कृतिरभूत् । संरोहिण्या औषध्या कर्णयोः परिचर्या कृता । गोपालकः sasamanarake gtH| kharakavaidyaH paJcamadevalokaM gtH| atha sarvopasargANAM For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir उत्कृष्ट-मध्यम-जघन्यत्वं कथ्यते-जघन्येषु उपसर्गेषु कटपूतनाव्यन्तरीकृतः शीतोपसर्गः, मध्यमोपसर्गेषु सहस्रभारगोलकपातः उत्कृष्टोपसर्गेषु शल्योद्धार उत्कृष्टः । अथ द्वादशवर्ष खामी कया रीत्या स्थितः तदुच्यते तए णं समणे भगवं महावीरे अणगारे जाए, इरियासमिए, भासासमिए, एसणासमिए, NM आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपासवणखेलसंघाणजल्लपारिद्वावणियासमिए, (मणस मिए, वयसमिए, कायसमिए,) मणगुत्ते, वयगुत्ते, कायगुत्ते, गुत्ते, गुतिंदिए, गुत्तबंभयारी, अकोहे, अमाणे, अमाए, अलोहे, संते, पसंते, उवसंते, परिनिबुडे, अणासवे, अममे, अकिंचणे, छिन्नगंथे, निरुवलेवे कंसपाई इव मुक्कतोए, संखे इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव निरालंबणे, वाऊ इव अप्पडिबद्धे, सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व निरुवलेवे, कुम्मे इव गुत्तिदिए, खग्गिविसाणं व एगजाए, विहगे इव विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुंजरे इव सोंडीरे, वसहे. इव जायथामे, सीहे iva duddharise, For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 134 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. मंदरे इव निकंपे, सागरे इव गंभीरे, चंदे इव सोमलेसे, सूरे इव दित्ततेए, जच्चकणगं व जायरूवे, वसुंधरा इव सवफासविसहे, सुहुययासणे इव तेयसा jlNte॥116॥ इमेसिं पयाणं दुन्नि संगहणिगाहाओ-"कंसे संखे जीवे, गगणे वाऊ य सरयसलिले अ । पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारंडे ॥ 1 ॥ कुंजर वसहे सीहे, नगराया चेव सागर-मखोहे । चंदे सूरे कणगे, वसुंधरा चेव हुयवहे ॥ 2 ॥ " 'अर्थः-ततः श्रमणो भगवान महावीरः अनगारो जातः-न विद्यते अगारं गृहं यस्य स अनगार:-स्यक्तगृहवास इत्यर्थः । ईर्यासमितिः, भाषासमितिः, एषणासमितिः, आदानभाण्डनिक्षेपणासमितिः, उच्चारप्रश्रवणखेलजल्लसिङ्घाणपारिष्ठापनिकासमितिः-एताभिः पञ्चसमितिभिः समित आसीत् । अत्राज्यं विशेषः-एतासु पञ्चसु समितिषु तिस्रः समितयो निश्चयेन भवन्ति, चतुर्थी समितिनं भवति । यतस्तीर्थङ्करस्य पात्रादिकस्य ग्रहणम् । मोचनं नास्ति। पञ्चमी समितिरुच्चारः पुरीषम्, प्रश्रवणं मूत्रम्-एतयोः परिष्ठापनं व्र्त्ते। परन्तु तीर्थङ्करस्य आहारनिहारविधिः अदृश्यो भ्व्ति। अपरं खेलः कफो, जल्लो नासामलं, निष्ठीवनम्-एतयोः अभावात् एतयोः pari-! ॥134 ॥ For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir आष्ठापनं न भवति । अत्र तु यत्पञ्चसमितिकथनं तत् सूत्रपाठरक्षणार्थम् । पुनः स्वामी कीदृशोऽस्ति ? गुप्तित्रयेण गुप्तः । मनोवचनकायानां कुव्यापारान्निषेधनं गुसिस्तया युक्तः । अयमेवपाठः पुनः पाठान्तरेणास्ति-"मणस|मिए, वयसमिए, कायसमिए," मनोवचनकायानां सम्यक् प्रकारेण प्रवर्तनं समितिरुच्यते, तया समित्या युक्तः । पुनः खामी गुप्तेन्द्रियः त्रयोविंशतिविषयेभ्य इन्द्रियाणां निवारणं तेन युक्तः, गुप्तब्रह्मचर्यः नववाटिकाभिः शीलसंरक्षकः, क्रोधमानमायालोभरहितः, शान्तः, प्रशान्तः-प्रकर्षेण शान्तः, उपशान्तः, यस्मिन् समीपे आगतेऽपि क्रोधादीनां उपशमो भवति, आश्रवनिरोधात् निराश्रवः, अममः ममत्वरहितः, अकिञ्चनः द्रव्यरहितः, बाह्याभ्यन्तरग्रन्थिरहितः, निर्लेपः-यथा कांस्यपात्रे जलं न लगति तथा भगवन्तं लेहो न लगति । यथा शङ्ख रागः कश्चिन्न लगति तथा भगवतः कस्यापि न रागोऽस्ति, तथा केनापि सह भगवतः द्वेषोऽपि नास्ति । पुनर्यथा जीवस्य गतिः केनापि रोढुं न शक्यते तथा भगवतो विहारोऽपि केनाऽपि न रुझ्यते । यथा आकाशो निराधारो निरालम्बस्तथा भगवान् कस्यापि आधारं न वाञ्छति । यथा वायुः कुत्रापि न स्खलति तथा भगवानपि अप्र्तिब्द्ध्विहारी। भगवान् शरत्कालस्य जलवन्निर्मलहृदयः । यथा कमलं कदमे निष्पन्न । जलेन वर्द्धितम् , अनुक्रमेण उभयोरपि उपरिष्टात् अलिप्तं सत् तिष्ठति तथा खामी संसारे उत्पन्नः भोगजलेन वर्धितः अनुक्रमेण उभाभ्यां पृथक् तिष्ठति । भगवान् परीषहसहने सिंहवत् शूरः, समुद्रवद् गम्भीरः, Tieliiliilne For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 135 ॥ कल्पद्रुम । कलिका वृत्तियुक्त. व्याख्या. चन्द्रवत् सौम्यः, कच्छपवत् गुप्तेन्द्रियः, खङ्गिशृङ्गवत् एकाकी, भारण्डपक्षीव अप्रमादी, गजवत् शौण्डिरः, दानवर्षिवृषभवत् संयमभारनिर्वाहका, मेरुवद् अप्रकम्पः, सूर्यवत्तेजस्वी, पृथ्वीवत् सर्वसहः ॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे-से अ पडिबंधे चउविहे पन्नत्ते, तं जहा-दवओ, खित्तओ, कालओ, भावो। दवओ णं सचित्ताचित्तमीसेसु दवेसु । खित्तओ णं गामे वा, नगरे वा, अरपणे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा, नहे वा । कालओ णं समए वा, आवलिआए वा, आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, ऊए वा, अयणे वा, संवच्छरे वा, अन्नयरे वा दीह्काल्स्ण्जोए। भावओ णं कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, पिजे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा. पेसुन्ने वा, परपरिवाए वा, अरडरईए वा, मायामोसे वा, मिच्छादंसणसल्ले वा-(paM0600) तस्स णं भगवंतस्स नो एवं भवै ॥ 117 ॥ तस्य भगवतः कुत्राऽपि प्रतिबन्धो न भवति । स प्रतिवन्धश्चतुर्विधः-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च । ॥ 135 ॥ For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्येण सचित्तवस्तुनि, तथा अचित्तप्रासुकवस्तुनि, तथा सचित्ताचित्तमिश्रवस्तुनि प्रतिबन्धो नास्ति । क्षेत्रेण ॥ ग्रामे वा, नगरे वा, उद्याने वा, खले चा, क्षेत्रे वा, गृहे वा, अङ्गणे वा कुत्रापि ममत्वं नास्ति । कालेन समये वा, आवल्यां वा, मुहूर्ते वा, प्रहरे वा, दिवसे वा इत्यादिकाले प्रतिबन्धो नास्ति । भावेन अष्टादशपापस्थानेषु कुत्रापि भगवतः प्रवृत्तिर्नास्ति । से णं भगवं वासावासवजं अट्ठ गिम्ह-हेमंतिए मासे गामे एगराइए, नगरे पंचराइए वासीचंदणसमाणकप्पे, समतिण-मणि-लेटु-कंचणे, समदुक्ख-सुहे, इहलोग-परलोगाप्पडिबद्धे, जीवियमरणे अनिरवकंखे, संसारपारगामी, कम्मसन्तुनिग्घायणटाए अब्भुट्टिए एवं च णं विहरै ॥ 118 ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तरेणं महवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendral kalpasUtraM // 136 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अणुत्तराए गुत्तीए, अणुत्तराए तुट्टीए, अणुत्तरेणं सच्चसंजम तवसुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई वीकंताई । / अथ स भगवान् वर्षाकालस्य चतुर्मासीं विना शीतोष्णकालस्य मासाष्टकं यावद् ग्रामे एकदिनम्, नगरे पञ्चदिनं स्वामी तिष्ठति । वासीचंदणसमाणकप्पे - यथा पशुना चन्दनवृक्षः छिद्यमानः पर्शुमुखं सुरभीकरोति, तथा भगवानपि दुःखदायकेऽपि उपकारं करोति अथवा पूजके छेदके च उभयोरुपरि समानबुद्धिः । तृणमण्योः, सुवर्णपाषाणयोः, सुखदुःखयोः सादृश्यं धत्ते । इहलोक परलोके जीवितमरणयोरुपरि समभावः । कर्मशत्रुहनने सावधानः । अनेन प्रकारेण प्रवर्तमानस्य भगवतः सर्वोत्कृष्टैश्चतुर्भिर्ज्ञानैर्विराजमानस्य सर्वोत्कृष्टक्षायिकसम्यक्त्वेन सर्वोत्कृष्टयथाख्यातचारित्रेण विराजमानस्य द्वादशवर्षाणि पुनः षण्मासाः पञ्चदशभिर्दिनैः अधिकाः- एतावत्कालं गतः । अथ भगवतस्तपो वर्ण्यते - षण्मासी 1 पारणं 1, सङ्गमोपसर्गे पञ्चदिनऊना षण्मासी 1 पारणं 1, चतुर्मासी 9 पारणा 9, त्रिमासी 2 पारणा 2, अर्धतृतीयमासी 2 पारणा 2, द्विमासी 6 पारणा 6, अर्धद्वितीयमासी 2 पारणा 2, एकमासी 12 पारणा 12, अर्द्धमासी 72 पारणा 72, षष्टतपः 229 पारणा 229, 1 भद्रप्रतिमादिने 2, महाभद्रप्रतिमादिनानि 4, सर्वतोभद्रप्रतिमादिनानि 10, एतास्तिस्रः प्रतिमा एकदा अच्छिन्ना व्यूढाः, तासां For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. // 136 //
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 - उपवासाः, पारणा 3, अष्टमतपः 12, पारणा 12 - एवं तपोदिनवर्षाणि - 11, मासाः 6, दिनानि 25 / प्रथमपारणेन सह पारणा 350 एवं सर्वमीलने वर्षाणि - 12, मासाः 6, दिनानि 15 छद्मस्थकालः सर्वोऽपि सङ्कलितः । अत्र भगवतः प्रमाद एकान्तर्मुहूर्त्तमेवासीत्, यदा खामिना खमा दृष्टाः ॥ अथ भगवतः कस्मिन् दिने कस्मिन् स्थाने केवलज्ञानं उत्पन्नं सूत्रेणाह छमासी छमासी तप 1 चउमा त्रिमासी तप पञ्चदिन सी 9 न्यून 2 तेरसमस्त संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं ducce mAse, cautthe pakkhe, वैसाहसुद्धे तस्स णं वैसाहसुद्धस्स दसमीपक्खेणं, पाईणगामिणीए छायाए, पोरिसीए अभिनिविट्ठाए पमाणपत्ता, सुवणं दिवसेणं, विजएणं मुहुत्तेणं, जंभियगामस्स नगरस्त बहिआ उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावईस्स कटुकरणंसि अढी बेमासी दोढ मासी 2 मास- पास भद्रप्रतिमा मासी खमण खमण दिन 2 2 12 72 सुधी । महाभद्र। सर्वतो प्रतिमा भद्रप्रतिमा छड दिन 4 दिन 10 229 सुधी सुधी Acharya Shri Kallassagarsuri Gyanmandir For Private and Personal Use Only तथा अट्टम पारणा दिन दीक्षा 12 349 दिन सर्व वर्ष 12, मास 16, दिन 15.
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 137 ॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या. सालपायवस्स अहे गोदोहिआए उक्कडुअनिसिज्जाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए बदमाणस्स अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे परिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ 119 ॥ अर्थः-खामिनत्रयोदशे वर्षे वर्तमाने सति उष्णकालस्य द्वितीये मासे चतुर्थे पक्षे वैशाखसितदशम्यां पूर्व-| दिशानुगामिन्यां छायायां एतावता पश्चिमे प्रहरे सम्पूर्णे सति सुव्रतनाम्नि दिवसे विजयनानि मुहले ऋजुवालिकाया नद्यास्तटे व्यावर्तकनाम्नि जीर्णोद्याने अथवा विजयावर्तव्यन्तरस्य चैत्यात् नातिदूरे नातिनिकटे श्यामाकनाम्नः कौटम्बिकस्य क्षेत्रमध्ये शालवृक्षस्य अधोभागे गोदोहिकासने उत्कटिकासने स्थितस्य आतापना कुर्वतः उपवासद्वयं कृतवतः उत्तराफाल्गुनीनक्षत्रेण सह चन्द्रसंयोगे प्राप्ते सति शुक्लध्यानं ध्यायमानस्य भगवतो महावीरस्य अनन्तं अनन्तार्थदर्शकं, अनुत्तरं सर्वज्ञानेभ्योऽधिकं, निर्व्याघातं मित्तिकटादिभिर्यत् न हन्यते एतादृशं, निरावरणं आच्छादनरहितं, क्षायिकं अप्रतिपाति, कृत्लं सकलार्थद्रव्यपर्यायग्राहकं अत एव प्रतिपूर्ण पूर्णमासीचन्द्रवत् सम्पूर्ण केवलं असहायि, एतादृशं ज्ञानं केवलं अथ केवलवरदर्शनं समुत्पन्नम् । अथ भगवान् कीदृशो जातस्तदुच्यते ॥ 137 ॥ For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तेणं कालेणं, तेणं समएणं समणे भगवं महावीरे अरहा जाए, जिणे, केवली, सवन्नू, सबदरिसी, सदेवमणुआसुरस्स लोगस्स परिआयं जाणइ, पासइ, सवलोए सबजीवाणं आगई, गई, ठिई, चवणं, उववायं, तकं, मणोमाणसिअं, भुत्तं, कडं, पडिसेवियं, आवीकम्म, रहोकम्म, अरहा, अरहस्सभागी, तं तं कालं मणवयकायजोगे वट्टमाणाणं सबलोए सबजीवाणं सवभावे जाणमाणे, पासमाणे विहरै ॥ 120 ॥ अर्थः-ततः श्रमणो भगवान् महावीरः अर्हन् अष्टमहापातिहार्ययुक्तः सञ्जातः । अथवा अरिहा रागद्वेषरूपारिघातकः अथवा अरहो न विद्यते रहो एकान्तं यस्य स अर्हाः। पुनः जिनो रागद्वेषजेता, केवली केवलज्ञानी, सर्वज्ञः, सर्वदर्शी । पुनः देवैः मनुष्यैः असुरैः सहितस्य सर्वलोकस्य पर्यायान् उत्पत्तीन् स्थितिं गतिं आगति च्यवनं उत्पातं तर्क विचारं मनो-मानसिकं मन:-अन्तकरणं, मानसिकं मनश्चिन्तनरूपं सर्वं जानाति । पुनर्भुक्त |आहारादिकं, कृतं चौर्यादिकं, प्रतिसेवितं मैथुनादिकं, प्रकटं तथा प्रच्छन्नं सर्व जानाति, सर्व पश्यति । अथ । केवलज्ञाने उत्पन्ने सति देवैः समवसरणं कृतम् । लाभस्य अभावं जानन् अपि आचारव्यवहारार्थं क्षणमेकदेशना For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं साप्त कमला एवं तद्वतम् । पूर्ववत अन्यामिन समय अग्निभा ॥ 138 ॥ सर्वैः श्रुता परं कोऽपि न प्रतिवुद्धः । प्रथमदेशना निष्फला जाता । ततः स्वामी रात्रौ एच सडेन shitH। कल्पद्रुम वर्णकमलैः सञ्चरन्-तत्र सप्त कमलानि प्रदक्षिणया भ्रमन्ति, द्वे द्वे कमले चरणयोरधः समागच्छतः, देवानां कलिका माहात्म्यात् अयं खामिनो atishyH। एवं तद् रात्रौ एव द्वादशयोजनभूमि उल्लङ्घय खामी प्रातः मध्यमपा-1 वृचियुक्त. पायाः परिसरे आगतस्तत्र देवैः समवसरणं रचितम् । पूर्व दिग्द्वारे प्रविश्य अशोकवृक्षं त्रिः प्रदक्षणीकृत्य 'नमो व्याख्या. तित्थस्स' इत्युक्त्वा सिंहासनोपरि पूर्वाभिमुखो भगवान् तिष्ठति । अन्यासु तिसृषु दिक्षु तीर्थकरस्य प्रतिबिम्ब व्यन्तरदेवाः स्थापयन्ति । चतुर्मुखो भगवान् चतुःप्रकारधर्म दर्शयति । तस्मिन् समये तत्र नगर्या सोमिलनाना विप्रेण यज्ञकरणाय एकादश ब्राह्मणा उपाध्याया आहूताः। ते च अमी-इन्द्रभूतिः1, अग्निभूतिः2, वायुभूतिः |3, व्यक्तः 4, सुधर्मा 5, मण्डितः 6, मौर्यपुत्रः7, अकम्पितः 8, अचलभ्राता 9, मेतार्यः 10,प्रभासः 11 / एतेषां उपाध्यायानां वेदपदेषु पृथक् पृथक् सन्देहाः सन्ति । ते सन्देहाः उच्यन्ते-जीवोऽस्ति न वा 1, कर्म वर्तते न वा 2, जीवशरीरयोः ऐक्यमेव पृथगभावो वा 3, पञ्चभूतानि सन्ति न वा 4, यः अस्मिन् भवे यादृशो भवति तादृशोऽपि परभवे मृत्वा भवति न वा 5, जीवस्य बन्धमोक्षी वर्तेते न वा 6, देवाः सन्ति न वा 7, नार्काः। ॥ 13 ॥ सन्ति न वा 8, पुण्यं वर्तते नवा, पापं वर्तते न वा 9, परलोको नाऽस्त्येव 10, मोक्षोऽस्ति न वा 11, एते सन्देहाः प्रत्येकं एकादशानामपि स्न्ति। अथ तेषां परिवारः प्रथमतः पश्चानां पण्डितानां प्रत्येकं पञ्चशतस्य परिकरः, ततः For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठस्य, सप्तमस्य च उभयोः पण्डितयोः प्रत्येकं साईत्रिशतस्य परिकरः, ततोऽग्रतनानां चतुर्णा पण्डितानां प्रत्येक त्रिशतस्य परिकरः, एते विद्यार्थिनस्तेभ्यो विद्याभ्यासं कुर्वन्ति । सर्वे चतुश्चत्वारिंशत्शतप्रमाणाः 4400 / सर्वे । एकादशानां इन्द्रभूतिप्रमुखब्राह्मणानां विद्यार्थिनः । तथा तत्र अन्येऽपि ब्राह्मणाः पृथकपथगजातीया मिलि-| ताः सन्ति । बहवो ब्राह्मणाः स्वर्गवाञ्छ्या यज्ञं कुर्वन्ति । तस्मिन् समये प्रभातसमये एव नगर्याः परिसरे समवसरणं ब्राह्मणैस्तथा नगरलोकैदृष्टं तावत् समवसरणे रूप्यस्य वप्रः, वर्णस्य कपिशीर्षाणि 1, खर्णस्य वास्तत्र । 1 तेषां नामानि-प्रथमं आचार्य 1 उपाध्याय 2 शङ्कर 3 शिवकर 4 महेश्वर 5 ईश्वर 6 धनेश्वर 7 सोमेश्वर 8 याज्ञिक यानी-नाम|9 गङ्गाधर 10 गदाधर 11 विद्याधर 12 लक्ष्मीधर 13 धरणीधर 14 भूधर 15 श्रीधर-16 महीधर 17 दामोदर 18 दुवे। द्विवेदी-नाम-महादेव 19 शिवदेव 20 रामदेव 21 वामदेव 22 कामदेव 23 सहदेव 24 नरदेव 25 हरदेव 26 वासुदेव 27 श्रीदेव का 28 व्यासनाम-श्रीपति 1 उमापति 2 राजपति 3 प्रजापति 4 विद्यापति 5 गणपति 6 भूपति 7 महीपति 8 लक्ष्मीपति 9 देवपति ॥ 10 गङ्गापति 11 पण्डितनाम-जनार्दन 1 गोवर्धन 2 कृष्ण 3 विष्णु 4 जिष्णु 5 मुकुन्द 6 गोविन्द 7 माधव 8 केशव 9 पुरु षोत्तम 10 नरोत्तम 11 जोसीनाम-क्षीमाइत 1 सोमाइत 2 रामाइत 3 भीमाइत 4 शिवाइत 5 धनाइत 6 देवाइत 7 प्रभाइत IN8 त्रिवाडी-त्रिवेदी-नाम-हरिशर्म 1 महाशर्म 2 अग्निशर्म 3 देवशर्म 4 नागशर्म 5 जयशर्म 6 चतुर्वेदीनाम-हरि 1 हर 2 नीलकण्ठ 23 श्रीकण्ठ 4 कण्ठेकाल 5 शम्भू 6 स्वयम्भू 7 इत्यादि । ka.sa.24 For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 139 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir रत्नानां कपिशीर्षाणि 2, रत्नानां वप्रस्तत्र मणिमयानि कपिशीर्षाणि 3 / अशोकवृक्षस्य छाया समवसरणाग्रे सहस्रयोजनप्रमाणा, इन्द्रध्वजः इत्यादि ऋद्धिः । पुनञ्चतुर्निकाय देवानां गमनागमनं, देवाङ्गनानां गीतगानं इत्यादिप्रभावं दृष्ट्वा ब्राह्मणैर्ज्ञातं सत्योऽस्ति यज्ञस्य प्रभावः - देवाः साक्षादत्र समायान्ति । एवं पश्यतां एव ब्राह्मणानां यज्ञपाटकं त्यक्त्वा यत्र नगराद्वहिः श्रीवर्द्धमानखामिनः समवसरणमस्ति तत्र ययुः । सर्वेऽपि देवाः मुखेन एवं जल्पन्तः सर्वज्ञवन्दनाय शीघ्रं गम्यतां गम्यताम् । इन्द्रभूतिरेतादृशीं देवानां मुखेभ्यो वाणीं श्रुत्वा मनसि अमर्षं आनीय चिन्तयति स्म । सर्वज्ञस्तु अहं एवाऽस्मि, मत्तः परः कोऽस्ति अत्र सर्वज्ञः ? लोकास्तु सर्वदा मूढा भवेयुरेव । परन्तु देवा अपि मुह्यन्ते, ये देवाः मां न वन्दन्ते ते मां सर्वज्ञं विहाय अन्यत्र भ्रमन्ति, अथवा कश्चिदत्र ऐन्द्रजालिकोऽयं भविष्यति । इन्द्रजालिकविद्यया सर्वान् लोकान् देवान् संमोहयति, परं अहं अस्य वृथा अभि मानिनो गर्व उत्तारयिष्यामि, मां विना अस्य गर्वोत्तारणे कोऽपि समर्थ नास्ति इति विचिन्त्य प्रचलित इन्द्रभूतिः, साथै पश्चशतविद्यार्थिनः खगुरोः इन्द्रभूतेः विरुदवृन्दं जल्पन्तो बभूवुः । उत्तालतया महाडम्बरेण समवसरणाय आयान्ति । विरुदवृन्दं यथा - सरखतीकण्ठाभरण, वादिविजयलक्ष्मीशरणं, इत्यादीनि छात्रवृन्दमुखेभ्यः 1 1 ज्ञातसर्वपुराण, वादिकदलीकृपाण, पण्डितश्रेणिशिरोमणि, कुमतान्धकारनभोमणि, जितवादिवृन्द, वादिगरुडगोविन्द, वादिघटमुद्गर, वादिघूकभास्कर, वादिसमुद्रागस्ति, वादिवृक्षहस्ति, वादिमुखभञ्जन, वादिवादखण्डन, वादिसिंहशार्दूल, वादिवातविक्षिप्तवादतूल, For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 5 // 139 //
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरुद्धानि शृण्वन् समवसरणं प्राप्त इन्द्रभूतिः । तदा भगवद्वाणीं श्रुत्वा चिन्तयति किं समुद्रो गर्जति, किं गङ्गायाः प्रवाहो वा नदति, अथवा ब्राह्मणो वेदध्वनिः इति विचारयन् इन्द्रभूतिः समवसरणस्य प्रथमे सोपाने चरणे दत्ते खामिनं दृष्ट्वा अचिन्तयत् किं एतादृशपञ्चवर्णरूप्यस्वर्णरत्नमयवप्रत्रये विराजमानः, छत्रत्रयेण शोभमानः, सिंहासने स्थितः, देवेन्द्रैः स्तूयमानः, देवाङ्गनाभिर्गुणवृन्दं गीयमानः कोऽपि वादी अद्य यावन्न दृष्टः, वादिनः बहुशोऽपि दृष्टाः परं न कश्चित् एतादृशो दृष्टः, तदा किमयं ब्रह्मा, किमयं विष्णुः, किमयं रुद्रो वा, किमयं सयौं वा, चन्द्रो वा, गणपतिर्वा एवं चिन्तयन् पुनरपि तेषां लक्षणैः वियुक्तं दृष्ट्वा तत्र तदा देवेषु सन्देहं कुर्वन् विमलस्वभावं वीतरागं सर्वोत्कृष्टरूपं संवीक्ष्य नवीनोऽयं देवस्तस्माद्देवाधिदेवोऽयं सर्वज्ञोऽयं भविष्यति । अयं एतादृश एव दृश्यते, अनेन सह वादं कर्तुं अहं अत्रागतस्तन्मया सम्यक् न कृतं एतावद्दिनपर्यन्तं यद् यशोऽर्जितं तद् यास्यति, अहं जानन् अपि अद्य अज्ञानी सञ्जातः । अथ चेत् अनागत्य एनं दृष्ट्वा पश्चाद्रजामि पड्भाषावल्लीमूल, वादिवादमस्तकशूल, वादिगोधूमघरट्ट, मर्दितवादिमरट्ट, वादिकन्दकुद्दाल, वादिलोकभूमिपाल, वादिमौनशस्त्रागार, वादिअन्नदुर्भिक्षकार, वादिगजसिंह, वादीश्वरलीह, वादिहृदयसाल, वादियुद्धभाल, वादिवेशाभुजङ्ग, शब्दलहरीतरङ्ग, सरस्वती भण्डार, चतुर्दशविद्याभर्तार, षड्दर्शनगौगोपाल, रञ्जितानेकभूपाल, सखीकृतवृहस्पति, निर्जितशुक्रमति, कूर्चीलसरस्वती, प्रत्यक्षभारती, जितानेकवाद, सरस्वतीलब्धप्रसाद । For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org कल्पसूत्र ॥ 14 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तदा लोके मम निन्दा भवेत् । अग्रे वादव्यवहारोऽपि दुष्करस्तर्हि इतो व्याघ्र इतस्तटी अयं न्यायः अत्राग्त्ः। कश्चित्कीलिकार्थ सौधं स्वनति, कश्चित् ठिक्करिकार्थं कामकुम्भं स्फोटयति । एतादृशानि उपख्यानानि मिलितानि । इति चिन्तयन्नपि साहसं विधाय सोपानेषु आरोहति तदा स्वामिना स इन्द्रभूतिः एतादृशान् संकल्पान् कुर्वाणो दृष्टस्तदा भो इन्द्रभूते ! कुशलमस्ति इति नामोचारणपूर्व अभिवादितः सन् मनसि चिन्तयामास-असौ मम नाम अपि जानाति । अथवा मम नाम अत्र को न जानाति ? अयमपि मत्तः सकाशाद्यं कृत्वा मिष्टं वाक्यं ब्रवीति, जानाति-मया सह असौ बादं न करोति, परं अस्य मिष्टवाक्याहं प्रसन्नो भवामि, यदा अयं सर्वज्ञोऽस्ति तदा मम मनःसन्देहं भक्षयति, अस्याऽहं शिष्यो भविष्यामि तावत् श्रीवीरेण प्रोक्तं हे इन्द्रभूते ! तव मनसि अयं सन्देहो वर्तते-जीवोऽस्ति न्वा|जीवो वर्तते एव वेदवाक्यैरेव ज्ञ्यापित्ः। वेदवाक्यानि यथा-"विज्ञा। 1 इन्द्रभूतेः विशेषस्त्वयम् वेदपदानि च "विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तानि एव अनु विनश्यति, न प्रेत्यसंज्ञाऽस्ति" इति । त्वं तावत् एतेषां बेदपदानां अर्थमेवं करोषि-यद् विज्ञानघनो गमनादिचेष्टावान आत्मा, स च एतेभ्यो भूतेभ्यः पृथिवी-जलादिभ्यः समुत्पद्य मद्याङ्गेभ्यो मदशक्तिरिव, ततस्तानि भूतानि एवं अनु चिनश्यति जीवः-तत्रैव विलयं याति जले बुहुद् इव ततो भूतव्य- तिरिक्तस्य जीवस्य अभावाद् नास्ति पुनर्जन्म । परमयुक्तोऽयमर्थः । शृणु सत्यमर्थम्-विज्ञानघनो ज्ञानसमुदायः स च केनचित् प्रकारेण पृथिवी-जलादिभूतगणं समाश्रित्य एव उत्पद्यते-यथा घटोऽयम् , जलमिदम् , वायुरयम् इत्यादि । पुनश्च यदा भूतगणो नेत्रादितो दूरी-1 ॥ 14 ॥ For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naghana eva etebhyo भूतेभ्यः समुत्थाय पुनस्तान्येव अनु विनश्यति, न प्रेत्य संज्ञा asti"iti जीवस्य अभावः । / अथ पुनर्जीवस्थापनवेदवाक्यानि-"सर्वैः अयं आत्मा ज्ञानमयः, ब्रह्मज्ञानमयः, मनोमयः, वाग्मयः, कायमयः, चक्षुर्मयः, श्रोत्रमयः, आकाशमयः, वायुमयः, तेजोमयः, अम्मयः, पृथ्वीमयः, हर्षमया, धर्ममयः, अधममयः, दददमयः" इति। पुनर्यथाचारित्रः तथा भवति, साधुकारी साधुर्भवति, पापकारी पापो भवति । "पुण्यः । पुण्येन कर्मणा भवति, पापः पापेन भवति" यजुर्वेदोपनिषदि ऋचः सम्पूर्णाः । हे इन्द्रभूते! त्वया वेदपदानि अधीतानि तथाऽपि वेदपदार्थ न जानासि । जीवोऽयं सर्वशरीरव्यापी शरीरात् पृथक्, यथा दुग्धे घृतं, तिलेषु तैलं, काष्ठेषु अग्निः, पुष्पेषु सुगन्धः, चन्द्रकान्ते अमृतं, यथा एते पदार्थाः सर्वव्यापिनः पृथगपि वर्तन्ते तथा अयं |देही देहश्च अत्र सन्देहो नाऽस्ति । ददद-दमो 1 दया 2 दानं 3 एतद् दकारत्रयं वेत्ति स जीव एव, एतद् दकारत्रयं जीवखरूपमेव इति प्रतिबोधितः इन्द्रभूतिः पञ्चशतच्छात्रःसह प्रभोः पार्श्व दीक्षां जग्राह । भगवता 'करेमि भंते! सामाइयं' इति उच्चारणं कारापित्ण्। दीक्षां गृहीत्वा खामिनं पृष्टवान्-किंतत्त्वं-उप्पजेइ वा-उत्पद्यन्ते । क्रियते तदा तद् ज्ञानं विनश्यति, न च सा पूर्वसंज्ञा वर्तते अत उच्यते विज्ञानघन एतेभ्यः भूतेभ्यः उत्पद्य, तानि एव अनु विनश्यति, ततो नानया श्रुत्या आत्मा निषिध्यते । प्रत्युत अन्याऽपि श्रुतिरस्ति जीवसाधिका-"सर्वैः अयं आत्मा ज्ञानमयः" इत्यादि । For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 14 ॥ इति पदं श्रुत्वा विचारित-यदि जीवा उत्पद्यन्ते एव तदा जीवगणः परिमितं क्षेत्रं बरीभरीत्येव । तदा पुनःला । कल्पद्रुम पृष्टवान् तदा भगवान् आह-विगमेह वा-विनश्यन्ति । उत्पद्यन्ते, विनश्यन्ति च इति पदं श्रुत्वा पुनर्विचारितं कलिका तदा जगत् रिक्तं भवेत् इति पुनः पृष्टवान् किं तत्त्वं तदा स्वामी प्राह-किंचि य धुए वा किंचित् कालं ध्रुवं तिष्ठ वृत्तियुक्त. न्ति-उत्पद्यन्ते, विनश्यन्ति, किंचित्कालं तिष्ठन्ति-उत्पत्तिविनाशस्तु पुद्गलधर्मः, ध्रुवत्वं तु जीवधर्मः । इयं । व्याख्या. जगतः शाश्वती स्थितिरस्ति-जीवः1, अजीवः2, धर्मः3, अधर्मः4, लोकाकाशः5, पुद्गलः 6, एतेषां षडद्रव्याणां आवर्तपरावर्तनव्यवहारो भवति-इतस्ततो भ्रमन्ति । एतया त्रिपद्या जगत्वरूपं इन्द्रभूतिना ज्ञातं पुनदृष्टान्तश्च भगवता त्रिपद्याः दर्शितः । यथा एकः कश्चिद् राजा, तस्यैकः पुत्रः, पुत्री च वर्तते, पुच्या राज्ञः प्रोक्तं मां । सुवर्णस्य घटं कारयित्वा देहि, तदा राज्ञा पुत्र्यै स्वर्णघटो दत्तः । तदा पुत्रेणोक्तम्-तात ! मह्यं सौवर्णमुकुट घटं भक्त्वा देहि, तदा राज्ञा घटं भक्त्वा पुत्राय मुकुटो दत्तः, तदा पुत्र्याः विषाद उत्पन्नः, पुत्रस्य हर्षः समुत्पन्नः, राज्ञस्तु न हर्षों न च विस्साद्ः। एवं संसारस्य स्थिति:-एकः उत्पद्यते, एको विनश्यति, पुद्गलस्य विनाशः, उत्पत्तिश्च, जीवास्तु यावन्तो वर्तन्ते तावन्त एव वर्तन्ते न च आधिक्यं न च न्यूनत्वं । घटो विनश्य मुकुटो भवति, ॥ 14 ॥ मुकुटो विनश्य घटश्च, वर्णद्रव्यस्य न हानिन वृद्धिः, तेन राज्ञो न हर्षो न च विषादो भवति एवं तत्त्वं परिज्ञाय अन्तर्मुहूर्तमध्ये एकादश अङ्गानि, दृष्टिवादश्च एवं द्वादशाङ्गी कृता । गौतमनामेति नामस्थापना स्वामिना vihi For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बता । इन्द्रभूतेर्दीक्षां श्रुत्वा अग्निभूत्यादयो यथा आगतास्तथा संशयं छित्त्वा भगवता प्रतिबोधिताः । एवं एकादश 1 अन्येषां गणधराणामेवं संक्षेपतो वादः-1-अग्निभृतिः स च एवं संदेग्धि-"पुरुष एवं इदं निं सर्व यदू भूतं यच भाव्यम्" इत्यादि अनया श्रुत्या इदं सकलं पुरुष एव प्रतीयते, कर्म-ईश्वरादिकं च प्रतिषिध्यते, ततो नास्ति कर्मादिकम् , एवम् अर्थ स करोति । स च अर्थस्तस्याऽयुक्तः । सा श्रुतिः केवलं पुरुषप्रशंसापरायणा केवलं पुरुषं स्तौति, नान्यमर्थ निषेधति, यथा "जले विष्णुः, स्थले विष्णुः" इत्यादिस्तुतिः केवलं पुरुषोत्तमविष्णुस्तुतिपरायणा नान्यं घट-पट-कटादिकं निषेधति, एवमियमपि श्रुतिः केवलं वर्णनवादपरायणा न कर्मादिक निषेधति, ततस्तया श्रुत्या कर्मसंदेहो न कर्तव्यः, प्रत्युत "पापः पापेन कर्मणा" इत्यादिवेदवाक्यैः कर्मवादः प्रख्याप्यते एव इति ॥ / | 2-वायुभूति:-"विज्ञानघन" इत्यादिपूर्वदर्शितवेदवाक्येन अस्य संदेहः-जीव एव शरीरम् , शरीरमेव वा जीवः, किंतु देहाद् भिन्नः । कोऽपि जीवो नास्ति । स चाऽस्य अयुक्तः-कारणानुरूपमेव कार्य जायते इति प्रवादः सर्वत्र प्रसिद्धः । यदि भूतनिमित्तो जीवः स्वीकियते, तदा सोऽनुभूतोऽपि प्रवादः विनश्येत । कथमिति चेद्, उच्यते-ज्ञानममूर्त, भूतानि मूर्तानि, ततो नहि तयोः कार्यकारणभावो भवि-| तुमर्हति । अतो ज्ञानकारणान्यथानुपपत्त्या देहाद् भिन्नः एव समस्ति जीवः । तत्प्रतिपादकवेदवाक्यं तु पूर्ववदेव । / 3-व्यक्तः-अस्य एवं शङ्का-सा च "स्वप्नोपमं वै सकलं" इत्यादिवेदवाक्यैः संजाता । स एवं प्रलपति, सर्व स्वप्नतुल्यमेतत् , अतो । नास्ति किंचित्-सर्व शून्यमेव । सा च तस्य मृषा, यत इयमपि श्रुतिः न सर्वाभावं प्रतिपादयति, किन्तु वैराग्यवर्धनार्थं सर्वेषामनित्यतामेव । वेदयति । वेदेऽपि " पृथ्वी देवता, आपो देवताः" इत्यादिवाक्यानि सन्ति भूतादिसत्ताप्रतिपादकानि । अतस्तस्यायं संशयो न युक्तः ॥ For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गणधराणां स्थापना कृता । तेषां गणधराणां पूर्वपरिवार एव शिष्यत्वेन दत्तः । ततश्चन्दनबाला भगवद्वाणी कल्पसूत्र कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ॥ 142 ॥ | 4-सुधर्मा-"पुरुषो वै पुरुषत्वमभुते पशवः पशुत्वम्" इत्यादिश्रुत्या स एवं वेत्ति-पुरुषो मृत्वा पुरुष एव जायते, पशुरपि पशुरेख जायते मृत्वा । परमेतद् मिथ्या । यतो वेदे एव समावेदितं "पापः पापेन कर्मणा, पुण्यः पुण्येन कर्मणा" अतो यादृशं कर्म तादृशं परभवे गमनम् , जन्मग्रहणं च-पापी पुरुषो नारको जायते, पुण्यवान् पशुरपि देवो भवति अतोऽस्य सा शङ्का निरस्ता । "पुरुषो बैं इत्यादिश्रुतिस्तु यदि 'पुण्यवान पुरुषः स्यात् तदा पुनरपि पुरुषो भवति' इत्येनमर्थ संख्यापयति । / 5-मण्डितः- स एव विगुणो विभुन बध्यते" इत्यादिवेदवाक्यैः बन्ध-मोक्षविषये संदेग्धि । परं तस्य स संशयः अर्थाऽज्ञानादेव । / सा श्रुतिरेवं प्रतिपादयति-यो विगुणो-गुणरहितः-सत्त्वादिरहितः स न बध्यते, न मुच्यते, स च अर्थः सत्य एव, यतो विगुणस्य बन्ध-मोक्षौ न विद्यते, अन्येषां तु तौ विद्यते एव, अन्यथा "पाप: पापेन कर्मणा" एवं वेदोऽपि कथं ज्ञापयेत् । अतस्तस्य संदेहो । naashitH॥ 6-मौर्यपुत्रः-"को जानाति मायोपमान देवान्" इत्यादिवेदश्रुतिभि: स देवविषये संशेते । परं तस्य संशयो न युक्तः, यतः "स्वर्ग गच्छेद् यज्ञकारको देवो जायते" इत्यादिअर्थपरायणैर्वेदवाक्यैः देवसत्ता संस्थाप्यत एव । "को जानाति" इत्यादिवाक्यं तु देवानामनित्यत्वज्ञापनायेति ॥ ॥ 142 ॥ For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्रुत्वा प्रतिबुद्धा सती द्रव्येण महोत्सवं कृत्वा भगवत्पावें दीक्षां जग्राह । तस्याः सार्थे बहुभिलोकैः प्रव्रजितं-IN बहवः श्रावकाः सञ्जाताः । इत्थं द्वितीये समवसरणे चतुर्विधसङ्घस्य स्थापना, प्रधमे समवसरणे सङ्घस्थापना -अकम्पितः-"नह वै प्रेत्य नरके नारकाः" इत्यादिवेदपदैः नारकाणामभावं भावयति । परं सा तस्य भावना मिथ्या । यतो वेदे । एव उक्तम्-"नारको वै एष जायते यः शूद्रान्नमनाति" ततो वेदे एव नारकसत्ता संज्ञापिता, "नह वै" इत्यादिश्रुतिस्तु नारकाणां शाश्वततां निषेधति, न पुनरभावम् ॥ / 8-अचलभ्राता-"पुरुष एवेदं निं सर्वम्" इत्यादिवेदवाक्यैः पुरुषेतरविषये संशयं करोति, परंतु अयं श्रीअग्निभूतिबोधनवद् बोध-1 नीयः । तयोः समानशङ्कासमाधानत्वात् ॥ | 9-मेतार्य:-इन्द्रभूतिसंशयोक्तश्रुतिवाक्येन परभवं संदेग्धि, स च तदुक्तसमाधानेनैव स्ण्बोध्नीय्ः॥ / 10-प्रभासः-"जरामर्य वा यदग्निहोत्रम्" इत्यादिवेदपदैः निर्वाणविषये संशयं विदधाति । स एवं प्रत्येति, यदनया श्रुत्या सर्वदा एव अग्निहोत्रविधिर्विहितः । सा च मोक्षाभावे एव घटते, ततोऽनया एवं ज्ञायते-मोक्षो नास्त्येव । परं तयुक्तम् । यतो बेदे एव निर्वाणसूचकवाक्यानि यथा-"द्वे ब्रह्मणी वेदितव्ये" इत्यादि, अत्र एकेन ब्रह्मणा निर्वाणं प्रख्यापितम् । "जरामर्य" इत्यादिश्रुतिसंगतिरेवम्-तत्र 'ब' शब्दः 'अपि' अर्थे । अतो अग्निहोत्रम् , अन्यदपि च कुर्यात् । ततो न दोषः । यः स्वर्गार्थी स अग्निहोत्रं कुर्यात् , यश्च निर्वाणप्रार्थी ण्स अन्यदपि कुर्याद् वावज्जीवमिति न दोषः ॥ For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या. कल्पमत्र लान जाता । अयं अच्छेरकः सञ्जातः । एवं सङ्घस्थापनां कुर्वतः भव्यजीवान् प्रतिबोधयतः परोपकारं कुर्वतः । कल्पद्रुम श्रीमहावीरदेवस्य कुत्र कुत्र चतुर्मासी बभूव । तत्सूत्रेण कथ्यते कलिका ॥ 14 ॥ वृचियुक्त. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगाम नीसाए पढम अंतरावासं वासावासं उवागए, चंपं च पिटूचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं, वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरं, नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलाए, दो भहिआए, एगं आलंभियाए, एगं सावत्थीए, पणिअभूमीए एगं, पावाए मज्झिमाए हथिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ 121 ॥ अर्थः-तस्मिन् काले तस्मिन् समये श्रमणगृहीतदीक्षस्य भगवतो महावीरस्य अस्थिग्रामनिश्रायां शूलपाणियक्षस्य देवगृहे प्रथमा चतुर्मासी अभूत् 1 / ततः पश्चात् चम्पायां अथ पृष्ठचम्पायां चतुर्मासीत्रयं अभूत् 3 ॥ विशालानगर्यां तथा वाणिज्यग्रामे द्वादशचतुर्मास्योऽभूवन् 12 / राजगृहनगर्या उत्तरस्यां dizi nAlindapATake // 143 // For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Railassagarsuri Gyanmandir भगवता चतुर्दश चतुर्मास्यः कृताः 14 / मिथिलानगर्यां षट्चतुर्मास्यः 6 / भद्रिकानगर्या द्वे चतुर्मास्यौ 2 / आलंभिकायां एका चतुर्मासी ॥shraavstyaaN नगर्या च एका च्तुर्मासी|anaarydeshe एका चतुर्मासीशमध्यमपापायां हस्तिपालस्य राज्ञो जीर्णायां दानमाण्डव्यां तत्र खामी पश्चिमचतुर्मासी स्थितः 1-एवं छद्मस्थस्य केवलिनः श्रीमहावीरस्य च सर्वा 42 द्विचत्वारिंशत् चतुर्मास्यो जाताः ॥ अथ भगवतो निर्वाणकल्याणक कथ्यतेतत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ 122 ॥ तस्स णं अंतरावासस्स अणंतरं वासावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले तस्सणं कत्तिअबहुलस्स पन्नरसीपक्खेणं जा सा चरमा रयणी, तं रयणिं च णं समणे भगवं महावीरे कालगए वीकंते समुज्जाए छिन्नजाइजरामरणबंधणे, सिद्धे, बुद्धे, मुत्ते, अंतगडे, परिनिव्वुडे, sbdukkhpphiinne| चंदे नाम से दुच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे नाम से दिवसे उवसमित्ति पवुच्चै, देवाणंदा For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ञल् ॥ 144 ॥ नाम सा रयणी निरतित्ति पवुच्चै, अच्चे लवे, पाणे मुहुत्ते, थोवे सिद्धे, नागे करणे, सवठ्ठसिद्धे कल्पद्रुम कलिका मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागए णं कालगए वीक्कंते जाव0 सवदुक्खप्पहीणे ॥ 123 ॥ वृत्तियुक्तं. व्याख्या. अर्थः-तत्र द्विचत्वारिंशत्तमायां चतुर्मास्यां वर्षारात्रे हस्तिपालस्य राज्ञो जीर्णराजसभायां दानमाण्डव्या अन्तिमचतुर्मासी मध्यमपापायां स्थितः, तस्य वर्षाकालस्य चतुर्थे मासे सप्तमे पक्षे कार्तिकवदिअमावस्यायां, स्थितिं स्थित्वा संसारात् निसृतः श्रीमहावीरः पुनः संसारमध्ये नाऽऽयास्यति इति प्रकारेण मुक्तिं प्राप्त्ः। छिन्नजातिजरामरणबन्धन:-सर्वाणि कार्याणि सिद्धानि इत्यर्थः, बुद्धः सर्वतत्त्वज्ञाता जातः, मुक्तः संसारभ्रमणात् मुक्तो जातः । अन्तकृत् सर्वदुःखानां अन्तकारकः सञ्जातः, परिनिवृतः परिसमन्तात् सुखीबभूव-अनन्तसुखभोक्ता जातः, सर्वदुःखैःप्रहीणो रहितो जात्ः|च्न्द्रे नानि द्वितीये संवत्सरे, प्रीतिवर्धननानि मासे, नन्दिवर्धननाम्नि पक्षे, अग्निवेषे नानि दिवसे, देवानन्दानाम्यां रजन्यां, aya'nAni लवे, प्राणनाम्नि मुहूर्ते, सिद्धे नानि स्तोके, नागनाग्नि करणे, सर्वार्थसिद्धे मुहूर्ते, स्वातिनक्षत्रे चन्द्रसंयोग प्राप्ते सति भगवान् श्रीवर्द्धमानो भवस्थि AG॥144 ॥ तिकायस्थितिसकाशात् गतः-यावत्सर्वदुःखैः प्रहीणः, पुनः संसारे आगत्य कायस्थितिं भवस्थितिं न करिप्यति । शरीरमनःसम्बन्धिदुःखेभ्यो रहितो जातः मुक्तिं गतः इत्य्र्थ्ः॥ For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं रयणिं च णं समणे भगवं महावीरे कालगए जाव-सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहि, देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उजोविया आवि हुत्था ॥ 124 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव0 सवदुक्खप्पहीणे, सा रयणी बहहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगभूआ कहकहगभूआ आवि-हुत्था ॥ 125 ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव0 सव्वदुक्खप्पहीणे, तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणआरस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणंते अणुत्तरे जाव0 केवलवरनाणदंसणे समुप्पन्ने ॥ 126 ॥ अथ यस्यां रात्रौ श्रीमहावीरो मुक्तिं गतः तस्यां रात्रौ वहुभिर्देवैः आगच्छद्भिः तथा बहीभिर्देवीभिरागच्छ-IN न्तीभिः कृष्णाऽपि रात्रिः उद्योतवती आसीत् । पुनः सा रात्रिर्बहुभिर्देवैबतीभिर्देवीभिः उत्पिञ्जलमाना भृशं आकुला आसीत् । पुनः सा रात्रिर्देवानां तथा देवीनां कोलाहलैहास्यः एकाऽव्यक्तशब्दवती आसीत् । पुनर्यस्यां । मारजन्यां श्रमणो भगवान् महावीरः कालगतः आसीत् तस्यांरजन्यां भगवतः श्रीमहावीरस्य बृहशिष्यः श्रीइन्द्र ka.sa. 25 For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 145 ॥ भूतिनामा गणधरः, गौतमगौत्रीयः, तस्य इन्द्रभूतेरनगारस्य ज्ञातजेन श्रीमहावीरखामिनासह प्रेमबन्धनं मोहनी-IN यकर्म छिन्नं त्रुटित-अनन्तं अनुत्तरं केवलवरज्ञानदर्शनं समुत्पन्नं तत्स्वरूपं कथ्यते यदा श्रीमहावीरेण दीक्षितः कलिका तदा गणधरपदवीं प्राप्तः प्रथमसंहननः प्रथमसंस्थानः महातपखी आमोषध्यादिलब्ध्या युक्त्ः। तेजोलेश्यायाः धृत्तियुक्त संक्षेपकः चतुर्भिज्ञानर्विराजमानः, चतुर्दशपूर्वधरः श्रुतकेवली यं यं दीक्षते, स स केवलज्ञानी भवति, एकं केवल-| व्याख्या. ज्ञानं नोत्पद्यते, भगवतः मोहनीयकर्मवशात् लेहोऽस्ति, परं अन्ये सर्वे गुणाः सन्ति । एकदा भगवद्देशनायां इति श्रीगौतमेन श्रुतं-आत्मलब्ध्या यः अष्टापदतीर्थस्य उपरि आरुह्य यात्रां करोति, स चरमशरीरी ज्ञेयः, गौतमः परीक्षां कर्तुं तत्र वीरस्य आज्ञया गतः, तत्र सूर्यकिरणान् अवलम्ब्य उपरि आरूढवान , प्रथमे मोपाने पञ्चशततापससहितः कोडिन्नतापसः एकस्तिष्ठति, एवं द्वितीये सोपाने दिन्नतापसः पञ्चशततापसैः सहितः स्थितोऽस्ति, तृतीये सोपाने शेवालीनामतापसः पञ्चशततापसैः सहितः स्थितोऽस्ति, अग्रे आरोढुं कोऽपि न शक्नोति, तस्य पर्वतस्य अष्टौ सोपानानि सन्ति योजनयोजनस्य एकैकं सोपनमस्ति । द्वात्रिंशत्क्रोशप्रमाणो गिरिः, तत्र पादबलेन कोऽप्यारोढुं न शक्नोति, लब्ध्या एव आरोहति । गौतमखामी तु तेषु तापसेषु पश्यत्सु एव अष्टापदे ॥ 145 ॥ आरूढः, तत्रारुह्य "चत्तारि अट्ट दसदोइ वंदिया" चतुर्विशतितीर्थकराणां बिम्बानि भरतकारितानि लाञ्छनवर्णप्रमाणोपेतानि, सिंहनिषद्यानानि प्रासादे नत्वा तीर्थोपवासं कृत्वा प्रासादस्य द्वारदेशे अशोकवृक्षस्य For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir !अधः शिलापट्ट प्रमाय गौतमखामी तत्रैव तद्दिने स्थितः । तत्र च रात्री व्ज्र्स्वामिजीव्स्तिर्य्ग्जृम्भ्ग्देव्ः। प्रतिबोधितः । प्रभाते देवदर्शनं कृत्वा यदा उत्तीर्णस्तदा ते त्रिभिरधिकाः पञ्चदशशततापसा गौतमस्य माहात्म्यं दृष्ट्वा शिष्याः सञ्जाताः, तेषां तापसानां पूर्व पञ्चशती एकनाधिका एकान्तरितोपवासकारिका पारणायां वृक्षफलानि भुते, पुनः पञ्चशती एकेनाधिका उपवासद्वयकारिका पारणायां शुष्कानि वृक्षेभ्यः खयमेव वातादिना पतितानि पत्र-पुष्प-फलानि भुङ्क्ते, पुनः पञ्चशती एकेनाधिका त्रिदिनं उपोषितपारणे शुष्कं सेवालं तदपि बिडालपदमानं त्रिचलुकमम्बुना सह भुते, एतादृशेन तपसा ते अतीव कृशशरीरा आसन् । यदा गौतमखामिना दीक्षितास्तदा तेभ्यः पृष्टं भोः तपखिनः ! अद्य भवतां केनाहारेण पारणं कारयामस्तदा तैः परमान्नं मार्गितं गौतमखामिना अक्षीणमहानसलब्ध्या एकेन परमान्नपात्रेण सर्वेऽपि भोजिताः, तदा एकाधिकपश्चशततापसाः कवलं गृह्णन्त एव केवलभाजः सञ्जाताः, एवं एकाधिकपञ्चशततापसाः खामिनो महावीरस्य समवसरणं दृष्ट्वा केवलभाजः सञाताः, एवं एकाधिकपञ्चशततापसा भगवद्वाणीं श्रुत्वा केवलभाजो जाताः, एवं त्रिभिरधिका तापसानां पञ्चदशशती सर्वाऽपि केवलभाग जाता। तां च लात्वा खामिनं प्रदक्षिणीकृत्य तापसाः केवलिनः केवलिपर्षदि गताः । गौतमो भगवन्तमभिवन्द्य तान् नवदीक्षितान् ज्ञात्वा भगवद्वन्दनामामन्त्रयति । भोः तपखिनः ! अत्रागत्य भगवन्तं वन्दध्वं, तदा भगवता प्रोक्तं-गौतम ! केवलिनां आशातनां For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 146 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mA kuru / गौतमोऽवादीत् खामिन्! एते नवदीक्षिताः केवलिनो भवन्ति । मम कथं केवलं नोत्पद्यते । खामिनोक्तं पर्यन्ते आवयोः साम्यमस्ति त्वं मयि लेहं त्यज यथा केवलं उत्पद्यते, गौतमेनोक्तं खामिन् ! मम केवलेन नो कार्यं त्वयि मम स्नेहो मा व्रजतु । एतादृशो गौतमो गुरुभक्तः । पुनर्गोतमः प्रतिबोधनेऽतीवनिपुणःयेन षवार्षिकोऽतिमुक्तककुमारः प्रतिबोधितः । पश्चात् एकदा वर्षाणां जले कच्छिलिकां धृत्वा मध्ये दण्डं ऊर्ध्व। कृत्य नावमिव तारयति स्म । पश्चाद् भगवदग्रे ईर्यापथिकीं प्रतिक्रामन् अष्टादशलक्षचतुर्विंशतिसहस्रएकशतविंशतिमिथ्यादुष्कृतानि ददत् केवली जातः । एतादृशो गौतमखामी, येन प्रतिबोधितोऽतिमुक्तककुमारो लघुरपि केवली जात इत्यर्थः । इत्यादि श्रीगौतमस्य चरित्रं कियत् कथ्यते । भगवती सूत्रमध्ये पट्टत्रिंशत्सहस्रप्रश्नानां भगवता उत्तराणि दत्तानि तानि - हे गौतम! अस्य प्रश्नस्योत्तरं एवं वर्तते इति नामग्राहं उत्तराणि दत्तानि । अथ भगवता खनिर्वाणसमयं ज्ञात्वा गौतमस्नेहं च ज्ञात्वा मध्यमपापायाः समीपग्रामे तस्मिन् दिने देवशर्मब्राह्मणस्य प्रतिबोधनार्थं गौतमः प्रेषितः । तस्यां एव रात्रौ महावीरस्य निर्वाणमभूत् । प्रातः देवानां । मुखात् श्रुत्वा गौतमो वज्राहत इवाऽऽसीत् । पुनश्चेतनां प्राप्य गौतमः प्राह, इदानीं मिथ्यात्वान्धकारं प्रसृतं इदानीं कुमतिघूकवृन्दं जागरितं, सप्तैव इतयः प्रवर्तिताः, हे खामिन् ! त्वं जगत्रयसूर्यः अस्तं प्राप्तः, चतुर्विधसवस्य मुखकमलं म्लानं सञ्जातं, पाखण्डिनस्तारका देदीप्यन्ते, पापराहुर्ग्रसति, धर्मचन्द्रो न दृश्यते, दीपे विध्या For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM* vyAkhyA. // 146 //
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pite यादृशं भुवनं भवति तादृशं अद्य भरतक्षेत्र सञातं इत्युक्त्वा विलपति गौतमः । अहो वीर ! त्वया कि कृतं, यस्यां वेलायां आत्मीयाः शिशवः दूरादाहूयन्ते तस्यां वेलायां अहं त्वया दूरीकृतः, अयं लोकव्यवहारोऽपि न पालितः । अहं किं बालवत् वस्त्राञ्चलं गृहीत्वा मुक्तिं गन्तुं न अदास्यं, अथवा किमहं केवलज्ञानं अमार्गयिष्यं, अथवा किं त्वयि विषये मम कृत्रिमः स्नेह आसीत् । अथवा किं अग्रे मुक्तिस्थानं मया कृत्वा संकीर्णमभविष्यत्, यत् त्वां मां लात्वा न अग्मिस्स्य्ः। अथवा किमहं त्वां असुखोऽभूवम् । हे वीरखामिन् ! खयाऽहं कथं विस्मारितः ? अद्य पश्चात् कस्मै सन्देहप्रश्नं करिष्यामि । त्वया महान् दाहो दत्तः, मदुःखं को भक्ष्यति । एवं दुःखं कृत्वा पुनरपि गौतमेन चिन्तितं-अहो वीतरागः श्रीमहावीरः, वीतरागस्तु निस्नेह एव भवति, धिग् मां यतोऽत्र श्रुतज्ञानेनाऽपि मया न ज्ञातं मोहस्य माहात्म्यम् , निमोहे को मोहः न कोऽपि अत्र मम, न कस्याऽप्यहमस्मि, अयं आत्मा एक एव शाश्वतो ज्ञानदर्शनचारित्रमयः, शेषाः सर्वे भावा अशाश्वता अनित्याः । एवं भावनां भावयतो गौतमस्य केवलज्ञानं उत्पन्नं, प्रभातसमये सर्वे देवा इन्द्राश्चागत्य केवलमहिमानं च्क्रुः|shriijmbuudviipprjnyptyaaN यथा विधिः उक्तोऽस्ति, तेन विधिना श्रीवीरशरीरं संस्लाप्य चन्दनन संस्कारयन्ति, खखाधिकारेण दंष्ट्रां, दन्तान् , रक्षां च लात्वा देवाः स्वीयखीयविमानेषु रत्नसमुद्गकेषु प्रपूज्य प्रक्षेपयन्ति । श्रीमहावीरस्य निर्वाणं विवाहमङ्गलसदृशं ज्ञेयम् । yaduktam For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्त ॥ 147 ॥ वीरो वरः प्रिया सिद्धिः गौतमोऽनुवरस्तथा । प्रत्यक्षं सङ्घलोकस्य जातं विवाहमङ्गलम् ॥ 1 ॥ | श्रीमहावीरो वरराजः, मुक्तिर्विवाहाहा कन्या, तत्र श्रीगौतमो अनु(ण)वरोऽभूत्, श्रीमहावीरस्य निर्वाणविलावाहः श्रीसङ्घस्य मङ्गलकारी प्रत्यक्षं भवतु । श्रीमहावीरस्य निर्वाणाऽनन्तरं श्रीगौतमस्य केवलज्ञानं सर्वेषां हर्ष-IN दायकमासीत् । श्रीवीरनिर्वाणसमये देवा मेरुपर्वताद् रत्नप्रदीपान लात्वा आगताः, तस्माल लोके दीपोत्सवपर्व|दिनं सञ्जातं, सर्वैर्देवेन्द्रैः तथा srvailokaishc 'जुहारं भट्टारकाः!' इति कृत्वा गौतमस्य वन्दना कृता । द्वितीयदिने । नन्दिवर्धनस्य राज्ञः सुदर्शनया भगिन्या शोको भग्नः, गृहे भोजितः, ततो लोके "भाईबीज" इति कथ्यते । जं रयणिं च णं समणे भगवं महावीरे कालगए जाव0 सवदुक्खप्पहीणे, तं रयणि च णं नव मल्लई, नव लेच्छई, कासीकोसलगा अट्ठारस वि गणरायाणो अमावासाए पराभोयं पोसहोववासं पटविंसु, गए से भावुज्जोए, दव्वुजोअं करिस्सामो ॥ 127 ॥ जं रयणिं च णं समणे0 जाव सबदुक्खप्पहीणे, तं रयणिं च णं खुदाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते ॥ 128 ॥ जप्पभियं च णं से खुदाए भास ॥ 147 ॥ For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रासी महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभिई चणं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए उदिए पूआसकारे पवत्तै ॥ 129 ॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ वीक्कंते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूआसक्कारे भविस्सइ ॥ 130 ॥ यस्यां रात्रौ भगवतः श्रीमहावीरस्य निर्वाणमभूत् , तस्यां रात्रौ काशीदेशस्य अधिपाः, मल्लकीगोत्रीया नवराजानः, तथा कौशलदेशस्य अधिपाः, लेच्छकीयगोत्रीया नवराजानः, एते अष्टादश नृपाः, श्रीमहावीरस्य मातुलश्चेटको राजा, तस्य सामन्ता अष्टादश गणराजानस्तैरष्टादशनृपः पाराभोगः संसारपारकारी पौषधः-अष्टमहरात्मको गृहीत आसीत् , उपवासः कृत आसीत् । श्रीमहावीरस्य निर्वाणे जाते सति तैआतं-तीर्थकरो ज्ञानवान् भावोद्योतकारी स च निर्वातः । अथ द्रव्योद्योतं प्रदीपात्मकं करिष्यामः । तदा । तैपैः आलयेषु रत्नानि धृतानि, तैश्च रत्नैर्दीपसदृशः प्रकाशोऽभूत् । पुनर्यस्यां रात्रौ श्रमणो भगवान महावीरो निर्वाणं प्राप्तः, तस्यां रात्रौ क्षुद्रो दुष्टः भस्मराशिनामा अष्टाशीतिग्रहाणां मध्ये त्रिंशत्तमो ग्रहः, यश्च एकस्मिन् राशौ द्विसहस्रवर्षाणि तिष्ठति स भस्मराशिग्रहः भगवतो जन्मराशौ समागतः, स यावद् bhagavato For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 148 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. जन्मराशौ स्थास्यति तावद् भगवत्शासने साधु-साध्वीनां उदयः, पूजासत्कारश्च न भविष्यति । तदा इन्द्रेण निर्वाणसमये श्रीमहावीरस्य विज्ञप्त-हे खामिन् ! घटीद्वयं आयुर्वर्द्धनीयं, यथाऽयं दुष्टो भस्मराशिग्रहः भवददृष्ट्या निर्बलो भवेत् । तदा इन्द्रं प्रति खामी पाह-'नेयं भूयं, नेयं भवं, नेयं भविस्सई' अनन्तबलवीर्या अपि आयुर्वर्धापने न केचित् समर्थाः पूर्व भूताः, न च भवन्ति, न चाऽग्रे भविष्यन्ति । अत्रैकं दोधकम्। घडी न लब्भइ अग्गली, इंदह अक्खइ वीर । इम जाणी जिउ धम्म करि, जां लगि वहै सरीर ॥ 1 ॥ एतद् अवश्यं भावि, अस्य आयुषो हानिर्वा वृद्धिर्वा केनापि कर्तुं शक्या नाऽस्ति । पुनर्यदा स दुष्टो भस्मग्रहो भगवतो जन्मराशेरुत्तरिष्यति, ततः परं भगवतः शासने साधु-साध्वीनां उदयः पूजासत्कारश्च भ्विस्स्य्ति। जं रयणिं च णं समणे भगवं महावीरे कालगए जाव0 सवदुक्खप्पहीणे, तं रयणिं च णं __कुंथू अणुद्धरी नामं समुप्पन्ना, जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हवमागच्छइ, जा अठिआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण 1 घटी न लभ्यते अनिका इन्द्रमाख्याति वीरः । इदं ज्ञात्वा यो धर्म कुर्यात् यावद् वहति शरीरम् ॥ ॥ 14 ॥ For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ya चक्खुफासं हवमागच्छइ ॥ 131 ॥ जं पासित्ता बहूहिं निग्गंथेहिं निगंथीहि य भत्ताई पञ्चक्खायाई, से किमाहु ? भंते ! अजप्पभिई संजमे दुराराहे भविस्सइ ॥ 132 ॥ यस्यां रात्रौ श्रमणो भगवान महावीरो मोक्ष प्राप्तः, तस्यां रात्रौ अनुरीनाम्नी कुन्थुजीवराजी साता उद्धत अशक्या इति । अनुद्धरी या कुन्थुकजीवराजी एक स्थाने स्थिता छद्मस्थैः साधुभिद्रष्टुं अशक्या त्वरितं चक्षुःस्पर्श नाऽऽयाति, पुनर्यदा स्थानात् प्रचलति तदा चक्षुःस्पर्शमायाति, एतादृशान् सूक्ष्मकुन्थुकजीवान् दृष्ट्वा बहुभिः साधुसाध्वीभिर्भक्तपानप्रत्याख्यानं कृतं । अतोऽद्य पश्चात्संयमो दुराराध्यो भविष्यति । पृथ्वीजीवाकुला ण्भवित्री ईतयः प्रचुरा भाविन्यः संयमपालना क्षेत्रं विरलं मिलिष्यति, पाखण्डिनः प्रचुरा यत्र तत्र प्रस|रिष्यन्ति इति ज्ञात्वा अनशनं गृहीतम् ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ 133 ॥ समणस्स भगवओ महावीरस्स अजचंदणापामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ 134 ॥ For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 149 ॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या. समणस्स भगवओ0 संख-सयगपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी औणशि च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 135 ॥ समणस्स भगवओ0 सुलसा-रेवईपामुक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ अट्ठारससहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था ॥ 136 ॥ समणस्स णं भगवओ0 तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिआ चउद्दसपुत्रीणं संपया हुत्था ॥ 137 ॥ समणस्स0 तेरस सया ओहिनाणीणं ऐसेसपत्ताणं उक्कोसिया ओहिनाणिसंपया हुत्था ॥ 138 ॥ समणस्स णं भगवओ0 सत्त सया केवलनाणीणं संभिण्णवरनाणदंसणधराणं उक्कोसिया केवलनाणिसंपया हुत्था ॥ 139 ॥ समणस्स णं bha0 सत्तसया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउव्वियसंपया हुत्था ॥ 140 ॥ समणस्स णं bha0 पंच सया विउलमईणं अड्डाइजेसु दीवेसु dosu ॥ 149 ॥ For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a samuddesu सन्नीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिआ विउलमईणं संपया हुत्था ॥ 141 ॥ समणस्स णं bha0 चत्तारि सया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हत्था ॥ 142 ॥ समणस्स णं भगवओ0सत्त ___ अंतेवासिसयाइं सिद्धाइं जाव सवदुक्खप्पहीणाई, चउद्दस अजियासयाई सिद्धाइं ॥ 143 ॥ समणस्स णं भग0 अट्ठ सया अणुत्तरोववाइयाणं गैकल्लाणाणं ठीकल्लाणाणं आगमेसिभदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ॥ 144 ॥ समणस्स भं0 दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य, परियायंतगडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी, चउवासपरियाए अंतमकासी ॥ 145 ॥ अथ भगवतः परिवारं वदति-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाः चतुर्दशसहस्र (14000) संख्याका उत्कृष्टा साधूनां संपदाऽऽसीत् । तथा श्रीमहावीरस्य आर्यचन्दनाप्रमुखाः षट्त्रिंशत्सहस्र (36 हजार ) संख्याका साध्वीनां संपदाऽऽसीत् । तथा श्रीमहावीरस्य शंख-शतकपुष्कलीप्र For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandil www.kobatirth.org kalpamatra |शमुखा एकलक्षएकोनषष्टिसहस्र (1,59000) संख्याकाः सम्यक्त्वधारिणां श्रावकाणां सम्पदाऽऽसीत् । तथा । कल्पद्रुम श्रीमहावीरदेवस्य सुलता-रेवतीप्रमुखा त्रिलक्षाष्टादशसहस्र (3,18000) संख्याका श्राविकाणां संपदा- कलिका ॥ 150॥ सीत् । श्रमणस्य भगवतो महावीरस्य त्रिशतं ( 300) चतुर्दशपूर्वधराणां अजिनानाम्-अपि जिनसदृशानां वृचियुक्तं. सर्वाक्षरसंयोगलब्धीनां संख्याऽभूत् । तथा श्रीमहावीरदेवस्य अवधिज्ञानिनां त्रयोदशशतक (1300 ) म्भूत्। व्याख्या. तथा श्रीमहावीरदेवस्य केवलिनां सप्तशती (700) अभूत् । श्रमणस्य भगवतो महावीरस्य सप्तशतं (700) / वैक्रियलन्धिवतां सम्पदाऽऽसीत् । श्रमणस्य भगवतो महावीरस्य विपुलमतीनां मनःपर्यायज्ञानिनाम्-सार्द्धद्वयद्वीपसमुद्राणां मध्ये संज्ञिपञ्चेन्द्रियपर्याप्तमनुष्यतिरश्चां जीवानां मनोगतभावज्ञानां पञ्चशतसंख्याका (500) सम्पदाऽऽसीत् । ऋजुमतयः साईद्वयाङ्गलीभ्यां हीनं साईद्वयद्वीपसमुद्रं पश्यन्ति । विपुलमतयः सम्पूर्ण पश्यन्ति । तथा भगवतः श्रीमहावीरस्य हस्तदीक्षितानां वादिनां (400) चतुःशतमभूत् । यैः सह वादं कर्तु इन्द्रादयोऽपि समर्था न भवन्ति । श्रीमहावीरस्य दीक्षिता सप्तशत (700) साधवो मोक्षं प्राप्ताः । चतुर्दशशतं (1400) साध्वीनां मोक्षं गतं । श्रीमहावीरस्य दीक्षिता अष्टशत (800) साधवः पञ्चानुत्तरविमानवा- ॥ 150 ॥ सिनो जातास्तत्र देवभवं प्रपाल्य एकावतारेण मोक्षं यास्यन्ति । तथा श्रमणस्य भगवतो महावीरस्य द्विविधा अन्तकृद्भुमिरभूत्-युगान्तकृभूमिः, पर्यायान्तकृभूमिश्च । युगस्य पुरुषस्य अन्तं करोतीति युगान्तकृत् , IN ज्य संक्षिपत्रेन्द्रियपर्याप्तुलाभ्यां हीनं सादपद्वीप 0 ) चतुःशतममान For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरस्य कति पट्टपुरुषाः मोक्षं गताः? | श्रीमहावीरे मोक्षं गते सति तत्पट्टे सुधर्मा, तत्पट्टे जम्बूखामी च, एते त्रय एव परंपरया मुक्तिं ज्ग्मुः। जम्बूस्वामिनः पश्चात् कोऽपि पधारी मुक्तिं न ययौ, इयं युगान्त-- कृभूमिः। अन्या पर्यायान्तकृभूमिः तीर्थकरस्य केवलज्ञानोत्पत्तिसमयः पर्यायकालः, तत आरभ्य यावत्कोऽपि मुक्तिं याति सा पर्यायान्तकृभूमिः कथ्यते, सा चोच्यते-श्रीमहावीरस्य केवलज्ञानोत्पत्त्यनन्तरं चतुर्भिः वर्षेः मुक्तिमार्गो ब्यूढः, इयं पर्यायान्तकृद्भूमिः ॥ अथ भगवतो महावीरस्य सर्वायुः संमील्यतेतेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता, साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामण्णपरियागं पाउणित्ता-बावत्तरिवासाइं सवाउयं पालैत्ता खीणे वेयणिजाउयनामगुत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुवीक्कंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुयसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पञ्चूस 26 For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं I ॥ 15 ॥ कालसमयंसि संपलिअंकनिसण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं, पणपन्नं अज्झ कल्पद्रुम कलिका यणाइं पावफलविवागाई छत्तीसं च अपुट्टवागरणाई वागरित्ता, पहाणं नाम अज्झयणं वृत्तियुक्त. विभावमाणे विभावेमाणे कालगए वीक्कते समुजाए, छिन्नजाइजरामरणबंधणे, सिद्धे, बुद्धे, व्याख्या. मुत्ते, अंतगडे, परिनिव्वुडे, सव्वदुक्खप्पहीणे ॥ 146 ॥ अर्थः तस्मिन् काले तम्मिन् समये श्रमणो भगवान महावीरः त्रिंशद्वर्षाणि गृहस्थावासे स्थित्वा, किंचिद-॥ धिकानि द्वादशवर्षाणि छद्मस्थपर्यायं प्रपाल्य, किञ्चिदूनानि त्रिंशद्वर्षाणि केवलपर्यायं पालयित्वा 42 वर्षाणि चारित्रं प्रपाल्य, द्वासप्तति 72 वर्षाणि यावत्सर्वायुः प्रपाल्य वेदनीय-आयुर्नाम-गोत्राणां चतुर्णा कर्मणां क्षये सति दुषमसुषमानानि चतुर्थारके भूयसि गते सति त्रिवर्षसाओऽष्टमासे शेषे सति मध्यमायां पापायां नगर्या हस्तिपालस्य राज्ञो राजसभायां जीर्णदानमाण्डव्यां षष्ठभक्तेन चतुविर्धाहारवर्जितेन तपसा युक्तः खातिनक्ष ॥ 15 ॥ त्रेण चन्द्रसंयोगे सम्प्राप्ते सति प्रत्यूषकालसमये प्रभातसमये रजन्याः घटिकाद्वये शेषे सति इत्यर्थः, पद्मासने स्थितः । 55 अध्ययनानि पुण्यफलविपाकस्य व्याख्याय, 55 अध्ययनानि पापफल विपाकस्य व्याख्याय, 36 अपृष्टव्याकरणानि प्रश्नविना एव उत्तराणि कथयित्वा, प्रधाननामाऽध्ययनं मरुदेव्याः अधिकारं व्याख्या For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yan श्रीमहावीरः स्वामी मुक्तिं गतः, सम्यक् प्रकारेण उत्-उचं गतः, पुनरधो नाऽऽयास्यति अनेन प्रकारेण के में गतः, छिन्नजन्मजरामरणबन्धः, सिद्धः, बुद्धः, मुक्तः, अन्तकृत् सकलकर्मान्तकारी, परिनिर्वातः-परिसमन्तात् । शीतलो जातः-दुःखसन्तापादु रहितो जात इत्यर्थः । सर्वदुःखै रहितः सञ्जातः-शाश्वतैः सुखैर्मिलित आसीत् । / समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव वाससयाई वीकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वायणंतरे पुण 'अयं तेणउए संवच्छरे काले गच्छई' इति दीसइ ॥ 147 ॥ श्रमणस्य भगवतो महावीरस्य मुक्तिगमनात् पश्चात् नवशताशीति 980 वर्षेषु गतेषु देवर्द्धिगणिक्षमाश्रमणेन कालविशेषेण बुद्धिं हीयमानां ज्ञात्वा सिद्धान्तविच्छेदं भाविनं विचिन्त्य प्रथमद्वादशवार्षिकदुर्भिक्षस्य प्रान्ते सर्वसाधून संमील्य वलभीनगर्यां श्रीसिद्धान्तः पुस्तकेषु कृतः-पत्रेषु लिखितः, पूर्वं सर्वसिद्धान्तानां । पठन पाठनं च मुखपाठेनैव आसीत् , ततः पश्चाद्गुरुभिः पुस्तकेन सिद्धान्तः शिष्येभ्यः पाठ्यते इयं रीतिर्भूत्॥ केचिद् आचार्या अत्र एवमाहुः-भगवतो मुक्तिगमनादनन्तरं अशीत्यधिकनववर्षशते (980) ध्रुवसेनस्य राज्ञः पुत्रशोकनिवारणाय सभालोकसमक्षं कल्पसूत्रं श्रावितम् । अत्र गीतार्थाः वदन्ति तत्प्रमाणं । पुनर्नवशतत्रिवतिवर्षेः 993 श्रीवीरनिर्वाणात् श्रीस्कन्दिलाचार्येण द्वितीयद्वादशवार्षिकीयदुर्भिक्षप्रान्ते मथुरापुया~ साधून For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमसम्मील्य सिद्धान्तः पुस्तकेषु लिखित्ः। यतो वलभीवाचनया स्थविरावली वाच्यते । एका पुनः माथुरीवाच- कल्पद्रुम नया स्थविरावली प्रोच्यते । अन्योऽपि यः कश्चित् परस्परं सिद्धान्तः संवादो दृश्यते, स सर्वोऽपि वाच्नाया। कलिका ॥ 152 ॥ एव भेदः । पुनरत्र पूर्वाचार्याः केचिदेवमाहुः नवशतत्रिनवति 993 वर्षेः कालिकाचार्येण पञ्चमीतः चतुर्थ्यां। वृत्तियुक्त. श्रीपर्युषणापर्व कृतं । अत्र बहवो विशेषाः सन्ति ते गीतार्थाः जानन्ति । श्रीआवश्यकसूत्रे पञ्चविध प्रतिक्रमणं व्याख्या. उक्तमस्ति-दैवसिकं 1 रात्रिकम् 2 पाक्षिकं 3 चतुर्मासिकं 4 सांवत्सरिकं 5|य्दा चतुर्थ्यां पर्युषणापर्व स्थापित तदा पाक्षिकं तु चतुर्दशीदिने सर्वदा आसीद् एव । तस्मिन् दिने चातुर्मासिकमपि एकत्रैव स्थापितम् । यतः ग्रन्थेषु उक्तमस्ति-'चउमासपडिक्कमणं पक्खियदिवसम्मि' एषः पाठः कथं मिलति? तस्मादेवं ज्ञायते पाक्षिक चतुर्दश्यां, चतुर्मासिकं पूर्णिमायां, एतदुभयमपि पाक्षीदिने एकत्र कृतं । एतस्य परमार्थस्तु प्रथमसमाचार्या। व्याख्यातोऽस्ति । इति श्रीजिनचरित्राधिकारे पश्चानुपूया श्रीमहावीरस्य षट् कल्याणकानि व्याख्यातानि॥ अथ अग्रे श्रीपार्श्वनाथ-श्रीनेमिनाथयोः चरित्रं व्याख्यास्यते । शासनाधीश्वरश्रीवर्द्धमानस्वामी, गुरुक्रम गौतमेत्यादि पूर्ववत् ॥ थीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणकरस्यालक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाप किल पञ्चममत्र पूर्तिम् 5 ॥ 152 ॥ इति श्रीलक्ष्मीवल्लभौपाध्याय विरचित कल्पद्रुमकलिकायां पञ्चमं व्याख्यानं समाप्तम् ॥ 5 ॥ For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha षष्ठं व्याख्यानम् ॥ वंदामि भद्दबाहुं पाईणं चरमसयलसुयनाणिं । सुत्तस्स कारगमिसिं दसाणु कप्पे य ववहारे ॥ 1 ॥ अहंतो भगवतः श्रीसर्वज्ञमहावीरदेवस्य शासने श्रीपर्युषणापर्वणः समागमने श्रीकल्पसूत्रवाचना भण्यन्तेतत्राधिकारत्रयम्-प्रथमतः श्रीजिनचरित्रं, तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसामाचारीकल्पः कथ्यते । तत्र जिनचरित्राधिकारे पश्चाऽनुपूर्व्या पश्चवाचनाभिः श्रीमहावीरस्य षट्कल्याणकानि वाचितानि । अथ षष्ट्यां वाचनायां श्रीपार्श्वनाथस्य तथा श्रीनेमिनाथस्य पञ्चकल्याणकस्वरूपं श्रीभद्रयाहुस्खामी कथयति तेणं कालेणं, तेणं समयेणं, पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तं जहा-विसाहाहिं चुए, चैत्ता गम्भं वकंते ॥ 1 ॥ विसाहाहिं जाए ॥ 2 ॥ विसाहाहि मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥ 3 ॥ विसाहाहिं अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ 4 ॥ विसाहाहिं parinivvue ॥ 5 // 149 // For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 153 ॥ 6 अर्थः तस्मिन् काले तस्मिन् समये पार्श्वनाथस्य अर्हतः पुरुषादानीयस्य, पुरुषादानीयः-पुरुषेषु 63 त्रिषष्टि-IN । कल्पद्रुम शलाकापुरुषेषु आदानीयः प्रसिद्धः सर्वजनैः अङ्गीकर्तव्य:-आवालगोपालखमत-परमतस्थैः सर्वैः स्मर्य इत्य्र्थ्ः॥ कलिका तस्य श्रीपार्श्वनाथस्य पुरुषादानीयस्य पञ्च कल्याणकानि विशाखायामासन् । विशाखानक्षत्रे देवलोकात् च्युतः, वृत्तियुक्तं. व्याख्या. च्युत्वा वामायाः गर्भवेन उत्पन्नः ॥ 1 ॥ विशाखायां सजातजन्मा इत्यर्थः ॥ 2 ॥ विशाखायां मण्डो भूत्वा यती भूत्वा अगारात् गृहात् निर्गत्य अनगारो जातः प्रत्रजितः-गृहीतदीक्षः आसीत् ॥ 3 ॥ विशाखायां अनन्तं अनुत्तरं सर्वोत्कृष्टं केवलवरज्ञानं केवलवरदर्शनं समुत्पन्नम् ॥ 4 ॥ विशाखायां परिनिर्वृतः-मोक्षं गतः ॥ 5 ॥ इति नाममात्रेण पञ्च कल्याणकानि उक्तानि । अथ विस्तारतयोच्यन्तेतेणं कालेणं, तेणं समएणं, पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोवमट्टीयाओ अणंतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नगरीए आस ॥ 153॥ सेणस्स रपणो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्तीए (paM0 700 ) भववकंतीए सरीरवक्कंतीए कुञ्छिसि गब्भत्ताए वकंते ॥ 15 ॥ For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थः- तस्मिन् काले तस्मिन् समये यदा ऋषभादितीर्थंकरैः उक्तं तस्मिन् काले तस्मिन् समये श्रीपार्श्वः अर्हन् । पुरुषादानीयः उष्णकालस्य प्रथमे मासे, प्रथमे पक्षे चैत्रमासस्य कृष्णपक्षे चतुर्थीदिने प्राणतनाम्नः दशमदेवलोकात् विंशतिसागरोत्कृष्टायुष्कात् अनन्तरं च्युत्वा अस्मिन् एव जम्बूद्वीपे भरतक्षेत्रे काशीदेशे वाणारस्यां नगर्यां अश्वसेनस्य राज्ञः वामानाश्याः राज्ञ्याः पूर्वरात्राऽपररात्रकालसमये मध्यरात्रसमये विशाखानक्षत्रे चन्द्रे संयोगं प्राप्ते सति देवसम्बन्धिनः आहारत्यागे, देवसम्बन्धिनो भवस्य त्यागे देवसम्बन्धीयभवधारणीयवैकियशरीरत्यागे सति मातुर्गर्भे गर्भत्वेन उत्पन्नः ॥ अथ प्राणतदेवलोके कस्मात् भवात् समागतः श्रीपार्श्वनाथस्य जीवः ? / ततः प्राग् भवाः श्रीपार्श्वनाथस्य प्रोच्यन्ते अस्मिन् जम्बूद्वीपे भरतक्षेत्रे पोतनपुरं नाम नगरं । तत्र अरविन्दो नाम भूपतिरभूत् । तस्य विश्वभूतिनामा पुरोहितः, तस्य स्त्री अनुद्धरी नानी, अनुक्रमेण तस्य विश्वभूतिपुरोहितस्य द्वौ पुत्रौ अभूताम् । आयः कमठः, द्वितीयो मरुभूतिः । एकदा विश्वभूतिअणुद्धयौं उभौ अपि कालधर्मं प्राप्तौ । तदा अरविन्देन राज्ञा पुरोहितस्य पदवी कमठाय प्रदत्ता, कमठस्तु खभावेन कठोरः, क्रूरो, लम्पटः शठश्च आसीत् । मरुभूतिस्तु प्रकृत्या सरलः, धर्मज्ञः, श्रावकाचारपालनोऽभूत् । कमठस्य वरुणानाम्नी पत्नी । मरुभूतेर्वसुन्धरानाम्नी पत्नी, अत्यन्तरूपवती For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 15 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. वर्तते । अन्यदा मरुभूतेः स्त्रीं एकान्ते सर्वावयवसुन्दरी पूर्णचन्द्रसमानवदनां दृष्ट्वा कमठः कामपीडितः सन वसुन्धरां कामाय प्रार्थयामास । एवं वारद्वयं त्रयं कमठेन प्रार्थ्यमाना सती साऽपि कमठे रागवती जाता-कमठासक्ता बभूव । कियति च काले कमठवसुन्धरयोः दुराचारो वरुणया कमठस्य भार्यया ज्ञातोस्तदा वरुणया । कमठो निस्सिद्ध्ः|हे स्वामिन् ! त्वं अकार्याद् विरम, नो चेत् मरुभूतिज्ञास्यति तदा लोकेषु निन्दां कृत्वा त्यां निष्कासयिष्यति, प्रीतिर्यास्यति, राजाऽपि श्रुत्वा विरुद्धं करिष्यति । एवं वरुणया बहुनिवारितोऽपि कमठः अकार्यात् न विरमति स्म । तदा रुष्टया एकदा मरुभूतेः पुरतो वसुन्धराकमठयोरनाचारो वरुणया निवेदितो मरुभूतिना न मानितः । ज्ञातं चेत् अहं खदृष्ट्या विलोकयिष्यामि तदा मानयिष्यामि इति विमृश्य एकदा किञ्चिद् मिषं कृत्वा गृहान्निर्गत्य द्वितीये तृतीये दिवसे रात्री कार्पटिकरूपं विधाय निवासं याचयित्वा, रात्री स्थित्वा, तयोर्दुराचारं मरुभूतिर्ददर्श । तदा कुपितः अरविन्दभूपाग्रे गत्वा कमठस्य अनाचारं निवेदयामास । अरविन्दभूपोऽपि कमठस्य दुराचारं श्रुत्वा कमळं सन्तय'-निर्भय चौरवत् विडम्बनां कृत्वा नगरमध्ये भ्रामयित्वा नगरात् निष्कासयामास । मरुभूतिं पुरोहितं चकार । कमठो लोके लज्जितः सन् दुःखगर्भितं वैराग्यं प्राप्य तापसस्य पार्श्वे तापसी दीक्षा ललौ । एकदा बहीं पृथ्वी भ्रमन् भ्रमन् पोतनपुरस्य पार्श्वे एकस्य पर्वतस्य उपरि आगत्य आतापनां चकार । सर्वे लोकाः तं द्रष्टुं गताः । लोकाः सर्वे तं प्रशंसयामासुः । पूर्व निन्दा कुर्वाणा । तदा कुपितः अबकापटिकरूपं विधाम इति विमृदय ॥ 54 ॥ For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Asana , इदानीं श्लाघां चक्रुः । अत एव लोको बोकः उभयवदनः । तदा मरुभूतिरपि चिन्तयामास-मभ्राता वृद्धो मया विरोधितः सन् दुःखान्निर्गत्य तापसोऽभूत् । अथाऽहं तत्समीपे गत्वा, तत्पादयोः लगित्वा स्वा'|पराधं क्षामयित्वा, तं नत्वा, स्तुत्वा, आयामीति चिन्तयित्वा, एकान्ते मरुभूतिः कमठस्य समीपे गतः । यावत् तस्य पादयोलगित्वा खाऽपराध क्षमयति तावन्मरुभूतेः शिरसि कमठेन कठोरण हन्तुं शिला प्रक्षिप्ता, तया शिलया मरुभूतेः shirshcrnnitmaa''siit|mrubhuutishc तद्वेदनया आरटन् आर्त्तध्यानेन मृत्वा द्वितीये भवे विन्ध्याचलस्य अटव्यां सुजातोरुनाना हस्ती सञ्जातः । कमठोऽपि ततोभीतश्चलित्वा दुष्टकर्मवशात् मृत्वा, अत्रैव वने कुक्कुटोरगो विहगवत् सर्पो बभूव-कुक्कुटाकृतिः सर्पः स्न्य्जात्ः। इति द्वितीयः भ्व्ः। अथारविन्दभूपतिः कमठमरुभूत्योः खरूपं श्रुत्वा संसारमसारं परिज्ञाय कस्यचित्साधोः समीपे दीक्षां ललौ । अनुक्रमेण अरविन्दराजर्षिः एकादशाङ्गान्यधीत्य उग्रतपः कुर्वन् एकाकी विहरन् एकदा सागरचन्द्रनाम्नः सार्थवाहस्य साथै सम्मेतशिखर तीर्थस्य यात्रायै prclitH|ysmin विन्धाचलस्य वने मरुभूतिजीवोगजत्वेन उत्पन्नोऽस्ति,तस्मिन्नेव वने सार्थवाहस्य सार्थः स्मुत्तीर्न्नोऽस्ति। सर्वेसार्थस्य लोकाः स्वकीयकार्येषु लग्नाः सन्ति, अरविन्दराजर्षिः एकान्ते सरोवरस्य पाल्यां कायोत्सर्गेण स्थितोऽस्ति । अस्मिन्नवसरे हस्तिनीनां परिवारेण परिवृतः जलपानाय आगतो मरुभूतिजीवो हस्ती लोकानां कोलाहलं श्रुत्वा सार्थस्य गजाऽश्ववृषभोष्ट्रादीन् विलोक्य क्रुद्धः सन् उपद्रवं चकार । तदा sarvo For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र LA ॥ 155॥ कल्पद्रुम कलिका बृचियुक्त. व्याख्या. 'पि सार्थः दशदिशासु पलायनं चकार । अरविन्दराजर्षि दृष्ट्वा गजो मारणाय आजगाम । साधुप्रभावात् यदा निकटं समागतस्तदा स्तम्भितः, साधुसंदर्शनादेव तस्य गजस्य ऊहापोहं कुर्वतः जातिस्मरणज्ञानमुत्पन्नं । प्रागभवो गजेन दृष्टः । अरविन्दं उपलक्ष्य शुण्डां प्रसार्य पादयोलग्नः । साधुनाऽपि तद्भवं ज्ञात्वा धर्मोपदेशेन . मरुभूतिजीवः प्रतिबोधितः । सम्यक्त्वं अङ्गीकारितं । लोकैः सर्वैरपि तत्वरूपं दृष्ट्वा तत्र बहुभिः प्रतिबोधः sNpraaptH। gajena श्राद्धधर्मो गृहीत्ः। ततः सार्थस्य सार्थे श्रीअरविन्दराजर्षिः चलितः, चारित्रं प्रपाल्य सद्गति प्राप्तः । अथ मरुभूतिजीवो हस्ती एकदा उष्णकाले दावानलभयात् सरसि पानीयार्थं प्र्विस्स्त्त्ः। पङ्के एव खिन्नः अग्रे गन्तुं पश्चाद् वलितुं च अक्षमोऽभूत् । तत्र कमठजीवोऽपि कुक्कुटोरगो दावानलभयात् त्रस्तः पर्यटन तं गजं पङ्के विखिन्नं दृष्ट्वा पूर्वभववैराद् उड्डीय मस्तके आरुह्य ddNsh। तद्वेदनया विषाओं धर्मध्यानात् श्राद्धधर्मपालनाच्च मृत्वा हस्ती जीवस्तृतीये भवे अष्टमदेवलोके सहस्रारनाम्नि देवत्वेनोत्पन्नः कुक्कुटोरगसो दावानले मृत्वा पञ्चमनरके नार्क्त्वेनोत्प्न्न्ः। इति तृतीयो भ्व्ः। अथ मरुभूतिजीवो अष्टमदेवलोकाच्च्युत्वा चतुर्थे भवे अस्मिन् जम्बूद्वीपे पूर्वमहाविदेहे सुकच्छविजये वैताव्यपर्वतस्य दक्षिणश्रेण्यां तिलकवत्यां नगर्या विद्युद्गतिभूपः, तद्भार्या । कनकवती,तयोः पुत्रत्वेन जातः । किरणवेग इति नाम प्रदत्तम् । अनुक्रमेण किरणवेगो यौवनावस्थायां राज्यं प्राप्य सुरूपाभिः प्रियाभिः विषयसुखं भुञ्जानः एकदा गवाक्षे स्थितः सन्ध्यारागस्वरूपं दृष्ट्वा प्राप्तवैराग्यो मुनीनां पार्श्वे ॥ 155 ॥ For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षां गृहीत्वा पुष्करवरद्वीपे वैताठ्यपर्वतस्य पार्श्वे हेमशैलपर्वतस्योपरि कायोत्सर्ग स्थित्ः। तस्मिन् समये कमठ-10 जीवो पञ्चम नरकान्निर्गत्य सर्पस्तत्रैव पर्वते सञ्जातोऽस्ति । इति चतुर्थो भ्व्ः। तेन सर्पण स साधुः दृस्स्त्त्ः। तदा पूर्वभववैरवशात् शरीरे चूडांभृत्वा वेष्टयित्वा द्स्स्त्त्ः। तदा साधुः कालं कृत्वा पञ्चमभवेद्वादशमे देवलोके अच्युतनाग्नि देवत्वेनोत्पन्नःस सोऽपि मृत्वा पश्चमनरकभूमौ नारको जात्ः। इति पञ्चमः भ्व्ः। अथ पुनःमरुभूतिजीवो देवलोकात् च्युत्वा षष्ठे भवे अस्मिन्नेव जम्बूद्वीपे पश्चिममहाविदेहे गन्धलावतीबिजये शुभङ्करायां नगर्या वज्रवीर्यो राजा, लक्ष्मीवती तस्य राज्ञी, तत्कुक्षौ पुत्रत्वेन उत्प्न्न्ः। तस्य पुत्रस्य वज्रनाभ इति नाम प्रतिष्ठितम् । अनुक्रमेण पित्रा दत्तं राज्यं वज्रनाभो यौवनावस्थायां प्रपालयन् विषयसौख्यानि भुञ्जन सुखेन तिष्ठति । एकदा तत्रोद्याने क्षेमकरनामा तीर्थकरः समवसृतः । वज्रनाभो राजा तीर्थंकरं वन्दित्वा तद्देशनां श्रुत्वा सर्वमनित्यं ज्ञात्वा संसारमसारं परिचिन्त्य पुत्राय राज्यं समर्प्य क्षेमङ्करतीर्थंकरस्यैव पावें दीक्षां गृहीत्वा सर्वाचारविचारं शास्त्रसूत्रं अधीत्य चारणलब्ध्या विहरन् वज्रनाभराजर्षिः सुकच्छविजयमध्यवर्तिज्वलनपर्वते कायोत्सर्ग स्थितः । तदा कमठस्य जीवः पश्चमनरकान्निर्गत्य बहून भवान् भ्रान्त्वा तत्रैव पर्वते भिल्लत्वेन उत्पन्नोऽस्ति । इति षष्ठो भवः । तेन च आखेटकनिमित्तं गच्छता स साधुदृष्टः, पूर्वभववैरवशात् एकेन बाणेन साधुयापादितः । ततः साधुः शुभध्यानयोगान्मृत्वा सप्तमे भवे मध्यमवेयके देवत्वेन अव्तीर्न्न्ः। भिल्लो मृत्वा सप्तमनरकभूमौ नारकः स्न्य्जात्ः। इति त्राय राज्यं समर्णनाभो राजा तीर्थकर व्यानि भुञ्जन सुखेन मितिष्ठितम् । अनुक्रमेणा राजा For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir asminneva जम्बूद्वीप चतुर्दशखमालालबाहुना सुवणवण सुवर्ण कल्पसूत्र ॥ 156 ॥ सप्तमः भवः । अथ मरुभूतिजीवः अष्टमे भवे अस्मिन्नेव जम्बूद्वीपे पूर्वमहाविदेहे शुभङ्करविजये पुराणपुरे नगरे । कल्पद्रुम कुशलबाहुभूपतिः, तद्राज्ञी सुदर्शना, तयोः पुत्रश्चक्रवर्तित्वेनोत्पन्नः । चतुर्दशखमावलोकनात् चक्रवर्ती जातःकालेका अनुक्रमेण पुत्रे सजाते सति सुवर्णवाहुरिति नाम प्रतिष्ठितं, यौवने वयसि पित्रा कुशलबाहुना सुवर्णबाहुपुत्राय माता वृचियुक्त. व्याख्या. राज्यं अर्पित, सुवर्णबाही राज्यं पालयति सति कियत्सु वर्षेषु गतेषु सत्सु तस्य चक्ररत्नं उत्पन्नं, चक्रेण सुवर्णबाहुः चक्रवर्ती षट्स्खण्डसाधनां कृत्वा चक्रवर्तिपदवीं प्रपाल्य वृद्धावस्थायां चारित्रं गृहीत्वा विंशति स्थानकानि सेवयित्वा एकदा अटव्यां कायोत्सर्गे स्थितः । तदा च सप्तमनरकात् मध्यमायुषं प्रपाल्य कमठजीवस्तस्यां एव अटव्यां सिंहो जातोऽस्ति । इति अष्टमः भवः । तेन सुवर्णबाहुः राजर्षिदृष्टः । तदा पूर्वभववैरवशात् क्रोधेन हस्ततलया विदारितः sAdhuma'tvA नवमे भवे दशमदेवलोके प्राणतनानि देवलोके देवो जातो विंशति सागरायुष्कः । कमठजीवः सिंहोऽपि मृत्वा नरकं गतः । इति नवमः भवः । अथ मरुभूतिजीवः प्राणतदेवलो कात् सम्पूर्ण आयुः प्रपाल्य वामायाः कुक्षौ गर्भवेन अवततार । कमठजीवस्तु एकस्य दरिद्रब्राह्मणस्य गृहे अवतीर्णः । तस्य च बाल्येनैव मातापितरौ विपन्नौ ॥ इति दशमः भ्व्ः॥ ॥ 156 ॥ अथ श्रीपार्श्वनाथस्थ जन्मकल्याणकं सूत्रकारो श्रीभद्रबाहुखामी वदतिपासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आवि हुत्था, तं जहा-चैस्सामि त्ति जाणइ, For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चयमाणे न जाणइ, चूए मि त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदसण-विहाणेणं सवं दविणसंहरणाइयं जाव-निअगं गिहं अणुपविट्ठा, जाव सुहंसुहेणं तं गम्भं परिवहै ॥ 151 ॥ अर्थ:-श्रीपार्श्वनाथोऽर्हन् पुरुषादानीयः यदा देवलोकात् च्यविष्यति तदा जानाति-अहं देवलोकात् च्यवि-1 च्यामि । परं यदा च्यवति तं समयं न जानाति-समयस्य अत्यन्तसूक्ष्मकालत्वात् । यदा ततश्श्युत्वा मातुर्गमें गर्भत्वेन उत्पद्यते तदाऽपि जानाति-अहं देवलोकात् च्युत्वा अत्र गर्भत्वेन स्मुत्प्न्न्ः। मति-श्रुति-अवधिज्ञानयुक्तो भवति । अत्र सर्वोऽपि अधिकार:-चतुर्दशखमावलोकनं, भतुरने कथनं, पुनः प्रभाते राज्ञा स्वपलक्षणपाठकानां खमार्थप्रच्छनं, तेभ्यः फलश्रवणं, पश्चाद् इन्द्रस्यादेशात् धनदसेवकैस्तिर्यगजृम्भकदेवैः धनस्य वर्षगं-सर्व श्रीमहावीरस्य इव सूत्रपाठस्तस्यार्थश्च पूर्ववदेव ज्ञ्येय्ः। परं-'हडे मे से गन्भे इत्यादिपाठविना स्र्व्। तथैव व्याख्यानम् ॥ अथ कस्मिन् दिने श्रीपार्श्वनाथस्य जन्म बभूव तदुच्यते । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठ For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रका ॥ 157 ॥ INESS माणं राइंदिआणं वीकंताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवा- | कल्पद्रुम कलिका गएणं आरोग्गा आरोग्गं दारयं पयाया ॥ 152 ॥ वृत्तियुक्तं. अर्थः-तस्मिन् काले तस्मिन् समये पावोऽहन पुरुषादानीयः यो हेमन्तस्य शीतकालस्य द्वितीयो मासस्त-IN व्याख्या. तीयः पक्षस्तस्मिन् पोषकृष्णदशमीदिने नवसु मासेषु तथोपरिसा सप्तदिवसेषु व्यतीतेषु सत्सु पूर्वरात्रापररात्रकालसमये अर्थान्मध्यरात्रे विशाखानक्षत्रेण चन्द्रसंयोगे प्राप्ते सति अस्मिन् समये पूर्वोक्तः श्रीपार्श्वनाथो गर्भवेन उत्पन्नः आरोग्यः, तन्माता वामादेवी अपि आरोग्यवती आरोग्यं दारकं पुत्रं प्रसूता । यस्यां रात्री वामादेव्या श्रीभगवान् पार्श्वः प्रसूतः तस्यां रात्रौ बहूनां देवानां तथा देवीनां आगमनेन मनुष्यलोकात् पुनरूद्धंगमनेन च अन्धकारवत्यां अपि महान् उद्द्योत आसीत् ॥ जं रयणिं च णं पासे0 जाए, तं रयणिं च णं बहुहिं देवेहिं देवीहिं य जाव-उप्पिंजलगभूया ॥ 157 ॥ कहकहगभूया यावि हुत्था ॥ 153 ॥ सेसं तहेव, नवरं जम्मणं पासाभिलावेणं भाणिअवं, जाव तं हौ णं कुमारे पासे नामेणं ॥ 154 ॥ For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थः-यस्यां रात्रौ श्रीपार्श्वनाथो भगवान् जातस्तस्यां रात्रौ बहूनां देवानां तथा देवीनां अव्यक्तशब्देन तथा हास्येन भृशं आकुलत्वं अभूत् । अथ 56 दिकुमारीभिः सूतिकाकर्मकरणं, 64 चतुःषष्टिदेवेन्द्रर्मेरुमस्तके जन्ममहोत्सवकरणं, स्वर्णरत्नादिवृष्टिकरणं, तथा प्रभातसमये अश्वसेनेन राज्ञा पुत्रजन्मकथकाय अभीष्टदानं, पश्चाद बन्दिमोक्षणं, मानोन्मानवर्द्धनं,नगरे शोभाकरणं, दश दिवसान् यावत् कुलस्थितिकरणं पूर्ववत् सिद्धार्थनपतिवत् वक्तव्यम् । अत्र अयं विशेष:-द्वादशे दिवसे सर्वज्ञातीयजनान् भोजयित्वा पार्श्वकुमार इति नाम प्रदत्तम् । तद्विचारस्तु अयं-अन्धकारवत्यां अपि रजन्यां पार्थे श्याम अहिं गच्छन्तं दृष्ट्वा राज्या वामादेव्या श्रीअश्वसेनस्य राज्ञः करो भूमौ लम्बायमानः उच्चैः शय्यायां गृहीतः तदा नृपेण राज्ञी पृष्टा, कथं निद्रायां मम हस्तस्त्वया उच्चैः गृहीतः ? तदा राझ्या वामादेव्या उक्तम्-स्वामिन् ! अत्र श्यामः सर्पो याति तेन मया भवतो हस्त उच्चैः गृहीतः । तदा राज्ञा ज्ञातं-एतादृश्यां कृष्णायां रात्रौ राज्ञी सर्प पश्यति-अयं गर्भस्यैव प्रभावः, तस्माद् यदाज्यं बालो भविष्यति तदाऽस्य बालस्य पार्श्व इति नाम दास्यामि इति राज्ञा प्रागविचारितं आसीत् । तेन द्वादशे दिने सर्वान् भोजयित्वा मातृपितृभ्यां सर्वजनसमक्षं पार्श्वकुमार इति नाम दत्तम् । अथ भगवन्तं बाल्याऽवस्थायां इन्द्रो देवान् मुक्त्वा खामिनं खेलयति, खयमपि कुमाररूपं विधाय सह क्रीडति । अङ्गुष्ठे अमृतं सञ्चारयति, यावद् अग्निपकाहारं न करोति, तावद् अङ्गष्ठं लिहति । सर्वेषां तीर्थकराणां इयं । For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 158॥ नानी माहिरेकस्यादिशि नगरलोकाः सर्वेऽपि पकानामा सह विषयसुखानि भु स्थितिः। अथ खामी श्रीपार्श्वनाथः कल्पवृक्षाकरवन्नित्यं वर्धते । अनुक्रमेण वर्धमानो नवहस्तोन्नतशरीरः, मेरु-IN कल्पद्रुम वद् धीरशरीरः, नीलकमलवर्णः, यौवनं प्राप्तः । तदा कुशस्थलनगराधीशस्य श्रीप्रसेनजिभूपस्य प्रभावतीनाम्नी कलिका । पुत्री स्वामिने श्रीपार्श्वनाथाय परिणायिता । श्रीपार्श्वनाथः प्रभावत्या प्रियया सह विषयसुखानि भुञ्जन् सुखेन । वृत्चियुक्त तिस्स्त्थ्ति। अथैकदा पार्श्वस्वामिना गवाक्षस्थितेन नगरलोकाः सर्वेऽपि पक्वान्नादिकं भक्ष्यभोजनं स्थालेषु धृत्वा उपरि व्याख्या आच्छाद्य नरा नार्यश्च प्रामावहिरेकस्यादिशि कुत्रचिद् ब्रजन्तोदृष्टाः, तदा सेवकं मुक्त्वा शुद्धिः कृता-कुत्रैते। जना यान्ति ? लोका आहुः-स्वामिन् ! अत्रैको बहिरुद्याने तपस्वी पञ्चाऽग्निसाधको महातापसः कमठनामा समागतोऽस्ति । तद्वन्दनाय तभक्तये यान्ति एते न्ग्र्लोकाः। तदा खामिना ज्ञानेन ज्ञात-अयं तु कमठनामा आजन्मदरिद्रब्राह्मणस्य पुत्रो बालखे एव मृतमातापितृको जनैः कृपया वर्द्धितः, क्षुधादिदुःखैः पी-| डितः तापसी दीक्षां गृहीत्वाऽत्रागतोऽस्ति । निर्दयोऽज्ञानी क्रोधादिकषायपूर्णो लोकान् विप्रतारयितुं समागतोऽस्ति । किमर्थमस्य उद्घाटनमुद्घाट्यते इति ज्ञात्वा श्रीपार्श्वस्वामी स्थित्ः। तस्मिन् समये श्रीवामया राज्या लोकानां आग्रहात् तापसं द्रष्टुं मनः कृतं, हस्ती आरोहणाय सज्जीकृतः,श्रीपार्श्वकुमारोऽपि मात्राग्रहाद् दयाया। ॥ 15 ॥ लाभं च परिज्ञाय गजमारुह्य जनन्या सह द्रष्टुं चलितः । तापसेनाऽपि वार्ता श्रुता-वामा राज्ञी पार्श्वकुमारेण सह नमस्कर्तुं समागच्छति । तेन बृहत्काष्ठनिचयः प्रज्वालितश्चतुर्दिक्षु, पञ्चमः अग्निप्रायः सूर्यः प्रज्वलति, मध्ये स्वयं For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir sthito'sti / खामिनः साथै बहवो नागरिकाः समागताः सन्ति आश्चर्यं द्रष्टुम् । तदा भगवान् श्रीपार्श्वनाथः ज्ञानत्रयेण विराजमानो जीवहिंसां दृष्ट्वा अवादीत् अहो ! तपखिन् ! तवेदं अज्ञानतपः । यतः - अज्ञानिनो महत्कष्टं अल्पं फलं, दयाहीनस्य अज्ञानिनः तपश्चरणादिकं सर्वं व्यर्थमेव दयाहीनो धर्मो निष्फलः । यत उक्तम् कृपामहानदीतीरे, धर्माः सर्वे तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति तेऽङ्कुराः 1 ॥ 1 ॥ दया एव महानदी वर्तते, तस्याः नद्यास्तटे सर्वे यावन्तो दानशीलतपोभावलक्षणा धर्माः तृणाङ्कुराः सन्ति । तस्यां कृपानद्यां वर्द्धमानायां ते सर्वे धर्माः वर्धन्ते यदा तस्याः कृपामहानद्याः शोषो भवति तदा सर्वे धर्माः तृणाङ्कुरा इव शुष्यन्ति । एतावता कृपां विना न कश्चित् धर्मः, सर्वोऽपि कष्टरूप इत्यर्थः । अथ पुनस्त्वं पञ्चा नितपःखरूपं न जानाति । अग्निषु प्रज्वालितेषु पञ्चाग्नितपो न भवति । अत्र तु प्रत्यक्षं षड्जीवनिकायस्य हिंसा दृश्यते । यत्र च हिंसा स धर्मो न भवति, तस्मात् पञ्चाग्नितपस्तु इदमस्ति - "पञ्चाग्निरिन्द्रियाणां तु विषयेन्धनचारिणां । तेषां तिष्ठति यो मध्ये, स वै पञ्चतया स्मृतः" ॥ 2 ॥ पञ्चेन्द्रियाणां विषयास्त्रयोविंशतिसंख्यास्त एव इन्धनरूपाः, ते च तपोऽग्निना प्रज्वाल्यन्ते इत्यनेन इन्द्रियनिरोधः कर्तव्यः, इन्द्रियनिरोधं कृत्वा यस्तिष्ठति स पञ्चेन्द्रियसाधकः - पञ्चाऽग्निसाधकस्तपखी उच्यते । त्वं tu For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 159 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. इदं ज्ञानविचारं न वेत्सि, कष्टमात्रं करोषि तस्माद्दयापूर्व ज्ञानगर्भितं तपश्चरणं कुरु । यत उक्तम्-हयं नाणं [कियाहीणं हया अन्नाणिणो किया' क्रियाहीनं ज्ञानं हतं, अज्ञानिनः पुरुषस्य क्रिया ह्ता। 'पासंतो पंगुलो दड्डो। धावमाणो य अंधलो' पश्यन् सन् पङ्गुर्दग्धः, धावन् अन्धो दग्धः । अन्धपङ्गुपुरुषयोः मेलापे उभयोरपि अग्निसकाशात् निःसरणमासीत् एकाकिनौ भवतः तदा उभौ अपि अकिश्चित्करौ । तथा-"ज्ञानक्रियाभ्यां मोक्षः" इति श्रीपार्श्वनाथेन तस्य तापसस्य धर्मोपदेशः प्रोक्त्ः। तदा स तापसो रुष्टः । यदुक्तम् उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्द्धनम् ॥ 1 ॥ श्रीपार्श्वनाथं प्रत्याह-भो राजकुमार ! भवान् शस्त्रपरीक्षासु, तथा गजाऽश्वपरीक्षासु निपुणो वर्तते । पुनर्भवान् राजनीतिं जानाति, परं त्वं धर्मनीति न जानासि । अस्माभिः पञ्चाग्नितपस्यया इन्द्रियाणि दम्यन्ते । विषयेभ्यो निवृत्तिः क्रियते । अस्यां तपस्यायां का जीवहिंसा वर्तते? / चेद्वर्तते तर्हि दर्शय, नोचेकिमर्थं वृथा अस्माकं तपखिनां निन्दा करोषि इत्युक्ते सति श्रीपार्श्वनाथः खसेवकेभ्यः एकं महत् काष्ठखण्डं प्रज्वलत् निष्काश्य यत्नेन कुठारेण विदार्य ततः काष्ठखण्डात् सर्पयुगलं प्रज्वलद् निष्काश्य सर्वजनस्य समक्षं दर्शया- मास । पुनस्तयोर प्रज्वलितयोः सर्पसर्पियोः स्तोकं आयुः ज्ञात्वा श्रीपार्श्वनाथः 'OM असिआउसाय नमः' 1 हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रिया । 2 पश्यन् पङ्गुलो दग्धो धावंश्च अन्धः । 3 kutracit eka eva sarpa upalabhyate / // 159 // For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kA iti पञ्चपरमेष्ठिमनं श्रावयामास । तौ अपि प्रभोः दर्शनात् प्रभुणा प्रदत्तमन्त्राक्षरधारणाद् मृत्वा पातालमध्ये नागकुमारयोनौ उत्पन्नौ । नागस्तु धरणेन्द्रो बभूव । नागिनी च तद्भार्या पद्मावती देवी स्न्य्जाता। अथ तत्रस्थो लोकः सर्वोऽपि प्रभोर्ज्ञानं दृष्ट्वा प्रभुं तुष्टाव । तं तापसं निनिन्द-धिक एनं एनं अज्ञानिनं, कष्टकारिणं, जीवहिंसाविधायिनं, अस्य पापस्य दयाहीनस्य सर्वमपि तपो व्यर्थमेव इति लोकमुखात् खां निन्दा, पार्श्वनाथस्य श्लाघां श्रुत्वा स तापसस्ततश्चचाल । अथ पाचप्रभोरुपरि पूर्व तु विरोध आसीद् एव, ततस्तु अधिकतरो बभूव । एवं स कमठतापसः पृथिव्यां भ्रमन् अज्ञानतपश्चरन् भगवता सह प्रद्वेषं वहन् मृत्वा अज्ञानतपःप्रभावात् मेघ-| माली देवः सञ्जातोऽस्ति । अत्रान्तरे एकदा वसन्तऋतौ सकले दिवसे श्रीपार्श्वनाथो वनमध्ये क्रीडां कृत्वा सन्ध्यासमये खकीयावासे स्माग्त्ः। तत्र भित्तौ श्रीनेमिकुमारस्य सर्वोऽपि वृत्तान्तो लिखितोऽस्ति । यथापाणिग्रहणाय सर्वैर्यादवैः सह तोरणं यावत्समागमनं, पशूनां वाटकेभ्यः बन्धनान्मोचनं, राजीमत्यास्त्यजनं, | गिरिनारपर्वते दीक्षाग्रहणादिखरूपं लिखितं दृष्ट्वा वैराग्यभावं प्राप्तः श्रीपार्श्वनाथस्तावत् लोकान्तिकदेवा आगत्य खामिनं स्तुत्वा दीक्षायै उन्मुखं खामिनं कुर्वन्ति । ततः श्रीपार्श्वप्रभुरपि सांवत्सरिकदानं ददातिपासे अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगा For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 16 ॥ रवासमझे वसित्ता पुणरवि लोगंतिएहिं जिअकप्पेहिं देवेहिं ताहिं इट्टाहिं जाव एवं वयासी ॥ कल्पद्रुम कलिका पाश्चोऽर्हन् पुरुषादानीयो दक्षः चतुरः, पुनर्दक्षप्रतिज्ञः यादृशी प्रतिज्ञां गृह्णाति तादृशीं पालयति, प्रतिरूपः वृत्तियुक्तं. सर्वगुणैर्विराजमानः, आ ईषत् लीनः संसारे स्थितमात्रोऽस्ति, परं संसारेऽलिप्तः सन् तिष्ठति, भद्रका सरल-IN व्याख्या. खभावः, विनीतः मातृपित्रोक्तः एतादृशः श्रीपार्श्वः 30 वर्षाणि गृहवासे स्थित्ः। येषां जन्मवशात् अद्यापि वाणारसीतीर्थभूमिः कथ्यते । येषां शरीरस्य लानात् gaGgAnadya'pi सर्वपापहारिणी पुण्यजला सञ्जाता । यदुक्तम् परदारा-परद्रोह-परद्रव्यपराङ्मुखः । गङ्गाऽप्याह कदाप्यम्भो ममाऽयं पावयिष्यति ॥ 1 ॥ गङ्गाऽपि इति मनोरथं कुरुते-परस्त्री-परद्रोह-परद्रव्यात् पराङ्मुखः पुरुषः मम पानीयं कदा पवित्रीकरिष्यति गङ्गाऽपि एवं वदति, एतावता धर्मात्मनां पुरुषाणां शरीरस्य स्पर्शाद् गङ्गाऽपि पवित्रा जायते, किं पुनः परमेश्वरस्य ? / तत एव सर्वे लोका वदन्ति-वाणारसीतः पञ्चक्रोशं अर्वाक् एव पापं नश्यति । लोकान्तिकदेवैः आचारज्ञैः ताभिः इष्टाभिर्वाणीभिर्भगवान् एवमुच्यते स्म । ॥ 16 ॥ जय जय नंदा !, जय जय भदा !, भदं ते जय जय खत्तियवरवसहा! बुज्झाहि loga For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाहा ! णं जाव जयजयस पौंजंति ॥ 155 ॥ पुपि णं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे णं आभोए णाणदंसणे हुत्था ॥ अर्थ :- हे खामिन् ! त्वं जय, जय त्वं, नन्द वृद्धिं प्राप्नुहि । हे क्षत्रियेषु वरवृषभ ! हे लोकनाथ ! त्वं बुद्ध्यस्व । संसारखरूपं जानीहि । हे प्रभो ! घर्मतीर्थं प्रवर्तय इत्युक्त्वा जयजयशब्दं प्रयुञ्जते । पूर्वं अपि श्रीपार्श्वनाथस्य स्वामिनः अर्हतः मानुष्यलोकात् गृहस्थधर्मात् मनः विरक्तं एव आसीत्, स्वयमेव श्रीपार्श्वनाथः प्रधानेन ज्ञानेन खदीक्षावसरं जानन् एव आसीत् । ततः पूर्व लोकान्तिकदेवानां वाक्याद् दानं दत्त्वा यदा दीक्षां श्री पार्श्वनाथो गृह्णाति ॥ तत्सूत्रकारः प्राह तेणं काणं तेणं समएणं पासे अरहा पुरिसादाणीए तेणं अणुत्तरेणं अहोइएणं नाणदंसहि अपणो निकमणकालं आभोएइ 2 चिच्चा हिरण्णं तं चैव सवं-जाव दाणं दाइयाणं परिभाइत्ता । जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुण्हकालरूमयंसि विसालाए सिबिआए सदेवमणुआसुराए परिसाए, तं For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 161 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir caiva सव्वं, वाणारसिं नगरिं मज्झमज्झेणं निग्गच्छइ, निम्गच्छित्ता जेणेव आसमपए उज्जाणे, जेणेव असोगवरपायवे, तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावे, ठावित्ता सीयाओ पञ्च्चोरुहै, पञ्च्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुऐ, ओमुइत्ता सयमेव पंचमुट्टियं लोअं करेइ, करिता अट्टमेणं भत्तेणं अप्पाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूतमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अगरिय पासे ॥ 156 ॥ अर्थः- तस्मिन् काले तस्मिन् समये श्रीपार्श्वोऽर्हन् पुरुषादानीयस्तेन प्रधानेन प्रकाशरूपेण ज्ञानदर्शनेन आत्मनो दीक्षायाः समयं अवसरं विलोकयति, विलोक्य च हिरण्यादिकं धनं त्यक्त्वा श्रीमहावीरस्खामिवद् दायं दातव्यधनं दायादानां खगोत्रीयाणां दत्त्वा शीतकालस्य द्वितीये मासे तृतीये पक्षे एतावता पौषकृष्णैकादशीदिने पूर्वाह्णकाले मध्याह्नकाले मध्याह्नसमये विशालानाभ्यां शिविकायां स्थित्वा यथा श्रीमहावीरो क्षत्रियकुंडनगरात् निर्गतस्तथा एव श्रीपार्श्वनाथो निर्गतः । परं अयं एव विशेषः - वाणारसीनगरमध्ये भूत्वा यत्र आश्रमपदं For Private and Personal Use Only kalpadruma kalikA vRciyuktaM. vyAkhyA. 6 // 161 //
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नाम उद्यानं तत्र अशोकवृक्षस्य अधः शिविकां स्थापयित्वा शिविकात् उत्तीर्य स्वयमेव आभरणमाल्यालङ्काराणि शरीरात् उत्तार्य स्वहस्तेनैव पञ्चमुष्टिं लोचं कृत्वा चतुर्विधाहारत्यागं अष्टमं तपः कृत्वा च विशाखानक्षत्रे चन्द्रसंयोग प्राप्ते सति एक देवदृष्यवस्त्रं इन्द्रेण प्रदत्तं स्कन्धे धृत्वा त्रिशतैः (300) राजपुरुषैः सार्द्ध दीक्षां गृह्णाति । श्रीपार्श्वनाथस्य स्कन्धे इन्द्रो देवदृष्यवस्त्रं मुश्चति । अन्येषां त्रिशत (300) साधूनां स्थविरकल्पानां 14 उपकरणानि देवाः प्रयच्छन्ति । खामी एवंप्रकारेण अगारं गृहवासं त्यक्त्वा अनगारो भवति । पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-से दिवा वा माणुस्सा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहै, तितिक्खइ, अहियासेइ ॥ 157 ॥ अर्थ:-श्रीपार्श्वनाथोऽहन पुरुषादानीयः83 व्यशीतिदिनानि यावद नित्यं व्युत्सृष्टकाया-त्यक्तशरीरः,ये केचिद् उपसर्गाः उत्पद्यन्ते-ते उपसर्गाः देवैः कृता वा मनुष्यैः कृता वा तिर्यककृता वा अनुलोमा वा शरीरसुखदाः स्रक्चन्दनवनिताद्याः, प्रतिलोमा वा शरीरस्याऽसुखकराः भयोत्पादका वा, तान् सर्वान् उपसर्गान् samyak For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कल्पसूत्र ॥ 16 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. नसहते, क्षमते शक्ती सत्यामपि क्षमते, अध्यासयति मनसः स्थैर्य धत्ते इत्य्र्थ्ः। अथ भगवतोऽष्टमतपसः कोप दसन्निवेशे धन्यनाम्नो गृहस्थस्य गृहे परमान्नेन पारणं जातं तत्र पञ्च दिव्यानि देवाश्चक्रुः, सार्द्धद्वादशकोटीः सौवर्णिकानां ववर्ष । छद्मस्थावस्थायां विहरतः श्रीपार्श्वनाथस्य कलिकुण्डपार्श्वनाथस्य स्थापना जाता। पुनः कुक्कुटेश्वरपार्श्वनाथस्याऽपि स्थापना स्न्य्जाता। जीवितस्वामितीर्थस्थापना जाता । एवं एकदा श्रीपार्श्वनाथो विहरन् शिवनगर्याः पार्थे तापसाश्रमे आगतस्तदा सूर्योऽस्तं जगाम । तत्रैकः पुराणः कूपो वटवृक्षश्चैकोऽस्ति, तत्रैव कायोत्सर्गे स्थितः । अस्मिन् अवसरे स कमठजीवो मेघमाली देवः स्वामिनं प्रतिमास्थं दृष्ट्वा सक्रोधो जातःभगवन्तं उपद्रोतुं लग्नः । पूर्व वेतालरूपाणि विकुळ अट्टहास पयामास । पश्चात् सिंहरूपेण उपसर्ग चकार, वृश्चिकैः सर्पः ददंश । एवं बहुभिरुपसर्गः यदा स्वामी न चुक्षोभ तदा विशेषेण क्रुद्धो मेघमाली देवो मेघघटाः विकुळ यादृश्यः कृष्णपक्षस्य रात्रयस्तादृशीभिर्यामाभिर्मेघघटाभिराकाशं आच्छाद्यामास्|क्ल्पान्त्काल्मेघ्व्द् मेघो वर्षितुं लग्नः । गर्जारवस्तु ब्रह्माण्ड स्फोटयन इव बभूव । एवं गर्जन विधुदुल्लासैः विश्वं भापयन् मुसलप्रमाणधाराभिः ववर्ष । तदा खामिनः कायोत्सर्गस्थितस्य क्षणाद् जानुप्रमाणं क्षणात् कटिप्रमाणं क्षणादाकण्ठं जलं बभूव । तथाऽपि श्रीपार्श्वप्रभुः नासाग्रन्यस्तदृष्टिः ध्यानाद् मनाम् अपि न अचालीत् । तस्मिन् क्षणे धरणेन्द्रस्य आसनप्रकम्पो जातः, तदा धरणेन्द्रेणाऽवधिज्ञानाद् भगवतः स्वस्य प्राग्भवस्य गुरोरुपसर्ग दृष्ट्वा sa ॥ 162 ॥ For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavati, kizcid औत्पातिकवादीत । रे दुष्टमेघमालिन् । त्यसकागलच्छेदं प्रामोति तथा पद्मावत्या सहितः समागत्य स्वामिनं खस्कन्धे उत्पाव्य मस्तकोपरि सहस्रफणानां छत्रं विधाय स्थित्ः। पद्माबती जया-विजया-वैरोव्यादिभिः खसखीभिः सह अग्रे अन्तरिक्षे नाटकं चकार । वेणुवीणामृददतालादिध्वनि विस्तारयामास । एवं त्रीणि दिनानि जातानि, तदा धरणेन्द्रेण ज्ञातं-इदं तु स्वाभाविकं मेघवर्षणं न भवति. किञ्चिद औत्पातिकं दृश्यते एव । अवधिज्ञाने मेघमालिकृतं भगवता सह प्राग्भववैरानुबन्धात् चिकृतज्ञातं ज्ञात्वा धरणेन्द्रः अवादीत् । रे दुष्टमेघमालिन् ! त्वया किमारब्धं । अजाकृपाणीन्यायेन अनेन तवैव अभव्यं भविष्यति । यथा अजा खड्ड्रेन गलस्य खर्जू खनति, खकीयगलच्छेदं प्रामोति तथा भगवतः कृतोपसर्गः तवैव दुःखाय भविष्यति । अथ चाऽयं वीतरागः कृपालुरस्ति, परन्तु अहं भगवत्सेवकः तवेदं दुष्टत्वम् अतः परं न सहिष्ये । अरे! खामिना तु पश्चाग्निं साधयतस्तव सम्यग दयामय उपदेशो द्त्त्ः। स च उपदेशस्तव क्रोधाय सञ्जातः । सत्यं लवणक्षेत्र मेघजलं लवणाय भवति । तवाऽपि भगवद्वचनं अमृतोपमं विषवजातं । एतादृशानि क्रोधवाक्यानि धरणेन्द्रस्य श्रुत्वा भीतो मेघमाली मेघमायां संहत्य स्वामिनः पादयोलगति स्म । स्वाऽपराधं क्षमयामास, सम्यक्त्वं प्राप । श्रीपार्श्वनाथस्य मन्त्रनिबद्धस्तोत्रेण स्तवनां चकार । ततो धरणेमान्द्रेण सह वन्दनां कृत्वा मेघमाली स्वस्थानं जगाम । धरणेन्द्रोऽपि प्रभोवन्दनां कृत्वा पद्मावत्या सहितः पाताले गतः । ततः तन्त्र स्थाने लोके शिवनगरी इति मूलनाम परावर्त्य अहिच्छत्रा इति नाम प्रतिष्ठितं । तत्र अहि श्रीपार्श्वनाथस्य मनभावन्दनां कृत्वा पापातष्ठितं । tatra । kra.sa.28 For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 163 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च्छत्रा इति तीर्थं पूर्वदेशेऽस्ति । तसे पासे भगवं अणगारे जाए इरियासमिए, भासासमिए- जाव अप्पाणं भावेमा - णस्स तेसीइं राइंदियाई वीकंताई, चौरासीइये राईदिए अंतरा वट्टमाणे जे से गिम्हाणं पढमे मासे, पढमे पक्खे, चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थी पक्खे णं पुत्रहकालसमयंसि धायैपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वमाणस्स अनंते अणुत्तरे निवाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने, जाव जाणमाणे पासमाणे विहरै ॥ 158 ॥ अर्थः- ततः श्रीपार्श्वः अन् पुरुषादानीयः अनगारो जातः । ईर्यासमितः, भाषासमित्या समितः, एवं पञ्चसमित्या सहितः, गुप्तित्रिकेण युक्तः एवमात्मानं भावयन् । एवंरीत्या वर्त्तमानस्य श्रीपार्श्वनाथस्य 83 त्र्यशीतिदिनेषु व्यतीतेषु सत्सु 84 चतुरशीतिसत्के दिने वर्त्तमाने सति उष्णकालस्य प्रथमे मासे प्रथमे पक्षे चैत्रमासस्य कृष्णचतुर्थीदिने पूर्वाह्नकाले प्रथमप्रहरद्वयमध्ये धातुकीवृक्षस्याऽधः स्थितस्य षष्ठतपसश्चतुर्विधाहाररहितस्य For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 6 // 163 //
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशाखानक्षत्रे शुक्लध्यानं ध्यायतः अनन्तं अनन्तार्थग्राहकत्वात्, अनुत्तरं सर्वोत्कृष्टं, केवलवरज्ञानं केवलब - रदर्शनं समुत्पन्नं, तेन ज्ञानेन सर्व लोकालोकं जानाति, पश्यति स्म । श्रीपार्श्वनाथः केवलज्ञाने तथा केवलदर्शने षड्द्रव्याणां भावं परिणमनं जानन् पश्यन् विहरति स्म । तस्मिन्नवसरे चातुर्निकायकानां देवानां मेलापः सञ्जातः । तैर्देवैः वप्रत्रयं अशोकवृक्षादिमहाप्रातिहार्याष्टकशोभा विहिता । चतुःषष्टिर्देवेन्द्राः मिलिताः । भगवता श्रीपार्श्वनाथेन सिंहासने पूर्वाभिमुखमुपविश्य द्वादशपर्षदोऽग्रे धर्मश्चतुर्धा निरूपितः, तदा देशनां श्रुत्वा बहुभिः जीवैः प्रतिबोधो लब्धः । चतुर्विधस्य सङ्घस्य स्थापना कृता । अथ भगवतः परिवारः कथ्यतेपासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा, अट्ठ गणहरा हुत्था, तं जहा - सुभे य 1, अज्जघोसे य 2 वसिट्ठे 3, बंभयारि य 4 / सोमे 5 सिरिहरे 6, चेव, वीरभद्दे 7 जसे विय 8 ॥ 1 ॥ 159 ॥ अर्थ:-श्री पार्श्वस्य अर्हतः पुरुषादानीयस्य अष्टौ गणाः, अष्टौ गणधरा आसन् । तद् यथा - शुभः 1 आर्यघोषो 2 वसिष्ठो 3 ब्रह्मचारी 4 सोम्यः 5 श्रीधरो 6 वीरभद्रो 7 यशोभद्रः 8- एते अष्टौ गणधराः । एतेषां पृथक् पृथग द्वादशाङ्गीरचना ततोऽष्टौ गणा गच्छा Asan । For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 164 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पासस्स णं अरहओ पुरिस्सादाणीयस्स अज्जदिण्णपामुक्खाओ सोलससमणसाहस्सीओ ( 16000 ) उक्कोसिआ समणसंपया हुत्था ॥ 160 ॥ पासस्स णं a0 पुप्फचूलापामुक्खाओ अट्टत्तीसं अजियासाहस्सीओ (28000) उक्कोसिआ अज्जियासंपया हुत्था ॥ 161 ॥ पासस्स0 सुवयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसट्ठि च सहस्सा (164000 ) उक्कोसिआ समणोवासगाणं संपया हुत्था ॥ 162 ॥ पासस्स0 सुनंदापामुक्खाणं समणोवासियाणं तिष्णि सयसाहस्सीओ सत्तावीसं च सहस्सा ( 327000 ) उक्कोसिआ समणोवासियाणं संपया हुत्था ॥ 163 ॥ पासस0 अहसया ( 350 ) चौदसपुवीणं अजिणाणं जिणसंकासाणं सबक्खर - जाव - चौदसपुवीणं संपया हुत्था ॥ 164 ॥ अर्थः- पार्श्वनाथस्य अर्हतः पुरुषादानीयस्य आर्यदिन्यप्रमुखाः 16 सहस्रसंख्याका उत्कृष्टा साधूनां सम्पदाऽऽसीत् । श्रीपार्श्वनाथस्य अर्हतः पुरुषादानीयस्य 38 सहस्रप्रमाणा पुष्पचूलाप्रमुखाणां उत्कृष्टा आर्यिकाणां सम्पदाऽऽसीत् । पार्श्वनाथस्याऽर्हतः पुरुषादानीयस्य एकलक्ष 64 चतुःषष्टिसहस्रप्रमाणा सुव्रतप्रमुखाणां श्राव For Private and Personal Use Only kalpadruma kalikA vRtiyuktaM. vyAkhyA. // 164 //
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काणां सम्पदाऽऽसीत् । पार्श्वनाथस्य अर्हतः पुरुषादानीयस्य 3 लक्ष 27 सहस्र प्रमाणा उत्कृष्टा श्राविकाणां सम्पदाऽऽसीत् । पार्श्वस्य अर्हतः पुरुषादानीयस्य सात्रिशत 350 प्रमाणा उत्कृष्टा चतुर्दशपूर्वधराणां सम्पदाऽऽसीत् । ते चतुर्दशपूर्वधराः अजिनाऽपि जिनसदृशः सर्वाऽक्षरसंयोगज्ञास्तेषां सम्पदाऽऽसीत् । __ पासस्स NaM0 चउद्दससया (1400) ओहिनाणीणं, दससया (1000) केवलनाणीणं, इक्कारससया NI (1100 ) वेउबियाणं, छस्सया (600) रिउमईणं, दससमणसया (1000) सिद्धा, वीसं अजियासया (2000) सिद्धा, अद्धट्ठमसया (750) विउलमईणं, छसया (600) वाईणं, बारससया ( 1200 ) अणुत्तरोववाइयाणं ॥ 165 ॥ अर्थः-श्रीपार्श्वस्य अर्हतः पुरुषादानीयस्य चतुर्दशशतसंख्याका अवधिज्ञानिनः अभूवन , दशशतसंख्याकाः केवलिनः, एकादशशतसंख्याका वैक्रियलब्धिधारका बभूवुः, सार्द्धसप्तशतसंख्याका विपुलमतयः, षट्शतसंख्याका ऋजुमतयः, षट्शतसंख्याका वादिनः आसन् । श्रीपार्श्वनाथस्य दीक्षितशिष्याः दशशतसंख्याममाणाः सिद्धिं गताः, विंशतिशतसंख्याकाः साध्व्यः सिद्धिं गताः, द्वादशशतप्रमाणाः पञ्चानुत्तरविमानवासिनो देवा ब्भूवुः॥ For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 165 ॥ पासस्सणं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था,तं जहा-जुगंतगडभूमी,परिया- कल्पद्रुम यंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरिआए अंतमकासी ॥ 166 ॥ कालका अर्थः-श्रीपार्श्वनाथस्य अर्हतः पुरुषादानीयस्य द्विविधा अन्तकृतभूमिः, श्रीपार्श्वनाथाद् भगवतः प्रारभ्या व्याख्या. चत्वारः पधारिणः पुरुषाः मुक्तिमार्ग प्राप्ताः । एषा युगान्तकृभूमिः । श्रीपार्श्वनाथस्य केवलज्ञानोत्पत्तेः अन-II न्तरं वर्षत्रयेण मुक्तिमार्गो व्यूढः । एषा प्र्यायान्त्कृद्भूमिः॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीई राइंदिआई छउमत्थपरिआयं पारणित्ता.देसणाई सत्तरिवासाई केवलिपरिआयं पाउणित्ता, पडिपुण्णाइं सत्तरिवासाई सामण्णपरिआयं पाउणित्ता, एकं वाससयं सवाउयं पालैत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए ॥ 165 ॥ बहुवीकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्टमीपक्खे णं उप्पिं संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir विसाहाहि नक्खत्तेणं जोगमुवागएणं पुण्हकालसमयंसि वग्घारियपाणी कालगए वीकंते जाव सवदुक्खप्पी ॥ 167 ॥ अर्थः- तस्मिन् काले तस्मिन् समये श्रीपार्श्वोऽर्हन् पुरुषादानीयः 30 वर्षाणि गृहवासे स्थितः व्यशीतिदि वसानि छद्मस्थायां चारित्रं पालयामास, त्र्यशीतिदिनइख्नानि सप्ततिवर्षाणि केवलपर्यायं प्रपात्य, पूर्णानि सप्ततिवर्षाणि चारित्रं प्रपात्य- एक एकशतवर्षप्रमाणं सर्वायुः प्रपात्य - वेदनीय आयुर्नामगोत्रेषु एतेषु कर्मसु क्षयं । प्राप्तेषु सत्सु एतस्यां अवसर्पिण्यां चतुर्थारके बहुनिर्गते सति दुःषमसुषमारके किञ्चित् शेषे सति वर्षाकालस्य प्रथमे मासे द्वितीये पक्षे श्रावणशुक्लाऽष्टमीदिने समेतशिखरपर्वतस्योपरि 33 त्रयस्त्रिंशत्प्रमाणैः अपरैः साधुभिः सह स्वयं चतुस्त्रिंशत्तमः एकमासस्य भक्तं छित्वा चतुर्विधाहारत्यागेन विशाखानक्षत्रे चन्द्रसंयोगे प्राप्ते सति पूर्वाह्नकाले प्रथमद्विप्रहरे बग्घारियपाणिए-कायोत्सर्गे प्रलम्बहस्ततया स्थितः खामी मुक्तिं गतः, सर्वैः दुःखैः प्रहीणो जातः ॥ पासस्स णं अरहओ जाव सवदुक्खप्पहीणस्स दुवालस वाससयाई वीकंताई, तेरसमस्स वासस्यस्स अयं तीसैमे संवच्छरे काले gacchai ॥ 168 // For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रा ॥ 166 ॥ | अर्थ:-श्रीपार्श्वनाथस्य मुक्तिगमनाद् अनन्तरं द्वादशशतत्रिंशत् (1230) वर्षेषु व्यतीतेषु सत्सु श्रीकल्प-| कल्पद्रुम सूत्रं पुस्तकेषु लिखितं । यतः श्रीपार्श्वनाथस्य निर्वाणात् सार्द्धद्विशतवर्षेः (250) महावीरस्य निर्वाणमासीत् । कलिका ततः पश्चात् नवशताशीतिवर्षाणि संमील्यन्ते तदा द्वादशशतत्रिंशत् वर्षाणि भवन्ति इति अनेन प्रकारेण वृचियुक्त त्रयोविंशतितमतीर्थकरस्य श्रीपार्श्वनाथस्य पञ्च कल्याणकानि व्याख्यातानि ॥ व्याख्या. अथ पश्चानपा द्वाविंशतितमतीर्थकरस्य, सर्वपापक्षयंकरस्य, आचालब्रह्मचारिणः, संसारसमद्रतारिणः.IN श्रीगिरिनारिमण्डनस्य, कन्दर्पखण्डनस्य, राजीमतीपरिहारिणः, शीलसन्नाहधारिणः श्रीनेमनाथस्य पञ्च कल्याणकानि श्रीसङ्घस्य मङ्गलार्थ कथ्यन्तेतेणं कालेणं तेणं समयेणं अरहओ अरिटुनेमिस्स पंचचित्ते हुत्था, तंजहा-चित्ताहिं चुए चैत्ता गम्भं वकंते, चित्ताहिं जाए, चित्ताहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए, चित्ताहिं अणंते जाव केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिनिव्वुए ॥ 169 ॥ अल् ॥ 166 ॥ अर्थः-तस्मिन् काले तस्मिन् समये अर्हतोऽरिष्टनेमेः पञ्च कल्याणकानि चित्रानक्षत्रे बभूवुः, तानि ucyante For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चित्रानक्षत्रे देवलोकात् च्युत्वा मातुः कुक्षौ गर्भत्वेनाऽरिष्टनेमिरुत्पन्नः । चित्रानक्षत्रे जन्म जातं, चित्रानक्षत्रे चारित्रं गृहीतं, चित्रानक्षत्रे केवलज्ञानमुत्पन्नम् चित्रानक्षत्रे मोक्षो बभूव ॥ एवं नाममात्रेण पञ्च कल्याणकानि उक्त्वा इदानीं विस्तारवाचनया सूत्रकारः प्राह ते काणं तेणं समयेणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्ति - अबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खे णं अपराजिआओ महाविमाणाओ बत्तीससागरोवमट्टि आओ अनंतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुहविजयस्सरणो भारियाए सिवादेवीए पुवरत्तावरत्तकालसमयंसि चित्ताहिं नक्खत्तेणं जोगमुवागणं गभत्ताए वक्कते । सर्व्वं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणि - यवं ॥ 170 ॥ अर्थः- तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः वर्षाकालस्य चतुर्थे मासे सप्तमे पक्षे कार्तिकमासे कृष्णपक्षे द्वादशीदिने पञ्चानुत्तरविमानानां मध्ये उत्तरदिशास्थाद् अपराजितनाम्नो विमानात् 32 सागरायु For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ 167 ॥ कल्पडम कलिका वृचियुक्तं. व्याख्या. S कात् अनन्तरं च्युत्वा अस्मिन्नेव जम्बूद्वीपे भरतक्षेत्रे सौरीपुरे नगरे समुद्रविजयस्य राज्ञो भार्यायाः शिवादेव्याः कुक्षौ चित्रानक्षत्रे चन्द्रसंयोगे प्राप्त गर्भत्वेनाऽवतीर्णः, तदा चतुर्दशस्वमावलोकनं, भर्तुरग्रे कथनं, प्रातः खनपाठकेभ्यः अर्थश्रवणं, ततो बन्दिमोचनं, नगरे उत्सवकरणं, इन्द्रादेशाद् धनदसेवकेभ्यः तिर्यगजृम्भकदेवेभ्यो धनधान्यरत्नादिवर्षणं श्रीमहावीरखामिवत् व्याख्येयम् ॥ अथ श्रीनेमनाथस्य जन्मकल्याणकं कथ्यतेतेणं कालेणं तेणं समएणं अरहा अरिटुनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपक्खे णं नवण्हं मासाणं जाव चित्ताहिं नक्खत्तेणं जोग जाव आरोग्गा आरोग्गं दारयं पयाया ॥ जम्मणं समुदविजयाभिलावेणं नेयवं. जाव तं हौ णं कुमारे अरिटुनेमी नामेणं ॥ 171 ॥ / अर्थः-तस्मिन् काले तस्मिन् समये अर्हन अरिष्टनेमिः वर्षाकालस्य प्रथमे मासे द्वितीये पक्षे श्रावणशुक्लपञ्चमीदिने नवमासेषु तथा उपरि सार्द्धसप्तदिनेषु व्यतीतेषु चित्रानक्षत्रे चन्द्रसंयोगेप्राप्ते सति भगवान् आरोग्यः, शिवा ॥ 167 ॥ For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवी अपिआरोग्या सती, तया शिवादेव्या अरिष्टनेमिः प्रसूयते स्म । जन्माधिकारः-श्रीनेमिनाथस्य महावीरवद्र ज्ञ्येय्ः। परं अयं विशेषः-समुद्रविजयो जन्ममहोत्सवं कृत्वा सर्वान् स्वजनान् भोजयित्वा नामदानप्रस्तावे 'अरिष्ट-| नेमिः' इति नाम दत्तं, अतो अरिष्टनेमौ मातुर्गमें गर्भवेन समुत्पन्ने सति चतुर्दशस्वप्रावलोकनाऽनन्तरं एक अरिष्टरत्नस्य चक्रं शिवादेव्या दृष्टं तेन खमविचारेण 'अरिष्टनेमिः' इति स्वजनसमक्ष नाम प्रदत्त, लोकानाम्-1 अरिष्टानि अमङ्गलानि चूरयामास । अथ बालत्वे श्रीअरिष्टनेमिकुमारं इन्द्राणी क्रीडयति । अङ्गष्ठे अमृतं सञ्चारयति, भगवान् यदा क्षुधितो भवति तदा अङ्गुष्ठं लेढि । सामान्यलोकबालवद् मातुः स्तन्यं न पिबति । पञ्चधात्रीभिः लाल्यमानः क्रमाद् अरिष्टनेमिः वर्तते स्म । शरीरे श्यामवर्णः, प्रलम्बकर्णः, सर्वाङ्गसुन्दराऽऽकारः श्रीनेमिकुमारः बालैः देवैः सह क्रीडां करोति । | 1 तस्मिन् समये किं स्वरूपं जातं तदुच्यते-तत्र यादवानां मूलादुत्पत्तिः वर्ण्यते-अग्रेऽपि दीक्षाऽवसरे सूत्रकारो वक्ष्यति । "वारवई नगरी, मझमझेणं" श्रीअरिष्टनेमिद्वारिकानगरीमध्ये भूत्वा-जन्म सौरीपुरे जातं, दीक्षा द्वारिकायां जाता। सौरीपुराद् द्वारिकायां यथा यादवानां आगमनं जातं तथा कथ्यते-पूर्व मथुरायां बहुषु हरिवंशीयनपेषु जातेषु सत्सु एको यदुनामा राजाऽभूत् , तस्य पुत्रः सुरनामा बभूव, तस्य द्वौ पुत्रौ बभूवतुः, तत्र प्रथमः शौरिः, For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 168 ॥ अपरो लघुपुत्रः सुवीरः, अथ सूरनृपो बृहत्पुत्रस्य शौरिनानो मथुराया राज्यं दत्त्वा, सुवीरस्य युवराज्यं च दत्त्वा । | कल्पद्रुम स्वयं चारित्रं जग्राह । अथ शौरिनृपः मथुराया राज्यं लघुभ्रातुः सुवीरस्य दत्त्वा स्वयं शौरिः कुशावर्त्तदेशे गत्वा कलिका स्वकीयनाम्ना शौरीपुरं नाम नवीननगरं वासयित्वा, तस्य राज्यं पालयामास । सुवीरो मथुराया नगर्या राज्यं करोति । / वृत्तियुक्त. व्याख्या. अथ शौरिराज्ञः अन्धकवृष्णिः पुत्रो बभूव । सुवीरस्य भोजगवृष्णिः पुत्रो बभूव, भोजगवृष्णेः पुत्र उग्रसेन इति । आसीत् । भोजगवृष्णिस्तु उग्रसेनस्य मथुराया राज्यं दत्त्वा स्वयं दीक्षां ललौ । अथ अन्धकवृष्णेः दश पुत्रा ब्भूवुः। | तेषां दशानां पुत्राणां नामानि-आद्यः समुद्रविजयः 1, अक्षोभः 2, स्तिमितः 3, सागरः 4, हिमवन्तः 5, अचलः 6, धरणः 7, पूरणः 8, अभिचन्द्रः 9, वसुदेवः 10 / दशाऽपि दशार्हा इति कथ्यते । अथ अन्धकवृष्णेः बृहत्पुत्रः समुद्रविजयः, तस्य शौरीपुरस्य राज्यं दत्तं, अन्धकवृष्णेश्च पुत्रीद्वयं चाऽऽसीत् । कुन्ती, माद्री च, कुन्ती पाण्डवे प्रदत्ता, माद्री दमघोषाय दत्ता । अथ पाण्डवानां उत्पत्तिः वर्ण्यते__ पुरा श्रीऋषभदेवस्य पुत्रः कुरुनामाऽभूत् , तस्य नाम्ना कुरुदेशः आसीत् , ततः पश्चात् असङ्ख्याः राजानोऽभूवन् , ॥ 16 ॥ तत्रैकेन हस्तिनागपुरं बासितं, ततः पश्चात् कियत्यपि काले गते सति सुभूमचक्रवर्ती बभूव । ततो बहवो नृपा जाताः, ततः एकः शान्तनुराजा बभूव, तस्य द्वे पल्यौ अभूता, तयोरेका विद्याधरपुत्री गङ्गानाम्नी, द्वितीया नाविकस्य पुत्री For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यवतीनाम्नी, गङ्गायाः पुत्रस्तु गाङ्गेयः, स तु भीष्म इति लोके प्रसिद्धिं गतः, भीष्मकर्मकरत्वात् , सत्यवत्याश्च द्वौ पुत्रौ, एकश्चित्राङ्गदः, द्वितीयश्चित्रवीर्यः, अथ शान्तनुराजा चित्राङ्गदपुत्राय राज्यं दत्त्वा परलोकं प्राप्त्ः। अथैकदा |चित्राङ्गदः संग्रामे शत्रुभियुद्धं कुर्वन् मृत्ः। ततः चित्रवीर्यो राजा स्थापित्ः। तस्य तिम्रो नार्यः, प्रथमा अम्बिका, अम्बालिका, अम्बा । अम्बिकायाः पुत्रो धृतराष्ट्रः, तस्य गन्धारीप्रमुखा अष्टौ नार्यः, तासां सुयोधनप्रमुखाः एकशतं पुत्राः। द्वितीयायाः अम्बिकायाः पुत्रपाण्डुस्तस्य स्त्री कुन्ती, तस्याः कुक्षिभवास्त्रयः पुत्राः युधिष्ठिर-भीम-अर्जुनाः । पाण्डुराज्ञः अपरा स्त्री पद्मा, अन्यद् नाम माद्री अपि, तस्याः कुक्षिभवौ द्वौ पुत्रौ-नकुल-सहदेवी, एवं पाण्डुभूपस्य पञ्च पुत्राः। चित्रवीर्यस्य तृतीयभार्यायाः विदुरनामा पुत्रोऽभूत्। एतेषां विस्तारसम्बन्धस्तु पाण्डवचरित्राद् ज्ञेयः, इति पाण्डवानां संक्षेपेण नाममात्र सम्बन्धः उक्त्ः। कुन्ती पाण्डुनृपाय परिणायिता, द्वितीया माद्री चेदिपुर्याः पत्ये दमघोपाय परिणायिता, दमघोषस्य शिशुपालोऽभूत्, एवं कृत्वा अन्धकवृष्णिर्दीक्षां जग्राह, मथुराया राज्यं उग्रसेनः पालयति । तस्य भार्या धारिणीनाम्नी आसीत् । शौरीपुरे समुद्र विजयो राजा राज्यं करोति । तस्य भार्या शिवादेवी वर्तते । अन्ये नवाऽपि भ्रातरः कुमारावस्थाया सुखेन एकत्र तिष्ठन्ति । अन्यदा समुद्रविजयस्य शिवादेव्याः चतुर्द शस्वप्नसूचितो नेमिकुमारः पुत्रो जातोऽस्ति । एकदा मथुरायां सुखेन उग्रसेनस्य राज्ञो राज्यं पालयतः, वनमध्ये एको IN मासोपवासी तापसः समाजगाम । तस्य तापसस्य एतादृशो नियमोऽस्ति-मासक्षपणस्य मध्ये यः कश्चिदागत्य nimantra For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsun Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पसूत्रं ॥ 169 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या, यति तस्यैव गृहे मासक्षपणस्य पारणं करोति नान्यथा, यदि निमन्त्रणाकारको विस्मरति, तदा अपरं मासक्षपणं। करोति । परस्य गृहे पारणार्थ न याति । तेन वनमध्ये तापसेन मासक्षपणं प्रारब्धमस्ति, तत्र क्रीडार्थ आगतेन उग्र-| सेनराज्ञा तापसो दृष्टः । तापस प्रणिपत्य राज्ञा मासक्षपणपारणे निम्न्त्रित्ः। अथ च पारणादिने राज्ञः स तापसो विस्मृतः, सन्ध्यां यावद् राजा आह्वातुं यदा नागतस्तदा तेन तापसेन द्वितीयं मासक्षमणं प्रारब्धं, पुनरपि कियद्भिः दिनैः राज्ञा स तापसः स्मृतः, मया तापसो न भोजितः, इदानीं गत्वा तं निमन्त्रयामीति विचार्य राज्ञा पुनरपि मासक्षमणस्य पारणाय निमन्त्रितः, पारणादिने पुनरपि विस्मारितः । तापसेन तृतीयं मासक्षमणं प्रारब्धं, तापसः राज्ञ उपरि रुष्टः, पापोऽयं राजा स्वयं नाह्वयति, अपरान् निमन्त्रयितुं न ददाति, यदाऽहं चेत् बिये तदाऽस्य दुःखाय भवान्तरेऽहं स्याम् । तापस इति निदानं कृतवान् , अनुक्रमेण स तापसो मृतः, मृत्वा उग्रसेनस्य भार्यायाः धारिण्याः कुक्षौ गर्भत्वेन उत्पन्नः, तृतीये मासे राश्यः कालेयभक्षणस्य दोहदो बभूव । अत्याग्रहेण राज्ञा पृष्टा सती राज्ञी दोहदं उवाच, प्रधानेन बुद्धिबलेन पूरितः । अनुक्रमेण राज्या दुष्टं गर्भ ज्ञात्वा, अनेके शातन-पातनप्रयोगाः गर्भपातनार्थं कृताः, परं स गर्भो न पपात, पूर्णेषु मासेषु पुत्रो जातः, तदा राज्ञा नामाङ्कितमुद्रिकां बद्धा कांस्यपेटिकायां तं जातमात्रं बालं प्रक्षिप्य यमुनायां सा कांस्यपेटा प्लाविता । सा काश्यपेटा वहन्ती वहन्ती मथुरातः सौरीपुरे समागता, प्रातः समये समुद्राख्यो रसवणिम् घृत-तैल-गुड-लवणविक्रेता शौचार्थ आगतस्तां पेटां yamu ॥ 169 ॥ For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायां ददर्श, तदा तेन वणिजा प्रविश्य ता पेटां गृहीत्वा उद्घाट्य बालो निष्कासितः, निष्काश्य च प्रच्छन्नं मुद्रया सहितं बालं स्वप्रियायै ददौ, लोके इति प्रकटमुक्तं, मम स्त्रिया गूढगर्भया पुत्रः प्रसूतः, तस्य पुत्रस्य कंस इति नाम प्रदत्तं, स क्रमेण वर्द्धमानो बालः कंसः अपरान् डिम्भान् कुट्टयन् लोके दुर्दान्तो जातः, नित्यं नित्यं सुभद्रस्य लोका उपालम्भं ददुः । तदा सुभद्रेण ज्ञातं, अहं प्राकृतो वणिक्, अयं बालो राजवंश्यः, मद्गृहे कथं तिष्ठति । यथा। | स्थविराया गृहे सिंहः कथं समायाति, यथा सिंह्या दुग्धं स्वर्णभाजने तिष्ठति, अन्यधातुपात्रे न तिष्ठति, तथाऽयं राजबीजः राज्ञ एव गृहे विराजते एवं ज्ञात्वा कंसो वसुदेवकुमाराय समर्पितः, कंसोऽपि वसुदेवस्य सेवकीभूय स्थितः, वसुदेवः कंसे महती कृपां करोति । अस्मिन् प्रस्तावे वसुराज्ञो वंशे बृहद्रथराजा बभूव, तत्पुत्रः प्रतिवासुदेवः, प्रचण्डशासनो जरासन्धनामा भूपः अर्द्धचक्री राजगृहनगयां राज्यं पालयति, यादवाः सर्वे तस्याऽऽज्ञाकारिणः सेवकीभूय तिष्ठन्ति । तेन जरासिन्धुभूपेन, समुद्रविजयाय दूतः प्रेषितोऽभूत् , दूतेन सार्थ इति आज्ञापितम्-यो वैताढ्यपर्वतसमीपवर्तिनं सिंहपुराऽधिपं सिंहपल्लीपतिं जीवन्तं बद्ध्वा मम समर्पयति तस्मै जीवयशां मम पुत्री पाणिं ग्राहयामि, एकं प्रार्थितनगरस्य राज्यं ददामि इति दूतसार्थे लिखित्वा लेखः प्रहितः, समुद्रविजयस्तं लेख वाचयित्वा, सेनां सज्जीकृत्य सिंहपल्लीपतिं जेतुं यावत् प्रतस्थे तावद् वसुदेवकुमारः समुद्रविजयं निषेध्य स्वयं कंसेन सहितश्चचाल । वसुदेवस्तत्र गत्वा युद्धं चकार । युद्धमध्ये कंसो बलेन सिंहं बना वासुदेवाय समर्पयामास । पृष्ठतः For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 170 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुद्रविजयः क्रोष्टकनिमित्तिकं आहूय पृष्टवान् - भो निमित्तिन् ! एष कीदृशः सम्बन्धः ?, जीवयशा-वसुदेवयोर्मेलापोऽवलोकितव्यः, तदा नैमित्तिकेन निमित्तं विचार्य उक्तम्- हे राजन् ! जीवयशा कन्या उभयकुलक्षयकारिणी वर्तते । पितुः कुलस्य च श्वसुरकुलस्य च परणीता सती क्षयंकरी भविष्यति । तस्मात् विचार्य कार्य कर्तव्यं, मम वचने कश्चित्सन्देहो नाऽस्ति । राज्ञा समुद्रविजयेन नैमित्तिको विसृष्टस्तद्वचनं मनसि धृत्वा चिन्तातुरो बभूव । किं करिष्यामि, वसुदेवेन सिंहभूपतिर्वद्धः श्रूयते, जरासिन्धुः स्वपुत्रीं वसुदेवाय दास्यति । जीवयशा तु उभयकुलक्षयंकरीति नैमित्तिकेन निवेदिता, तदा किं कर्तव्यमिति चिन्तातुरः समुद्रविजयस्तिष्ठति । तावद्वसुदेवः सिंहं बद्धा समुद्र विजयाऽभ्यर्णे समागतः सन् समुद्रविजयं सचिन्तं दृष्ट्वा चिन्तायाः कारणं पृष्टवान् हे राजन् ! अहं सिंहं बद्ध्वा यशः समुपार्ज्य समागतः । भवांस्तु एतादृशः सचिन्तः कथं दृश्यते, तदा एकान्ते वसुदेवाय समुद्रविजयेन निवेदितम् - हे भ्रातः ! जरासिन्धुस्त्वां स्वकीयपुत्रीं जीवयशां दास्यति सा च उभयकुलक्षयकारिणी वर्तते तेनाऽहं चिन्तातुरोऽस्मि । तदा वसुदेवेन निवेदितम्-मया सिंहो न बद्धोऽस्ति किन्तु कंसेन बद्धोऽस्ति । तदा सुभद्रं वणिजं आहूय कंसस्योत्पत्तिं पृष्ट्रा उग्रसेनपुत्रं ज्ञात्वा नामाङ्कितमुद्रिकां लात्वा सिंहं भूपतिं गृहीत्वा वसुदेवः कंसाय जरासिन्धुसमीपात् जीवयशां अदापयत् । जरासन्धस्य कंसस्योत्पत्तिरुक्ता, जरासन्धेन कंसं परिणाय्य मार्गितं सत् मथुराया एव राज्यं ददे । मथुरायां गत्वा, उग्रसेनं स्वपितरं काष्ठपञ्जरे क्षिप्त्वा मथुरायां राज्यं कंसश्चकार । तदा पितुर्दुःखं For Private and Personal Use Only kalpadruma kalikA vRtiyukta. vyAkhyA. 6 // 170 //
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्वा कंसस्य लघुभ्राता अतिमुक्तकः संसाराद् विरक्तः सन् दीक्षां जग्राह । अथ वसुदेवस्य प्राग्भवस्वरूपं कथ्यते वसुदेवः प्राग्भवे एकस्मिन् ग्रामे कश्चिन्नन्दिषेणनाम्ना कुलपुत्रको बभूव । बालत्वे एव तस्य मातापितरौ मृतौ, वपुषा स कुरूपः चतुःशिराः, वृद्धोदरो, लघुनेत्रः, दन्तुरो, लघुकर्णः मातुलगृहे वर्द्धितो यौवनावस्थायां कुरूपत्वात् सर्वाभिः स्त्रीभिः निन्द्यमानो हील्यमानश्च अनुक्रमेण मातुलस्याऽपि कन्याभिः परित्यज्यमानो मरणाय कृतनिश्चय एकस्मिन् पर्वतशिखरे झम्पां कुर्वन् साधुना मरणान्निवार्य दीक्षा ग्राहितः । ततश्च स नन्दिषेणसाधुः सर्वसाधूनां वैयावृत्ति कुर्वन् स्वयं च मासक्षमणपारणं तपः करोति, तदा इन्द्रेण प्रशंसितः, देवः साधुद्वयरूपं विधाय आगतः, तत्रैकोऽतीसारी, अपरो लघुः, तत्र अतीसारी वृद्धः साधुर्नन्दिषेणस्य स्कन्धे आरुह्य नन्दिपेणशरीरं बृहन्नीतिप्रवाहखरण्टितं । कृत्वा बहीं च निर्भर्त्सनां चकार, तथाऽपि नन्दिषेणोऽक्रोधः तद्वैयावृत्यदत्तचित्तो बभूव । ततो देवेन एवं कृत-IM परीक्षो बन्दितः स्वापराधं kssaamitshc। एवं नन्दिषेणसाधुः बहु कालं संयम प्रपाल्य प्रान्ते अनशनं कृत्वा स्त्रीवल्लभोऽहं । जन्मान्तरे स्याम् , इति निदानवशात् वसुदेवत्वे उत्पन्नो नन्दिषेणजीवः । वसुदेवस्तु साक्षात् कन्दर्प इव रूपवान् , परमसौभाग्यधरः परममनोहरः शौरीपुरे यत्र यत्र मार्गे यदा यदा भ्रमति तत्र तत्र तदा तदा स्त्रीणां वृन्दं गृह-I कार्य त्यक्त्वा वसुदेवस्य पृष्टे भ्रमति । गृहाणि शून्यानि मुञ्चति, शिशवो रुदन्ति, पततः घृतकुम्भान् tyajanti, For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 171 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patayo'pi ईर्षां कुर्वन्ति परं स्त्रियो हि वसुदेवस्य रूपाकर्षिताः सत्यः किमपि न मन्यन्ते, वसुदेवश्च क्रीडार्थं एकवारं, द्विवारं, त्रिवारं वा रात्रौ वा दिवसे वा नगरे निस्सरति । स च यदा निस्सरति तदा पौरस्त्रिय एवमेव कुर्वन्ति, स्वभर्तृभिः निषिद्धा अपि न तिष्ठन्ति, गृहं शून्यं दृष्ट्वा चौराः प्रमुष्णन्ति । तदा सर्वैः लोकैः आगत्य वसुदेवस्य भ्रमणनिवारणाय समुद्रविजयो विज्ञप्तः । स्वामिन्! तव राज्ये वसतां अस्माकं कदाऽपि किमपि स्वप्नेऽपि दुःखं भयं वा नाऽऽसीत् । परं इदानीं वसुदेवकुमारो नगरमध्ये एकवारं द्विवारं त्रिवारं भ्रमति । राजकुमारत्वात् केनाऽपि निवारयितुं न शक्यते, नार्यस्तु तद्रूपमोहिता गृहाणि शून्यानि मुक्त्वा वसुदेवकुमारस्य पृष्ठे भ्रमन्ति, गृहाणि शून्यानि दृष्ट्वा 'चौरा मुष्णन्ति, तेन हेतुनाऽस्माकं कुत्रचित् अन्यत्र निवासाय स्थानं दातव्यं, इति अस्माकं विज्ञतिरस्ति । तदा समुद्रविजयो राजा हसित्वा पञ्चलोकान् उवाच - इयं वार्ताऽस्ति अत्र का चिन्ता, यूयं स्वकीयगृहे यात, यथा भवतां सुखं भविष्यति तथा करिष्यामि । इत्युक्त्वा लोकान् विसर्जयामास । अत्रान्तरे वसुदेवो राज्ञः समुद्रविजयस्य पादौ नन्तुं समागतः, समुद्रविजयो वसुदेवं उत्सङ्गे आरोप्य शरीरं हस्तेन संस्पृश्य, उवाच - भो भ्रातः ! अद्य कल्ये त्वं शरीरे दुर्बलो दृश्यसे ग्राममध्ये बहु पर्यटसि एकाकी सन्, यदा तदा भ्रमणं मा कुरु, केचित् सज्जनाः भवन्ति, केचिद् दुर्जना भवन्ति । दुर्जना अकाल - सकालवेलायां छलं दृष्ट्टा किञ्चिद् विरूपं दुःखं कुर्वन्ति । अथ बहु पर्यटतः पुरुषस्य अधीता विद्याऽपि सर्वा विस्मरति । तेनेदानीं त्वं मन्दिरेष्वेव मन्दिरोपासन्नारामेषु एव क्रीडां For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 6 // 171 //
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kuru, विद्यां अधीतां च स्मर । वसुदेवोऽपि राज्ञ आदेशं प्रमाणीकृत्य गृहे एव क्रीडति, नगरलोका अपि स्वस्था बभूवुः । एवं तिष्ठतः, उष्णकालः समागतोऽस्ति, एकदा राज्ञः समुद्रविजयस्य शरीरे विलेपनार्थ शिवादेव्याः चन्दनं घर्षयित्वा कच्चोलकं भृत्वा दास्याः हस्ते प्रहितमासीत् । अन्तराले वसुदेवेन दासीहस्ते वर्तुलकं आच्छादितं दृष्ट्वा पृष्टम्-किमस्ति तव हस्ते ? तदा दास्या उक्तम्-महाराझ्या महाराजस्य शरीरे विलेपनार्थं चन्दनं प्रहितमस्ति इति वसुदेवः श्रुत्वा बलात्कारेण दास्याः हस्ताद् गृहीत्वा स्वशरीरे प्रलिप्तवान् , तदा दासी रुष्टा प्राह-चेत् एतादृशो वर्तसे तदा गृहमध्ये कारागारे पतितोऽसि, कुमारोऽपि इति वाक्यं श्रुत्वा हठात् पृष्टवान् , तदा सर्वा वार्ता निवेदिता । / लोकास्तव पूतकृति नृपाऽने चक्रुः । तस्मात् त्वं राज्ञा भ्रमणान्निवार्य, गृहमध्ये रक्षितोऽसि इति श्रुत्वा वसुदेवोऽन्तःकोपं कृत्वा मनसाऽऽलोच्य नगरलोकोपरि तथा नृपोपरि सामर्षः सन् मध्यरात्रे नगरात् एकाकी निःसृत्य एक अनाथं मृतकं नगरप्रतोलीद्वारे प्रज्वाल्य कपाटे स्वरुधिरेण इति लिखित्वा-भो भो नगरलोकाः! भ्रातुः सुखाय, भवतां सुखाय अहं चितायां प्रज्वलितोऽस्मि, भवद्भिः सर्वैः सुखिभिः भाव्यं इति कृत्वा प्राक्तनान् अन्वेषकान् । निषेध्य प्रचलितः, प्रायोऽपुण्यो मनुष्यः सम्पूर्णेऽपि रिक्तः, पुण्यवतो मनुष्यस्य अरण्येऽपि नगरं भवति, अथ प्रभातसमये । प्रतीहारेण प्रतोली यदा उद्घाटिता तदा मृतकं प्रज्वलितं दृष्टा अक्षराणि वसुदेवस्य लिखितानि चीक्ष्य राज्ञोऽग्रे निवेदितम्-राजा आगत्य दृष्ट्वा वसुदेवस्य मरणं ज्ञात्वा सर्वलोकैः सहितः शोकं चकार । राज्ञा samudravijayena vasudevasya For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 172 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठे मरणस्य साहसं प्रारब्धम्, तदा लोकैः प्रधानामात्यैश्च सर्वैः महाग्रहं विधाय सिंहासने स्थापितः, राजाऽपि सशोकः सन् राजकार्य चकार, अथ वसुदेवकुमारो गृहान्निर्गत्य प्राचीननिदानवशात् पुण्यफलविपाकात् यत्र यत्र जगाम तत्र तत्र दिव्यकन्यानां पाणिग्रहणं चकार । एवं विद्याधराणां तथा चतुर्वर्णानां रमणीयकन्यासमुदायं 72 सहस्रं । द्वाभ्यां ऊनं परणीतवान् । अस्मिन् अवसरे अरिष्टपुरे रोहकराज्ञः पुत्री रोहिणीनाम्नी, तस्याः स्वयम्वरः मिलितोऽस्ति, तत्र अनेके भूपालाः त्रिखण्डमध्यवर्तिनः जरासन्धभूपप्रमुखाः कन्यायाः पित्रा दूतान् सम्प्रेक्ष्य सम्प्रेक्ष्य आहूताः सन्ति । समस्ता यादवाः समुद्रविजय कंसप्रमुखास्तेऽप्यागताः सन्ति, तस्मिन् समये वसुदेवस्य रात्रौ स्वप्ने रोहिण्या प्रज्ञश्या विद्यया च आगत्य निवेदितम् - हे वसुदेव ! याहि रोहिण्याः स्वयंवरे, त्वां रोहिणी परिणेष्यति । एका अपरा कन्या च त्वां परिणेष्यति, एवं अद्यापि कन्याद्वयस्य तव प्राप्तिर्भाविनी । तस्मात् त्वं किं सुप्तोऽसि, प्रभाते त्वया रोहिण्याः स्वयंवरे गन्तव्यं मृदङ्गधारिणो रूपं विधाय मृदङ्गमध्ये एह्येहि कुरङ्गाक्षि ! कुरङ्गीव किमीक्षसे इति मृदङ्गो वादनीयः, विद्यादेवी च रात्रौ रोहिणीं कन्यां प्रत्युवाच - हे रोहिणि ! प्रभाते मृदङ्गवादकरूपेण कुजो वामनरूपधारी वसुदेवः समेष्यति स त्वया परिणेतव्यः, एह्येहीति मृदङ्गमध्ये वादयिष्यति । अथ प्रभाते स्वयंवरमण्डपं शृङ्गारितं, मध्यभागे स्वर्णमयस्तंभ ऊर्ध्वकृतः, चतुष्कोणेषु चतस्रः पुत्रलिकाः स्वर्णमय्यः स्वर्णरलाभरणमण्डिताः स्थापिताः santi । a ॥ 172 // For Private and Personal Use Only kalpadruma kalikA vRtiyuktaM. vyAkhyA.
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मञ्चानां पतौ यथावृद्धं सर्वे राजानः सिंहासने स्थिताः सन्ति । सर्वे राजकुमाराः स्फारशृङ्गारधराः स्वकीयनामाङ्कितेषु उपविष्टास्तावत् रोहिणीराजकन्या षोडशशृङ्गाराणि शरीरे धृत्वा सखीभिः परिवृता पुष्पमालां गृहीत्वा स्वयंवरमण्डपे प्रविष्टा, तदा सर्वे भूपालाः कन्यायां दत्तदृष्टयो बभूवुः चित्रलिखिता इव आसन् । अथ रोहिणी राजकन्या सती वर्तते । सा च स्वभारं विना अपरस्य राज्ञः सन्मुखं न विलोकयति-यदा पश्यति तदा असती भवति, तदा वरस्य शुद्धिः कथं भवति, प्रतीहारीहस्ते आदर्शोऽस्ति, तन्मध्ये राज्ञां रूपं कुमायें दर्शयति, राज्ञां वंश आचारं गुणं च श्रावयति । जरासंधभूषादारभ्य सर्वेषां भूपानां यादवानां अन्येषामपि नानावंशे समुत्पन्नानां प्रतीहार्या रूपाणि दर्शितानि, वंशाचारगुणकुलानि श्रावितानि, परं कोऽपि राजा कन्यायाश्चित्ते न लगितः, कुलदेव्या वचनं हृदये |संधार्य मृदङ्गवादकरूपेण वसुदेवं कुब्जाङ्गं एह्येहीति शब्दं वादयन्तं दृष्ट्वा तद्गले वरमालां रोहिणी चिक्षेप, तदा कुब्जो ननर्त, अहो! सर्वे भूपाला दौर्भाग्यदूषिताः, अहं सौभाग्यवान् , यतः-सर्वेषु भूपेषु स्थितेषु एव कन्यया अहं वृतः, तदा । सर्वे राजानः रोहिण्यास्तत्स्वरूपं दृष्ट्वा कन्योपरि क्रुद्धाः, केचित् कन्यायाः पितरं निन्दयामासुः, केचित् कन्यां निनिन्दुः, केचित् ऊचुः कन्यांहन्मः, केचित् ऊचुः कन्याया जनक मारयामः, केचिदूचुः कुब्जस्य पार्थात् वरमाला उद्दाल्य ग्रहीतव्या, अयं कुब्जो व्यापाद्यः इति परस्परं प्रोचुः, यस्य सेवकाः कुब्जसमीपाद्वरमालां गृहन्ति, स राजा कन्यां वृणुते, इति श्रुत्वा । राज्ञां सेवका वरमालाग्रहणाय धाविताः, अथ ये ये राज्ञां सेवकाः वरमालापाताय आगतास्ते सर्वे मृदङ्गेनाऽऽहत्य For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 173 ॥ कल्पद्रुम कलिका वृत्तियुक्त व्याख्या. नाहीत्वा युद्धात, अथवा परिहार्य माप । तस्य विस्मयं चकापयिष्यति भूमौ पातिता मूछा प्रापुः । ततस्तेषां सेवकानां भूपाः पश्चात् शस्त्राणि गृहीत्वा गृहीत्वा धाविताः, तदा वसुदेवेन । विद्याबलेन निरायुधाः कृताः केचिन्मुण्डितश्मश्रुकूर्चिकाः, केचित् अर्द्धमुण्डितशिरसः, एवं विरूपा विहिताः, एकाकिना वसुदेवेन सर्वे विखिन्नीकृताः, तस्मिन् प्रस्तावे जरासंधभूपः समुद्रविजयसन्मुखं पश्यति स्म । तदा समुद्रविजयो राजा सन्नाहं परिधाय धनुर्बाणं गृहीत्वा युद्धाय उत्थितः, तदा वसुदेवेन चिन्तितं-अयं समुद्रविजयो राजा । मम बृहद्धाता पितुः स्थाने, अनेन युद्धं कर्तुं न युक्तं, अथ स्वरूपमपि प्रकटयामि बहुकालं प्रच्छन्नः स्थित्ः। प्रकटीभावेन विना संग्रामोऽपि न स्थास्यति इति विमृश्य कुब्जरूपं परिहार्य मृदङ्गं त्यक्त्वा वसुदेवः स्वाभाविक परमसुन्दरं मौलं रूपं विधाय धनुर्गृहीत्वा एकं स्वनामकं बाणं समुद्रविजयाय चिक्षेप । तस्य बाणस्य मध्ये वसुदेवः प्रणमतीति वर्णाः स्वर्णेन लिखिताः सन्ति, समुद्रविजयो बाणाऽक्षराणि वाचयित्वा मनसि विस्मयं चकार, वसुदेवे मृते सति कियन्ति वर्षाणि ययुः, कुतोऽयं वसुदेवः कश्चिद् इन्द्रजालिकविद्यावान् मा भूत्, मामपि विगोपयिष्यति इति विमृश्य यावत् संशयापन्नोऽभूत् तावद्वसुदेवः समागत्य समुद्रविजयस्य पादयोः प्पात्। समुद्रविजयोऽपि वसुदेवमुपलक्ष्य हर्षपूर्णहृदयः सञ्जातः, जरासंधप्रमुखाः सर्वे भूपालाः प्रसन्नाः सञ्जाताः, सर्वैरुक्तं धन्या इयं कन्या, कथं अनया वसुदेवो- 'यं इति उपलक्ष्य परिणीतः, महामहोत्सवेन तत्र वसुदेवेन रोहिणी कन्या परिणीता, आकाशे विद्याधरविद्याधरीणां वृन्दं जयजयशब्दं चकार । यदिनात्प्रभृति गृहान्निर्गत्य यत्र यत्र कन्यानां पाणिग्रहणं कृतं तत्स्वरूपं samu । ॥ 17 ॥ For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org द्रविजयादीनां पुरतो वसुदेव उक्तवान् । एकोन 72 सहस्रकन्याः एकत्रीकृत्य विमानं भृत्वा गृहं आगतः, ततो वसुदेवः कंसेन मित्रस्नेहेन मथुरायां आनीतः, तथा देवकनृपस्य पुत्री देवकी वसुदेवाय परिणायितुं समानीताऽस्ति । तत्रैव मथुरायां उभावपि कंस-वसुदेवौ स्नेहेन एकत्र तिष्ठतः, देवकी जीवयशासार्द्ध क्रीडते । जीवयशा तु पितृगण उन्मत्ताऽस्ति, एकदा देवक्या विवाहे जीवयशया मद्यपानं कृतमस्ति, देवकी स्वस्कन्धे आरोप्य नर्त्तति, तस्मिन् समये कंसस्य लघु धाता अतिमुक्तकनामा साधुर्विहरन् कंसगृहं आगतो मदोन्मत्तया जीवयशया दृष्टः, सा धावित्वा साधोः कण्ठे लग्ना सम्यक् कृतं देवर ! अवसरे आगतोऽसि । एकां राजकन्यां त्वां परिणाययिष्यामि, तदा साधुना तस्याः । सकाशात् आत्मानं मोचयितुं तां भापयितुं इत्यूचे-अग्रेतनं साधु असाधु वा किमपि न विचारितम् । अरे मूर्खे ! | किं नर्तसे या त्वया स्कन्धे उत्पाटिताऽस्ति, तस्याः सप्तमो गर्भः तव भर्तुः तव पितुश्च हन्ता भावी, इति साधुवचनं । श्रुत्वा तया अतिमुक्तकसाधुर्मुक्तः । साधुरन्यत्र जगाम । जीवयशा मनसि शङ्किता भीता नान्यथा ऋषिभाषितं इति विचिन्त्य कंसस्याऽग्रे सर्व साधुवचनं एकान्ते प्रोक्तम् । भर्चा कंसेनाऽपि सत्यं मानितं तद्वचनं अलीककरणार्थ स्वजीवितरक्षणार्थं च जलात् पूर्व पालिवन्धनीयेति विमृश्य यावत् इदं रहस्यं कोऽपि न जानाति तावदत्र प्रतीकारः करणीय इति विमृश्य एकदा वसुदेवं सन्तुष्टं दृष्ट्वा एकान्ते कंसं प्रति इति वदन्तम्-हे कंस ! अहं सन्तुष्टोऽस्मि त्वं यद् याचयेस्तत्तुभ्यं ददामि, त्वं मार्गय तदा कंसोऽवादीत्-भो मित्र ! चेत् त्वं तुष्टोऽसि तदा देवक्याः गर्भसप्तकं For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र ॥ 174 ॥ कलिका वृत्तियुक्त. व्याख्या. मह्यं देयं पश्चाद् वचनान् । न चलनीयम् वसुदेवेन सरलचित्तेन मानितं, प्रदत्ताः मया देवक्याः सप्तगर्भास्तुभ्यं इदं -मदीयवचनं निश्चलं, गृहे चागत्य वसुदेवेन देवक्याः निवेदितं तदा च वसुदेवाय अतिमुक्तकमुनिवचनं देवक्या निरूपितं, सप्तगर्भान् कंसो हनिष्यति, पश्चात्तापस्तु कृतः, परं यद् वचनं जल्पितं तद् जल्पितमेव, सत्पुरुषाणां एकमेव वचनं तस्माद्विचार्य एव चतुरैर्वक्तव्यं, यो विचार्य न वदति तस्य शोको यावज्जीवं न याति, अत्र वसुदेवस्यैव दृष्टान्तो ज्ञेयः, अथ तस्मिन्नवसरे भद्दिलपुरे नागनामा एकः श्रेष्ठी वसति । तद्भार्या सुलसा, सा निन्दू वर्तते । मृतं अपत्यं प्रसूते, तया हरिणेगमेषीदेव आराधितः, स देवस्तृतीये उपवासे प्रकटो जातः, देवेनोक्तं यदर्थ स्मृतः स चार्थो ममागे निवेद्यः । तदा सुलसया प्रोक्तम्-हे स्वामिन् ! मम निन्दोष निवारय, जीवतः पुत्रान् प्रसवामि तथा कुरु, तदा देवेनोक्तम्-अत्र कर्म प्रमाणं अहं कर्म दूरीकर्तुं न समर्थः, परं पुत्रस्येच्छां तव पूरयिष्यामि, यथा कोऽपि न ज्ञास्यति |तथा करिष्यामि, मथुरायां देवक्याः षड् गौस्तुभ्यं दास्यामि, तव मृतपुत्रान् देवक्यै दास्यामि इत्युक्त्वा देवो गतः, दैवसंयोगात् उभयोरपि गर्भाधानसमयः समकाले स्न्य्जाय्ते। अथ देवक्याः सुलसायाश्च समकालं गर्भो भ्व्ति|स्म्काल्ण् एव जन्म भवति, हरिणेगमेषीदेवः जीवन्तं देवक्याः पुत्रं सुलसायाः पार्थे मुञ्चति, सुलसायाः मृतं पुत्रं देवकीपायें । मुन्य्च्ति|य्दा च गर्भप्रसवसमयः निकटः समायाति तदा कंसस्य सेवकाः देवकोपार्श्वे तिष्ठन्ति, जन्मनि जाते सति तन्मृतं पुत्रं लात्वा कंसाय ददति, कंसो लात्वा शिलायां आस्फाल्य मारयति, अनया रीत्या जीवन्तो देवक्याः 6 सुताः सुल देवनाकारण्यामि, मथुरामा धानसमयः समदेवक्याः पुत्र ॥ 174 ॥ सेवकाः de For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org साथै हरिणेगमेषिणा अर्पिताः, सुलसायाः षडू मृताः सुताः कंसेन हताः, देवक्या हि प्राग्भवे सपल्याः सप्त रत्नानि चोरितानि आसन्, सपत्नीं रुदतीं दृष्ट्वा एकम् अमूल्यं रत्नं कृपया पुनर्दत्तमासीत् , तेन देवक्याः षट् पुत्राः अन्यत्र वर्द्धिताः, तेषां नामानि-अनीकयशाः1 अनन्तसेनः2 विजितसेनः 3 निहितारिः4 देवयशाः5 शत्रुसेनः 6 अथ सप्तमो गर्भः सप्तभिः स्वप्नैः सूचितः पञ्चमदेवलोकाच्युत्वा देवक्या उदरे उत्पन्नः । कंसस्य सेवकाः गर्भग्रहणार्थ तिष्ठन्ति । देवक्या च वसुदेवाय निवेदितम्-स्वामिन् ! केनचिद् अन्योपायेन अयं उत्तमगर्भो रक्षणीयः अत्राऽर्थे असत्यमपि भाषणीयम् इति देवक्याः वचनं श्रुत्वा, देवक्याः परिणयनसमये नन्दगोपः यशोदा च उभौ दम्पती देवकराज्ञा देवकीजनकेन दायजेन वसुदेवाय दत्तौ स्तः, यशोदाया अपि गर्भो जातोऽस्ति, यस्मिन् समये देवक्याः कृष्णः पुत्रोऽभूत् । श्यामाङ्ग दृष्ट्वा कृष्णकृष्णेत्यभिवादितः, तस्मिन् एव समये यशोदायाः पुत्री अभूत्, कंसस्य सेवकाः कृष्णस्य अङ्गरक्षकैः देवैः निद्रया घूर्णिताः कृताः, तदा कृष्णं लात्वा वसुदेवः प्रच्छन्नतया आद्यमथुरातो निर्गच्छन् प्रतोलीदेशे काष्ठपञ्जरे प्रक्षिप्त उग्रसेनं तं बालं दर्शयित्वा तव काष्ठपञ्जरभञ्जकोऽयं बालो भावीत्युक्त्वा यमुना उल्लङ्घ्य, कृष्णस्य अङ्गरक्षका देवाः सार्थे वर्तन्ते, तैरेव देवैः प्रतोलीकपाटौ उद्घाटितौ, एवं प्रकारेण द्वारान् निर्गत्य तटस्थस्य नन्दगोपस्य गृहे गत्वा यशोदायै समर्पयामास । यशोदायास्तत्कालजनितां पुत्रीं लात्वा गृहे आगत्य देवक्याः पार्थे मुमोच, तावत् प्राहरिका जागरिताः, तैः पृष्टं च देवक्याः किं अपत्यमभूत् तदा वसुदेवेन यशोदायाः पुत्री कंसाय अर्पिता, कंसेन तां कन्या For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 175 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्वा तस्याः एकनासां छित्वा पश्चादर्पिता । शिवशासने इत्युक्तमस्ति - "सा कन्याऽपि शिलायां आस्काल्य हता, सा विद्युद्वभूव इति कृत्वा कंसो निश्चिन्तो बभूव" / वसुदेवोऽपि कृष्णस्य भलामनिकां वहीं नन्दाय ददौ । कृष्णो यशोदया पाल्यमानः सुखेन वर्द्धते । अथ कृष्णस्य विलोकनाय पर्वमिपं कृत्वा पक्षे पक्षे, मासे मासे यशोदागृहे गोपूजनवत्स। द्वादशीगोत्रजादिपर्व मिषेण कृष्णं विलोकयति । उत्सङ्गे स्थापयति, स्तन्यं पाययति, एवं कृष्णं क्रोडयित्वा गृहे आयाति, वसुदेवो देवकीं निवारयति, हे प्रिये ! त्वया गोकुले भूयो भूयो न गन्तव्यं, चेत् कंसो ज्ञास्यति तदा किञ्चित् उत्पातं करिष्यति । अथ कृष्णो यदा सप्ताष्टवार्षिको जातः । तदा कलाभ्यासार्थं रोहिण्याः पुत्रो बलदेवः कंसेन अदृष्टः, कृष्णस्य पार्श्वे रक्षितः, बलदेवाय सर्वं कृष्णस्य गुप्तरक्षणं निवेदितमस्ति । अथ उभौ बलकृष्णौ नन्दगोपगृहे तिष्ठतः । कृष्णं बलो विद्यां पाठयति, कलां शिक्षयति । एवं कृष्णश्चतुर्दशवार्षिको जातः । अथ रामकृष्णौ गोपालैः सार्धं गानं कुरुतः, नृत्यं कुरुतः, नीलपीताम्बरधरौ, कृष्णो मस्तके मयूरपिच्छं धारयति, मोरलीं वादयति, गोपीभिः सह गानं करोति, एवं सर्वस्मिन् वासरे क्रीडां कृत्वा संध्यासमये गृहं आगतः । अत्रान्तरे एकदा कंसेन एकनासा कन्या दृष्टा । मनसि दूनो जातः, एकान्ते एको निमित्ती पृष्टः । भो निमित्तिन् ! साधुवचनं सत्यं वाऽसत्यं वा मद्वैरी कश्चिदस्ति, मृतो वा, तदा नैमित्तिको निमित्तं दृष्ट्वाऽवादीत् तव शत्रुः कुत्रचिद् वर्धते, मृतो नास्ति, यः कालीयनागं वश्यमानेष्यति, केशीनामकं अश्वं दमिष्यति, खरमेषौ हनिष्यति, अरिष्ठनामानं संडं जेष्यति तथा स्वयंवरे सारङ्गं धनुरधिज्यं kari For Private and Personal Use Only kalpadruma kalikA vRtiyuktaMna vyAkhyA 6. // 175 //
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Syati, चाणूरमलं मौष्टिकमलं मलानां अक्षवाटे हनिष्यति, नगरप्रतोलीद्वारे चम्पोत्तर- पद्मोत्तरगजी हनिष्यति, स एव तव हन्ता ज्ञेयः । एतैरभिज्ञानैः त्वया स्वकीय शत्रुरुपलक्ष्यः । एवं निमित्तिकवचनं श्रुत्वा निमित्तिकं विसये कंसस्तद्दर्शनार्थं उपायं चिन्तयामास । अथ कंसेन उद्घोषणा दत्ता-यः सारङ्गधनुरारोपयति तं अहं सत्यभामां मम भगिनीं पाणिं ग्राहयामि, इति उद्घोषणां श्रुत्वा स्थानस्थानस्थाः भूपाः आयान्ति । तस्मिन् अवसरे एको वसुदेवस्य पुत्रोऽनादृष्टिः बलिष्ठः सोऽपि धनुरारोहणाय आगच्छन् संध्यासमये गोकुले निवासं गृहीतवान् । तदा बलभद्रेण उपलक्ष्य वही सेवा कृता, प्रातः समये बलभद्रं अनादृष्टिरवादीत् अस्माकं एकः कश्चिन्मार्गदर्शको देयः, यो गोकुलस्य मार्गे मथुरा दर्शयित्वा पश्चादायाति, इत्युक्ते सति अनादृष्टिसार्थे कृष्णो मार्गदर्शनाय बलभद्रेण प्रेषितः, कृष्णोऽपि बलभद्रस्य वचनं प्रमाणीकृत्य, अनादृष्टिं प्रेषयितुं चलितः । मार्गे गच्छतोऽनादृष्टे रथो वृक्षान्तरे क्षुभितः, अनादृष्टिं रथं निष्कासयितुमशक्तं दृष्ट्वा कृष्णेन लत्ताप्रहारेण उभयोः पार्श्वयोरुभौ वृक्षौ उन्मूल्य रथश्चालितः, तदा तद्वलं अनादृष्टिः दृष्ट्वा रथं आरोप्य मथुरायां ययौ, तत्र च यदा अनादृष्टिः यावत् सारङ्गधनुरारोहयितुं गृह्णाति, करौ प्रसारयति तावद्देवप्रभावात् पश्चात् पपात । अनादृष्टिं पतन्तं दृष्ट्वा सर्वे हास्यं चक्रुः । कृष्णस्तु अनादृष्टेर्हास्यं दृष्ट्वा धनुर्गृहीत्वा लीलया आरोपयामास, सत्यभामया पार्श्वस्थया दर्शनेन वृतः, तदा च वसुदेवः अनादृष्टेरुपरि क्रोधं चकार । त्वया गोकुलात् । किमर्थं कृष्ण आनीतः ? याहि एनं गोकुले मुञ्च, तदा कृष्णो गोकुले वसुदेवेन अनादृष्टिं प्रच्छन्नं रहस्यं कृष्णस्य रक्षण For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 176 ॥ मुक्त्वा मोचित्ः। एतावत्कालं यावत् हरिरेवं न जानाति बलभद्रो मद्माताऽस्ति । अथ कृष्णः षोडशवार्षिको कल्पद्रुम जातः, तदा बलभद्रो कृष्णं प्रति सर्व संबन्धं ज्ञापयितुमिच्छति । अस्मिन्नवसरे कसेन केशी अश्वः, खरो मेषश्च अरिष्ट- कलिका नामा बलीवर्दश्च एते सर्वे मुक्ता गोकुले समागताः, सर्वत्र उपद्रवं कुर्वतस्तान् दृष्ट्वा कृष्णो जघान । अथ च तस्मि-IN वृत्तियुक्त नवसरे मथुरायां कंसेन मल्लाक्षवाटः मण्डितोऽस्ति, सर्वतो मल्लाः समाहूतास्सन्ति । द्वौ महामल्लों चाणूरमौष्टिकाख्यौ स्त्ः। व्याख्या. कंसो जानाति अहं एकवारं शत्रु विलोकयामि । यदा च शार्ङ्ग धनुरारोपितस्तदा तु सम्यग् न दृष्टः, त्वरितं गतः, अथ येन केनचित् प्रकारेण तं मारयामि, कीदृशोऽस्तीति पश्यामि, एवं ज्ञात्वा मल्लाक्षवाटः सज्जितोऽस्ति, तत्र सर्वान् स्वसेवकान आहूय कंसेन स्वरक्षार्थ ते स्थापिताः सन्ति, तदा यादवैरपि कंसस्य छलं ज्ञात्वा एकस्मिन्नेव पार्थे संमील्य सभायां स्थीयते स्म, अथ च मल्लयुद्धकौतूहलं मथुरायां श्रुत्वा कृष्णो बलभद्रं प्राह-(बलभद्रेण कृष्णः पाठितोऽस्ति, / वयसा वृद्धोऽस्ति बलभद्रः, तेन हेतुना कृष्णः बलभद्रस्य विनयं कृत्वा वदति)-हे स्वामिन् ! अद्य मथुरायां गत्वा मल्ल-14 युद्धकौतुहलं विलोक्यते । तदा रामोऽप्याह-वरं, बलभद्रेण ज्ञातं, मथुरायां यदायास्यावस्तदा कंसेन सहयुद्धं चेद्भवेत्तहि । कृष्णं प्रति स्ववार्ता ज्ञापयामि, अयं अवसरोऽस्ति इति ज्ञात्वा बलभद्रो यशोदामाह-हे यशोदे ! उष्णजलं स्नानार्थक ॥ 176 ॥ अस्माकं देहि, येन स्नानं कृत्वा वयं मथुरायां व्रजामः, तदा यशोदया गृहकार्यव्यग्रतया बलभद्रवचनं न अवधारितं, बलभद्रो रुष्वा कथं रे यशोदे ! तव दासीत्वं विस्मृतं मभ्रातरं कृष्णं प्रपाल्य किं राज्ञी जाता, यदस्माकं वचनं न श्रूयते, For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वया न अवधार्यते इत्युक्त्वा कृष्णं गृहीत्वा हे भ्रातः ! अग्रे गन्तव्यं, यमुनायां स्नानं कृत्वा मथुरायां यास्यामः । कृष्णस्तु बलभद्रवाक्याद् दूनः सञ्जातः, तदा अग्रे मार्गमध्ये गच्छता रामेण सर्व-पड्भ्रातृवधात् कंसभयात् यशोदानन्दयोः गृहे वसनं स्वस्य भ्रातृत्वं पृथग् जननीत्वं च कृष्णाय निवेदितं, अहं तव रक्षार्थं विद्याभ्यासार्थं पित्रा वसुदेवेन रक्षितोऽस्मि, इति श्रुत्वा कृष्णः प्रतिज्ञां चकार, तदाऽहं कृष्णो यदा अद्यैव षण्णां भ्रातॄणां वैरं गृह्णामि । कंसं आच्छोटयामि इति कृत्वा मार्गे यमुनायां कालीयहदे कालिनागस्य वक्रं विवा मध्ये कमलं प्रक्षिप्य उपरि आरुह्य अश्ववत् कृष्णो वाहयामास तत्स्वरूपं दृष्ट्वा मथुरायां सर्वैः लोकैः कंससहितैः श्रुतं अद्य नन्दपुत्रेण कालियनागो दमितः, तावच्च रामकृष्णौ गोपवृन्देन सहितौ आगच्छन्तौ नगरद्वारे चम्पोत्तर- पद्मोत्तरगजाभ्यां रुद्धौ तदा गोपालाः । सर्वेऽपि त्रस्ताः राम-कृष्णाभ्यां उभौ गजौ दन्ताभ्यां व्यापादितौ तौ हत्वा चाऽग्रे मथुराया मध्ये भूत्वा मल्लाक्षवाटे समागतौ रामकृष्णौ तत्र एकं भूपालं मञ्चात् निपात्य तत्र स्थितौ तदा रामेण कृष्णाय स्ववर्गों दर्शितः, कंसोऽपि सगर्वो दर्शितः कंसेनाऽपि कृष्ण-बलभद्रौ दृष्ट्रा चाणूरमौष्टिकमलो युद्धाय सज्जीकृतौ, अनुक्रमेण ताभ्यां सह युद्धं कृत्वा कृष्णेन चाणूरमल्लो मुष्टिना हतः, बलभद्रेण मुष्टिकमल्लो व्यापादितः, तत्समये अयं श्लोक: दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ 1 ॥ उभयोर्मलयोः वधं दृष्ट्वा कंसो रुष्टः, भोः ! एतौ कृष्णसर्पों केन पोषितौ ? / भोः सेवकाः । यूयं व्रजत, नन्दं यशोदां For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 177 ॥ बवा आनय, यथा तथा तयोर्यन्त्रनिष्पीडनं करोमि, यावत् कंस एवं वदति तावदेव कृष्णः कूर्दयित्वा मम षण्णां कल्पद्रुम कलिका भ्रातॄणां वैरं गृहामि, इत्युक्त्वा कंसस्य केशान् आकृष्य मञ्चान्निष्पात्य मुष्टिप्रहारेण, पादप्रहारेण च कसं जघान, कंसो वृचियुक्तमृत्वा नरकं gtH। tadaiva यादवाः सर्वेऽप्येकत्रीभूय उग्रसेनं काष्ठपञ्जरान्निकाश्य सभाया स्थाप्यामासुः। तदा सर्वैः व्याख्या. लोकैरुपलक्षितौ राम-कृष्णौ वसुदेवपुत्री, उग्रसेनभूपेन तदैव कृष्णाय सत्यभामा परिणायिता । कृष्णः षोडशवार्षिकः, सत्यभामा त्रिशतवार्षिका । अथ जरासन्धोः प्रभुत्वं ज्ञात्वा, आत्मीयज्ञातीयं च कसं ज्ञात्वा यादवाः कंसस्य लाप्रेतक्रियायै जीवयशां पप्रच्छुः, कंसस्य दाहं दद्मः, तदा जीवयशा रुष्टा वदति, बहूना यादवानां दाहो भविष्यति, यदि बलभद्रकृष्णयोर्दाहः कंसस्य सार्थे भवति, तदा भव्य, तदाऽहं जलाञ्जलिं दद्मि, तदा कृष्णेन निर्भसिता सती, ततो निर्गत्य पितुः नगरं राजगृहं जरासन्धसमीपे गता, उद्घाटितमस्तका तत्र गत्वा रुरोद, त्वयि जीवति तव जामाता। एवं हतः, यादवाः अतीव उन्मत्ताः सञ्जाताः, जरासन्धोऽपि इति श्रुत्वा वत्से ! धीरा भव यज्जातं तत्तु जातं, परं यादवा मम अपराधिनं कृष्णं तथा बलभद्रं चेन्मम समर्पयिष्यन्ति, तदैव मम देशेऽत्र स्थास्यन्ति, नो चेत् सर्वेषां यादवानां क्षयं करिष्यामीत्युक्त्वा जीवयशायै धीरत्वं दत्वा एकः सोमाख्यः सामन्तोऽस्ति, तं यादवानां समीपे प्रहि d ॥ 177 ॥ तवान् , स चागत्य समुद्रविजयादीन् प्राह-भो भोः समुद्रविजयाद्या यादवा यद्भाव्यं तज्जातं परं द्वौ गोपालौ भवद्दा|सयोर्यशोदा-नन्दयोः पुत्रौ राम-कृष्णी बद्धा मत्सार्थे जरासन्धभूपतये भवद्भिः प्रेषितव्यौ, तयोरर्थे भवद्भिः कुल य सममात्युक्त्वा जीवया चेन्मम समाप इति श्रुत्वा गत्वा रुरोद, त्वाय For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षयो न विधेयः, तो जरासन्धभूपतेरपराधिनौ स्तः, यदा च तो भवत्पुत्रौ तथाऽपि जरासन्धनृपतये दातव्यौ इति श्रुत्वा समुद्रविजयोऽवादीत्, भोः सोमाख्य ! एतादृशौ गुणवन्तौ बलवन्तौ पुत्रौ हननाय दत्त्वा वयं वृद्धाः कियत्कालं जीविष्यामः, यद्भाव्यं तद्भविष्यति । तदा च राम-कृष्णौ ऊचतुः-भोः सोमाख्य ! त्वं पितुः सकाशात् पुत्रौ मार्गयन् न लज्जसे ? / अथ च मया तु षण्णां वाणां वैरमध्ये एकस्य भ्रातुर्वैरेण कंसो हतोऽस्ति, पञ्चानां तु भ्रातॄणां वैरं तिष्ठत्येव, त्वं चेत्स्वस्य भव्यं वाञ्छति तदा ब्रज, नो चेत् फलं दर्शयिष्यामि, यदा सोमाख्यः सामन्तः कृष्णेन भापितस्तदा स गतः, यादवाः मनसि शङ्किताः क्रोष्टिकनैमित्तिकं पप्रच्छु:-भो निमित्तिन् ! अस्माकं कस्या दिशः सकाशात् जयोऽस्ति, तां दिशं दर्शय, तदा नैमित्तिको निमित्तं दृष्ट्वाऽवदत्-भो यादवा! भवतां कुले एतौ राम-कृष्णौ महापुरुषौ स्तः, कृष्णस्य प्रभुत्वं ददत, अथ च यूयं पश्चिमायां बजत यत्र समुद्रतटे सत्यभामा द्वौ पुत्रौ युगलतया जनयिष्यति तत्रैव स्थातव्यं तत्र भवतां वृद्धिः भवित्री, अत्र न स्थातव्यं, एवं श्रुत्वा यादवाः शौर्यपुरात् 11कुलकोटिप्रमाणाः श्रीसमुद्रविजयप्रभृतयो निस्सृताः मथुरानगरीतः सप्तकुलकोटिप्रमाणाः यादवा उग्रसेनप्रमुखाः निस्सृताः, एवं सर्वे 18 कुलकोटिप्रमाणाः यादवा एकत्र मिलित्वा सौराष्ट्रदेश प्रति सकुटुम्बाः प्रचलिताः, अथ सोमाख्योऽपि नृपः सर्व स्वरूपं जरासन्धनृपतये उक्तवान् , जरासन्धोऽपि यात्राभेरी दापयित्वा यादवानामुपरि यदा चलति तावत्कालकुमाराः सहदेवजवनप्रमुखाः पुत्राः जरासन्धं निवार्य पितुरग्रे एतादृशं पणं For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 178 ॥ कृत्वा, तदा कालोऽहं त्वदीयः पुत्रः यदि गोपालाः यादवा यत्र यान्ति, तत्र गत्वा तान् हन्मि, यद्याकाशे यान्ति तदा कल्पद्रुम निःसरणी स्थापयामि, यदि भूमौ प्रविशन्ति तदा खनित्वा हन्मि, पानीयमध्ये प्रविशन्ति तदाऽगस्तीभूय शोषयामि,N कलिका अथवा जालं मुक्त्वा बन्धयामि, यद्यग्नौ प्रविशन्ति तदाऽहमपि अग्नौ झम्पां दत्वा प्रविश्य तान् हन्मि, इति प्रतिज्ञा वृत्तियुक्तं व्याख्या कृत्वा पञ्चशतभ्रातृभिः सहितः कालकुमारः शस्त्राणि धृत्वा पितुः पादयोगित्वा स्वभगिनीं प्रति उवाच-हे भगिनि ! यदि यादवानां क्षयं कृत्वा भगिनीपतेः वैरं लात्वा आयामि, तदाऽहं तव बन्धुः इत्युक्त्वा यावद् व्रजति तावद्भगिनी । आशीर्वादं ददौ त्वया मर्तव्यं परं यादवानां क्षयः कर्तव्यः, प्रायः यादृशं भाव्यं भवति तादृशं एवं वचः निस्सरति । अथ कालकुमारः सेनां लात्वा स्वबन्धुभिः सहितः अच्छिन्नप्रयाणैर्यादवानां पृष्ठे चलितः, यादवाश्च शनैः शनैः ब्रजन्ति, कालकुमारस्य यादवानां च यावत् एकप्रयाणस्यान्तरं स्थितम् । अथ च यादवानां कुले एते उत्तमपुरुषाः सन्ति, श्रीनेमिस्तीर्थङ्करः, कृष्णो वासुदेवः, रामो बलदेवः, अन्येऽपि बहवस्तद्भवसिद्धास्तेषां पुण्याकर्षिता कुलदेवी समागता, IN समागत्य तयोः कालकुमारसैन्ययादवयोरन्तराले पर्वतं रचयामास । तस्य पर्वतस्य पट्टिकाऽन्तराले अग्निचिता दृश्यते, अग्निचितायाः पार्थे स्थविरारूपेण रुरोद, तावत्तत्र कालकुमारः आगत्य स्थविरां पप्रच्छ-हे स्थविरे! का इयं NR चिता के चात्र ज्वलन्तो दृश्यन्ते तदा यादवानां कुलदेवी कालकुमारं छलयितुं रुदती, उवाच-हे वत्स ! कालकुमारभयात् यादवाः सकुटुम्बाः सर्वेऽप्यत्र चितायां प्रज्वलिताः, एकोऽपि न उद्धरितः, मम कोऽपि सेवां कर्तुं na sthita For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir स्तेनाऽहं अपि प्रविशामीत्युक्त्वा स्थविराऽपि ज्वलने प्रविवेश । कालकुमारो देवच्छलात् व्यामोहितः सन् पूर्वस्ववाक्यं स्मरन् प्रतिज्ञावशात् अन्यैरपि बहुभिः सामन्तैः सहितः कतिभिर्भ्रातृभिरपि सहितः खङ्गं निष्कास्य, अग्नौ प्रविष्टः, स च भस्मीबभूव । प्रातः सर्वे केचित् शेषाः लोकाः तां देवमायां ज्ञात्वा पश्चात् ययुः । यादवाश्च प्रमुदिताः सन्तः, पश्चिमसमुद्रतटे आगताः, तदा च सत्यभामया भानुभामरनामकं पुत्रयुगलं प्रसूतम् । निमित्तिकवचनात्तत्रैव यादवैः स्थितं, कृष्णेन उपवासत्रयं कृत्वा सुस्थितनामा लवणसमुद्राऽधिप आराधि, स च आगतस्तदा कृष्णः स्वनिवासाय स्थानं ययाचे । तदा सुस्थितोऽवादीत् - इन्द्राज्ञया दास्यामि । इन्द्रं पृष्टवान् तदा इन्द्रेण धनदं प्रेष्य, सुस्थितसमीपात् द्वादशयोजनं यावत् पानीयं संवृतं तत्र धनदेन द्वारिकानानीं पुरीं वासयित्वा अष्टादशहस्तोन्नतेन द्वादशहस्तपृथुलेन नवहस्तपृथिव्यां स्थितेन सौवर्णमयेन रत्नमयकपिशीर्षेण खातिकायुक्तेन देववृक्षवाटिकासहितेन वप्रेण वेष्टितां द्वारिकां साक्षात् धनदपुरीसदृशीं धनददेवो वासवाज्ञया कृष्णाय ददौ । तत्र द्वारिकायां अन्तराले कृष्णस्य गृहं सप्तभूमिकं कल्पवृक्षवाटिकायुक्तं तस्य पार्श्वे समुद्रविजयादीनां दशानां गृहाणि, अपरस्मिन् पार्श्वे उग्रसेनस्य गृहं तस्य पार्श्वे बन्धूनां गृहाणि त्रिभूमिकानि सर्वाणि गृहाणि त्रिदिशं यावद् धनधान्यवस्त्रालङ्कारैर्भृत्वा समर्प्य धनदः स्वस्थाने ययौ । तत्र यादवाः सर्वे वसन्ति । 50 वर्षाणां मध्ये अष्टादशकुलकोटीनां 56 षट्पञ्चाशतकुलकोटी जाता, यादवानां तत्र तिष्ठतां एतादृशी वृद्धिर्बभूव । अत्रान्तरे व्यवहारिणां गमनागमनात् राजगृहे जरासन्धस्य 'यादवाः द्वारिकायां सुखिनः तिष्ठन्ति' For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org कल्पसूत्र ॥ 179॥ इति शुद्धिः श्रुता, तदा जरासन्धः कटकं लात्वा युद्धाय clitH। asmin प्रस्तावे नारदऋषि; जरासन्धसेनां कृष्णस्योपरि । कल्पद्रुम कलिका वजन्ती ज्ञात्वा द्वारिकायां तावद् गत्वा कृष्णाय शुद्धिं ददौ । कृष्णोऽपि सैन्यं संमील्य पाटलापश्चासराग्रामं यावत् , उभयोः वृत्तियुक्त कृष्ण-जरासन्धयोः कटकं एकयोजनांतराले स्थितं । परस्परं युद्धं लग्नं, लक्षशो मनुष्या मृताः, ततो युद्धे कृष्णं अजेयं व्याख्या. मत्वा जरासन्धभूपेन जरा विद्या मुक्ता, तया कृष्णस्य सैन्यं रुधिरं वमत् भूमौ पपात । ततःश्रीनेमिनाथवचनेन श्रीकृष्णेन उपवासत्रयं कृत्वा पद्मावती आराधिता । तया प्रत्यक्षीभूय धरणेन्द्रस्य देवालयात्, भावितीर्थंकरस्य श्रीपार्श्वनाथस्य प्रतिमा आनीय दत्ता । तदा मङ्गलनिमित्तहृष्टेन कृष्णेन शङ्खो वादितः तत्रैव स्थाने बिम्बं स्थापितम् । शङ्खपूरणात् शङ्केश्वरा इति तीर्थ जातम् । पुनः श्रीनेमिनाथेन इन्द्रेण मातलिसारथिना समं मुक्तो यो रथः तमारुह्य शङ्खनादः कृतस्तेन जरासन्धसैन्यं निष्पयासं जातम् । ततो दिनत्रयं श्रीशङ्केश्वरपार्श्वनाथप्रतिमास्नात्रोदकेन श्रीकृष्णस्य सैन्यं । सज जातम् । पुनर्जरासन्धेन कृष्णाय स्वकीयं चक्रं मुक्तम् । परं न प्रभवितं ततस्तदेव चक्रं गृहीत्वा कृष्णेन मुक्तम् । | तेन जरासन्धमस्तकं च्छिन्नं, मृतो जरासन्धः । देवैः कृष्णस्य उपरि पुष्पवृष्टिं कृत्वा उच्चैः प्रोक्तम् । भो भोः श्रीकृष्णो N ॥ 179 ॥ नवमो वासुदेवो जात्ः। अथ एनमेव सर्वेऽप्याश्रयध्वम् । ततः सर्वमपि जरासन्धसैन्यं श्रीकृणस्य मिलितम् । अथ श्रीकृष्णवासुदेवो द्वारिकामागत्य त्रिखण्डराज्यं भुजानस्तिष्ठति ॥ For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha श्रीवासुदेवः सुखेन द्वारिकायां राज्यं करोति, श्रीनेमिकुमारः आबालब्रह्मचारी यौवनवयः प्राप्तस्तदा मात्रा श्रीशिवया देव्या उक्तः-हे वत्स! अस्माकं हर्ष उत्पादय, एककन्यां परिणीय मत्पादयोर्वधूं नामय, तदा श्रीनेमिकुमार उवाच-हे मातः । यदाऽहं मद्योग्यां कन्यां बिलोकयिष्यामि तदा परिणेष्यामि, एवमुक्त्वा मातरं हर्षयति, अस्मिन्नवसरे कृष्णस्यायुधशालायां नेमिकुमारः पाञ्चजन्यं शंखं पूरयामास । तस्य शब्देन हस्तिनो निर्मदा बभूवुः, शृङ्खला बोटयित्वा भ्रमुः । चक्रं भ्रामितं, शार्ङ्ग धनुरारोपितं, टङ्कारं चकार, सर्वे लोकाः भीताः शशब्दं धनुष्टङ्कारं श्रुत्वा, नादेन विश्वं बधिरं जातं, धरा धडहडिता, नगरीच प्रचकम्पे, पर्वताः सचेलुः, समुद्रा उच्छलिताः, दिग्गजाः त्रासं प्रापुः, यादवा मूर्च्छिता इच जाताः, ब्रह्माण्डं भयविह्वलं जातं, कृष्णश्चेतसि चकम्पे । किं नवीनो वासुदेवोऽवतीर्णः, यदा नेमिकुमार एतादृशो बलवान् तदा rAjyAN'dhipo'yaM भविता, तदा बलभद्र उवाच-हे भ्रातः मा भयं कुरु, एकामपि भार्या न परिणयति, एतादृशो । वीतरागः किमर्थं तव राज्यं गृह्णाति, तदा आकाशवाण्यपि बभूवःआ यो राज्यं न समीहते गजघटाटङ्कारसंराजितं, नैवाकाङ्क्षति चारुचन्द्रवदनां लीलावतीं योऽङ्गनाम् । यः संसारमहासमुद्रमथने भावी च मन्थाचलः, सोऽयं नेमिजिनेश्वरो विजयते योगीन्द्रचूडामणिः ॥ 1 ॥ अयं श्रीनेमिकुमारः खकीयाऽवसरे दीक्षा लास्यति, तदा कृष्णो ह्र्स्सित्ः। तदा नेमिनाथोऽपि तत्राऽऽजगाम, For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org IITE कल्पसूत्र ॥ 18 ॥ कृष्णः पप्रच्छ-भोभ्रातः! शङ्को भवता पूरितः तदा नेमिखामिना प्रोक्तम्-भो भ्रातः! मयैव लीलया पूरित्ः। कल्पद्रुम कृष्णेन पुनरपि प्रोक्तम्-आगम्यतां मल्लयुद्धेन बलस्य परीक्षा क्रियते । आवयोर्मध्ये कोऽधिकवली, तदा बलप- कलिका रीक्षार्थं पूर्व कृष्णेन खबाहुः प्रसारितस्ततः श्रीनेमिस्तं कमलनालवत् सुखेन नामयामास, पश्चाद् भगवताऽपि वृत्तियुक्त खबाहुं वज्रतुल्यं विस्तारितं परं कृष्णो वालयितुमशक्तो जातः, तदा कृष्णेन स्वशरीरबलं सर्व प्रदत्तं, तदाऽपि व्याख्या. न वलितः कपिवत् शाखायां हिण्डोलितो हरिः सदृष्टः कृष्णेन चिन्तितम्-अथ महान् बलवान्, यदाऽयं वधू परिणयति तदा हीनबलो भवति, एवं विचार्य समुद्रविजय-शिवादेव्याज्ञया श्रीकृष्णो द्वात्रिंशत्सहस्रपमितान् । अन्तःपुरदारान् षोडशसहस्रगोपाङ्गनागणं सार्थे लात्वा, वसन्तौ गिरिनारिवने नेमिना सह जगाम, नेमिस्वामी यदुस्त्रीभिः सह क्रीडां चकार, परं विकृति चेतसि न धत्ते, पुष्पफलादिभिः क्रीडां कृत्वा जलकुण्डे आयाति, तत्र रुक्मिणी प्रमुखानार्यो नेमि हसित्वा ऊचुः । भो देवर ! किं रमण्या उदरभरणभयात् न परिणयसि । अत्र तु त्वं चिन्तां मा कुरु, तव भ्राता श्रीकृष्णस्तव जायायाः पोषणं करिष्यति । अथ पुनः त्वं किं नवीनो मुक्तिगामी असि । पूर्वमपि ऋषभाद्याः जिनवराः पाणिग्रहणं विधाय भोगं भुङ्क्त्वा , पश्चाद्दीक्षा ॥ 18 ॥ लात्वा, मुक्तिं जग्मुः, एवं बहूक्त्वा सर्वाः कृष्णवध्वः सर्वा गोप्यश्च एवं ऊचुः। अद्य यदि विवाहं मानयिष्यसि तदा त्वं छुटिष्यसि, नो चेत् मोक्ष्यामो नहि । एवं उक्त्वा काचित्तैलं प्रक्षेपयामास, काचिद् गुलालमुष्टिं, काचि For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलसेकं, एवं तासां अत्याग्रहेण नेमिना मौनं गृहीतम् । ताभिस्तदा उक्तम्-श्रीनेमिना विवाहो मानितः, मानित इति सर्वाभिः कृष्णो विज्ञप्तः, श्रीनेमिनाथाय विवाहोऽङ्गीकारितः, श्रीकृष्णदेवः स्वयं श्रीउग्रसेनस्य गृहे गत्वा तत्पुत्री नेमिविवाहाय राजीमती याचयामास । क्रौष्टिकनिमित्तिनमाय लग्नं शोधितम् । वर्षाकाले लग्नं न भवति, परं उत्तालवशात् , श्रीकृष्णवाक्यात् श्रावणशुद्धषष्ठीदिनं निर्दोषमस्ति, इति निमित्तिना प्रतिपादितम् । अथ उभयोहे पक्कान्नानि निष्पाद्यन्ते । याचका जयशब्दं जल्पन्ति, गीतानि गायन्ति । अथ लग्नदिवसे श्रीनेमीश्वरस्य अङ्गे पिष्टिका क्रियते, जलेन जवाङ्कराः सिच्यन्ते, नेमिशिरसि मुकुटो बध्यते, पहस्तिशीर्षे नेमिरारोप्यते, अष्टकोटियदुकुमाराः नानाजातीयतुरङ्गमस्कन्धे आरोप्य साथै गृह्यन्ते, श्रीकृष्णदेवो बलभद्रो दश दशार्दाश्च अग्रे प्रचलन्ति, पृष्ठतः शिवादेवी सपरिकरा व्रजति, भगिनी लवणमुत्तारयति, ऋद्धिं विस्तारयति, एवं श्रीनेमिनाथो महताऽऽडम्बरेण उग्रसेनस्य द्वारदेशे आगच्छति । अथ खयं श्रीकृष्णदेवो हांसलेऽश्वे स्थितोऽस्ति, मस्तके छत्रं धारयति श्वेतचामरैव-ज्यमानः, अन्येऽपि यादवाः नानाजातीयेषु अश्वेषु आरूढा नेमिकुमारसाधू यान्ति, श्रीनेमिकुमाराग्रेऽष्टमङ्गलानिरच्यन्ते, सार्धद्विलक्षवाजित्राणां निर्घोषाने कर्णपतितोऽपि शब्दो न श्रूयते, एवं रीत्या आगच्छता श्रीनेमिना उच्चैर्धवलगृहं दृष्ट्वा सारथिः पृष्टः, कस्येदं धवलगृहं ? तदा सारथिना प्रोक्तम्-वामिन् ! तव श्वशुरस्य श्रीउग्रसेनभूपस्य कैलासशिखरवत् विराजते एषः प्रासादः, tatra For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org कल्पसूत्र ॥ 18 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. प्रासादे गवाक्षस्थाऽनेकस्फारशृङ्गारभारेण विराजमाना मेघघटाया विद्युदिव राजीमती भवत्सम्मुखं विलोकयन्ती दृश्यते । अस्मिन् अबसरे सहजसौन्दर्येण भासमानो भूषणश्चाधिकं विराजमानःश्रीनेमिकमार आयाति। तं राजीमती दृष्टा चिन्तयति, किमयं इन्द्रः, किं वा चन्द्रः, किंवा पातालवासी नागकुमारोऽस्ति, अथवा मया ज्ञातोऽयं मदीयप्रागभवसत्को भाऽस्ति, अथवा मदीयं मूर्तिमत् पुण्यं वर्तते, अस्मिन्नवसरे तोरणवन्दनाय आयाति, श्वश्रूः विवाहमङ्गलाचरणकरणाय द्वारदेशे स्थिताऽस्ति, तत्समये नेमिकुमारः पशुजीवानां पूत्कृति श्रुत्वा सारथिं पप्रच्छ-एते जीवाः किमर्थं संमीलिताः सन्ति ? तदा सारथिः प्राह-खामिन् ! तव विवाहे एतेषां आमिषेण भोजनं भविता, तदा श्रीनेमिस्तेषां पूत्कृतिं श्रुत्वा मनसि चिन्तयति, अहह !!! श्रवणकटुकोऽयं शब्दः श्रोतुं अशक्यः, तेन उत्सवेन अलम् , येन उत्सवेन कृत्वा अन्ये निरपराधिनो हन्यन्ते,तं उत्सवं विवाह धिक् ! अस्मिन्नवसरे राजीमती सखीभ्यः प्राह-हे सख्यः! कथं मदीयं दक्षिणं चक्षुः स्फुरति, किञ्चिद् अमङ्गलं भविष्यति । तदा सख्यः प्रोचुः-हे भगिनि ! इदानीं मङ्गलावसरे एतादृशं अमङ्गलं वाक्यं मा ब्रूहि । तावत् नेमिस्वामी सारथिनं कथयति स्म-भोः सारथिन् ! रथं पश्चाद् वालय । अस्मिन् अवसरे एको हरिणः नेमिसम्मुखं दृष्ट्वा रुदनं कुर्वन् स्वकीयग्रीवया हरिण्या ग्रीवां विधाय इमां गाथां प्राह मा पहरसु मा पहरसु एयं मह हिययहारिणि हरिणि |सामी! अव मरणा विहु दुस्सहो पियतमाविरहो ॥ 1 ॥ दः श्रोतुं अशक्या, ता, तदा श्रीनेमिस्तेषां पूल सन्ति ? तदा साराइयनेमिकुमारः पशुजीवाणवन्दनाप ॥ 181 ॥ For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir artha:-he स्वामिन् ! इमां मृगी मम हृदयहारिणी वल्लभां मा प्रहर, मा प्रहर, खामिन् ! अब मरणादपि प्रियतमाया विरहो दुस्सहः, तस्मात् पूर्व अहं हन्तव्यः, पश्चादेषा हन्तव्या । तदा हरिणी अपि खकीयभारं हरिणं प्राहःट् एसो पसन्नवयणो तिहुयणसामी अकारणो बंधू । ता विन्नवेसु वल्लह ! रक्खत्थं सवजीवाणं ॥ 1 ॥ अर्थ:-हे स्वामिन् ! अयं नेमिखामी प्रसन्नवदनोऽस्ति, त्रिभुवनखामी निष्कारणो बन्धुर्विज्ञाप्या-रक्षार्थ सर्वजीवानां अस्याऽग्रे विज्ञप्तिः करणीया इत्यर्थः-तदा हरिण्या प्रेरितो हरिणो नेमि प्रत्याह। निझरणे नीरपाणं अरण्णतिणभक्खणं च व्न्न्वासो|अम्हान्न् निरवराहाण जीवियं रक्ख रक्ख पहो! ॥ 1 ॥ अर्थः-खामिन् ! अस्माकं निरपराधानां जीवितं रक्ष रक्ष, अस्माकं कोऽपराधः? वयं निर्जराणां पानीयं पिया17मः, अरण्यतृणानां भक्षणं कुर्मः, वने वसामः, कस्यापि विकृतं न कुर्मः, एवं सर्वे जीवा खकीयभाषया प्रभोः |अग्रे विज्ञप्तिकां कुर्वन्ति । भगवान ज्ञानेन तेषां विज्ञप्ति ज्ञात्वा पशुपालकान् प्राह-भो भोः पशुपालकाः! भवन्तः इमान् पशून मोचयन्तु, इत्युक्त्वा सर्वान् जन्तून् मोचयित्वा खयं तोरणादेव पश्चात् चचाल, तावत् समुद्रविजयेन शिवादेव्या च रथाऽग्रे आगत्य रथो रुद्धः, हे पुत्र! पूर्वमस्मन्मनोरथान् पूरय, एकवारं वधू परिणीय तव वधूमुखं अस्मान् दर्शयित्वा भोगान् भुक्त्वा पश्चाद् दीक्षांगृहाण, त्वं मातापित्रोभक्तोऽसि, तस्माद् अस्माकं मिन् ! अस्माकं मा, वने वसामा: विज्ञप्ति ज्ञात्वा पशुपा तोरणादेव पश्चात , एकवारं वधू पा तव वधूमुखं अस्मान्या च रथाऽये आगत्यान जन्तून मोचयित्वा पशुपालकान पाई सर्वे जीवा svaka For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir F कल्पसूत्रं कल्पद्रुम कलिका वृतियुक्त व्याख्या. ॥ 182 ॥ आज्ञाभमा कार्षीः, तदा नेमिरवादीत्-हे मातः ! एषः कदाग्रहो न कर्तव्यः, भवतां दृढनेमि-सत्यनेमिप्रमु- खाः अन्ये पुत्राः सन्ति, ते मनोरथं पूरयिष्यन्ति, एषा स्त्री मलमूत्रयोर्भस्त्रिका मह्यं न रोचते, मुक्तिकान्तायां मे मनो लग्नमस्ति, तस्मात् अत्रार्थे किमपि न वक्तव्यं, इमां वार्ता श्रुत्वा, राजीमती क्षणं निःश्वस्य एवं वदति हा! यादवकुलदिणयर ! हा निरुवमनाह ! हा जगस्सरण ! | हा ! करुणायरसामी ! मुत्तूणमहं कहं चलिओ ? ॥ 1 ॥ अर्थ:-अहो यादवकुले सूर्य !, अहो निरुपमनाथ !, अहो जगत्शरण! अहो दयानिधानवामिन् ! मां मुक्त्वा कथं चलितोऽस्ति, पुनर्नि:श्वासं मुक्त्वा राजीमती वदति हा हियय ! धिट्ठ निद्र, निल्लज्ज ! अज वि जीवियं वहसि । अन्नत्थ बद्धराओ जाओनाहो अप्पणो नाहो ॥ 1 ॥ अर्थ:-हा इति दुःखार्थे वचनं, खकीयहृदयाय उपालम्भं ददाति, अरे धृष्ट, अरे निष्ठुर, अरे निर्लज्ज, मम हृदय ! अद्यापि त्वं जीवसि, यदुनाथः, श्रीनेमिनाथः, आत्मीयस्वामी, अन्यत्र बद्धरागो जातः, पुनर्विलप्य बदति, हे धूर्त ! यदि त्वं मुक्तिगणिकायां अनेकसिद्धैर्भुक्तायां रक्तोऽसि तदा किमर्थं मम पाणिग्रहणार्थ समागतोऽभूः ? ॥ " किमर्थ विवाहेन विगोपिता । अस्मिन् समये राजीमती प्रति सख्यः प्राहु:-हे राजीमति ! अनेन भव्यं कृतं ॥ 18 ॥ For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadi cet परिणीय त्वां अमोक्ष्यत् तदाऽसौ अभव्यमभविष्यत् , अनेन निःलेहेन भर्चा किम् ? अन्यः सस्लेहो भर्ता गवेषणीयः । यदूनां कुमारा एकएकेभ्योऽधिकगुणवन्तः सन्ति, यदा सखीभिरित्युक्तम् तदा राजीमती हस्ताभ्यां कौ~ पिधाय वदति-हे सख्यः! एतादृशीं वार्ता पुनर्मा ब्रूत, यदा सूर्यः पश्चिमायां उदेति, मेरुचूलाचलति, सिन्धुर्मर्यादां त्यजति, तदाऽपि नाऽन्यो मे वरः, अनेन कायेन मे नेमिरेव भर्ता, यदि इदानीं मम पाणिग्रहणं नेमिन करिष्यति तदाऽपि दीक्षाकाले शीर्षे हस्तं दास्यत्येव, इति राजीमत्याः वचः श्रुत्वा सख्यः प्रोचुः-हे राजीमति ! त्वं सत्या सती असि, तव जन्मप्रमाणं, तदा राजीमती सखिभ्यो वदति-हे सख्यः! एतावहुःखं|मया सोढुं अशक्यं, इत्युक्त्वा धवलगृहं प्रविष्टा, तदा च सर्वे यादवाः दशाऽपि दशार्हाः कृष्णबलभद्रादयश्च नेमिप्रभु प्रतिबोधयन्ति स्म । हे नेमे ! ऋषभाद्या अपि जिनाः पाणिग्रहणं कृत्वा भोगसुखं भुङ्क्त्वा पश्चाद् मुक्ति ययुः, इति निश्चयः कोऽपि नास्ति, यत् अपरिणीता एव मुक्तिं यान्ति, परिणीताः किं मुक्तिं न यान्ति, तदा नेमिः प्राह-अहं क्षीणभोग्यकर्मा, धर्मकार्ये अन्तरायोन विधेयः, अर्हन् श्रीअरिष्टनेमिः वर्षशतत्रयं कुमारवासे न्युषितवान् , तदनन्तरं च लोकान्तिकदेवा आज्ग्मुः। आगत्य भगवद्दीक्षाऽवसरं ज्ञात्वा इमां वाणी प्राहु: जय जय नंदा! जय जय भद्दा ! जय जय खत्तियवरवसहा! तं चेवं सवं भाणियत्वं ॥ अर्थ:-हे स्वामिन् ! त्वं जय, त्वं नन्द, त्वं धर्मतीर्थ प्रवर्तय, तथा इन्द्रादयो देवाः सर्वेभ्यः प्र्बोध्यामासुः। For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 183 ॥ एप नेमिखामी तीर्थकरो ब्रह्मचर्यधारी दीक्षा गृहीत्वा धर्मतीर्थ प्रवर्तयिष्यति, अस्य दीक्षामहोत्सवः कर्तव्यः, IN॥ कल्पद्रुम तदा भगवान संवत्सरदानं अदात् । अथ दीक्षाऽवसरं सूत्रकारो वदति कलिका वृत्तियुक्त. तेणं कालेणं तेणं समयेणं अरहा अरिटुनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, व्याख्या. तस्स णं सावणसुद्धस्स छट्ठीपक्खे णं पुवह्नकालसमयंसि उत्तरकालसमयसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयए उजाणे, तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता आगाराओ अणगारियं पवइए ॥ 173 ॥ अर्थः तस्मिन् काले तस्मिन् समये अर्हन अरिष्टनेमिर्यो वर्षाकालस्य प्रथमो मासो द्वितीयः पक्षः श्रावणस्य ॥ 183 ॥ For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir zukla पक्ष इत्य्र्थ्ः। तस्य श्रावणशुक्लपक्षस्य षष्ठयां तिथौ प्रथमप्रहरे उत्तरकुरायां शिबिकायां स्थित्वा देव-a-| सुर-मनुष्यपर्षतसहितः द्वारिकानगरीमध्ये भूत्वा निर्गच्छति, यत्र रेवताचलस्य उद्यानं तत्रागत्य अशोकवृक्षस्य । तले शिविकां स्थापयित्वा पञ्चमुष्टिं लोचं विधाय चतुर्विधाहारत्यागसहितेन षष्ठभक्तेन चित्रानक्षत्रे चन्द्रसंयोगे आगते सति इन्द्रेण दत्तं देवदूष्यवस्त्रं स्कन्धे धृत्वा गृहवासं त्यक्त्वा अनगारो यती जातः, एकसहस्रपुरुषैः सार्दू दीक्षां गृहीतवास्तदा मनःपर्यायज्ञानमुत्पन्नम् अरहा णं अरिटुनेमी चौपन्नं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे, तं चेव सवं जाव0 पण पन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, __ तस्स णं आसोयबहुलस्स पन्नरसीपक्खे णं दिवसस्स पच्छिमे भाए उजिंतसेलसिहरे वेडसपा यवस्स अहे छटेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स जाव अणंते अणुत्तरे-जाव सवलोए सबजीवाणं भावे जाणमाणे पासमाणे विहरै ॥ 174 ॥ अर्थ:-अहन अरिष्टनेमिः चतुःपश्चाशत् 54 दिनानि यावत् दीक्षाग्रहणानन्तरं नित्यं व्युत्सृष्टदेहस्त्यक्तशरीरशुश्रूषः, ये केचित् उपसर्गा उत्पद्यन्ते तान् सर्वान् सम्यक् सहते, एवं दीक्षां पालयतो नेमिस्वामिनः पञ्च For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 18 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. पञ्चाशत्तमं दिनं वर्तते, तदा वर्षाकालस्य तृतीये मासे पञ्चमे पक्षे एतावता आश्विनकृष्णमासस्य अमावास्यायां। पश्चात्पहरे रेवताचलस्य उपरि वेतसवृक्षस्य अधोभागे अष्टमभक्तेन चतुर्विधाहारत्यागसहितेन चित्रानक्षत्रे चन्द्रसंयोगे प्राप्ते सति स्वामिनः शुक्लध्यानं ध्यायतः केवलज्ञानं उत्पन्नम् । तदा भगवान् सर्व जानन् सर्व पश्यन् विहरति, तदा च सहस्राम्रवनवनपालकेन द्वारिकायां आगत्य कृष्णस्य व पनिका दत्ता, तदा द्वाद|शकोटिरूप्यस्य स्वर्णस्य च व पनिका वनपालाय प्रदत्ता, श्रीकृष्णदेवो वन्दनाय गिरिनारपर्वते आग्त्ः। तत्र चतुर्विधदेवनिकायो मिलितः, समवसरणं रचितं, भगवान् सिंहासने स्थितो देशनां ददाति स्म, तदा राजी-1 मत्यपि समवसरणे समेताऽस्ति । तस्मिन् अवसरे राजीमत्याः लेहकारणं भगवतो नेमिनाथस्य श्रीकृष्णेन पृष्टम् तदा भगवता सम्यक्त्वप्राप्तेरारभ्य अष्टभवानां संबन्धः प्रोक्तः । नवमो भवो व्र्त्मान्ः। प्रथमे भवेधनो धनवती च, द्वितीये भवे सौधर्म देवलोके देवो देवी च, तृतीये भवे चित्रगतिविद्याधरो रत्नवती विद्याधरी, चतुर्थे भवे माहेन्द्रदेवलोके मित्ररूपौ देवी, पञ्चमे भवे अपराजितो राजा प्रियमती राज्ञी, षष्ठे भवे एकादशमे आरणदेवलोके मित्ररूपा देवी, सप्तमे भवे शंखो राजा यशोमती राज्ञी, अष्टमे भवे अपराजिते मित्ररूपौ देवी, नवमे भवे अहं नेमिः सञ्जातः, एषा राजीमती स्ण्जाता। अग्रे लेहबन्धनं त्रुटितम् । इत्थं भवावली श्रुत्वा राजीमती दीक्षा जग्राह । दीक्षां गृहीत्वा च रथनेमिर्वान्ताहारग्रहणदृष्टान्तेन धर्ममार्गे स्थिरीकृत्ः। ॥ 184 ॥ For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ekamin samaye मेघवृष्टिवशात् आर्द्रवस्त्राणां शुष्कीकरणाय निरिनारिगुफायां प्रविष्टया राजीमत्या रथनेमिः प्रतियोधितः । पूर्व निर्वस्त्रां राजीमती दृष्ट्वा रथनेमिना प्रोक्तम् एहिता भुजिमो भोए, माणुस्सं खलु दुल्लहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सामो ॥ 1 ॥ | अर्थः-रथनेमिः राजीमती साध्वीं एवमवादीत्-हे सुन्दरि! आगच्छ आवां भोगान् भुनावः, भुक्तभोगिनौ च भूत्वा पश्चात् संयम ग्रहीष्यावः, इति रथनेमेर्वचः श्रुत्वा राजीमती स्वाङ्गोपाङ्गं बाहुभ्यां संगोप्य उपदेशं ददौ । हे देवानुप्रिय ! त्वं अन्धकवृष्णिकुले उत्पन्नः, अहं भोजकवृष्णिकुले उत्प्न्ना। आवां अगन्धनकुले उत्पन्नसर्पसदृशौ भवावः । यथा-अगन्धकुलोत्पन्नसर्पस्य अग्निप्रवेश एव करणीयः भवति, न तु विषस्य पश्चाद् ग्रहणं करणीयं भवति, तथा तव मरणं एव श्रेयः, न पुनः शीलखण्डनं श्रेयः, यदि रूपवती कामिनी IN दृष्ट्वा कामुको भविष्यसि, तदा वायुना विधूतशेवाल इव अस्थिरात्मा भविष्यसि । एतादृशीं धर्मदेशनां दत्त्वा . अङ्कुशेन गज इव वशीकृत्य संयममार्गे आनीतः, एतादृशी राजीमती महासती । अथ रथनेमिसाधुः 400 चत्वारि शतवर्षाणि गृहवासे स्थितः, एकवर्ष छद्मस्थदशायां स्थितः, पञ्चशतवर्षाणि केवलपर्याये स्थितः, एवं सर्वायुर्नवशतएकोत्तरवर्षाणि प्रपाल्य नेमेः सकाशात् पूर्वं चतुःपञ्चाशदिनानां अन्तरालेन मुक्तिं गतः । अथ नेमिप्रभोः परिवारं vadati For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र ॥ 185 ॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या. अरहओ णं अरिटणेमिस्स अट्ठारस गणा (18) अट्ठारस (18) गणहरा होत्था ॥ 175 ॥ अरहओ णं अरिटुनेमिस्स वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ (18000) उक्कोसिया समणसंपया हुत्था ॥ 176 ॥ अरहओ णं अरिटुनेमिस्स अजजविखणिपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ (40000) उक्कोसिया अजियासंपया हुत्था ॥ 177 ॥ अरहओ णं अरिटुनेमिस्स नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ औणत्तरिं च सहस्सा (169000) उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 178 ॥ अरहओणं अरिट0 महासुवयापामुक्खाणं समणोवासिगाणं तिण्णि सयसाहस्सीओ छत्तीसं च सहस्सा (336000) उक्कोसिया समणोवासिआणं संपया हुत्था॥179॥ अरहओ णं अरिहनेमिस्स चत्तारि सया (400) चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सबक्खर जाव हुत्था ॥ 180 ॥ पन्नरससया (1500) ओहिनाणीणं, पन्नरससया (1500) केवलनाणीणं, पन्नरससया (1500) वेउब्विआणं, dasa ॥ 185 ॥ / For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सया (1000) विउलमईणं, अट्ठसया (800) वाईणं, सोलससया (1600 ) अणुत्तरोववाइआणं, पन्नरस समणसया (1500) सिद्धा, तीसं (3000) अजियासयाइं सिद्धाई ॥ 189 ॥ अरहओ णं अरिट्टनेमिस्स दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंतगडभूमी, परियायंतगडभूमी - जाव अट्टमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवासपरिआए अंतमकासी ॥ 182 ॥ अर्हतो अरिष्टनेमेः अष्टादशगणधरा अष्टादशगणा वभूवुः, अर्हतो अरिष्टनेमेर्वरदत्तप्रमुखाः 18000 अष्टादश सहस्रप्रमिताः स्वहस्तदीक्षिताः साधुसम्पत् संजाता । अर्हतोऽरिष्टनेमेः आर्ययक्षिणीप्रमुखा 40000 च त्वारिंशत्सहस्रं साध्वीनां सम्पत् संजाता । अर्हतोऽरिष्टनेमेर्नन्दप्रमुखा एकलक्षएकोनसप्ततिसहस्र 169000 प्रमाणा श्रावकाणां संपत्सञ्जाता । अर्हतोऽरिष्टनेमेः त्रिलक्षषत्रिंशत्सहस्त्र 336000 प्रमाणा श्राविकाणां संपत्सञ्जाता । अर्हतोऽरिष्टनेमेः चतुःशतप्रमाणा चतुर्दशपूर्वधराणां संपत्, पञ्चदशशतप्रमाणा अवधिज्ञानिनां संपत्, पञ्चदशशतप्रमाणा केवलिनां संपत्, पञ्चशतदशप्रमाणा वैक्रियलब्धिधारिणां संपद् आसीत् । दशशतं विपुलमतयः, अष्टशतं वादिनः, षोडशशतं पञ्चानुत्तरगामिनः, पञ्चदशशतं साधवस्सिद्धाः, साध्वीनां त्रिश तशती सिद्धा, श्रीनेमीश्वरस्य अष्ट पट्टधारिणः मुक्तिं गताः, एषा युगान्तकृतभूमिः, केवलज्ञानोत्पत्यनन्तरं For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका बृचियुक्तं व्याख्या. कल्पसूत्र । द्वादशभिर्वधैः मुक्तिमार्गो व्यूढः, एषा पर्यायान्तकृतभूमिः कथ्यते ॥ अथ भगवतो निर्वाणकल्याणं क्थ्य्ते॥186॥ तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी तिणि वाससयाई कुमारवासमझे वसित्ता चौपन्नं राइंदियाई छउमत्थपरिआयं पाउणित्ता देसूणाई सत्त वाससयाइं केवलिपरिआयं पाउणित्ता परिपुण्णाई सत्तवाससयाई सामण्णपरिआयं पाउणित्ता एगं वाससहस्सं सवाउअं पालैत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवीकंताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं उप्पिं उजिंतसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसपहिं सद्धिं मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुत्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए (yaM0 800) जाव सव्वदुक्खप्पहीणे ॥ 183 ॥ अरहओ णं अरिटनेमिस्स कालगयस्स जाव सबदुक्खप्पहीणस्स चौरासीइं वाससहस्साई वीकंताई, पंचासीइमस्स वाससहस्सस्स नव वाससयाई ॥ 186 ॥ For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org वीक्वंताई, दसमस्स वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 184 ॥ अर्थः तस्मिन् काले, तस्मिन् समये अर्हन अरिष्टनेमिः त्रिशतवर्षाणि कुमारवासे उषित्वा, चतुःपञ्चाशद् दिनानि छद्मस्थावस्थायां स्थितः सन् चारित्रं प्रपाल्य देशोनं सप्तशतवर्ष केवलं प्रपाल्य एवं सर्वमेकसहस्रवर्षप्रमाणम् आयुः संपाल्य वेदनीयाऽयुर्नाम-गोत्र-कर्मणां नाशं कृत्वा, अवसर्पिणीकालस्य चतुर्थे अरके बहुनि व्यतीते सति उष्णकालस्य चतुर्थे मासे, अष्टमे पक्षे आषाढस्य सिते पक्षे अष्टमीदिवसे गिरिनारपर्वतोपरि पञ्चशतषत्रिंशत्साधूनां परिवारेण सहित एकमासस्य चतुर्विधाहारं छित्त्वा चित्रानक्षत्रे चन्द्रसंयोग प्राप्ते सति मुक्ति गतः । अहंतोऽरिष्टनेमेर्मुक्तिगमनादनन्तरं चतुरशीतिसहस्रनवशताशीतिवर्षेषु व्यतीतेषु सत्सु कल्पादिसूत्रं पुस्तकेषु लिखितम् । इत्यनेन प्रकारेण श्रीपार्श्वनाथ नेमिनाथयोः पञ्च पञ्च कल्याणकानि व्याख्यातानि ॥ अथ तीर्थकराणां सर्वेषाम् अन्तरकालः कथ्यतेनमिस्स णं अरहओ कालगयस्त जाव-सबदक्खप्पहीणस्स पंच वाससयसहस्साइं, चौरासीइं च वाससहस्साई नव य वाससयाई वीक्कंताई, दसमस्स य वाससयस्स अयं asI1. केचिद् अत्र षष्ठं व्याख्यानं समापयन्ति, अग्रे चतुर्विशतितीर्थकराणाम् अन्तरकालं सप्तमे व्याख्याने वाचयन्ति । / For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 187 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ime संवच्छरे काले गच्छइ ॥ 185 ॥ 29 ॥ मुनिसुव्वयस्स णं अरहओ कालगयस्स इक्कारस वाससय सहस्साइं चौरासीइं च वाससहस्साइं नव वाससयाई वीकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 186 ॥ 20 ॥ महिस्स णं अरहओ जाव- सवदुक्खप्पहीणस्स पन्नट्ठि वाससयसहस्साइं चौरासीइं च वाससहस्साई नव वाससयाई वीकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छन् ॥ 187 ॥ ॥ 19 // अरस्स णं अरहओ जाव - सवदुक्खप्पहीणस्स एगे वासकोडिसहस्से वीकते, सेसं जहा मल्लिस । तं च एयं पंचसट्टिं लक्खा चौरासीइं सहस्सा वीकंता, तम्मि समए महावीरो निव्बुओ, तओ परं नव वाससया वीकंता, दसमस्त य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । एवं अग्गओ, जाव- सेयंसो ताव दट्टवं ॥ 188 ॥ 18 ॥ कुंथुस्स अरहओ जाव - सवदुक्खप्पहीणस्स एगे चउभागपलिओवमे वीकंते, पंचसद्धिं वाससयस For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 6 // 187 //
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्सा, सेसं जहा मल्लिस्स ॥ 189 ॥ 17 ॥ संतिस्स णं अरहओ जाव-सव्वदुक्खप्पहीणस्स एगे चउभागूणे पलिओवमे वीक्कंते पन्नाद्रं च, सेसं जहा मल्लिस्स ॥ 190 ॥ 16 ॥ धम्मस्स णं अरहओ जाव-सव्वदुक्खप्पहीणस्स तिणि सागरोवमाइं वीक्वंताई पन्नशि च, सेसं जहा मल्लिस्स ॥ 191 ॥ 15 ॥ अणंतस्स णं अरहओ जाव-सव्वदुक्खप्पहीणस्स सत्त सागरोवमाई वीकंताई पन्नद्रिं च, सेसं जहा मल्लिस्स ॥ 192 ॥ 14 ॥ विमलस्स णं अरहओ जाव-सव्वदुक्खप्पहीणस्स सोलस सागरोवमाइं वीकताइं पन्नहि~ च, सेसं जहा मल्लिस्स ॥ 193 ॥ 13 ॥ वासुपुज्जस्स णं अरहओ जाव-सव्वदुक्खप्पहीणस्स छायालीसं सागरोवमाई वीकंताई पन्नट्टि च, सेसं जहा मल्लिस्स ॥ 194 ॥ 12 ॥ सिजंसस्स णं अरहओ जावसबदुक्खप्पहीणस्स एगे सागरोवमसए वीकते पन्नहि च, सेसं जहा मल्लिस्स ॥ 195 ॥ ॥ 11 // सीअलस्स णं अरहओ जाव-सबदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवास For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 188 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. अद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वीकंता, एयम्मि समए वीरो निव्वुओ, तओऽवि य णं परं नव वाससयाई वीक्ताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 196 ॥ 10 ॥ सुविहिस्स णं अरहओ पुप्फदंतस्स जाव-सव्वदुक्खप्पहीणस्स दस सागरोवमकोडीओ वीकंताओ, सेसं जहा सीअलस्स, तं च इम-तिवासाद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वीकंता इच्चाइ ॥ 197 ॥ 9 ॥ चंदप्पहस्स णं अरहओ जाव-सव्वदुख्खप्पहीणस्स एगं सागरोवमकोडिसयं वीक्वंतं, सेसं जहा सीअलस्स, तं च इमं-तिवासाद्धनवमासाहियबायालीससहस्सेहिं ऊणिआ इच्चाइ ॥ 198 ॥ 8 ॥ सुपासस्स णं अरहओ जाव-प्पहीणस्स एगे सागरोवमकोडिसहस्से वीक्कते, सेसं जहा सीअलस्स, तं च इम-तिवासाद्धनवमासाहिअबायालीससहस्सेहिं ऊणिआ इच्चाइ ॥ 199 ॥ 7 ॥ पउमप्पहस्स णं अरहओ जाव-प्पहीणस्स दस सागरोवमकोडिसहस्सा वीकता, तिवास ॥ 188 ॥ For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्धनवमासाहियवायालीससहस्सेहिं इच्चाइयं, सेसं जहा सीअलस्स ॥ 20 ॥ 6 ॥ सुमैस्स णं अरहओ जाव-प्पहीणस्स एगे सागरोवमकोडिसयसहस्से वीक्कते, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहियबायालीससहस्सेहिं इच्चाइयं ॥ 201 ॥ 5 ॥ अभिनंदणस्त णं अरहओ जाव-प्पहीणस्स दस सागरोवमकोडिसयसहस्सा वीकता, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥ 202 ॥ 4 ॥ संभवस्स णं अरहओ जाव-प्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा वीक्वंता, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥ 203 ॥ 3 ॥ अजियस्स णं अरहओ जाव-प्पहिणस्स पन्नासं सागरोवमकोडिसयसहस्सा वीक्कंता, सेसं जहा सीअलस्स, तिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं इच्चाइयं ॥ 204 ॥ 2 ॥ For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं सुखावयोधाय परस्परं श्रीतीर्थकराणाम् अन्तरसूचकं यन्त्रम् ॥ ॥ 189 ॥ कल्पद्रुम कालिका वृत्तियुक्त. व्याख्या. संस्कृत1 श्रीपार्श्वनाथतीर्थकर-श्रीमहावीरयोर् । 2 श्रीनेमिनाथतीर्थकर-श्रीमहावीरयोर् । 3 श्रीनमिनाथतीर्थकर-श्रीमहावीरयोर अन्तरं साधं द्वे शते वर्षाणाम् , ततः परं अन्तरं चतुरशीतिसहस्रवर्षाणि, ततः परं अन्तरं पञ्च लक्षाः, चतुरशीतिसहस्राश्च । 980 वर्षेः सिद्धान्तः पुस्तकारूढो जातः ॥ 980 वर्षेः सिद्धान्तः पुस्तकारूढो जातः । वर्षाणि, ततः परं 980 वर्षेः सिद्धान्तः पुस्तकारूढो जातः ॥ -हिन्दी। 1 श्रीपार्श्वनाथस्वामिके निर्वाण बाद दोसौ 2 श्रीनेमिनाथजीके और श्रीमहावीर- 3 श्रीनमिनाथजीके और श्रीमहावीरस्वापचास (250) वर्षे श्रीवीरप्रभुका निर्वाण स्वामिके 84 हजार वर्षका अंतर है, उसके मिके 5 लाख, 84 हजार वर्षका अंतर है, हुआ, उसके बाद नवसौ अस्सी (980) बाद नवसौ अस्सी (980) वर्षे सिद्धान्त उसके बाद 980 वर्षे सिद्धान्त लिखे गये वर्षे सिद्धान्त likhe gaye ॥ likhe gaye // // 18 / For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कृत4 श्रीमुनिसुव्रतस्वामितीर्थकर-श्रीमहावी- 5 श्रीमल्लिनाथतीर्थकर-श्रीमहावीरयोर् 6 श्रीअरनाथतीर्थकर-श्रीमहावीरयोर रयोर् अन्तरम् एकादश लक्षाः, चतुरशी- अन्तरं पञ्चषष्टिलक्षाः, चतुरशीतिसहस्राश्च अन्तरम् एका सहस्रः कोटी, पञ्चषष्टिलक्षाः, तिसहस्राश्च वर्षाणि, ततः परं 980 वर्षेः वर्षाणि, ततः परं 980 वर्षेः सिद्धान्तः चतुरशीतिसहस्राश्च वर्षाणि, ततः परं 980 | सिद्धान्तः पुस्त्कारूद्ध्ः॥ पुस्तकारूढः ॥ वर्षेः सिद्धान्तः पुस्त्कारूद्ध्ः॥ In हिन्दी 4 श्रीमुनिसुव्रतस्वामिके और श्रीमहाबी- 5 श्रीमल्लिनाथजीके और श्रीमहावीरखा- 6 श्रीअरनाथजीके और श्रीमहावीरस्वारस्वामिके 11 लाख, 84 हजार वर्षका अंतर मिके 65 लाख, 84 हजार वर्षका अंतर है, मिके 1 हजार क्रोड, 65 लाख, 84 हजार है, उसके बाद 980 वर्षे सिद्धान्त लिखे उसके बाद 980 वर्षे सिद्धान्त लिखे गये । वर्षका अंतर है, उसके बाद 980 वर्षे सिद्धान्त likhe gye। gye। For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 190 ॥ कल्पद्रुम कलिका । श्रीकुन्थुनाथतीर्थकर-श्रीमहावीरयोर् 8 श्रीशान्तिनाथतीर्थ कर-श्रीमहावीरयोर् 9 श्रीधर्मनाथतीर्थकर--श्रीमहावीरयोर् वृत्तियुक्तं. | व्याख्या. अन्तरं पल्योपमस्य एकश्चतुर्थो भागः, पञ्च- अन्तरं पादोनं पल्योपमम् , पञ्चषष्टिलक्षाः, अन्तरं त्रीणि सागरोपमाणि, पञ्चषष्टिलक्षाः,IN वष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः चतुरशीतिसहस्राश्च वर्षाणि, ततः परं 980 चतुरशीतिसहस्राश्च वर्षाणि, ततः परं 980 परं 980 वर्षेः सिद्धान्तः पुस्तकारूढः ॥ वषैः सिद्धान्तः पुस्तकारूढः ॥ वर्षेः सिद्धान्तः पुस्तकारूढः ॥ हिन्दी। 7 श्रीकुन्थुनाथजीके और श्रीमहावीर- 8 श्रीशांतिनाथजीके और श्रीमहावीरस्वा- 9 श्रीधर्मनाथजीके और श्रीमहावीरस्वास्वामिके एक पल्योपमका चोथाइ भाग, 65 मिके पौणा पल्योपम, 65 लाख, 84 हजार मिके 3 सागरोपम, 65 लाख, 84 हजार लाख, 84 हजार वर्षका अंतर है, उसके वर्षका अंतर है, उसके बाद 980 वर्षे वर्षका अंतर है, उसके बाद 980 वर्षे बाद 980 वर्षे सिद्धान्त लिखे गये ॥ सिद्धान्त लिखे गये । / सिद्धान्त likhe gaye ॥ ॥ 19 // For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कृत10 श्रीअनन्तनाथतीर्थकर-श्रीमहावीर- 11 श्रीविमलनाथतीर्थकर-श्रीमहावी- 12 श्रीवासुपूज्यतीर्थकर-श्रीमहावीरयोर् । योर् अन्तरं सप्त सागरोपमाणि, पञ्चषष्टिलक्षाः, रयोर् अन्तरं षोडश सागरोपमाणि, पञ्चष- अन्तरं षट्चत्वारिंशत् सागरोपमाणि, पञ्चचतुरशीतिसहस्राश्च वर्षाणि, ततः परं 980ष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः षष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः वर्षेः सिद्धान्तः पुस्तकारूढः ॥ परं 980 वर्षेः सिद्धान्तः पुस्तकारूढः ॥ परं 980 वर्षेः सिद्धान्तः पुस्तकारूढः । / हिन्दी 10 श्रीअनंतनाथजीके और श्रीमहावीर- 11 श्रीविमलनाथजीके और श्रीमहावीर- 12 श्रीवासुपूज्यजीके और श्रीमहावीर-10 स्वामिके सात सागरोपम, 65 लाख, 84 स्वामिके 16 सागरोपम, 65 लाख, 84 खामिके 46 सागरोपम, 65 लाख, 84 | हजार वर्षका अंतर है, उसके बाद 980 हजार वर्षका अंतर है, उसके बाद 980 हजार वर्षका अंतर है, उसके बाद 980 वर्षे सिद्धान्त लिखे गये । / वर्षे सिद्धान्त लिखे गये ॥ वर्षे सिद्धान्त likhe gaye ॥ For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 19 ॥ कल्पद्रुम संस्कृत कलिका । 13 श्रीश्रेयांसतीर्थकर-श्रीमहावीरयोर् 14 श्रीशीतलनाथ-श्रीमहावीरयोर् अन्त- 15 श्रीसुविधिनाथ-श्रीमहावीरयोर् a-10 वृत्तियुक्त अन्तरम् एकं सागरोपमशतम् , पञ्चषष्टिलक्षाः रम् एका सागरोपमकोटी (परं सा कीदृशी) न्तरं दश सागरोपमकोट्यः, (परं ताः कीर-IN व्याख्या, चतुरशीतिसहस्राश्च वर्षाणि, ततः परं 980 द्विचत्वारिंशत्सहनिभिर्वषैः सार्धाष्ट (81) श्यः?) द्विचत्वारिंशत्सहस्रेनिभिर्वः सार्धावः सिद्धान्तः पुस्त्कारूद्ध्ः॥ मासैश्च ऊना ततः परं 980 वर्षेः सिद्धान्तः ट (8 ॥ ) मासैः ता ऊनाः, ततः परं 980 पुस्त्कारूद्ध्ः॥ वः सिद्धान्तः पुस्त्कारूद्ध्ः॥ हिन्दी 13 श्रीश्रेयांसनाथजीके और श्रीमहा- 14 श्रीशीतलनाथजीके और श्रीमहावीर- 15 श्रीसुविधिनाथजीके और श्रीमहावीवीरस्वामिके एकसौ 100 सागरोपम, 65 स्वामिके 42 हजार, 3 वर्ष और दामाससे रखामिके 42 हजार, 3 वर्ष और दामाससे । लाख, 84 हजार वर्षका अंतर है, उसके बाद न्यून एक क्रोड सागरोपमका अंतर है, न्यून दश कोटि सागरोपमका अंतर है, 980 वर्षे सिद्धान्त लिखे गये ॥ उसके बाद 980 वर्षे सिद्धान्त लिखे ग्ये। उसके बाद 980 वर्षे सिद्धान्त likhe gaye । / // 19 // For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 श्रीचन्द्रप्रभखामि-श्रीमहावीयोर् a- 17 श्रीसुपार्श्वनाथ-श्रीमहावीरयोर् a- 18 श्रीपद्मप्रभ-श्रीमहावीरयोर् अन्तरं न्तरम् एकं सागरोपमकोटीशतम् (परं कीदृशं न्तरम् एकं सागरोपमकोटीसहस्रम् (परं तत् दश सागरोपमकोटिसहस्राः (परं कीदृशाः तत् ?) द्विचत्वारिंशत्सहस्रैखिभिवः सार्धा- कीदृशम् !) द्विचत्वारिंशत्सहस्रैखिभिर्वर्षेः द्विचत्वारिंशत्सहस्रलिभिवः सार्धाष्टमासैश्च Ta (ell) मासैश्च ऊनम्, ततः परं 980 सार्धाष्ट (8) मासैश्च ऊनम् , ततः परं ऊनाः, ततः परं 980 वर्षेः पुस्तकारूढः ॥ वर्षेः पुस्तकारूढः ॥ 980 वर्षेः पुस्त्कारूद्ध्ः॥ 16 श्रीचन्द्रप्रभस्वामिके और श्रीमहावी- 17 श्रीसुपार्श्वनाथजीके और श्रीमहावीर- 18 श्रीपद्मप्रभजीके और श्रीमहावीररखामिके 42 हजार, 3 वर्ष और 8 ॥ माससे स्वामिके 42 हजार, 3 वर्ष और दामाससे स्वामिके 42 हजार, 3 वर्ष और ॥ माससे न्यून एकसौ क्रोड सागरोपमका अंतर है, न्यून हजार क्रोड सागरोपमका अंतर है, न्यून दश हजार कोड सागरोपमका अंतर है, उसके बाद 980 वर्षे सिद्धान्त लिखे ग्ये। उसके बाद 980 वर्षे सिद्धान्त लिखे ग्ये। उसके बाद 980 वर्षे सिद्धान्त likhe gaye ॥ For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Railassagarsun Gyarul www.kobatirth.org कल्पमूत्रं कल्पद्रुम कलिका ॥ 19 ॥ वृचियुक माला संस्कृत19 श्रीसमतिनाथ-श्रीमहावीरयोर् अन्तरम् 20 श्रीअभिनन्दन-श्रीमहावीरयोर् अन्त- 21 श्रीसंभवनाथ-श्रीमहावीरयोर अन्तरं । एक सागरोपमकोटिलक्षम (परं तत् कीदृशम्) र दश सागरोपमकोटिलक्षाः (परं कीदृशाः )|विंशतिसागरोपमकोटिलक्षाः (परं कीदृशाः) द्विचत्वारिंशत्सहौखिभिः सार्धाष्टमासैश्च द्विचत्वारिंशत्सहस्रैखिभिर्वः सार्धाष्टमासैश्च द्विचत्वारिंशत्सहनिभिः सार्धाष्टमार्सम ऊनम् , ततः परं 980 वर्षेः पुस्तकारूढः ॥ ऊनाः, ततः परं 980 वर्षेः पुस्तकारूढः ॥ ऊनाः, ततः परं 980 वषैः पुस्तकारूढः ॥ -हिन्दी 19 श्रीसुमतिनाथजीके और श्रीमहावीर- 20 श्रीअभिनन्दनजीके और श्रीमहावीर- 21 श्रीसंभवनाथजीके और श्रीमहावीरस्वामिके 42 हजार, 3 वर्ष और 8॥मास्से स्वामिके 42 हजार, 3 वर्ष और 8 ॥ माससे स्वामिके 42 हजार, 3 वर्ष और दा माससे न्यून एक लाख क्रोड सागरोपमका अंतर है, न्यून दश लाख क्रोड सागरोपमका अंतर है, न्यून 20 लाख कोड सागरोपमका अंतर है, उसके बाद 580 वर्षे सिद्धान्त लिखे गये । उसके बाद 980 वर्षे सिद्धान्त लिखे गये । उसके बाद 980 वर्षे सिद्धान्त likhe gaye ॥ ॥ 192 // For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कृत। 22 श्रीअजितनाथ-श्रीमहावीरयोर् अन्तरं पञ्चाशत्सागरो- 23 श्रीआदिनाथ-श्रीमहावीरयोर् अन्तरम् एका सागरोपमकोटी|पमकोटिलक्षाः (परं कीदृशाः!) द्विचत्वारिंशत्सहस्रषिभिर्वर्षेः कोटि :(परं कीदृशी)द्विचत्वारिंशत्सहौस्त्रिभिर्वर्षेः सार्धाष्टमासैश्च ऊना, सार्धाष्टमासैश्च ऊनाः, ततः परं 980 वर्षेः सिद्धान्तः पुस्तकारूढः ॥ ततः परं 980 वर्षे: सिद्धान्तः पुस्तकारूढः । / इति 24 तीर्थ023 अं hindIPA 22 श्रीअजितनाथजीके और श्रीमहावीरस्वामिके 42 हजार, 23 श्रीआदिनाथजीके और श्रीमहावीरस्वामिके 42 हजार, 3 वर्ष 3 वर्ष और 8 ॥ माससे न्यून 50 लाख कोटि सागरोपमका और 8 ॥ माससे न्यून एक कोटाकोटि सागरोपमका अंतर है, उसके INI अंतर है, उसके बाद 980 वर्षे सिद्धान्त लिखे गये ॥ बाद 980 वर्षे सिद्धान्त लिखे गये ॥ 24 तीर्थकरोके 23 आंतरे ॥ / एवं प्रकारेण सर्वेषां तीर्थंकराणाम् अन्तरकालः कथितः । शासनाधीश्वरश्रीवर्धमानखामी, गुरुक्रमेण श्रीगौतमखामी, यावद् वर्तमानश्रीचतुर्विधसंघस्य श्रेया भवतु ॥ श्रीकल्पसूत्रवरनाममहागमस्य, गढार्थभावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य, व्याख्यानमाप परिपूर्तिमिहैव षष्ठम् ॥ 6 ॥ इति श्रीलक्ष्मीवल्लभोपाध्यायविरचितकल्पद्रुमकलिकायां षष्ठं व्याख्यानं समाप्तम् ॥ For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 193 ॥ यीशु इत्यादि ॥ अतोकस्पासिद्धान्तस्य वाचन विकल्पः, तर अथ सप्तमं व्याख्यानम् ॥ कलिका वृत्तियुक्तं. नमः श्रीवर्द्धमानाय श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदे तथा ॥ 1 ॥ व्याख्या. 'वंदामि भद्दवाई' इत्यादि ॥ अहंतो भगवतः श्रीमन्महावीरस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्यषणापर्वराजाधिराजस्य समागमने श्रीकल्पसिद्धान्तस्य वाचनाः भण्यन्ते ॥ तत्र अधिकारत्रयं वर्तते, प्रथमं जिनचरित्रम् , तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसामाचारीक्ल्प्ः। तत्र श्रीजिनचरित्राधिकारे पश्चानुपूआ श्रीभगवतो महावीरदेवस्य षट् कल्याणकानि यथाक्रमं वर्णितानि । ततः पश्चात् श्रीपार्श्वनाथस्य तथा श्रीनेमिनाथस्य पश्च 2 कल्याणकानि कथितानि, पुनश्चतुर्विंशतितीर्थकराणाम् अन्तरकालश्च कथितः । अथ श्रीप्रथमतीर्थकरस्य ऋषभदेवस्य पञ्च कल्याणकानि निरूप्यन्ते-तत्रादौ ऋषभदेवस्य । त्रयोदश भवा वर्ण्यन्ते, सम्यक्त्वप्राप्तेरनन्तरं यावन्तो भवाः कृतास्तावताम् एव सङ्ख्या भवति । अप्रेस्सां। भवानां सङ्ख्या काऽपि नास्ति ॥ ॥ 19 ॥ धण 1 मिहुण 2 सुर 3 महब्बल 4 ललियंग य 5 वयरजंघ 6 मिहुणो य 7 / सोहम्म 8 बिजु 9 अचुय 10 चक्की 11 सबट्ट 12 usamo ya 13 // 1 // For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्या गाथायाः अर्थः-प्रथमे भवे धनसार्थवाहोऽभूत्, तदा सम्यक्त्वं प्राप्तं तदुच्यते-इहैव जम्बूद्वीपे पश्चिममहाविदेहक्षेत्रे सुप्रतिष्ठितनाम्नि नगरे प्रियंकरो नाम राजा । तस्मिन् नगरे एको धननामा महान् सार्थवाहो वसति, सेन एकदा वसन्तपुरे गमनाय सार्थो मेलितः, नगरे उद्घोषणा दापिता-यः कश्चिद् वसन्तपुरे गन्तुं वाञ्छेत् स चाऽस्माकं सार्थे समायातु, तस्य वयं सर्व निर्वाहं करिष्यामः, इति श्रुत्वा बहवो लोकाः सार्थे मिलिताः, अतीव महान् सार्थोऽभूत् । तत्र च श्रीधर्मघोषसूरयः पश्चशतसाधुवर्गसहिताः यात्रानिमित्तं बसन्तपुरे गन्तुं मनसो बभूवुः, तदा धर्मघोषा अपि धनसार्थवाहस्य समीपे आगत्य धर्मलाभं दत्त्वा अनुमति मार्ग्यामासुः। हे सार्थेश! चेद् भवदाज्ञा भवेत् तर्हि भवतां सार्थन समं वयमपि वसन्तपुर स्माग्च्छाम्ः। धनः श्रुत्वा धर्मघोषमरीन उवाच-आगम्यतां स्वामिन् ! मम सार्थे सुखेन, तद्वचनं श्रुत्वा धर्मघोषा अपि सार्थे प्रचेलुः, ततः सर्वोऽपि सार्थश्चचाल । मागें सार्थस्य बहुलत्वात् स्तोकं स्तोकम् एव चङ्कमणं बभूव, अन्तरा अटव्यां वर्षाकालः समाजगाम, तदा पूर्वदिकसत्काः वायवो वयुः, मेघाः आकाशे जगर्जुः, विद्युतः स्फुरन्ति स्म, नद्यः पर्वतेभ्यः उत्तीर्य मार्ग रुरुन्धुः, हरिताङ्कुरैः सर्व भूतलं निरुद्धम् , इन्द्रगोपैर्भूतलं भूषितम् , दर्दुराः अव्यक्तं शब्दं चक्रुः, मयूरा नृत्यन्ति स्म, मार्गाः पङ्काकुला जाताः, तदा सर्वोऽपि सार्थः पदमेकमपि चलितुं न शक्नोति । तदा सार्थेशेन खसार्थ संमील्य एकत्र तस्थे, पट्टगृहाणि लोकः विस्तारितानि, तदा धर्मघोषा अपि एकस्यां For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 194 ॥ | कल्पद्रुम कलिका । वृत्तियुक्तं. व्याख्या. गिरिगुहायां निरवद्यायां स्थित्वा स्थानं मार्गयित्वा सर्वसाधुपरिवारसहिता धर्मध्यानं च्क्रुः। सर्वेषां लोकानां बहुभिर्दिनैः शम्बलः क्षीणः, लोकाः सर्वेऽपि अटव्यां कन्दमूलफलैरुदरवृत्तिम् आचरन्ति । अथैकदा धनसार्थवाहः खसार्थस्य चिन्तां कुर्वन् पश्चाद्रजन्यां कस्याचद् बन्दिजनस्य भट्टादेः-"अङ्गीकृतं सुकृतिनः परिपालयन्ति" यथोक्तम्-"अद्यापि नोज्झति हरः किल कालकूटम् , कूर्मो बिभर्ति धरणीं निजपृष्ठभागे |अम्भोनिधिर्व्ह्ति दुस्समवाडवाग्निम्, अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ 1 ॥ " इति वाक्यं श्रुत्वा श्रीधर्मघोषसूरीन् सस्मार । मद्वचनाद् मत्साथै चलितानां तेषां मया ततः पश्चात् कदापि शुद्धिर्न गृहीता, मया तैः सह विश्वासघातः कृतः । अथ प्रातस्तेषां पुरतो गत्वा खापराधं क्षमयामि इति विचार्य प्रभाते स्वमित्रेण समं तेषां समीपे गत्वा, वन्दनां कृत्वा लजया अधोवदनः साधून विज्ञप्ति धनश्चकार । स्वामिन् ! ममाऽपराधः क्षम्यताम्, मया कदापि भवतां शुद्धिरपि न पृष्टा, सर्वे लोकाःक्षीणशम्बलाः सञ्जाताः सन्ति । अथ मह्यं काश्चिद् आज्ञां ददातु, तदा श्रीधर्मघोषाः ऊचुः-सार्थेश ! अस्मदर्थे कापि चिन्ता न कार्या, अस्माकं सुखेन धर्मध्यानस्य निर्वाहो भवति, भवत्सार्थेन समं बही अटवी उल्लङ्किताऽस्ति । तदा सन्तुष्टेन सार्थेशेन खनिवासे आहारदानार्थं साधवः समाहूताः, साधुभिः शुद्धं घृतं दृष्ट्वा गृहीतम् ,धनसार्थवाहेन ताहगमनोपरिणामेन घृतदानं दत्तं येन सम्यक्त्वं प्राप्य आत्मा निर्म्लीकृत्ः। अथ वर्षाकाले व्यतीते ने गृहीता, धर्मयोपसरी रपालयन्ति ॥ mA vibhakti, | // 19 // For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार्थवाहसार्थो वसन्तपुरे गतः, धर्मघोषसूरयोऽपि तीर्थयात्रायै सार्थवाहं धर्मलाभं दत्त्वा जग्मुः । ततो धनसार्थवाहश्चिरं सम्यक्त्वं प्रपाल्य अन्त्यावस्थायां मनुष्यायुषमुपायं श्युत्वा द्वितीये भवे उत्तरकुरुक्षेत्रे युगलिकोऽभूत् । तत्र पल्यत्रयस्य आयुः प्रपाल्य युगलिकभवसुखानि भुक्त्वा आयुःक्षये श्युत्वा तृतीये भवे सौधमदेवलोके देवत्वं प्राप्तः । ततश्युक्त्वा पश्चिममहाविदेहे क्षेत्रे गन्धिलावतीविजये शतवलो नाम भूपः, चन्द्रकान्ता राज्ञी, तयोः पुत्रो महाबलनामाऽभूत्, इति चतुथों भवः । तत्र संप्राप्तयौवनो महाविषयी सदा स्त्रीसमूहेन परिवृतः गीत-गान-नृत्यादिशृङ्गाररसलुब्धो महाबलः तिष्ठति । उदयास्तमपि न जानाति, धर्मे कदाऽपि मतिं न करोति । एकदा प्रस्तावे नाटकं भवति, मधुरखरेण गीत-गानं च जायते, महाबलो नृपतिरेकाग्रचित्तस्तिष्ठति । तदा तस्य मन्त्री सुबुद्धिः तत्प्रबोधार्थ गाथां प्राह: सवं विलवियं गीयं, सवं नर्से विडवणा । सवे आभरणा भारा, सव्वे कामा दुहावहा ॥ 1 ॥ अर्थ:-सर्वगीतं विलपितं विलापसदृशम् , सर्व नृत्यं विटम्बनासदृशं भूतग्रस्तचेष्टासदृशम् इत्यर्थः, सर्वाणि आभरणानि भारसहशानि, सर्वाणि कामसुखानि दुःखदायकानि दुःखरूपाणीत्यर्थः, इति गाथां श्रुत्वा महाबलो मत्रिणं प्राह-भोः सुबुद्धे ! अप्रस्तावे किमिदमुक्तम् , तदा मन्त्रिणोक्तम्-हे राजन् ! केवलिना ममाऽग्रे इत्युक्तम्महाबलभूपस्य एकमासम् आयुरस्ति, तेन मया इयं गाथा उक्ता । इति श्रुत्वा राजा भीतो मत्रिणं papraccha-atha For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 195 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं क्रियते ? अद्य यावदहं विषयेष्वेव समतिष्ठम्, अथ च आयुस्तोकमेव, एकमासमध्ये किं भवति ? तदा मन्त्रिणोक्तम् एकमासमध्ये तु प्रचुरमेव धर्मोपार्जनं भवति । एकदिवसेऽपि सम्यक पालितः साधुधर्मो मोक्षदायको भवति, यदि मोक्षं न प्राप्नुयात् तदाऽपि वैमानिकदेवस्तु अवश्यमेव भवति; इति मन्त्रिवचः श्रुत्वा पुत्रं राज्ये । संस्थाप्य दीक्षां लावा अनशनं कृत्वा पञ्चमे भवे ईशानदेवलोके महाबलजीवो देवो बभूव । इति पञ्चमो भवः । तत्र स्वयंप्रभविमाने ललिताङ्ग इति नाम आसीत् । इन्द्रसामानिकपदं भुङ्क्ते, स्वयंप्रभा तत्र देवी अत्यन्तवल्लभा, तया सह ललिताङ्गदेवो विषयसुखं विललास । सा च कियति काले च्युता तदा ललिताङ्गदेवेन महद्दुःखं कृतम्, यदा मनुष्यस्य तादृग दुःखं स्यात् तदा हृदयं स्फुटित्वा म्रियते । तस्मिन् समये पूर्वभवमन्त्री सुबुद्धिजीवो धर्ममाराध्य मृत्वा तत्रैव देवलोके देवो जातोऽस्ति, तेन ललिताङ्गस्य स्वयंप्रभायाः विरहदुःखं दृष्ट्वा ललिताङ्गाय प्रोक्तम्-भो ललिताङ्ग ! त्वं दुःखं मा कुरु यथा स्वयंप्रभा तव मिलिष्यति तथा करिष्यामि । अस्मिन् अवसरे नन्दनाम्नि ग्रामे एको नागिलनामा दरिद्रो वसति, तस्य नागश्रीभार्या, तया एकनालेन षट् पुत्र्यः प्रसूताः । एकं गृहे दारिद्र्यम्, अपरं पुत्र्याः प्रभृतिर्बह्वी, तदा महादुःखं तस्याश्च पुनरपि दैवयोगात् सप्तमी अपि पुत्री बभूव । तदा च दुःख- क्रोधवशात्तस्याः अभिधानमपि न दत्तम्, लोके निर्नामिका इति तस्याः प्र्सिद्धिर्भूत्। सा च अत्यन्तं दुर्भगा, कोऽपि न वाञ्छति । काष्ठभारं वनादानीय विक्रीय उदरं बिभर्ति एवं दुःखेन निर्वहति, एकदा तया For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 7 // 195 //
Page #396
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठभारं लात्वा नगरम् आगच्छन्त्या मार्गे युगंधरनामा केवली वन्दितः, धर्म श्रुत्वा पुनः पप्रच्छ-स्वामिन् ! मम भर्तृप्रमुखं किमपि सुखं नास्ति तत् किं कारणम् ? तदा केवलिनोक्तम्-भद्रे ! सौख्यं धर्म विना न स्यात्, यदि त्वं सुखाभिलाषिणी वर्तसे तदा धर्म कुरु, सा च केवलिवचः श्रुत्वा श्रावकधर्म चकार । पर्वदिवसे पौषधं नमस्कारगुणनं देवगुर्वोवन्दनं धर्मश्रवणं विदधतीं तां दृष्ट्वा लोके धर्मिणी इति नाम प्राप । अथ च सर्वे साधर्मिकास्तस्याः साहाय्यं च्क्रुः|सा च धर्मप्रसादाद् इह लोके तु सुखिनी आसीत् , अथ च सा बहुभिस्तपोभिः क्षीणश-| रीरा, यस्मिन् अवसरे खयंप्रभा च्युता तस्मिन्नेव अवसरे सा धर्मिणी अनशनं गृहीत्वा स्थिता । ललिताङ्गस्य रूपं लात्वा सुवुद्धिमश्रिदेवजीवेन तत्रागत्य धर्मिण्यै दर्शयित्वा निदानं कारितम्, सा च मृत्वा स्वयंप्रभा जाता, तया सह ललिताको बहुकालं सुखम् अभुन्क्। ततो ललिताङ्गयुत्वा षष्ठे भवे पूर्वमहाविदेहे लोहार्गलनगरे सुवर्णजो राजा, लक्ष्मीवती राज्ञी, तयोः पुत्रो वज्रजङ्घः इति षष्टो भ्व्ः। स्वयंप्रभा च वज्रसेनचक्रवर्तिपुत्री श्रीमती नाना सञाता, साच एकदा तीर्थंकरसभायां देवान् , देवाङ्गनाश्च दृष्ट्वा जाति सस्मार । निर्नामिकाभवात् वयंप्रभाभवे ललिताङ्गम् , खपतिं च स्स्मार्|च्क्र्व्र्तिना पृष्टा सती सर्व प्रागभवम् उवाच । चक्रिणा च श्रीमत्याः प्रागभवपतिललिताङ्गक समुत्पन्नः इति केवलिनं पृष्ट्वा वज्रजङ्घज्ञात्वा परिणायिता । केचिद् इति वदन्ति-श्रीमती चक्रिणा पृष्टा सती खप्रागभवं देवलोकसत्कं खयंप्रभाललिताङ्गादिवरूपम् उक्त्वा, चेत् पूर्वभवपतिं लभे तदा तमेव परिणयामि For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 196 ॥ कल्पद्रुम कलिका वृतियुक्तं. व्याख्या. इति निश्चयं चक्रेतदाचचक्रिणाखपुत्र्याःप्रतिज्ञापूरणार्थ स्वयंवरमण्डपमहोत्सवः प्रार्ब्ध्ः। श्रीमत्या चखप्रागभवे देवभवे यत्र क्रीडाशैले नन्दनवन-भद्रशालवनादिषु प्रच्छन्ना खभा ललिताङ्गेन समं क्रीडाः कृतास्ताः सर्वाश्चित्रपट्टे चित्रकारपाचे सर्व लिखित्वा स्थापितमभूत् । यदा स्वयंवरे सर्वे भूपालाः आगतास्तदा श्रीमती भूपालान् प्राग्भवस्वरूपं पप्रच्छ । भूपालान् सर्वानपि स्वार्थवशाद् वृथा यथा तथा प्रलापिनो ज्ञात्वा तान् तत्याज, तत्र च वज्रजङ्घकुमारः परिणीतः, अनुक्रमेण वज्रजङ्घ-श्रीमत्यौ सुखं भुञ्जाते स्म । एकदा वनजङ्घः प्राप्तराज्यः प्रजालोकं पालयन् ग्रहावासे तिष्ठन् , सन्ध्यासमये सन्ध्यावरूपं दृष्ट्वा वैराग्यं प्राप्य मनसि निश्चयं चकार-प्रभाते पुत्राय राज्यं दत्त्वा दीक्षां गृहीष्यामि, रात्रौ श्रीमत्या सह प्रसुप्तस्य वज्रजङ्घस्य तस्य पुत्रेण विषधूम्रप्रयोगेण वधः कृतः, |त्त्ः तौ मृत्वोत्तरकुरुक्षेत्रे युगलिकत्वेन समुत्पन्नौ । अयं सप्तमो भवः । ततश्युत्वा सौधर्मदेवलोके अष्टमे भवे द्वावपि मित्रत्वेन देवी जातौ । अयमष्टमो भवः । ततश्युत्वा महाविदेहे सुविधिवैद्यः, तत्पुत्रो जीवानन्दनामा वभूव, तस्य च राज्ञः पुत्रः 1 मत्रिपुत्रः 2 श्रेष्टिपुत्रः 3 सार्थवाहजः 4 एते चत्वारः, पञ्चमः श्रीमतीजीवश्च तत्रैव एकस्य श्रेष्ठिनः पुत्रः केशवनामा5, एते पश्चापि जीवानन्दस्य वैद्यस्य मित्रत्वेन मिलिताः, षडपि स्नेहेन तिष्ठन्ति, घटिकामात्रमपि पृथग न तिष्ठन्ति, एकदा ते सर्वेऽपि वैद्यमित्रगृहे मिलित्वा स्थिताः सन्ति, तदैव एकः कश्चित् कुष्ठीसाधुराहाराय आगतः,तं दृष्ट्वा ते पश्चापि वैद्यमित्रं निनिन्दुः-vaidyo hi nirdayo // 196 // For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोभी च भवति, यत्र किञ्चित् स्वार्थ पश्यति तत्रैव औषधं करोति । चेद् धर्मात्मा भवति तदा एतादृशः पुण्यक्षेत्रस्य साधोरौषधेन वैयावृत्त्यं क्रोति|त्त् श्रुत्वा वैद्यो वदति-लक्षपाकतैलं मम गृहे वर्तते, परं रत्नकम्बल-गोशीर्षचन्दनं न वर्तेते, यदा एतद् औषधद्वयं भवति तदाऽस्य साधोः वैयावृत्त्यं करोमि, इति श्रुत्वा सार्द्धद्विलक्षद्रव्यं दीनारादिकं लात्वा ते षडपि मित्राः हट्टे गत्वा श्रेष्ठिनो वृद्धस्याऽग्रे द्रव्यं मुक्त्वा रत्नकम्बलवस्त्रम्, गोशीर्षचन्दनं च मार्ग्यामासुः। तदा स श्रेष्ठी पप्रच्छ-किं कार्य भवतां रत्नकम्बल-चन्दनयोस्ततस्ते साधोः वैयावृत्त्यर्थं प्रोचुः । तत्श्रुत्वा तेषां श्लाघां कृत्वा तद्धनं धर्मार्थ कृत्वा, साधुनिमित्तं कम्बल-चन्दनं च दत्त्वा श्रेष्ठी खयं दीक्षां लावा अन्तकृत्केवली भूत्वा मोक्षं य्यौ। अथ ते षडपि भैषज्यसामग्री गृहीत्वा वनमध्ये कायोत्सर्गस्थितस्य कुष्ठिन: साधोरनुजानीध्वमित्युक्त्वा चर्मोपरि रोगिणं साधु स्थापयित्वा वैद्यो लक्षपाकतैलेनाऽभ्यङ्गं चन्दनस्य लेपं कृत्वा उपरि रत्नकम्बलेन शरीरं जुगोप्। ततः प्रथमेनाऽभ्यङ्गेन संतप्ताः चर्मस्थाः कृमयः चर्म निर्भेद्य चन्दनस्य शैत्येन रत्नकम्बले आगत्य आगत्य लग्नास्ताः कृमयः एकस्मिन गोकलेवरे निक्षिप्ताः, एवं । द्वितीयेनाभ्यङ्गन मांसस्थाः, तृतीयेनाभ्यङ्गेन अस्थिमज्जास्थाः सर्वाः कृमयो निर्ग्ताः। तदनन्तरं संरोहिण्या औषध्या तस्य सरन्धं शरीरं लिप्तम्, साधोः शरीरं वर्णवर्णमभवत् । अनेन विधिना साधु निर्वाधं कृत्वा खगृहं ते षडप्याजग्मुः । रत्नकम्बलं विक्रीय तद् द्रव्यं सप्तक्षेत्रेषु व्य्यीच्क्रुः। ततस्ते षडपिचारित्रं जगृहुः iti navamo For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 19 ॥ कल्पद्म कालिका वृत्तियुक्त. व्याख्या. भवः । ततो निरतिचारं चारित्रं प्रपाल्य द्वादशे देवलोके ते षडपि मित्रत्वेन देवाः समुत्पन्नाः । इति दशमो भवः । ततश्युत्वा पूर्वमहाविदेहे पुण्डरीकिण्यां नगर्या वज्रसेनराजा, धारिणी राज्ञी, तस्या उदरे षडपि पुत्राः सञ्जाताषण्णांमध्ये वैद्यस्य जीवश्चतुर्दशस्वमसूचितः, एकादशे भवे पुत्रत्वेन उत्प्न्न्ः। मातृ-पितृभ्यां वज्रनाभः इति नाम दत्तम् । इति एकादशो भ्व्ः। तेषां षण्णामपि मित्राणाम् इमानि नामानि नृपसुतजीवो वाहः1 मत्रिसुतजीव: सुबाहुः 2 श्रेष्ठिसुतजीवः पीठः 3 सार्थवाहपुत्रजीवो महापीठः 4 निर्नामिकाजीवोऽपि तदा राजपुत्रो बभूव 5 स च वज्रनाभस्य चक्रवर्तिनोऽतीव प्रिय आसीत् । एवं षडपि जीवाः सुखेन तिष्ठन्ति । अथ वननाभचक्रवर्तिनःपिता वज्रसेनो वज्रनाभपुत्रं राज्ये संस्थाप्य लोकान्तिकदेववचसा संवत्सरदानंदच्या प्रव्रज्य कर्म क्षयात् केवलमुत्पाद्य तीर्थकरत्वं प्राण्य विहरन पुण्डरीकिण्यामेव समाजगाम । तत्र समवसरणे पितुस्तीर्थकरस्य देशनां श्रुत्वा ते षडपि प्रव्रज्यां ललुः । तत्र प्रथमो वज्रनाभश्चक्रवर्तिर्दीक्षां गृहीत्वा चतुर्दशपूर्वाणि पपाठ अन्यः पञ्चभिः एकादशाङ्गान्यधीतानि । बाहुसाधुः पञ्चशतसाधूनाम् आहारपानीयम् आदाय ददाति, सुबाहुसाधुस्साधूनां विश्रामणां करोति, पीठ-महापीठौ स्वाध्यायं कुरुतः । अथ बाहु-सुबाहुभ्यां गुरवः प्रशंसन्ति । धन्यौ इमौ मुनी, यो मुनीनां विश्रामणां कुरुतः । तदा पीठ-महापीठौ असूयां कुरुतः । आवां खाध्यायकारको आवाभ्यां गुरवो न श्लाघयन्ति । गुरवोऽपि स्वार्थिनः । अथ वज्रनाभचक्रवर्तिसाधुर्विशतिस्थानकानि । प्रतिक्षा गृहीत्वा हाय ददाति, सुबाहु ॥ 197॥ ॥ 195 For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेवित्वा तीर्थंकरगोत्रनामकर्म उपार्जितम् । बाहुसाधुना साधूनाम् आहारपानीयमानीय ददता भोगफलं कर्मोपार्जितम् । सुबाहुसाधुना विश्रामणां कुर्वता बाह्वोर्बलमुपार्जितम् । पीठ महापीठाभ्याम् असूयां कुर्वाणाभ्यां स्त्रीवेदकर्म समुपार्जितम् । षष्ठो निर्नामिकाजीवः श्रेयांसो भावी, एवं षडपि जीवाश्चारित्रं प्रपाल्य सर्वेऽपि सर्वार्थसिद्धे विमाने देवत्वेन उत्पन्नाः । इति द्वादशो भवः । अत्र श्री आवश्यकचूण एवं प्रोक्तमस्ति आदी श्वरजीवो वज्रनाभः सर्वार्थसिद्धं गतः ततः पश्चात् षट्पूर्वलक्षाः व्यतीताः, तत्पश्चात् बाहु-सुबाहु पीठ-महापीठप्रमुखाः सर्वार्थसिद्धं गताः, नो चेत्, कथं मिलन्ति आदीश्वरस्य षट्पूर्वलक्षाः जाताः ? ततः पञ्चाद् बाहुप्रमुखा भरतादयः पुत्राः जाताः ॥ अथ ततः च्युत्वा कुत्र उत्पद्यन्ते तत् सूत्रकारः प्राह णं काले णं, तेणं समए णं उसमे णं अरहा कोसलिए चौ-उत्तरासाढे अभीइपंचमे हुत्था, तं जहा - उत्तरासाढाहिंचुए - चैत्ता गब्भं वक्रेते, जाव - अभीइणा परिनिव्वुए ॥ 205 ॥ अर्थः- तस्मिन् काले, तस्मिन् समये अवसर्पिणीकाले तृतीयारकस्य प्रान्ते चतुरशीतिपूर्वलक्षाणि चत्वारि वर्षाणि षड्भिर्मासैः किञ्चिन्यूनानि इयति काले शेषे सति अस्मिन् समये श्रीऋषभदेवः कौशलेषु देशेषु भवः कौशलिकः, तस्य चत्वारि कल्याणकानि उत्तराषाढानक्षत्रे जातानि । पञ्चमं कल्याणकम् अभीचनक्षत्रेऽभूत् । For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 19 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. उत्तराषाढानक्षत्रे सर्वार्थसिद्धविमानादू देवलोकात् च्युत्वा जनन्याः कुक्षौ गर्भवेन उत्पन्नः । उत्तराषाढानक्षत्रे जन्म जातम् , उत्तराषाढानक्षत्रे दीक्षां जग्राह । उत्तराषाढानक्षत्रे केवलज्ञानमुत्पन्नम् , अभीचनक्षत्रे निर्वाणमासीत् । इत्यनेन संक्षेपेण श्रीऋषभदेवस्य पञ्च कल्याणकानि उक्तानि । अथ विस्तरत्वेन प्रकाश्यतेते णं काले णं, ते णं समए णं उसभे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे, सत्तमे पक्खे आसाढबहुले तस्स णं आसाढबहुलस्स चउत्थीपक्खे णं सबट्टसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्टीआओ अणंतरं चयं चैत्ता इहेव जंबूद्दीवे दीवे भारहेवासे इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए पुवरत्तावरत्तकालसमयंसि आहारवर्कतीए, जाव-गब्भत्ताए वकंते ॥ 206 ॥ अर्थः-तस्मिन् काले, तस्मिन् समये श्रीऋषभदेवोऽर्हन् कौशलिको ग्रीष्मकालस्य चतुर्थे मासे सप्तमे पक्षे आषाढकृष्णचतुर्थीदिने सर्वार्थसिद्धविमानात् 33 त्रयस्त्रिंशत्सागरोपममिताऽऽयुष्कं प्रपाल्य अनन्तरं च्युतश्युत्वा अस्मिन्नेव जम्बूद्वीपे भरतक्षेत्रे इक्ष्वाकुभूमौ नाभिकुलकरस्य भार्याया मरुदेवायाः कुक्षौ मध्यरात्रसमये देवानाम् आहारव्यतिक्रान्ते देवानां भवव्यतिक्रान्ते, गर्भवेन व्युत्क्रान्तः समुत्पन्नः इत्यर्थः । अथ इक्ष्वा ॥ 19 For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुभूमिस्वरूपं वदति-इक्ष्वाकुवंशस्तत्र समुत्पन्नः, तेन सा भूमिरिक्ष्वाकुभूमिरुच्यते । सर्वे युगलिकास्तत्रैव उत्पयन्ते । तत्र प्रायो नगरं किमपि नास्ति, तत्र कल्पवृक्षा एवं गृहमनोरथं पूरयन्ति । अथ नाभिकुलकरः ससमः कुलकरोऽस्ति । पूर्व षट् कुलकरास्तत्र बभूवुः । तेषाम् उत्पत्ति-स्थितिखरूपमाह उस्सप्पिणी इमीए, तईयाइ समाइ पच्छिमे भागे । पलियोवमट्ठभागे, सेसम्मि कुल्ग्रुप्प्त्ती॥1॥ __ अर्थ:-अस्याम् एव अवसार्पण्यां तृतीयारकस्य प्रान्ते पल्योपमस्य अष्टमे भागे शेषे सति तदा सप्तकुलकराणाम् उत्पत्तिर्जाता । तेषां कुत्र उत्पत्तिर्जाता तदाह अद्धभरहमज्झिल्लतियभाए गंगसिंधुमज्झम्मि । इत्थ बहुमज्झदेशे उप्पन्ना कुलगरा सत्त ॥ 2 ॥ अर्थः-दक्षिणदिगभरतस्यार्द्धस्य त्रयो भागाः क्रियन्ते, तत्र मध्यदेशे सप्त कुलकरा उत्प्न्नाः। तावत् प्रथमकुलकरस्योत्पत्तिं वर्णयति-पश्चिममहाविदेहे द्वौ वणिजौ अभूताम् । तौ च परस्परं मित्रौ, तयोः मध्ये एको मायावी, अपरः सरलखभावः, परस्परं द्रव्यवण्टनवेलायां मायावी सरलं वश्चयित्वा द्रव्यम् , वस्तु च प्रच्छन्नं स्थापयति । सरलश्च निष्कपटं व्यवहरति । एवं तो आयुः प्रपाल्य मृत्वा सरलो वणिम् इक्ष्वाकुभूमौ युगलिकोऽभूत् । अपरो मायावी वणिक तत्रैव प्रदेशे हस्ती जातः । एकदा प्रस्तावे हस्तिना भ्रमता स युगलिकः सरलवणिगजीवो दृष्टः, दृष्ट्वा च प्रीतिवशात् तं युगलिकमुत्पाट्य स्वस्कन्धे आरोग्य तत्र स हस्ती चचाल । atha i.sa. 4 For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 199 ॥ 7 च तं युगलिकं श्वेतगजारूढं विलोक्य तस्य विमलवाहन इति नाना सर्वेऽन्ये युगलिनः प्रोचुः । उभयोरपि । कल्पद्रुम जातिस्मरणज्ञानं समुत्पन्नम् । परस्परमधिकप्रीतिरासीत्, कियत्यपि काले गते सति हीनकालस्य महिना । कलिका वृत्तियुक्त. कल्पवृक्षाः यथा पूर्ववाञ्छितदायका आसन तथा न बभूवुः । तदा युगलिनः परस्परं कलिं चक्रुः । खकीयस्य व्याख्या. खकीयस्य कल्पवृक्षस्य रक्षां कुर्वन्तस्तिष्ठन्ति । एको युगलिकः खकीयं कल्पवृक्षं त्यक्त्वा अपरस्य कल्पवृक्षस्य समीपे मार्गयति तदा तत्स्वामी तेन सह कलिं कुर्वन् विमलवाहनसमीपे आयाति। विमलवाहनश्च हकारनीतिदण्डं तस्य शिरः करोति । विमलवाहनस्य 'हः' इति अक्षरेण दण्डनीतिरभूत् । अन्यदपि4 यदा किञ्चिद् अनुचितं कोऽपि करोति, विमलवाहनस्तस्य हकाराऽक्षरेण दण्डनीतिं ददाति । सोऽपि जानाति मम सर्वखं राज्ञा गृहीतम् । पुनरपि स तत्कार्य न करोति । इयं दण्डनीतिः कियत्यपि काले युगलिनामभूत् । तस्य विमलवाहनस्य चन्द्रयशा भार्याऽभूत् । नवशतधनुष्पमाणं तदा शरीरमानम् आसीत् । ततो द्वितीयो युगलिकश्चक्षुष्मान् कुलकरो बभूव । तार्या चन्द्रकान्ता, तच्छरीरमानम् अष्टशतधनुष्यमाणम् । तस्याऽपि हकारनीतिरेव । ततस्तृतीयो युगलिको यशोमान् कुलकरः । तद्भायर्या सुरूपा, तस्याऽपि हकारेणैव दण्ड । ॥ 199 ॥ नीतिः । तत्र च सप्तशतधनुष्यमितं देहप्रमाणमभूत् 3 / ततश्चतुर्थो युगलिकोऽभिचन्द्रकुलकरः, तार्या प्रतिरूपा, तस्य मकारेण दण्डनीतिः । सार्द्धषट्शतधनुष्पमितं देहमानं तस्य अभूत् 4 / ततश्च पञ्चमयुगलिकः For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रसेनजितकुलकरः, तार्या चक्षुष्मती, षट्शतधनुष्यमितं शरीरम् आसीत् । धिक्कारेण द्न्न्द्द्नीतिः5| ततः षष्ठो युगलिको मरुदेवः कुलकरः समुत्पन्नः, तार्या श्रीकान्ता, तस्य धिक्कारेण दण्डनीतिः, तस्य पञ्चशतपञ्चाशद्वनुष्यमाणं शरीरमानम् 6 / ततः सप्तमो नाभिकुलकरः । तद्भार्या मरुदेवी, तस्याऽपि धिक्कारेण दण्डनीतिः, तस्य च पञ्चशतपञ्चविंशतिधनुष्यमाणं शरीरमानम् आसीत् 7, स नाभिः सप्तमः कुलकरः सुखेन तिष्ठति, यदा कश्चिद युगलिको वैरूपं करोति, तदा नाभिपाचे तं समानयति । पूर्व हकार-मकार-धिक्कारदईण्ण्डनीतिरासीत् । तदानीं तु कश्चिद् युगलिकः कालमहिना दण्डनीत्या भयं च स्तोकं करोति । तस्मिन् समये। श्रीऋषभदेवो मरुदेव्या गर्भे सङ्क्रान्तोऽस्ति । / उसभे णं अरहा कोसलिए तिन्नाणोवगए आविहुत्था, तं जहा-चैस्सामिति जाणइ, जावसुमिणे पासइ, तं जहा-गयवसह0 / सव्वं तहेव, नवरं-पढमं उसभं मुहेणं ऐंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साइ, सुमिणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥ 207 ॥ VI अर्थ:-ऋषभोऽर्हन् कौशलिकस्त्रिभिमाऽनः सहितः आसीत् । देवलोकात् च्यविष्यामीति जानाति, cyava For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 20 ॥ मानस्तत्समयं न जानाति, च्युतोऽहमित्यपि जानाति । यदा च देवलोकात् च्युत्वा मरुदेव्याः गर्भे समुत्पन्न, समुत्पन्नाकल्पदम तदा च मरुदेव्या चतुर्दशखमाः दृष्टाः, ते च नाभिकुलकरस्याऽग्रे निवेदिताः । नाभिकुलकरेणैव तेषाम् अर्थों । कलिका निवेदित्ः। तत्र स्खमलक्षणपाठकः कोऽपि नास्ति । स्वमविलोकने अयमेव विशेषः-मरुदेवी पूर्व वृषभं पश्य- वृत्तियुक्त. |ति । तेषां फलं च नाभिकुलकरमुखात् श्रुत्वा मरुदेवी प्रसन्ना सती तिस्स्त्थ्ति। व्याख्या. ते णं काले णं ते णं समए णं, उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे, पढमे पक्खे चित्तबहुले । तस्स णं चित्तबहुलस्स अट्टमी पक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं, या अद्धट्टमाणं राइंदियाणं, जाव-उत्तरासाढाहिं नक्खत्तेणं जोगमुवागयेणं, जाव-आरोग्गा आरोग्गं दारयं पयाया ॥ 208 ॥ तं चेव सवं, जाव-देवा, देवीओ य वसुहारवासं वासिंसु, सेसं तहेव । चारगसोहणं माणुम्माणवड्डणं उस्सुकमाइयट्रीवडियजूयवज सत्वं भाणिअव्वं ॥ 209 ॥ अर्थः तस्मिन् काले तस्मिन् समये ऋषभोऽर्हन कौशलिकः उष्णकालस्य प्रथमे मासे, प्रथमे पक्षे, चैत्रवद्यलष्टम्या दिने नवभिर्मासैः, सप्तभिर्दिनैः अष्टिमदिनसहितैर्गर्भकाले सम्पूर्णे जाते सति, उत्तराषाढानक्षत्रे ॥ 20 ॥ चन्द्रसंयोगे समागते सति आरोग्यया मरुदेव्या, आरोग्यः श्रीऋषभः पुत्रः प्र्सूत्ः। तत्र सर्वम्-56 दिकुमा-1 For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रीणां आगमनम् , वसुधाराणां वर्षणम्, शक्रादिभिर्जन्माभिषेककरणं देवानां कर्तव्यं श्रीवर्द्धमानखामिजन्मवद ज्ञेयम् । प्रातः समये च बन्दिमोक्षणम् , मानोन्मानप्रमाणवर्द्धनम्, करादीनां मोक्षणम् , जूसरमुशलादीनाम् । ऊर्द्धकरणम् , इत्यादि मनुष्याणां पुत्रजन्मयोग्यो व्यवहारो नाऽभूत् । अयमेव विशेष:-यतस्ते युगलिकाः सन्ति, किमपि व्यवहारं न जानन्ति तेन हेतुना इन्द्रादयो देवाः सर्व खकीयविधिव्यवहारं कुर्वन्ति । अथ्। मरुदेव्याः, पूर्व खमसमये वृषभस्य दर्शनात्, पुत्रस्य उभयोजेङ्घयोः रोम्णाम् आवर्तभ्रमणावलोकाद् वृषभ-II स्याकारस्य लञ्छनाद नाभिकुलकरेण 'ऋषभः' इति नाम दत्तम् । अथ च भगवान् देवभवात् च्युत्वा आगतो महोत्कृष्टरूपलावण्यधारीदेव-देवीवृन्दैः लाल्यमानः, इन्द्राणीभिः स्वाङ्के धार्यमाणः । सुनन्दया युगलिन्या सहितः, अपरया च सुमङ्गलानाम्ना अकाले मस्तके पतिततालफलेन मृतभ्रातृकया युगलिन्या, युगलिकैरानीय नाभिभूपाय समर्पितया नाभिराज्ञा ऋषभस्य विवाहार्थं रक्षितया वर्द्धमानः, भ्रमरवर्णशिरोरुहः, कमलदललोचना, पक्कबिम्बसदृशोष्ठः, दाडिमबीजसदृशदशनः, तप्तकाञ्चनशरीरद्युतिः, कमलसुगन्धश्वासः, अप्रतिपातिज्ञानत्रयविराजमानः, सर्वलक्षणैः सम्पन्नः ऋषभदेवो वर्तते । अथ श्रीऋषभकुमारो बाल्यावस्थया क्रीडन् मातुः हृदये सन्तोषमुत्पादयन् जानुभ्यां गृहाङ्गणे सञ्चलन्, मन्मनभाषया जल्पन्, सम्यकप्रकारेण हसन् , दूरस्थितं वस्तु आनयनाय शनैः शनैः ब्रजन् , एवं बाललीलां कुर्वन् मरुदेव्या विलोक्यते स्म । तदा ca For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 201 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. मरुदेवी श्रीऋषभदेवं दृष्ट्वा मनसि चिन्तयति-हे पुत्र ! त्वं सर्वेषां देवानां देवीनां च वल्लभः, अत्यन्नं सौभाग्ययुक्तः । देवागनाभिरेव लाल्यसे, इन्द्रेण अङ्गुष्ठे सञ्चारितामृतेनाऽऽहारं करोषि, तर्हि अहं केन गुणेन तव । जननी भवामि? / अथ च भगवतो देशेन ऊनं वर्षमभूत् । अस्मिन् समये इन्द्रो वंशस्थापनार्थ हस्ते इक्षयष्टिं गृहीत्वा आगच्छति । इन्द्रं च आगच्छन्तं दृष्ट्वा श्रीऋषभदेवो जानुभ्यां चलित्वा, इक्षुयष्टिं गृहीत्वा उत्थितः, इन्द्रेण मनसि ज्ञातम्-भगवतः इक्षुयष्टिभक्षणाऽभिलाषो जातः, ततः इक्ष्वाकुवंशो ज्ञेयः । अपरे तीर्थकरा बाल्यावस्थायाम् अङ्गुष्ठसञ्चारिताहारं कुर्वन्ति, पश्चादग्निपक्काऽमृताहारं गृह्णन्ति, ऋषभदेवस्तु देवाऽऽनीताद् देवकुरु-उत्तरकुरुक्षेत्रात् कल्पवृक्षफलाहारं कुर्वन्ति । संयमग्रहणानन्तरं प्रासुकाहारं गृह्णन्ति । अथ पुनर्मरुदेवी ऋषभदेवं धूलिधूसरशरीरं रममाणं दृष्ट्वा चक्षुर्निमील्य, हृदयेन संपीड्य तिष्ठति । अत्र कविर्भावं विचारयति-मरुदेवी चक्षुषी संमील्य मध्ये विलोकयति, मम हृदयं हर्षेण कियत् पूर्ण वर्तते । अथ कियत् पूरणीयमस्ति । हृदयं तु बाद्यदृष्ट्या विलोकयितुं न शक्यते । पुनरहं तव उपकारं किमपि कर्तुमशक्ता, त्वया तु मम बहून्युपकाराणि कृतानि । तव प्रभावात् सर्वैः देवेन्द्ररहं वन्दनीया, पूजनीया, नमनीया सजाता इत्युक्त्वा प्रमोदयति । एवं मातृपित्रोः मनोरथेन सह भगवान् श्रीऋषभदेवो बर्द्धते । अथ भगवान भोगसमर्थो जातस्तदा चतुर्निकायानां देवाः, देव्यश्च मिलित्वा सौधर्मेन्द्र इन्द्राण्या सहितश्चागत्य वरपक्षे इन्द्रादयो भूत्वा, ॥ 201 ॥ For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir इन्द्राण्यः कन्ययाः पक्षे जाताः । सर्वे उत्सवमहोत्सवान् चक्रुः । विवाहविधिं विदधुः । स इन्द्रदर्शितो विवाहविधिरद्यापि लोके भवति । सुनन्दा-सुमङ्गलाभ्यां सहितस्य श्रीऋषभदेवस्य विषयसुखं भुञानस्य षट्पूर्वलक्षाणि व्यतीतानि । तदा सुमङ्गलया भरत-ब्राह्मीरूपं युगलं प्रसूतम् । सुनन्दया बाहूबलि-सुन्दरीरूपं युगलं प्रसूतम् । ततः पश्चात् पुनः सुमङ्गलया एकोनपश्चाशद् युगलानि प्रसूतानि |sunndaayaashc एकमेव yugalama'bhUt, पुनः सन्तानं किमपि नाऽभूत् । अथ यदा यदा कालो हीनो हीनः समागतः तथा तथा कल्पवृक्षाणां महिमा न्यूनो जात्ः। युगलिनः परस्परं क्रोधाद् विरूपं कुर्वन्तो हकार-मकार-dhikArAdinItivAkyairnirbhaya'mAnA अपि न विरमन्ति । नाभिकुलकरो वृद्धो बभूव तदा युगलिनो मिलित्वा ऋषभं विज्ञपयन्ति, अस्माकं न्यायं कुरु|त्दा श्रीऋषभो वक्ति-यो राजा भवति स दण्डं करोति । अहं तु राजा नास्मि |युग्लिभिरुक्त्म्-अस्माक्ण् भवानेव राजा । तदा श्रीकभदेवेनोक्तम्-नाभिकुलकराः प्रष्टव्याः, ते यद् वदन्ति तत् प्रमाणम् । युगलिभिनाभिकुलकराज्ञया गङ्गानदीतटे रेणुपुञोपरि ऋषभदेवं संस्थाप्य वयं राज्याभिषेकार्थ जलानयनाय युगलिनो ज्ग्मुः। तस्मिन् प्रस्तावे इन्द्रस्य आसनप्रकम्पो बभूव । अवधिज्ञानेन श्रीऋषभदेवस्य राज्याभिषेकोत्सवावसरं ज्ञात्वा इन्द्र आगत्य राज्ययोग्यं मुकुट-कुण्डल-हाराद्यलङ्कारं परिधाप्य, उच्चैः स्वर्णसिंहासने संस्थापयामास । तावत् ते युगलिनो कमलिनीपत्रे नीरं भृत्वा आजग्मुः । सर्वशरीरं सालङ्कारं दृष्ट्वा, वस्त्रादिभूषितं For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsun Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पसूत्रं ॥ 202 / / कल्पद्म कलिका वृचियुक्कं. व्याख्या. दृष्ट्वा पादयोरङ्गुलीनामुपरि पानीयं द्धोक्यामासुः। इन्द्रस्तेषु विवेकम् , विनयं च दृष्ट्वा "साहु-विणीया पुरिसा, जाया विणीया हु नाम न्य्रीए। इंदेण कयं नाम, लोयपसिद्धा य सा जाया" ॥ तत्र विनीता नगरी स्थापिता। इन्द्रेण धनदस्य नगरस्य स्थापनाय आदेशो दत्तः । धनदेनागत्य द्वादशयोजनाऽऽयामा नवयोजनविस्तीर्णा, अष्टौ प्रतोल्यः, एकशतधनुरुञ्चेन, पञ्चाशद्धनुःपृथुलेन, स्वर्णवप्रेण वेष्टिता । तत्र मध्ये ईशानकूणे सप्तभूमिक मन्दिरं नाभिभूपस्य निवासार्ह चतुष्कोणं कृतम् । पुनः पूर्वस्यां दिशि तादृक्स्वरूपमेव भरतस्य गृहम् अपि कृतम् । पुनरग्निकूणे बाहुबलवसनार्थ रचितम् । अष्टानवतिकुमाराणां भुवनानि दक्षिणस्यां dishi। अन्येषामपि क्षत्रियाणां यथायोग्यानि निर्मितानि पश्चिमायाम् । नवनारू-नवकारूणां गृहाणि कृतानि उत्सरस्याम् । व्यापारिणां गृहाणि निर्मितानि नगर्या अन्तराले । एकविंशतिभूमिकं त्रैलोक्यविभ्रमं नाम प्रासादं श्रीऋषभदेवस्य निवासार्हम् एकशताष्टाधिकजालिकासहितं कृत्म्। अन्यैरपि घनर्जिनमन्दिरैः सहिता विनीता नगरी स्थापिता ॥ जन्मकालादारभ्य विंशतिपूर्वलक्षवर्षाणि यदा श्रीऋषभदेवस्य व्यतीतानि तदा राज्याभि कोत्सव इन्द्रेण कृतः, देवदूष्याणि परिधापितानि, चन्दनस्य विलेपनानि भगवतः शरीरे कृतानि । एवं विनीतानगर्या श्रीऋषभदेवं संस्थाप्य इन्द्रः स्वस्थानं जगाम । अथ श्रीऋषभदेवेन हस्तिनः, अश्वाः, गावश्च मनुष्याणां योग्यास्तेषां संग्रहः कारितः, पश्चाच्चतुर्वर्णस्थापनं कृतम्, पश्चान्नगर्या रक्षाकाराः कोपालाः स्थापिता ॥ 202॥ For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेषाम् उग्रवंशः 1 ये गुरुत्वेन स्थापितास्तेषां भोगवंशः 2 ये च मित्रत्वेन स्थापितास्तेषां राजन्यवंशः 3 अन्ये ये सेवकत्वेन स्थापितास्ते क्षत्रियाः 4 / अष्टादशवर्णस्थापनं कृतम् । भरतस्य सार्थे प्रसूता बाली सा बाहूबलाय परिणायिता, बाहुबलसार्थे जाता सुन्दरी सा भरतस्यार्पिता, भरतेन स्त्रीरनार्थं रक्षिता, एवं युगलधर्मो निवारितः श्रीऋषभदेवेन, अथ कालवशात् क्षुधा बही लगति, कल्पवृक्षा नष्टप्रभावाः सञ्जातास्तदा युगलिनः कन्दफलमूलपत्रादीनाम् आहारं कुर्वन्ति तदाहारो न पचति । तदा शालिधान्यं निष्पन्नं श्री ऋषभस्वामिना दृष्टं तल्लात्या, हस्तेन मर्दयित्वा कणान्निष्काश्य युगलिनां दत्तम्, तदाप्युदरं तुदति । कञ्चम् अन्नं मूलं फलं चाऽपि कल्पवृक्षप्रदत्ताहारभक्षकाणां तेषाम् उदरे न जीर्यते । ते चागत्य ऋषभदेवाय उदरं दर्शयन्ति । भगवानपि तेषाम् उदरं पीड्यमानं स्पर्शयित्वा निराबाधं करोति । कल्पवृक्षैर्विना ते अतीव दुःखिनो भवन्ति । तस्मिन् प्रस्तावे वनमध्ये अग्निरुत्पन्नः, तत्र च पुरा अष्टादशकोटिसागरपर्यन्तं भरतक्षेत्रे बादरोऽग्निर्नासीत् । तम् अपूर्वम्, नवीनम्, निर्मलम्, आश्चर्यकरं पदार्थ दृष्ट्वा युगलिनस्तं गृहीतुं करं चिक्षिपुः । ते च तेन ज्वल|न्ति स्म । तदा श्रीऋषभाय खकीयम् अङ्गं दर्शयन्ति । खामिना अग्नेरुत्थानं ज्ञात्वा तेभ्यः आदेशो दत्तः-अतः परं कन्दमूलबीजपुष्पपत्रादिकम् अग्नौ पकं भृष्टं कृत्वा भक्षणीयम् । तत् श्रुत्वा ते कन्दादिकं प्रज्वलति अग्नौ क्षिपन्ति तत् पुनः गृहीतुं न शक्नुवन्तञ्चैव तत्रैव तद् भस्मीभवति । पुनः ऋषभदेवाग्रे आगत्य पूत्कुर्वन्ति - For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 20 ॥ खामिन् ! स चाऽग्निरस्मादपि अतीव क्षुधातुरः, वयं यत् तत्र पाकाय क्षपयामः तदस्मभ्यं पश्चान्न ददाति, कल्पद्रुम वयं किं कुर्मः? क्षुधितं निजोदरं दर्शयन्ति, रुदन्ति । तदा श्रीऋषभदेवो गजमारुह्य बहिर्निर्गत्य तटाकात कलिका साद्रमृत्तिकां तेभ्य आनाय्य गजकुम्भस्थलोपरि मृत्तिकाया हण्डिकां घटित्वा, अग्नौ संपाच्य तन्मध्ये पानीया- वृत्तियुक्तं. नयोः प्रमाणं पाकविधि दर्शयित्वा तान युगलिनो भोजियामास । ततः पश्चात् सर्वत्र पचनविधिलोके प्रकटी-IN व्याख्या. बभूव । तदा श्रीऋषभदेवेन पश्च शिल्पानि प्रकटीकृतानि-घटकर्म कुम्भकारकर्म 1 लोहकारकर्म 2 चित्रकर्म । सूत्रधारकर्म 4 नापितकर्म 5 एतानि कर्माणि पुनर्भगवता शतभेदानि दर्शितानि । अत्र च एकस्य एकस्य कर्मणो विंशतिरवान्तरभेदाः भवन्ति । तदा च शतभेदाः भवन्ति । ततो भगवतः प्रजापतिरिति नाम अभूत् । अथ श्रीऋषभदेवेन ब्राह्मी दक्षिणहस्तेन अष्टादशलिपयो दर्शिताः, लेखनं लिपिः 18नन्दीसूत्रे उक्ताः, तद्यथा-हंसलिपि 1 भूतलिपि 2 यक्षलिपि 3 राक्षसीलिपि 4 उड्डीलिपि 5 यावनीलिपि 6 तुरकीलिपि 7 कीरी लिपि 8 द्राविडीलिपि 9 सैन्धवी लिपि 10 मालवीलिपि 11 नडीलिपि 12 नागली लिपि 13 लाटीलिपि 14 पारसीलिपि 15 अनिमित्तीलिपि 15 चाणक्कीलिपि 17 मौलदेवी 18 / देशविशेषादन्या अपि लिपयः, तद् ॥ 203 ॥ यथा-लाटी 1 चौडी 2 डाहली 3 कानडी 4 गूर्जरी 5 सोरठी 6 मरहट्ठी 7 कोंकणी 8 खुरासाणी 9 मागधी 10 सिंहिली 11 हाडी 12 कीरी 13 हम्मीरी 14 परतीरी 15 मसी 16 मालवी 17 महायोधी 18 इत्यादयो For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिपयः । पुनरङ्कानां गणितकला दर्शिता । वामहस्तेन सुन्दरी प्रति lipirdrshitaa॥ ते णं काले णं ते णं समए णं, उसभे णं अरहा कोसलिए दक्खे, दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुत्वसयसहस्साई कुमारवासमझे वसइ, कुमारवासमझे वसित्ता तेवढेइ च पुत्वसयसहस्साइं रज्जवासमझे वसइ, तेवटुइं च पुवसयसहस्साई रजवासमझे वसमाणे लेहाइआओ गणियप्पहाणाओ, सउणरुयपज्जवसाणाओ बावत्तरि क्लाओ। चउसद्धिं महिलागुणे । सिप्पसयं च कम्माणं, तिन्नि वि पयाहिआओ उवदिसइ, उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ, अभिसिंचित्ता अर्थः-ऋषभोऽर्हन कोशलिकः दक्षो विचक्षणः, तथा दक्षप्रतिज्ञः प्रतिज्ञानिर्वाहकः, प्रतिरूपः सर्वगुणपूर्णः, आलीन: अलिप्सः, भद्रकः सरलखभावः, विनीतो विंशतिपूर्वलक्षाणि कुमारवासे, त्रिषष्टिपूर्वलक्षाणि राज्यं भुनान्ः। लिखनकलात आरभ्य गणितप्रधानाः, शकुन-रूपपर्यवसानाः द्वासप्ततिपुरुषकलाः प्रकटीकृत्य, स्त्रीणां चतुःषष्ठिकलाः प्रकटीकृत्य; अथवा चतुःषष्टिगुणान् स्त्रीणां प्रकटीकृत्य, सर्वप्रजाभ्यः upadizya zilpa For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृत्तियुक्त. व्याख्या. कल्पसूत्रं |शतम् , विज्ञानशतमुपदिश्य त्रिविधं सेवा-वाणिज्य-कर्षणादिकम् उदरवृत्युपायमुपादिश्य पुत्रशतं राज्ये प्रस्थापयति । पुरुषाणां द्वासप्ततिकला इमाः॥204॥ | लिखित-पठित-सङ्ख्या गीत-नृत्यादि-तालाः, पटह-मुर्रज-वीणा-वंश-भेरीपरीक्षा ॥ द्विरद-तुरगशिक्षा धातु-टंग-मत्रवादी, वलिपलितविनाशो रत्न-नारी-नृलक्षम् ॥ 1 ॥ छन्दस्तक-सुनीति-तत्व-कविता ज्योतिःश्रुति-वैद्यक, भाषर्षी-योग-रसायनां-'नलिपिः खने-न्द्रजीलं-कृषिः ॥ वाणिज्यं नृपसेवनं च शकुन वावे-ग्निसंस्तंभन, वृष्टिलेपन-मर्दनो-ढुंगर्तयो बन्धर्धेमौ द्वौ घटे ॥ 2 ॥ पत्रच्छेदन-मर्मभेदन-फलाकृष्ट्यम्बुकृष्टिमता, लोकाचार-जनानुवृत्ति-फलभृत् खड्-क्षुरीबन्धैनम् ॥ मुद्रो-अयो-रर्दै-काष्ठे-चित्रकृति-दोढ-मुष्टि-दण्डा-असि-वाग्-युद्धं गारुडें-सप-भूतदमनं योगी-'ब्द-नामालयम् ॥ 3 ॥ ___ अर्थ:-लिखितकला 1, पठितकला 2, गणितकला 3, गीतकला 4, नृत्यकला 5, तालवादनकला 6, पटहवादनकला 7, मुरजमृदङ्गवादनकला 8, वीणावादनकला 9, वंशपरीक्षा 10, भेरीपरीक्षा 11, गजशिक्षा 12, तुरगशिक्षा 13, धातुबादः 14, दृष्टिवादः 15, मन्त्रवादः 16, वलीपलितविनाशः 17, रत्नपरीक्षा 18, स्त्रीपरीक्षा 19, नरपरीक्षा 20, छन्दोबन्धनम् 21, तर्कजल्पनम् 22, नीतिविचारः 23, तत्वविचारः 24, kavitva 204 // For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org शक्तिः 25, ज्योतिःशास्त्रज्ञानम् 26, वैद्यकज्ञानम् 27, षड्भाषाज्ञानम् 28, योगाभ्यासः 29, रसायनविधिः 30, अञ्जनविधिः 31, अष्टादशलिपिज्ञानम् 32, स्वप्नलक्षणज्ञानम् 33, इन्द्रजालदर्शनम् 34, कृषिज्ञानम् 35, वाणिज्यविधिः 36, नृपसेवा 37, शकुनविचारः 38, वायुस्तम्भनम् 39, अग्निस्तम्भनम् 40, मेघवृष्टिः 41, विलेपनविधिः 42, मर्दनविधिः 43, ऊर्द्धगमनम् 44, घटबन्धनम् 45, घटनमः 46, पत्रच्छेदनम् 47, मर्मभेदनम् 48, फलाकर्षणम् 49, जलाकर्षणम् 50, लोकाचार:51, लोकरञ्जनं 52, अफलवृक्षाणां सफलीकरणं 53, खड्गबन्धनं 54, क्षुरीबन्धनं 55, मुद्राविधिः 56, लोहज्ञानं 57, दन्तसंमारणं 58, काललक्षणं 59, चित्रकरणं 60, बाहुयुद्धं 61, दृष्टियुद्धं 62, मुष्टियुद्धं 63, दण्डयुद्धं 64, खड्गयुद्धं 65, वाग्युद्धं 66, गारुडविद्या 67, सर्पदमनं 68, भूतदमनं 69, योग-द्रव्यानुयोग-अक्षरानुयोग-औषधानुयोगादि 70, वर्षज्ञानं 71, नाममाला72, इत्यादि पुरुषाणां द्वासप्ततिकला भरत-बाहुबलप्रमुखपुत्रेभ्यो दर्शिताः ॥ तथा महिलानांस्त्रीणां चतु:पष्टिगुणाः, कला वा दर्शिताः, तद्यथा-नृत्यकला 1, औचित्यकला 2, चित्रकला 3, वादिनं 4, मन्त्रं 5, तनं 6, ज्ञानं 7, विज्ञानं 8, दण्डं 9, जलस्तम्भं 10, गीतगानं 11, तालमानं 12, मेघवृष्टिः13, फलाकृष्टिः 14, आरामरो पणं 15, आकारगोपनं 16, धर्मविचारः 17, शकुनविचारः18, क्रियाकल्पनं 19, संस्कृतजल्पनं 20, प्रसादनीतिः lA21, धर्मनीतिः 22, वाणीवृद्धिः 23, सुवर्णसिद्धिः 24,सुरभितैलं 25, लीलासञ्चारण 26, गज-तुरगपरीक्षणं 27, ka.sa. 35 For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org कल्पसूत्रं ॥ 205॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. स्त्री-पुरुषलक्षणं 28, सुवर्ण-रत्नभेद:29, अष्टादशलिपिपरिच्छेदः30, तत्कालबुद्धिः31, वस्तुसिद्धिः32, वैद्यकक्रिया 33, कामक्रिया 34, घटभ्रमं 35, सारपरिश्रमं 36, अञ्जनयोगं 37, चूर्णयोगं 38, हस्तलाघवं 39, वचनपाटवं 40, भोज्यविधिः41, वाणिज्यविधिः 42, मुखमण्डनं 43, शालिखण्डनं 44, कथाकथनं 45, पुष्पग्रथनं 46, वक्रोक्तिजल्पनं 47, काव्यशक्तिः 48, स्फारवेशं 49, सकलभाषाविशेष: 50, अभिधानज्ञानं 51, आभरणपरिधानं 52, नृत्योपचारं 53, गृहाचारः 54, शाठ्यकरणं 55, परनिराकरणं 56, धान्यरन्धनं 57, केशबन्धनं 58, चीणादिनादं 59, वितण्डावादं 60, अङ्कविचारः 61, लोकव्यवहारः 62, अन्ताक्षरिका 63, प्रश्नप्रहेलिका 64 इत्यादयः चतुःषष्टिआह्मी-सुन्दरीपुत्रीभ्यां स्त्रीयोग्याः कला दर्शिताः । अथ पुत्रशताय राज्यं ऋषभदेवः खखनाम्ना देशान् संस्थाप्य ददौ । तेषां नामानि आह-श्रीभरतः 1, बाहूबलिः 2, मस्तकः 3, पुत्राझारकः 4, मल्लिदेवः 5, अङ्गज्योतिः 6, मलयदेवः 7, भार्गवतीर्थः 8, वङ्गदेवः 9, वसुदेवः 10, मगधनाथः 11, मानवर्तिकः 12, मानयुक्तः 13, वैदर्भदेवः 14, वनवासनाथः 15, महीपकः 16, धर्मराष्ट्रः 17, मायकदेवः 18, आस्मकः 19, दण्डकः 20, कलिङ्गः 21, ईषिकदेवः 22, पुरुषदेवः 23, अकलः 24, भोगदेवः। |25, वीर्यभोगः 26, गणनाथः 27, तीर्णनाथः 28, अर्बुदपतिः 29, आयुर्वीर्यः 30, वल्लीवसुः 31, नायकः 32, काक्षिकः 33, आनर्तकः 34, सारिकः 35, ग्रहपतिः 36, कुरुदेवः 37, कच्छनाथः 38, सुराष्ट्रः 39, For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नर्मदः 40, सारस्वतः 41, तापसदेवः 42, कुरुः 43, जङ्गलः 44, पञ्चालः 45, सूरसेनः 46, पुटः 47, कालङ्कदेवः 48, काशीकुमारः 49, कौशल्यः 50, भद्रकाशः 51, विकाशकः 52, त्रिगतः 53, आवर्षः 54, सालुः 55, मत्सदेवः 56, कुलीयकः 57, मूषकदेवः 58, बाल्हीकः 59, काम्बोजः 60, मधुनाथः 61, सान्द्रकः 62, ॥ आत्रेयः 63, यवनः 64, आभीरः 65, वानदेवः 66, वानसः 67, कैकेयः 68, सिन्धुः 69, सौवीरः 70, गन्धारः 71, काष्ठदेवः 72, तोषक: 73, शौरकः 74, भारद्वाजः 75, सुरदेवः 76, प्रस्थानः 77, कर्णकःला 78, त्रिपुरनाथः 79, अवन्तिनाथः 80, वेदपतिः 81, विकन्धः 82, किष्कन्धः 83, नैषधः 84, दशार्णनाथ: | 85, कुसुमवर्णः 86, भूपालदेवः 87, पालप्रभुः 88, कुशलः 89, पद्मः 90, विनिद्रः 91, विकेशः 92, वैदेहः 93, कच्छपतिः 94, भद्रदेवः 95, वज्रदेवः 96, सान्द्रभद्रः 97, सेतजः 98, वत्सनाथः 99, अङ्गदेवः 100 इति पुत्रशतस्य नामानि ज्ञेयानि, एतेषां पृथक् पृथग देशानां राज्यं दत्तम् , तथा विनीताया नगर्याः भरताय राज्यं दत्तम् , बहुलीदेशे तक्षशिलाया नगर्या बाहूबलिने राज्यं दत्त्वा श्रीऋषभदेवः सुखं तिष्ठति । | उसभे णं अरहा कोसलिए कासवगुत्ते णं तस्स णं पंच नामधिज्जा एवमाहिजंति, तं जहा-उसभे इ वा, पढमराया इ वा, पढमभिक्खायरे इवा, पढमजिणे इ वा, पढमतित्थयरे i vA ॥ 210 ॥ For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 206 ॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या. 7 अर्थ:-ऋषभोहन कौशालिकस्तस्य पञ्च नामानि उच्यन्ते, तानि कानि-ऋषभः1प्रथमराजा 2प्रथमभिक्षाचरः 3 प्रथमजिनः-प्रथमकेवली 4 प्रथमतीर्थकरः अथ श्रीऋषभदेवः एवं लोकस्थिति सर्वा दर्शयित्वा, ततो दीक्षा गृहीत्वा, ततः केवलज्ञानं प्राप्य, धर्मोपदेशेन भव्यजनान् प्रतिबोध्य मोक्ष प्राप्तः । तथा सूत्रकारो वदतिपुणरपि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्टाहिं, जाव-वग्गूहिं, सेसं तं चेव सवं भाणिअवं, जाव-दाणं दाइआणं परिभाइत्ता |अर्थ्ः-punstsmin avasare लोकान्तिकदेवाः आगत्य,ताभिरिष्टामिः वागभिः दीक्षाऽवसरे भगवन्तं प्रेर्य्न्ति। तदा काले तु प्रायशो लोकाः निर्धनाः, दरिद्राश्च न सन्ति, तथाऽपि स्वर्णरत्नादिकम् अन्नादिदानं धर्मस्थितिदर्शनार्थ संवत्सरं यावद् दानं ददाति ॥ जे से गिम्हाणं पढमे मासे, पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं, दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, जाव-विणीयं रायहाणिं मझमझेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सिद्धत्थवणे ॥ 206 ॥ For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव-सयमेव चउमुट्ठिअं लोअं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं उत्तरासाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं, भोगाणं, राइण्णाणं, खत्तियाणं च चौहिं पुरिससहस्सेहिं सद्धिं । एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ 211 ॥ अर्थः-स्वामी संवच्छरदानं दत्वा ग्रीष्मकालस्य प्रथमे मासे, प्रथमे पक्षे चैत्रवदिअष्टम्या दिने द्विप्रहरादनन्तरं सुदर्शनानाम्यां शिबिकायां स्थित्वा देव-मनुजश्रेण्या सहितो यथा महावीरदीक्षाऽवसरे लान-मननालङ्कारवादित्रादिध्वनिमहोत्सबवर्णितस्तथैवाडम्बरेण विनीताया नगर्या मध्ये भूत्वा यत्र सिद्धार्थवनं यत्राशोकस्तस्य छायायां समागत्य, शिबिकातः उत्तीर्य, स्वयमेव सर्वाभरणानि समुत्तार्य चातुमौष्टिकं लोचमकरोत् । तदानीं गौरवर्णस्य पृष्ठदेशे पञ्चममुष्टिसत्कान् श्यामान केशान् उभयोः स्कन्धयोः विस्तीर्णान् दृष्ट्वा इन्द्रेण स्वामी विज्ञप्तः । स्वामिन् ! एते केशा रमणीया दृश्यन्ते एते रक्षणीयाः । तदा इन्द्रवचसा भगवता श्रीऋषभेण चातुमौष्टिक लुचनमकारि । ततोऽद्याऽपि श्रीआदीश्वरप्रतिमास्कन्धोपरि जटा भवति । यदा दीक्षा गृहीता तदा । खामिना षष्टभक्तम् , तदाप्यपानकं कृतम् । पुनः यदा उत्तराषाढानक्षत्रे उग्र-भोग-राजन्य-क्षत्रियवंशानां For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 207 ॥ पुरुषाणां चतुःसहस्रेण श्रीऋषभदेववत् तैरपि तथैव कृतम् । दीक्षाऽवसरे इन्द्रेण भगवतः स्कन्धोपरि एकं देव-INI कल्पद्म दृष्यं वस्त्रं समर्पितम् । भगवान् गृहस्थावासं त्यक्त्वा अनगारो जातः । तस्मिन् समये च भगवतः ऋषभदे- कलिका वस्य चतुर्थ मनःपर्यवज्ञानमुत्पन्नम् ॥ वृत्तियुक्त. व्याख्या. ते णं काले णं ते णं समये णं, उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा, जाव0 अप्पाणं भावमाणस्स इकं वाससहस्सं वीकंतं, तओ णं । अर्थ:-ऋषभोऽर्हन कौशलिक एकसहस्रवर्षाणि नित्यं व्युत्सृष्टदेहः-देहस्य चिन्तारहितः, ग्रामाऽनुग्रामं विहरन , चतुस्सहस्रं राज्ञामपि तथैव भिक्षार्थ विहरन, भिक्षाम् अलभमानम् , क्षुधाम् असहमानम् , कन्दमूलफलादिभिराहारं विधाय वनमध्ये स्थित्वा, लज्जया पश्चाद् न अवजत् । तापसधर्म प्रकटीचकार । वल्कलचीवराणि दधौ । अथ च भगवतो दीक्षाऽवसरे कच्छ-महाकच्छयोः ऋषभदेवेन पुत्रत्वेन मानितयोः पुत्रौ नमि-विनमी नामानौ । तौ च कस्मैचित् कार्याय कुत्रचित् प्रदेशे गतौ अभृताम् । पृष्ठतः सर्वे देशाः सर्वेभ्यः पुत्रेभ्यो वण्ट 207 ॥ यित्वा प्रदत्ताः, तौ नमिविनमी च विस्मृतौ । दीक्षाग्रहणानन्तरं तौ समागतौ, भरतं प्प्र्च्छ्तुः। श्रीऋषभदेवोऽस्माकं पिता काऽस्ति ? भरतेनोक्तम्-खामिना दीक्षा गृहीता, युवाभ्यां मम सेवा कर्तव्या, अहं युवाभ्यां For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | देशग्रासं दास्यामि । तदा तौ भरतम् अपमान्य राज्यार्थ खामिसमीपे आगत्य भगवतो विहारं कुर्वतोऽग्रे कण्टकादिकं मार्गाद् निवारयन्तौ, कायोत्सर्गेण स्थितस्य दंशमशकादीन् उड्डापयन्तौ; प्रातः प्रातर्वन्दनापूर्वकं स्वामिन्! राज्यप्रदो भव, इत्युक्तवन्तौ नित्यं तिष्ठतः । एकदा वन्दनार्थमागतेन धरणेन्द्रेण तयोर्भगवद्भक्तितुष्टेन भगवद्रूपं कृत्वा ताभ्याम् उभाभ्याम् अष्टचत्वारिंशत्सहस्रं पठितसिद्धा विद्याः प्रदत्ताः, षोडशविद्यादेव्यानां । समाराधनं च दत्तम् । वैताढ्यपर्वते दक्षिणश्रेण्यां रथनूपुरचक्रवालप्रमुखाणि पञ्चाशद् नगराणि । अथ उत्तर|ण्यां गगनवल्लभप्रमुखाणि षष्टिर्नगराणि वासयित्वा प्रदत्तानि । तत्र विद्याबलेन लोकान् वासयित्वा यावन्ति नगराणि तावन्तो देशान् संस्थाप्य तौ पृथक् पृथग् नमि-विनमी तत्र राज्यं पालयामासतुः । अथ श्रीऋषभदेवस्य ग्रामनुग्रामं विहरतः भिक्षायै भ्रममाणस्य, एकस्मिन् प्राग्भवे बलीवर्दानां मुखे छीङ्कीबन्धनवशाद् उपार्जितान्तरायकर्मोदयवशाद् यत्र तत्र हस्त्यश्व-रथ- कन्या- मणि- मुक्ताफलवर्णादिदानेन प्रार्थ्यमानस्य, शुद्धाहारम् अलभमानस्य एक वर्ष जगाम । तदा च तस्मिन् कर्मणि क्षयाय उन्मुखे सति, हस्तिपुरे बाहुबलेः पुत्रस्य सोमयशसो राज्ञः पुत्रेण श्रेयांसकुमारेण रात्रौ ईदृशः खप्नो दृष्टः- मेरुः कलुषो दुग्धेन प्रक्षाल्य विशदीकृतः । तत्रैव पुनः सोमयशसो राज्ञश्च रजन्याम् एतादृशः खप्नोऽभूत् । कश्चित् सुभटो वैरिभिः पराभूयमानः श्रेयां सकुमारस्य साहाय्याद् जितकाशी जातः । तत्रैव एकेन नगरश्रेष्ठिना चैतादृशः खमो दृष्टः- सूर्यकिरणा bhrazya For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpama kalpadruma कलिका वृत्तियुकं. व्याख्या. ॥ 208 ॥ मानाः श्रेयांसकुमारण करेण स्ण्योजिताः|प्रात्ः सर्वेऽपि सभायाम् आगत्य ऊचुः-अथ श्रेयांसकुमारस्य कश्चिन महान् लाभो भविता, इत्युक्त्वा यावत्ते सर्वे खगृहं प्राप्ताः । अस्मिन् प्रस्तावे श्रीऋषभखाम्यपि आहारार्थ नगरे भ्रममाणः आहारेण विना अपरैः वस्तुभिः पार्थ्यमानः श्रेयांसेन गवाक्षस्थितेन दृष्टः, जिनमुद्रादर्शनात् श्रेयांसस्य जातिस्मरणज्ञानमुत्पन्नम् । तदा साधुभ्यः आहारदानविधिं ज्ञात्वा भगवन्तं निमळ्य, तत्समये एव समागतैरिक्षुरसघटैः शुद्धैः स्वामी निमश्रितः । खामिनाऽपि तदाऽऽहारं प्रासुकं विज्ञाय उभौ हस्तौ प्र्सारितो। अथ च कविकल्लोलाद् हस्तयोः वादः उच्यते-तस्मिन् करप्रसारणसमये पूर्व दक्षिणो हस्तो वाम हस्तं प्रत्यवादीत्-भो वामहस्त ! त्वं भिक्षा मार्गय, मया दानानि दत्तानि, तदाहं कथं दातुरग्रे दानाय ब्रजामि, सदा उपरि एव अभूवम् अहम् इदानीं कथं नीचैः भवामि । राज्यस्थापनायां, पवित्रकर्मणि, देवपूजायाम्, नाटकविधौ, तम्बोलदाने ममैव प्राधान्यम् । अथ च याचना सदृशम् अपरं नीचकर्म किमपि नास्ति । पुनः वामहस्तेन अपवित्रकर्माणि पुरा कृतानि सन्ति । तेन हेतुना भो वाम ! त्वया इदमपि भिक्षाकर्म करणीयम् इति श्रुत्वा वामो हस्तः ईयां कृत्वा अवादीत्-अरे दक्षिण उदरभरणतत्पर ! कीदृशं मानं त्वं करोषि ? भोजनाद्यवसरे सुकरे N कार्य त्वम् अग्रगो भवसि । रे कातर ! दुष्करे कठिने कार्ये, सङ्ग्रामादौ बाणादिमोक्षणे, खेटकग्रहणे, रिपूणाम् अग्रे अहं ब्रजामि । त्वं तु पश्चान्नष्ट्वा ब्रजसि । त्वं मां नीचकर्मकारकं वदसि । खकीयं नीचत्वं न जानासि । ॥ 20 ॥ For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिष्टां मिष्टां वार्ता ब्रवीषि । नीच ! त्वमेव भिक्षा याचयख । एवम् उभयोर्महान् वादः सञ्जायते ॥ वर्षदिवसे ॥ आहारो मिलितस्तदा च उभयोर्हस्तयोर्विवादमण्डितं दृष्ट्वा भगवता उभयोः कलह निवार्य-भो वाम ! त्वया । शुभकर्म उत्पाद्यते, दक्षिणेन दानादि दत्त्वा सफलीक्रियते संयोगसिद्धिः । एकाकी कदापि न भव्यः । णुभाभ्यां मेलापं कृत्वा कार्य कर्तव्यम् इति भगवद्वचः श्रुत्वा एकीभूती, भगवता इक्षुरसविहरणाय प्रसारितौला तदा कविर्वदति-श्रेयांससदृशं चित्तं, श्रीऋषभसदृशं पात्रम् , इक्षुरससदृशं वित्तं, पुण्येन एव तत्रयं प्राप्य्ते॥ श्रेयांसेन इक्षुरसेन भगवान् संतोषितः । भगवता करपात्रेण पारणं कृतम् । अत्र च कश्चित् वक्ष्यति-भगवतः कराद् इक्षुरसपतनाद् अयतना न भवति ? तत्र उत्तरम्माइज घडसहस्सं, अहवा माइज सायरा सब्वे । एयारसलद्वीओ, सा पाणिपडिग्गही भवयं ॥ 1 ॥ अर्थ:-सहस्रं घटा हस्तयोर्मायान्ति । अथवा सर्वे सागरा मायान्ति । इयं पाणिपात्रिकलब्धिरस्ति । 'श्रीआवश्यके भगवद्धस्ते एकाशताऽष्टघटकस्य दानं दत्तं श्रेयांसेन एवं उक्तमस्ति' अथ च तहानात् किं फलम-1 भूत् । देवैरहो दानम् अहो दानम् इति उद्घोषणा कृता, आकाशे देवदुन्दुभयो वाद्यन्ते स्म, चतुर्निकायदेवाः । मिलिता; सार्धं द्वादशकोटिः खर्णिकानां ववर्ष, श्रेयांसकुमारस्य गृहं धनेन भृतम् , यशसा भृतम्, भगवान् रसेन संतुष्टः; श्रेयांसेन पात्रदानादु मोक्षफलमुपार्जितम् । यत्र च भगवतः पारणमभूत् तत्र रत्नमयं चत्वरं For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 209 ॥ कारितम् । तद्दिनं लोके 'अक्षयतृतीया' जाता । आदीश्वरस्य इक्षुरसेन पारणाम् अभूत् । अन्येषां तीर्थकराणां कल्पद्रुम परमान्नेन अभूत् । तदा सबैलोकैः श्रेयांसः पृष्टः-वयम् आहारदानं न विद्मः, त्वया भगवान् आहारार्थी कथं कलिका ज्ञातः? तदा श्रेयांसोभगवजीवेन सह अष्टभवसत्कंसम्बन्धम् अवादीत् । यदा भगवजीवो ललितादेवस्तदाऽहं वृत्तियुक्तं. स्वयंप्रभा देवी 1, यदा च स्वामी वज्रजङ्घो राजा तदाऽहं श्रीमती राज्ञी 2, पश्चाद् युगलिनौ 3, सौधर्मदेवलोक व्याख्या. उभौ मित्रौ 4, स्वामी वैद्यस्तदाहमपि मित्रः 5, अच्युतदेवलोकेऽपि मित्रः 6, वज्रनाभचक्रवतिर्यदा प्रभुरभूत् तदाहं सारथी7, तत्र च तीर्थंकरसमीपे दीक्षा गृहीता आसीत् । सा मुद्रा इदानीं भगवदर्शनान्मम स्मृता, तदा मया ज्ञातम् एते तीर्थकरा आहारार्थ भ्रमन्ति, एभ्यः शुद्धम् आहारं दातव्यम्, तत् श्रुत्वा लोकैः सर्वैरपि आहारविधिमाऽतः । अथ श्रीऋषभखामी ग्रामानुग्राम विहरन् बहुलीदेशे तक्षशिलायां बाहुबलराजधान्याम् । उपवने सन्ध्यासमये आगत्य कायोत्सर्ग स्थितः । तदा वनपालकेन आगत्य बाहुबलिने बर्दापनिका प्रदत्ता । बाहुबलिना चिन्तितम्-प्रातःसमये ऋद्धिं विस्तार्य पितरं वन्दिष्ये इति विचार्य प्रभाते यावत् चतुर्विधां सेना सन्जयति । अन्तःपुरादीन शृङ्गारयति । तावन्महती वेला लग्ना । भगवता सूर्योदये विहारः कृतः । भगवान् ॥209 ॥ वायुरिव अप्रतिबद्धविहारी । पश्चादू बाहुबलि ऋद्धिं विस्तार्य आगत्य सकलं वनं विलोकितं, भगवन्तं अदृष्ट्वा । अतीव दूनो मनसि अज्ञासीत्-यदि अहं सन्ध्यायामेव आगमिष्यं तदाहं अदृक्ष्यं, मनसि महद् दुःखं कृत्वा For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्णयोरङ्गुली क्षित्वा 'बाबा आदम' इत्युच्चैः खरेण पुत्कृति चक्रे । पश्चाद् यत्र भगवान् कायोत्सर्ग स्थित आसीत् । तत्र रत्नमयपीठे पादुके अकारयत् । अथ श्रीऋषभदेवस्य दीक्षाग्रहणाद् अनन्तरं माता मरुदेवी भरतं प्रति नित्यं उपालंभयति । अहो भरत ! म्लानां पुष्पमालामिव मां त्यक्त्वा गतः ऋषभः, सर्वा ऋद्धिं। त्यक्त्वा एकाकी वनवासी सञ्जातः, क्षुधया तृषया पीडितो भविष्यति । कचित् स्मशान-गिरिगुहादौ तिष्ठन् । शीत-वात-वर्षा-तप-दंश-मशकादिभिः पीड्यमानो भविष्यति, अहं च दुर्मरा पुत्रं दुःखिनं श्रुत्वा न म्रिये। मत्तुल्या पृथिव्यां न काचिद् दुःखभागिनी वर्त्तते, अहो भरत ! त्वं राज्यसुखे लुब्धस्तिष्ठसि, मत्पुत्रस्य कदापि शुद्धिं न गृह्णासि, सर्वे भ्रातरो यूयं सरसवत्या आहारं नित्यं कुरुथ, मत्पुत्रो गृहे गृहे नीरसां भिक्षा मार्गयति । यूयं पदृकूलवस्त्राणि परिधत्थ, मत्पुत्रो नग्नस्तिष्ठति । यूयं हंसतृलशय्यायां शयानाचामरीज्यमानाः सुखरगीतध्वनि शृण्वन्तो रजनीं गमयथ मत्पुत्रश्च विषमोन्नतभूमौ दर्भादरुपरि शयानः, कायोत्सर्गादौ स्थितो वा कुत्रचिद् वनकुनादौ वातेन पीड्यमानः कर्णयोर्मशकश्रेणीनां भणत्कृति शृण्वानो रात्रिं निर्गमयन भ्विस्स्य्ति। मदीयपुत्र ऋषभो यादृशो दुःखी वर्तते तादृग् दुःखी अपरः कोऽपि नास्ति । कर्हिचिद् इयं सर्वा ऋद्धिः मदीयपुत्रस्यैवाऽऽसीत् । सैवेयं ऋद्धिः भवद्भिः सर्वैः भातृभिरेकत्रीभूय मत्पुत्रस्य राज्यं उद्दाल्य गृहीतमस्ति । / मत्पुत्रो देशाद् बहिनिष्कासितोऽस्ति । कदापि तत् शुद्धिमपि न गृहीष्यथ इति नित्यं भरतमुपालंभ्य azru For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 210 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir पातपूर्वकं रुदत्या मरुदेष्पाक्षुषी पटलेन समाच्छादिते, तदा भरतो वदति - हे मातः ! दुःखं मा कुरु, तव पुत्रः ऋषभोऽतीव सुखी वर्तते । तदा मरुदेवी बदति इदानीं मां दर्शय, यदाऽत्रायास्यति तदा त्वां दर्शयिष्यामि । अथ भगवान् परदेशे विहरन् चारित्रं च पालयन्, एवं आत्मानं धर्मेण भावयतः श्रीऋषभदेवस्य वर्षाणां एकसहस्रं अभूत् । अथ भगवतः कदा केवलज्ञानं उत्पन्नं तत्सूत्रेणाह - जे से हेमंताणं चत्थे मासे, सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स इकारसीपक्खेणं पुवण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायत्रस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वमाणस्स अणते जाव0 जाणमाणे पासमाणे विहरै ॥ 212 ॥ अर्थः- यः शीतकालस्य चतुर्थो मासः, सप्तमः पक्षः फाल्गुनकृष्णः तत्र फाल्गुनकृष्णस्य एकादश्यां प्रथम द्विप्रहरे पुरिमतालनगरस्य वहिः शकटमुखे उद्याने वटवृक्षस्य तले अष्टमभक्तेन तपसा अपानकेन उत्तराषाढानक्षत्रे शुक्लध्यानं ध्यायमानस्य श्रीऋषभदेवस्य केवलज्ञानं केवलदर्शनं समुत्पन्नं, तदा च भगवान् जीवाजीवादि षट् द्रव्याणां स्वभावं जानन् पश्यन् विहरति । तस्मिन्नेव समये श्रीभरतभूपस्य आयुधशालायां चक्ररनं For Private and Personal Use Only kalpadruma kalikA vRciyukta. vyAkhyA. 7 // 210 //
Page #426
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुत्पन्नं । तदा उभयोः केवलज्ञान-चक्रयोः समकाल एव द्वाभ्यां पुरुषाभ्यां भरतभूपस्य वर्दापनिका प्रदत्ता, |भरतेन च उभौ सन्तुष्टिदानेन विसर्जितौ । ततश्च भरतेन चिन्तितम्-प्रथम कस्य महोत्सवं करोमि इति क्षणं विमृश्य ताते पूजिते, चक्रपूजनम् इति निश्चित्य, 'धर्मार्थे सकलं त्यजेत्' इति विचार्य मरुदेव्याः समीपे आगत्य वदति-हे मातः ! त्वं मां सदा एव उपालम्भं ददाना आस्र्ः। मत्पुत्रस्य यूयं शुद्धिमपि न गृहीथ । अद्य तव पुत्रस्य महिमानं दर्शयामि । त्वत्पुत्रः समागतोऽस्ति इत्युक्त्वा गजोपरि श्रीमरुदेवीम् आरोहयित्वा पश्चात् , खयमारुह्य महताऽऽडम्बरेण समवसरणाय आनयाञ्चक्रे । मार्गे आगच्छन्ती मरुदेवी कर्णाभ्यां देवदुन्दुभिध्वनि श्रुत्वा भरतं पप्रच्छ-कोऽयं ध्वनिः, कुत्र श्रूयते? तदा भरत उवाच-भो मातः! तव पुत्रस्याऽग्रे अयं वादित्राणां ध्वनिर्भवति । तथापि मरुदेवी न मनुते स्म । ततश्चाग्रे आगच्छन्ती देव-देवीनां महान्तं कोलाहलं shushraav॥ पुनर्भरतं पप्रच्छ-कोऽयं कोलाहलः ? तदा भरतः पुनरपि उवाच-तव पुत्रस्य सेवार्थ देवाः, देव्यश्च आयान्ति, ण्यान्ति च तेषां कोलाहलोऽयं भवति । एतदपि वाक्यं न मनुते स्म्|त्दा पुनरपि भरतो वदति-हे मातः! चेत्तव पुत्रस्य गृहं स्वर्ण-रूप्य-रत्नमयं त्वं विलोकयेः तदा त्वमपि जानीयाः । तत्स्वरूपं तु मया वर्णयितुं न शक्यते इति श्रुत्वा सत्यं मन्यमाना, हर्षाश्रुसहिता नेत्रे हस्तेन मर्दयन्ती, निष्पटला जाता सती साक्षात् सर्व समवसरणस्वरूपं तीर्थंकरस्य सर्व महिमानं ददर्श । दृष्ट्वा चिन्तितम्-अहो मोहविकलं जीवं धिक् ! सर्वेऽपि जीवाः For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 21 ॥ खार्थिनः, अहमेवम् अज्ञासिषं मत्पुत्रः ऋषभः एकाकी दुःखी भविष्यति, भरताय उपालम्भं ददाना आसं, ला कल्पद्रुम । कलिका मया पुनरस्यैव दुखेन चक्षुस्तेजोऽपि गमितम् , अयं तु कदापि मम न सस्मार । मद्यं सन्देशमात्रमपिन प्रेषितम्-हे मातः! त्वया मम चिन्ता न कार्या अहं गाढं सुख्यस्मि' इति । अयं मदुःखं न जानाति तर्हि मदीयं । वृत्तियुक्तं । व्याख्या. एकाझं प्रेम, अहं सरागा, अयं वीतरागः एवं विचारयन्ती मरुदेवी द्वादश भावना भावयन्ती गुणस्थानकेषु आरोहणं कुर्वाणा क्षपकश्रेण्या अन्तकृत्केवलिभावं प्राप्य मुक्तिं जगाम । अत्र कविर्भावं बदति-श्रीऋषभदेवसदृशः कोऽपि सुपुत्रो नाऽभूत् । यस्तु एकवर्षसहस्रं यावद् दुष्करं तपः कृत्वा केवलज्ञानरत्नमुत्पाद्य मात्रे के ददौ । मरुदेवी सदृशी काचिद् माता नासीत् । या च पुत्रं सिद्धिनारीपरणयनाय उन्मुखं ज्ञात्वा तन्मेलापं । कर्तुं पूर्व सिद्धिपुर्या जगाम । अथ पुनःमरुदेवीशरीरं क्षीरसमुद्रे देवैः प्रवाहितम् । भरतं च शोकहर्षाकुलं इन्द्रः प्रतियोध्य, समवसरणे आनीय श्रीऋषभदेवं प्रणामयित्वा भरतस्य शोकं निवर्तयामास । श्रीआदीश्वरो द्वादश पर्षदाग्रे धर्मदेशनां प्रकाशयामास । तत्र प्रथमदेशनायां धर्म श्रुत्वा पञ्चशतं भरतस्य पुत्राः, सप्तशत भरतस्य पौत्राः प्रतिवोधं प्रापुः, द्वादशशतकुमारैर्दीक्षा गृहीता । तत्र पुण्डरीकः प्रथमो गणभृत् स्थापितः ॥ 21 ॥ द्वादशशतकुमारेषु मरीचिरपि दीक्षित आसीत् । तदा ब्राहम्यपि बाहुबलं पृष्ट्वा दीक्षां जग्राह । सुन्दरी तु स्त्रीरत्नार्थ भरतेन रक्षिता । एवं धर्म प्रकाश्य खामी अन्यत्र विजहार । अथ भरतः खगृहमागत्य cakraratnasya । For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पष्टिवादीक्षा जगह ला महामात्या लवा ऋषभखामिजालिनो बभूवुः अजित. पूजार्थम् अष्टौ दिनानि यावद् महोत्सवं कृत्वा चक्ररत्नमाराधयामास । ततश्चक्ररत्नं चचाल । तस्य पश्चात् सर्व सैन्यं संमील्य षट् खण्डानि साधयामास । दिग्विजये षष्टिवर्षसहस्राणि लग्नानि । ततः पश्चाद् गृहे समागतस्तदा सुन्दरीम् आचाम्लतपः षष्टिवर्षसहस्राणि कृत्वा सञातां दुर्घलशरीरां दृष्ट्वा, दीक्षायै कृतनिश्चयां ज्ञात्वा दीक्षायै अनुमति ददौ । तया खाम्यग्रे दीक्षा जगृहे । तदा आयुधशालायां चक्ररत्नं न प्रविवेश । महामात्यान पप्रच्छ-आयुधशालायां कथं चक्ररत्नं न प्रविशति ? तदा महामात्या ऊचुः-भ्रातरो न त्वया वशीकृताः । तद्वचसा अष्टानवतिभ्रातृन दूतान् खसेवायै प्रेषयामास । ते च सर्वे मिलित्वा ऋषभखामिनम् अष्टापदे समवसृतं प्रष्टुं गताः, तदा भगवता वैतालीयाध्ययनं श्राव्य प्रतिबोध्य दीक्षिताः । ते च सर्वे केवलिनो बभूवुः । तत्सर्व ॥ भरतेन श्रुतं तथापि चक्ररत्नम् आयुधशालायाम् अपविश्यमानं दृष्ट्वा । मन्त्रिवचनाद् एकं बाहूबलिं अजितं विज्ञाय मनसि शुशोचे-यावद् बाहूबलिने जितस्तावत् षट्खण्डसाधनमपि निष्फलमेवेति ज्ञात्वा सुवेगनामानं दूतवरं बाहूबलेराकारणाय लेखं दत्वा भरतः तक्षशिलायां प्रेषितवान् । सोऽपि तदीये देशे ब्रजन मुदमुदितलोकान् बाहूबले रागिणः, बनेऽपि क्षेत्ररक्षाकारिणस्त्रीजनान् मधुरखराहूबलेगीतगुणान् गायतः, भरतस्य नाममात्रमपि अजानन् दृष्ट्वा विस्मयं प्राप । अनुक्रमेण तक्षशिलायां बाहूबलेस्सभायां सुवेगो दूतः समागत्य । प्रणतिं विधाय बाहुबलये लेखं ददौ । बाहूबलिरपि भरतस्य कुशलपृच्छापूर्वक लेख वाचयित्वा वकीयाऽऽह्वानं For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 212 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ज्ञात्वा रुष्टो दूतम् अपमान्य निर्भय निष्काशयामास । दूतश्च भीतः सन् जीवग्राहं नश्यन् भरताय सर्व । निवेदितवान् । तदा भरतः सर्वं सैन्यं संमील्य बाहूबलेरुपरि यात्रायै चचाल । बाहूबलिरपि तदागमनं विज्ञाय खसैन्यं संमील्य सेनानीं पुत्रं सोमयशसं कृत्वा स्वदेशसीमाशिरसि संस्थितः । भरतश्च स्वपुत्रं सूर्ययशसं सेनान्यं चकार । अनयोः महान् सङ्ग्रामोऽभूत् , द्वादशवर्ष यावत्, तत्सङ्ग्रामाद् बहवो देशा उद्वसिताः । तत् । खरूपं ज्ञात्वा च इन्द्रस्समागत्य उभयो भ्रात्रोरग्रे कलिं निवारणाय न्याययुद्धस्य उपदेशं ददौ । तदा पञ्च युद्धानि स्थापितानि-प्रथमं दृग्युद्ध, द्वितीयं वाग्युद्धं, तृतीयं बाहुयुद्ध, चतुर्थदण्डयुद्धम् , पञ्चमं मुष्टियुद्धम् , एतानि पञ्च युद्धानि कल्पितानि । उभयोरपि सैन्यं पृथक पृथक समतायां स्थितम् , इन्द्रादयो देवा अपि साक्षिणः स्थितास्सन्ति । तत्र प्रथमे दृग्युद्धे भरतो हारित्ः। द्वितीये वाग्युद्धेऽपि पुनर्भरतो हारित्ः। तृतीये बाहुमोटनयुद्धेऽपि भरत एव हारितः । चतुर्थे दण्डयुद्धे भरतो हारित्ः। अथ पञ्चमे मुष्टियुद्धे भरतेन बाहूबलिशिरसि मुष्टिप्रहारो दत्तः, तदा बाहवलिराजा जानुप्रमाणं पृथव्यां gtH। पुनर्बलान्निमृत्य यदा मुष्टिम् उत्पाव्य बाइबलिः भरतस्य हननाय धावितस्तदा भीतो भरतश्चक्रं मुमोच । चक्रं तु खगोत्रे न प्रभवति । अतो बाहूबलिमालिङ्गय भरतस्य हस्ते ज्गाम्|त्दा भरतो मनसि अतीवदूनो बाहूबलिं रुष्टम् आगच्छन्तं दृष्ट्वा किमयं नवीनश्चक्रवर्ती मदीयां सर्वा ऋद्धिं । गृहीष्यति? इति यावत् चिन्तयति, देवा अपि बाहूबलेरेव सर्वेषु युद्धेषु जयमुद्घोषयन्ति । तावदेव मुष्टिं दृढां बद्धां ॥ 21 ॥ For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मारणाय आगच्छतो मार्गे बाहुबलेश्चेतसि विचारः समुत्पन्न:-मदीयोऽयं जेष्ठो भ्राता राज्यसुखार्थ किं हन्यते ? |धिग् राज्यं, यदर्थ एतदकार्य क्रियते एवं विचार्य, मदीया मुष्टिरपि विफलत्वं न याति इति विचार्य मस्तके मुष्टिना लोचं विधाय केवलज्ञानं मम उत्पत्स्यते तदाऽतः स्थानात कायोत्सर्ग पारयित्वा श्रीऋषभदेवस्य समवसरणे gamipyAmItya'bhigrahaM बाहुबलिश्चकार । अथ च तदा भरतोऽपि आगत्य पादयोलगित्वा खापराधं क्षामयन् इन्द्रादिभिः प्रतियोधितो याहूबलेः सुताय पादयोनामयित्वा, पितृराज्यं च तस्मै दत्त्वा स्वगृहमाजगाम । अथ च बाहु-| बलिमुनेः कायोत्सर्गे स्थितस्य एक वर्ष बभूव । तदा श्रीऋषभदेवेन आसन्नकेवलज्ञानं दृष्ट्वा तत्पाधै तत्प्रति-IN बोधनाय ब्रामी-सुन्दयौं साध्व्यौ भगन्यौ प्रेषिते । तेऽपि तत्रागत्य मधुरखरेण-"वीरा तुम्हे गज थकी उत्तरो |गज चढ्यां केवल न होइ रे" इति ध्वनि चक्रतुः । तं गीतध्वनिं च श्रुत्वा बाहुबलिः वृक्षलता-तृणादिवेष्टितशरीरः, पक्षिभिः स्मश्रु-कूर्च-कर्णादिषु कृतनीडो मनसि चिन्तयति स्म-अहो! मम भगन्योआह्मीसुन्दयोः साध्व्योः गीतध्वनिः, मया तु गजास्त्यक्ताः, इमे चैवं वदतः गजादुत्तीर्यताम् । तदा ज्ञायते सत्यम् अहं मान-1 गजारूढोऽस्मि । जानामि-प्रथमं गृहीतदीक्षाणां भरतपौत्राणां कथं पादयोः लगामि, इति मम मनसि वृथाऽभिमान्ः। 'dharma'bhimAno विनयघातकरः, ततः इति विचार्य पादौ उत्पाटयतः, वल्लीतृणान् बोटयतः, मानस्य बलं। मोटयत एव केवलज्ञानं बाहुबलेरुत्पन्नम् । तदा श्रीबाहुबलिः केवली समवसरणे केवलिपर्षदि समाजगाम । For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 213 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ब्रामीसुन्दौ अपि खस्थानं ईय्तुः। इति भरतस्य बाहुबलेश्च सम्बन्धः संक्षेपेण avsrvshaaduktH॥ अथ श्रीऋषभखामिनः परिवारं वदति सूत्रकार:उसभस्स णं अरहो कोसलियस्स चौरासी (84) गणा, चौरासी (84) गणहरा हुत्था। उसभसेणपामुक्खा णं चौरासीइओ समणसाहस्सीओ (84000) उक्कोसिया समणसंपया हुत्था ॥ 214 ॥ उसभस्स f0 बंभि-सुंदरिपामुक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ (300000) उक्कोसिया अज्जियासंपया हुत्था ॥ 215 ॥ उसभस्स NaM0 सिजंसपामुक्खाणं समणोवासगाणं तिणि सयसाहस्सीओ पंचासयसहस्सा (350000) उक्कोसिया समणोवासगसंपया हत्था ॥ 216 ॥ उसभस्स NaM0 सुभदापामक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चौपण्णं च सहस्सा (554000) उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 217 ॥ उसभस्स NaM0 चत्तारि सहस्सा सत्तसया पण्णासा ( 4750) चउद्दसपुवीणं अजिणाणं जिणसंकासाणं 213 ॥ For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जाव-उकोसिया चउद्दसपुविसंपया हुत्था॥218॥ उसभस्स णं नव सहस्सा (9000) ओहिनाणीणं उक्कोसिया0 ॥ 219 ॥ उसभस्स NaM0 वीससहस्सा ( 20000 ) केवलनाणीणं उक्कोसिया0 ॥ 220 ॥ उसभस्स gaM0 वीससहस्सा, छच्च सया ( 20600 ) वेउब्वियाणं उक्कोसिया0 / / 221 ॥ उसभस्स paM0 बारस सहस्सा, छच्च सया, पण्णासा (12650) विउलमईणं अड्डाइजेसु दीवसमुद्देसु सन्नीणं पंचिंदियाणं पज्जतगाणं मणोगए भावे जाणमाणाणं, पासमाणाणं उक्कोसिआ विउलमैसंपया हुत्था॥222॥ उसभस्स NaM0 वारस सहस्सा, छच्च सया, पण्णासा (12650) वाईणं0 ॥ 223 ॥ उसभस्स NaM0 वीसं अंतेवासिसहस्सा (20000) सिद्धा, चत्तालीसं अजियासाहस्सीओ (40000) सिद्धाओ ॥ 224 ॥ उसभस्स NaM0 अरहओ बावीससहस्सा, नवसया ( 22900) अणुत्तरोववाइयाणं गैकल्लाणाणं जाव-भदाणं उक्कोसिआ0 ॥ 225 ॥ श्रीऋषभस्याऽर्हतः कौशलिकस्य चतुरशीतिर्गणाः, 84 चतुरशीतिर्गणधरा 84 बभूवुः । ऋषभसेनप्रमुखाश्चतुर For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 214 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. शीतिसहस्रप्रमाणाः (84000) साधूनां सम्पद् आसीत्॥ ऋषभस्याहतो ब्राह्मी-सुन्दरीप्रमुखाः त्रिलक्षप्रमाणाः (300000) साध्वीनां सम्पत् । ऋषभस्याहतः श्रेयांसप्रमुखाः त्रिलक्षपञ्चाशत्सहस्रप्रमाणाः (350000) श्राद्धानां संपत् ॥ ऋषभस्याहतः कौशलिकस्य सुभद्राप्रमुखाः पश्चलक्ष-चतुःपञ्चाशत्सहस्रप्रमाणाः (554000) श्राद्धीनां सम्पत् ॥ ऋषभस्याहतः कोशलिकस्य चतुःसहस्र-सप्तशत-पञ्चाशत्प्रमाणाः (4750) चतुर्दशपूर्वधराणाम् अजिनानामपि जिनसदृशानां सम्पद् आसीत् ॥ऋस्स्भ्स्याह्तो नवसहस्रप्रमाणाः (9000) अवधिज्ञानिना सम्पत् । / ऋषभस्याहतः वहस्तदीक्षिता विंशतिसहस्रं (20000) केवलिनो जाताः ॥ऋस्स्भ्स्याह्त्ः कौशलिकस्य विंशतिसहस्रं षट्शताधिकं (20600) वैक्रियलब्धीनां सम्पद् अभूत् ॥ ऋषभस्याऽर्हतः सार्द्धद्वयद्वीपसमुद्रान्तर्वर्तिनां संज्ञिपर्याप्तकपञ्चेन्द्रियाणां मनोभावज्ञानाम् , एतादृशानां मनःपर्यवज्ञानिनां साधूनां विपुलमतीनां द्वादशसहस्र-षट्शत-पञ्चाशत् (12650) प्रमाणाः, सम्पद् अभूत्॥ ऋषभस्याहतः कौशलिकस्य द्वादशसहस्र-षट्शत-पञ्चाशत् (12650) प्रमाणाः, वादिनाम् इन्द्रादिभिरपि अजेयानां संपद् आसीत् ॥RssbhsthaahtH kauzalikasya स्वहस्तदीक्षिताः विंशतिसहस्रं (20000) साधवो मोक्षं गताः । ऋषभस्याहतः कौश|लिकस्य खहस्तदीक्षिताः साध्व्यश्चत्वारिंशत्सहस्र (40000) प्रमाणाः मोक्षंजग्मुः ॥ऋस्स्भ्स्याह्त्ः कौशलिकस्य द्वाविंशतिसहस्रनवशताधिकप्रमाणाः (22900) पञ्चानुत्तरविमानवासिनांसाधूनाम् एकावतारिणां smpdaasiit॥ ॥ 214 // For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir usabhassa f0 arahao दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी, परियायंतगडभूमी य । जाव-असंखिजाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्तपरिआए अंतमकासी ॥ 226 ॥ ऋषभस्याहतः कौशलिकस्य द्विविधा अन्तकृभूमिः-युगान्तकृभूमिः 1, पर्यायान्तकृभूमिश्च 2 / श्रीऋषभदेवस्य पद्देऽसङ्ख्याता भूपा मुक्तिं ग्ताः। श्रीअजितनाथस्य पितरं जितशत्रुभूपं यावद् मुक्तिमार्गो व्यूद्ध्ः। एषा युगान्त्कृभूमिः1| श्रीऋषभदेवस्य केवलज्ञानोत्पत्तेरनन्तरम् अन्तर्मुहूर्तेन मरुदेवी मुक्ति प्राप्ता एषा पर्यायान्तकृभूमिः 2 ॥ ते णं काले णं, ते णं समए णं उसमे अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमझे वसित्ता णं, तेवढेइ पुत्वसयसहस्साई रज्जवासमज्झे वसित्ता णं, तेसीइं पुवसयसहस्साई अगारवासमझे वसित्ता णं, एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता, एगं पुब्बसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता पडिपुषणं पुबसयसहस्सं सामण्णपरियागं पाउ For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 215 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir णित्ता, चौरासीइं पुवसयसहस्साइं सवाउयं पालैत्ता खीणे वेयणिज्जा -'ऽउय-नाम-गुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुवीकत्ताए तिहिं वासेहिं, अद्धनवमेहिय मासेहिं सेसेहिं, जे से हेमंताणं तच्चे मासे, पंचमे पक्खे माहवहुले, तस्स णं माहब हुलस्स (ग्रं0 900 ) तेरसीपक्खे णं उपिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं (10000 ) सद्धिं चोइसमे भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुण्हकालसमयंसि संपलियंकनिसपणे कालगए वीकंते, जाव- सवदुक्खप्पहीणे ॥ 227 ॥ अर्थ:- ऋषभोऽर्हन् कौशलिको विंशतिपूर्वलक्षाणां यावत् कुमारपदवीं भुङ्क्त्वा, त्रिषष्टिपूर्वलक्षं यावद् राज्यं भुङ्क्त्वा, त्र्यशीतिपूर्वलक्षं यावद् गृहस्थावासे स्थित्वा, एकसहस्रवर्ष यावत् छद्मस्थदीक्षां प्रपात्य एकसहस्रवर्षेणोनम् एकं पूर्वलक्षं केवलज्ञानसहितं चारित्रं प्रपाल्य, सम्पूर्णकपूर्वलक्षं यावत् सर्वं चारित्रपर्याय संपाल्य, चतुरशीतिपूर्वलक्षं यावत् सर्वायुः प्रपाल्य तस्यान्ते वेदनीयाऽऽयुर्नाम - गोत्राणां चतुर्णां अघातिकर्मणां क्षयेऽस्याम् एवावसर्पिण्यां तृतीये सुखमदुःखमारके प्रचुरे गते सति वर्षत्रये, सार्द्धाष्टमासे, तस्य तृतीयारकस्य For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 7 // 215 //
Page #436
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शेषे सति शीतकालस्य तृतीये मासे, पञ्चमे पक्षे, माधवदित्रयोदशीदिने; अष्टापदपर्वतस्योपरि दससहस्र(10000) साधुभिस्सहितः षड्भिरुपवासैरपानकैः अभीचिनक्षत्रे चन्द्रसंयोगे समागते सति प्रातःसमयाद द्विप्रहरमध्ये पद्मासनेन स्थितो भगवान् मुक्तिं प्राप्तः । सर्वदुःखरहितः सञ्जातः ॥ उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव-सबदुक्खप्पहीणस्त तिण्णि वासा, अद्धनवमा य मासा वीक्कंता, तओ वि परं एगा सागरोवमकोडाकोडी तिवासाद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया वीकंता, एयम्मि समए समणे भगवं महावीरे परिनिवुडे, तओ वि परं नववाससया वीकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 228 ॥ NI श्रीऋषभस्य मुक्तिगमानादनन्तरं त्रिभिर्वर्षेः, सार्दाष्टभिर्मासैः तृतीयारक उत्तीर्णः, ततः पश्चाचतुर्थारको लग्नः । तत्र त्रयोविंशतितीर्थकराः बभूवुः । आदीश्वरस्य निर्वाणाद् एका कोटाकोटिः सागरोपमाणां त्रिवर्ष-सार्धाष्टमास-द्विचत्वारिंशत्सहस्रवर्षेरूना यदा गता तदा श्रीवीरस्य निर्वाणमभूत् । श्रीवीरनिर्वाणादू navazatavava~razI For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 216 ॥ तिवर्षेश्च (980) कल्पसूत्रं पुस्तकेषु लिखितम् । इत्यनेन श्रीआदीश्वरस्य पञ्च कल्याणकानि संक्षेपेण निरूपितानि । / शासनाधीश्वरश्रीवर्धमानखामी, गुरुक्रमेण श्रीगौतमयावत् श्रीसद्धे सर्वदा श्रेयः प्रवर्तताम् । / श्रीकल्पसूत्रवरनाममहागमस्य, गूढार्थभावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य, व्याख्यानसप्तममगात् परिपूर्तिभावम् ॥ 7 ॥ ॥ इति श्रीकल्पसूत्रकल्पद्रुमकलिकायां लक्ष्मीवल्लभोपाध्ययविरचितायां सप्तमं व्याख्यानं समाप्तम् ॥ 7 ॥ | कल्पद्रुम कलिका वृचियुक्त. व्याख्या. ॥ 216 ॥ For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha अष्टमी वाचना स्थविरावली व्याख्यायते । ते णं काले णं, ते णं समए णं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ 1 ॥ से केणटेणं भंते! एवं वुच्चै-समणस्त भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ 2 ॥ तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणाः, एकादश गणधराश्च अभवन् । 'से keNa'tti 'से' शब्दः, अथशब्दार्थः, केनार्थेन कारणेन हे भदन्त ! एवमुच्यते-गणा नव, गणधरा ekaadsh। कथम्? यतः-'जावैया जस्स गणा तावैया गणहरा tassa'tti वचनात् , यस्य तीर्थङ्करस्य यावन्तोगणा भवन्ति तावन्तस्तस्य गणधरा भवन्ति । सर्वजिनानांगणधर-गणयोस्तुल्यत्वेऽपि श्रीवीरस्य कथम् एवम् ? तत्रोत्तरमाहाकम्पिता-'चलभात्रोरेकरूपैव वाचना जाता, एवं मेतार्य-प्रभासयोरपि; एकैव वाचना प्र्जाता। समुदायो हि गणः, इति नव गणाः ॥ समणस्स भगवओ महावीरस्स जिट्टे इंदभूई अणगारे गोयमगुत्ते णं पंच समणसयाई वाएइ, For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandal कल्पसूत्र कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥ 217॥ मज्झिमए अग्गिभूई अणगारे गोयमगुत्ते णं पंच समणसयाई वाएइ, कणीअसे अणगारे वाउभूई गोयमगुत्ते णं पंच समणसयाई वाएइ, थेरे अजवियत्ते भारदाए गुत्ते णं पंच समणसयाई वाएइ, थेरे अजसुहम्मे अग्गिवसायणे गुत्ते णं पंच समणसयाइं वाएइ, थेरे मंडितपुत्ते वासिट्रे गुत्ते णं अड्डट्ठाई समणसयाइं वाएइ, थेरे मोरिअपुत्ते कासवे गुत्ते णं अद्भुटाई समणसयाई वाएइ, थेरे अकंपिए गोयमे गुत्ते णं, थेरे अयलभाया हारिआयणे गुत्ते णं-पत्तेयं एते दुण्णि वि थेरा, तिण्णि तिण्णि समणसयाइं वाएंति; थेरे अजमेइज्जे, थेरे पभासे-एए दुण्णि विथेरा कोडिन्न गुत्ते णं तिण्णि तिषिण समणसयाई वाएंति । से तेणटेणं अज्जो ! एवं वुच्चै-समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ 3 ॥ सवे वि णं एते समणस्स भगवओ महावीरस्स एक्कारस वि गणहरा दुवालसंगिणो, चौदसपुविणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया, जाव-सव्वदुक्खप्पहीणा ॥ ॥ 217 ॥ For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir there इंदभूई, थेरे अज्जसुहम्मे य सिद्धिगए महावीरे पच्छा दुण्णि वि थेरा परिनिव्वुया ॥ जे इमे अजत्ताए समणा निग्गंथा विहरंति, एएणं सवे अजसुहम्मस्स अणगारस्स आवञ्चिजा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ 4 ॥ श्रीमहावीरस्य ज्येष्ठ इन्द्रभूतिनामा अनगारो गौतमगोत्रीयः स पञ्चशतश्रमणान् वाचयति-वाचनां ददाति 1 / मध्यमोऽग्निभूतिनामा अनगारो गौतमगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति 2 / कनिष्ठो लघुर्वायुभूतिनामा गौतमगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति, एते त्रयोऽपि भ्रात्र्ः3| चतुर्थ आर्यव्यक्तनामा भारद्वाजगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति 4 / पञ्चमः सुधर्मखामी अग्निवैश्यायनगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति षष्ठोमण्डितपुत्रो वासिष्ठगोत्रीयः, मण्डितश्चासौ पुत्रश्च धनदेवस्य मण्डितः पुत्र्ः। केचित्तु एवं व्याख्यानयन्ति-मण्डित इति धनदेवस्य नामान्तरम् , तस्य पुत्रो मण्डितपुत्रः, स सार्वत्रिशतश्रमणान् वाचयति 6|स्प्त्मो मौर्यपुत्रः काश्यपगोत्रीयः सोऽपि सार्वत्रिशतश्रमणान् वाचयति । अत्र मण्डितमौर्यपुत्रयोरेकमातृत्वेन, भ्रात्रोरपि यद्भिन्नगोत्राभिधानं तत् पृथ्ग्ज्ञ्कापेक्स्स्या। यतो मण्डितस्य पिता धनदेवः, मौर्यपुत्रस्य तु सूर्यः पिता, माता तुद्वयोरपि एकैव विज्यादेवी|एव्ण् कृतेन विरोध्ः। यतः, tatra deze ekasmin patau For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र PROB ॥ 218 ॥ मृते द्वितीयपतिकरणं न दोषाय, इतिवृद्धाः7 / अष्टमोऽकम्पितो गौतमगोत्रीयः 81, अचलभ्राता नवमो हार्या जलजातानमा हावाकल्पद्रुम यनगोत्रीयः, एतौ द्वावपिगणधरौ त्रिशत-त्रिशतश्रमणान् वाचयति 9दशमो मेतार्यः10,एकादशमो प्रभासः, कलिका एतौ द्वावपि कोडिन्न'-कौण्डिन्यगोत्रीयौ त्रिशत-त्रिशतश्रमणान् वाचयति 11 ॥ तेन कारणेन नव गणाः, एकादश वृत्तियुक्त गणधराश्च, एतेषां परिवार ईयान जातः-चत्वारः सहस्राश्चतुःशतानि च 4400 / एते एकादश गणधराः कीदृशा व्याख्या. इत्याह-एते सर्वेऽपि गणधरा द्वादशाङ्गिणः, आचारान्ग्गादि-dRssttvaadaantshrutvntH| कथं? स्वयं तेषां प्र्न्न्य्नात्। पुनः कीदृशाः? चतुर्दशपूर्विणः, पूर्वाणाम् अङ्गान्तर्गतत्वेऽपि पूर्व प्रणयनात्, अनेकविद्या-मश्राद्यर्थमयत्वात् , महाप्रमाणत्वाच्च । प्राधान्यख्यापनार्थ पुनरुपादानम् । पुनः कीदृशाः ? द्वादशाङ्गित्वं सूत्रमात्रेऽपि स्यादत आह-समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी भावाचार्यः, तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटकं द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्येव, किन्तु समस्तं सर्वाक्षरसन्निपातित्वाद् धारयन्ति सूत्रतोऽर्थतश्च । पुनः कीदृशाः । राजगृहे नगरे मासिकभक्तेन अपानकेन कालं गताः, तत्रापि नव गणधराःश्रीमहावीरे जीवति सति मोक्षं ग्ताः। परं श्रीगौतमखामी वीरनिर्वाणाद् द्वादशवर्षे मोक्षं गतः । अथ च श्रीसुधर्मखामी पञ्चमगणधरो वीरनिर्वाणाद ॥ 21 ॥ विंशतिवर्षे मोक्षं गतः, परम् 'अज्जत्ताए' आर्यतया, अद्यतनयुगे वा ये इमे श्रमणा निर्ग्रन्था viharanti, ete For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Aryasudharmasya अपत्यानि-तत्सन्तानजा इत्यर्थः । अवशेषा गणधरा निरपत्या:-शिष्यसन्तानरहिता जाताः । खखमरणकाले खखगणस्य सुधर्मखामिनिसर्गात् । अथ सुधर्मतः स्थविरावली प्राह समणे भगवं महावीरे कासवगुत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते णं 1, थेरस्सणं अजसुहम्मस्स अग्गिवेसायणगुतस्स अजजंबनामे थेरे अंतेवासी कासवगुत्ते णं 2, थेरस्स णं अजजंबुणामस्स कासवगुत्तस्स अजप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते 3, थेरस्स णं अजप्पभवस्स कच्चायणसगुत्तस्स अजसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते 4, थेरस्स णं अजसिजंभवस्स मणगपिउणो वच्छसगुत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगुत्ते ॥ 5 ॥ अथ व्याख्यालापनिकामात्रेण श्रीमहावीरस्य अन्तेवासी अग्निवैश्यायनगोत्रीयः श्रीसुधर्मस्वामी 1 / श्रीसुधर्मखामिनोऽन्तेवासी kaashypgotriiy:shriijmbuukhaamii|shriijmbuukhaamino'ntevaasii कात्यायनगोत्रीय:श्रीप्रभवखामी 3 श्रीप्रभवखामिनोऽन्तेवासी मनकपिता वत्सगोत्रीयः shriishyyNbhvH4| श्रीशय्यंभवखामिनोऽन्तेवासी For Private and Personal Use Only
Page #443
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmar www.kobatirth.org कल्पसूत्र ॥ 219 ॥ तुझियायनगोत्रीयो shriiyshobhdrH॥अथ् एतेषां पञ्चानां स्थविराणांसंबन्धा अनुक्रमेण एवं ज्ञेयाः, त्थाहि-अथ्। कल्पद्रुम श्रीवीरपट्टे सुधर्मखामी, तस्य संबन्धोऽयम् , तथाहि-कुल्लागसन्निवेशे धम्मिल्लनामा ब्राह्मणः, तस्य भार्या। कलिका वृत्तियुक्तं. भद्दिला, तयोः पुत्रः सुधर्मा चतुर्दश (14) विद्यानिधानः, पञ्चाशद्वर्षान्ते 50 बीरसमीपे दीक्षा । त्रिंशद्वर्षाणि व्याख्या. 30 यावद्वीरचरणकमलसेवा । द्वादश वर्षाणि 12 वीरमोक्षात् छद्मस्थावस्थायां स्थितः । अष्टौ वर्षाणि 8 केवलपर्यायः, एवं वर्षशतं (100) सर्वम् आयुः प्रपाल्य श्रीजम्बूस्वामिनं खकीयपढे स्थापयित्वा मोक्षं gtH1॥ जम्बूवामिचरित्रमिदम्-एकदा श्रीमहावीरदेवस्य समवसरणे अनेकदेव-चतुरग्रदेवीसहितः, महातेजःपुञ्जविराजमानो विद्युन्माली देवो वीरं वन्दितुं समागतः । तदा श्रेणिकन पृष्टम्-हे खामिन् ! अस्य देवस्य एतादृशी विस्मयकारिणी अधिका कान्तिः कथम् ? ततः स्वामिना प्रोक्तम्-हे श्रेणिक ! अनेन देवेन पूर्वभवे महाविदेहक्षेत्रे राजकुमारण शिवेन वैराग्यं प्राप्य द्वादश वर्षाणि महत्तपः कृतम् । तथाहि-उपवासद्वयं कृत्वा पारणे आचाम्लम् , एवं द्वादश वर्षाणि निरन्तरं तपः कृतम् । तस्य प्रभावेन पश्चमे ब्रह्मदेवलोके तिर्यगजृम्भको देवो महर्द्धिकोऽभूत् । अथायं देवः सप्तमे दिने देवलोकतथ्युत्वाराजगृहनगरे ऋषभदत्तः श्रेष्ठी, धारिणी भार्या, तयोः ॥ 219 ॥ पुत्र उत्प्त्स्य्ते। ततस्तथैवोत्पन्नः, जन्मोत्सवः कृतः । गर्भस्थेऽस्मिन् मात्रा जम्बूवृक्षो दृष्टः, ततो ऽजम्बूकुमारः इति नाम दत्तम् , क्रमाद्यौवनावस्थां प्राप्तः, परं श्रीसुधर्मस्वामिपाचे धर्म श्रुत्वा वैराग्यवान् जातः । मातृपितृ For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमुखाऽऽग्रहाद नीरागोऽपि अष्ट कन्यापाणिग्रहणं मेने । एकदा सुधर्मस्वामिपावै धर्म श्रुत्वा दीक्षाया आदेश-IN ग्रहणार्थं गृहे आगच्छन् प्रतोल्यां यत्रादागता प्रस्तराद् मरणमागतं टालयित्वा पश्चानिवृत्य श्रीसुधर्मस्वामि-| पाचे ब्रह्मव्रतं ललौ । तस्मिन् गृहीतेऽपि मातृपितृप्रमुखाऽऽग्रहात् पाणिग्रहणं चक्रे । रात्रौ ता अष्टौ अपि कन्याः प्रतियोधयित्वा, तालोद्घाटिनीविद्याभृच्चौर्यार्थं प्रविष्टः प्रभवनामा चौरोपि प्रतिबोधितः । प्रभाते जम्बूकुमारो दीक्षाग्रहणाय उत्थितस्तदा अष्टौ कन्याः8, अष्टौ तासांमातरः 8, अष्टौ तासां पितरः 8, जम्बूवामिनो माता-IN पितरौ 2, एवं षड्विंशतिः 26, चौराणां पश्चशत्या सह प्रभवः 501, सर्वैः 527 तैः सह जम्बूकुमारो दीक्षां ललो, मुक्तिं gtH। yena जम्बूकुमारेण नवपरिणीता अष्टौ कन्याः, नवनवतिवर्णकोट्यश्च त्यक्ताः, पुनश्चरमकेवली जातः । श्रीमहावीराच्चतुःषष्टिवर्षे 64 सिद्ध्ः। यस्मिन मुक्तिं गते एतानि दश वस्तूनि विच्छेदं गतानि । तथाहिमनःपर्ययज्ञानम् 1, परमावधिज्ञानम् 2, पुलाकलब्धिः 3, आहारकशरीरम् 4, क्षपकश्रेणिः 5, upshmshrenniH| |6, जिनकल्पमार्गः 7, परिहारविशुद्धिचारित्रं सूक्ष्मसंपरायचारित्रं यथाख्यातचारित्रम् इति संयमत्रिकम् 8 केवलज्ञानम् 9, सिद्धिगमनम् 10 इति। श्रीजम्बूस्खामिनोऽहोऽधिकं सौभाग्यम्, यतो यं पतिं प्राप्य अद्यापि शिवश्रीरन्यं पतिं न वाञ्छति । पुनर्जम्बूसमः कोऽपि ईदृशः कोपालो 'न भूतो न भविष्यति' यश्चौरानपि मोक्षमागवाहकान साधून अकरोत् । पुनर्जम्बूकुमारो वणिगजातिवादू महालोभी, यतो मुक्तिनगरे प्रविश्य, अनन्त धज्ञानम् , परमावविज्ञान चारित्रं सक्ष्मसंपरायचाकिजेसीभाग्यम, yato For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 220 ॥ सौख्यं प्राप्य, अन्याऽऽगमननिरोधाय मुक्तः कपाटं दत्तवान् इति जम्बूसंवन्धः 2 ॥ श्रीजम्बूस्वामिना श्रीप्रभवः कल्पद्रुम सूरिपदे स्थापितः । अथ श्रीप्रभवखामिना गच्छमध्ये, सङ्घमध्ये च उपयोगो दत्तः कस्य सूरिपदं दीयते? गच्छे । कलिका पट्टयोग्यं साधुमदृष्ट्वा परतीर्थे राजगृहे यज्ञं कुर्वन् शय्यंभवभहो दृष्टः, ततः श्रीप्रभवसूरिणा साधुद्वयं शिष्य-| वृत्तियुक्त. व्याख्या. यित्वा मुक्तम् । तेन तत्र गत्वा प्रोक्तम्-अहो कष्टम् ! अहो कष्टं!! तत्त्वं न ज्ञायते । तदा शय्यंभवभद्देन श्रुतम्, ततस्तत्त्वज्ञानपृच्छार्थ गुरुपाचे गत्वा पृष्टो गुरुः खड्गम् उत्पाव्य तत्त्वं वद ? गुरुणा विचारितं शिरच्छेदे तत्वं वक्तव्यं, न दोस्स्ः। भोः! यज्ञकीलस्याधोभागे श्रीशान्तिनाथप्रतिमा शान्तिकारी वर्तते, तेन शान्तिजायते । ततो जातजैनधर्मरुचिर्गुरुपावें गत्वा धर्म श्रुत्वा दीक्षां जग्राह शय्यंभवभः । अथ श्रीप्रभवस्वामी गृहवासे वर्षाणि त्रिंशत् 30, छद्मस्थावस्थायां च पञ्चपञ्चाशद्वर्षाणि 55, सर्वमायुः पञ्चाशीतिवर्षाणि 85 पालयित्वा श्रीशय्यंभवं स्वस्य पट्टे स्थापयित्वा वर्ग जगाम । इति प्रभवस्वामिसंबन्धः 3 ॥ अथ श्रीप्रभवस्वामिना श्रीशय्यंभवः सूरिपदे स्थापितः । पश्चात् सगर्भा शय्यंभवेन भार्या मुक्ताभूत् तया पुत्रो जनितः, तस्य मनक इति नाम दत्तम् । स लेखकशालायां पठन् केलिकरणाय गतः, बालैः 'निष्पितृकः' इति प्रोक्त्म्। ततो दुःखं कृत्वा मातृपाचे आगत्य ॥ 220 ॥ पितृनामपृष्टम् , तया प्रोक्तम्-शय्यंभवः । तेनोक्तं कुत्रास्ति ? मात्रा दीक्षाखरूपं प्रोक्तम् , ततो गतस्तन्नगरे, गुरोर्बहिर्गतस्य एकान्ते militomnkH। पृष्टं मनकेन-अत्र शय्यंभवसूरिः श्रूयते स कुत्रास्ति ? गुरुणा proktam For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं प्रयोजनम् ? मनकेन खकीयं खरूपम् , आगमनप्रयोजनं च ज्ञापितम् । ततो गुरुः प्रकारान्तरेण आत्मानं ज्ञापयामास, संसारस्यासारतादर्शनेन प्रतियोधितो बभाषे-मम दीक्षां देहि । गुरुर्वक्ति-'यदि पितृसंबन्धं साधूनां न ज्ञापयसि तदा बतं द्दामि'| मनकेन प्र्तिप्न्न्म्। ततो दीक्षा दत्ता, गुरुणा स्तोकमायुर्ज्ञात्वा सिद्धान्तादुद्धृत्य दशवैकालिकं कृत्वा मनकस्य पठनाय दत्तम्, षण्मासेन पठितम् । ततो मनकश्चारित्रमाराध्य svarga gtH। श्राद्धा अग्निसंस्कारं कृत्वा गुरुपाचे आगतास्तदा यशोभद्रः पार्थेऽभूत् । गुरुमिरुपदेशो दत्तस्तदा गुरोर्नेत्रयोरश्रूणि पेतुः । ततो यशोभद्रेण, सङ्घन च प्रोक्तम्-हे पूज्य ! युष्माकम् अनेके साधवः परलोकं गच्छन्ति, परम् अश्रुपात: कदापि न दृष्टः सांप्रतं कथम् अश्रुपातः? गुरुः प्राह-मोहात्, को मोहः? गुरुणा प्रोक्तम्-अयं मनकोऽस्माकं |पुत्रो भवति । साधुभिः प्रोक्तम्-कथं न ज्ञापितः पुत्रसंबन्धः ? गुरुणा प्रोक्तम्-यदि पुत्रसंबन्धो ज्ञाप्यते तदा न कोऽपि वैयावृत्त्यं कारयति, तस्याऽकरणे च कथमात्मनः निस्तारः स्यात् ? ततो गुरुभिर्दशवकालिकं सिद्धान्ते पश्चात्क्षिप्यमाणं सङ्घन निवारितम् । ततः श्रीशय्यंभवसूरयः स्वकीयपट्टे यशोभद्रसूरि स्थापयित्वा श्रीवीरादष्टानवति 98 वर्षे खर्ग जग्मुः 4 ॥ अथ श्रीयशोभद्रसूरितोऽग्रे संक्षेपवाचनया स्थविरावली व्याख्यायते संखित्तवायणाए अज्जजसभदाओ अग्गओ एवं थेरावली भणिया, तं जहा-थेरस्स णं ajja For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 221 ॥ कल्पद्रुमः कलिका वृत्तियुक्तं. व्याख्या. जसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अजसंभूअविजए माढरसगुत्ते, थेरे अजभद्दबाहू पाईणसगुत्ते; थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते, थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अजसुहत्थी वासिटुसगुत्ते; थेरस्स णं अजसुहत्थिस्स वासिट्ठसगुत्तस्स अंतेवासी दुवे थेरा-सुट्टियसुप्पडिबुद्धा, कोडियकाकंदगा वग्यावच्चसगुत्ता; थेराणं सुट्ठियसुप्पडिबुद्धाणं, कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिन्ने कोसियगुत्ते, थेरस्स णं अजइंददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिन्ने गोयमसगुत्ते, थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स अंतेवासी थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते, थेरस्स णं अज्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स अंतेवासी थेरे अजवैरे गोयमसगुत्ते, थेरस्स णं अजवैरस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जवैरसेणे उक्कोसियगुत्ते, थेरस्स णं ॥ 221 ॥ For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PICS अजवैरसेणस्स उक्कोसिअगुत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले 1, थेरे अजपोमिले2, थेरे अजजयंते 3, थेरे अज्जतावसे 4; थेराओ अजनाइलाओ अजनाइला साहा निग्गया (1), थेराओ अज्जपोमिलाओ अजपोमिला साहा निग्गया (2), थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया (3), थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया (4) इति ॥ 6 ॥ अर्थ:-संक्षेपवाचनया कृत्वा आर्ययशोभद्राद् अग्रतः एवं स्थविरावली भणिता । तथाहि-श्रीआर्ययशोभद्रस्रेस्तुनिकायनगोत्रस्य द्वौ शिष्यो-एकः संभूतिविजयो माढरगोत्रीयः 1, द्वितीयो भद्गबाहुः प्राचीनगोत्रीयः 2, भद्रबाहुसंबन्धो यथा-प्रतिष्ठानपुरवासिनौ वराहमिहिरः 1, भद्रबाहुः2 नामानौ द्वौ भ्रातरौ ब्राह्मणी अभूताम् । श्रीयशोभद्रमूरिपाचे धर्म श्रुत्वा प्रबजितौ, क्रमाच्चतुर्दशपूर्वधरौ जातो, गुरुणा भद्रबाहुः विनीतत्वात् सूरिपदं ददे । वराहमिहिरस्य तु अविनीतत्वान्न दत्तम् । कथम् ? यतो यो गणधरशब्दो गौतमादिगणधरैर्ममहापुरुषैव्यूढस्तं शब्दं यो गुरुः कुपात्रे, अयोग्ये स्थापयति स गुरुमहापापी, अनन्तसंसारी च स्यात् । ततो वरा-IN हमिहिरो रुष्टः सन् गच्छाहहिर्निर्गतः, गुरौ द्वेषं वहति स्म । चतुर्दशपूर्वभणनाद् नवीनानि ज्योतिःशास्त्राणि करोति स्म । 'वराहसंहिता' नामा ग्रन्थो येन कृतः, साधुवेषं मुक्त्वा द्विजवेषं कृत्वा निमित्ती जीवति sma । For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 222 ॥ पुनर्लोकानामग्रे एवं कथयति स्म-भो लोका! मया एकदा नगराहिलग्नं मण्डितमासीत् परं विस्मृत्या लग्नं न कल्पद्रुम भग्नम् , गृहागतेन विचारितम् अहो!! मम ज्ञानस्य विराधना जाता, ततस्तं लग्नभङ्गं कर्तुं पुनरहं तत्र स्थाने कलिका गतः, लग्नस्योपरि तस्याधिष्ठायकं सिंह पुच्छाच्छोटं कुर्वन्तम् अपश्यम् , तथापि लग्नभक्त्या साहसं कृत्वा लग्नो वृचियुक्त. परि हस्तक्षेपे कृते सिंहः सूर्यो भूत्वाप्राह-भोवराहमिहिर! वरं वृणु, तदा मया प्रोक्तम्-नक्षत्रादीनाम् आचारं व्याख्या. साक्षाद्दर्शय । ततस्तेन अहं सूर्यादीनां यत्र मण्डलानि तत्र नीतः, सर्व सर्वेषां ग्रहाणां चारो-दया-'स्तमनवक्रातिचारखरूपं दर्शितः । ततोऽहं सर्व ज्योतिष्कबलेन अतीता-नागत-वर्तमानखरूपं जानामि, इति कथ-II यन् राजादीनां चमत्कारदर्शनेन मनांसि रञ्जयामास । तस्मिन्नगरे भद्रबाहुस्वामी समागतः, श्रावकैः प्रवेशोत्सवकरणादिना महिती महिमा कृता, परं वराहमिहिरो न सहति, तेषां माहात्म्यपातं वाञ्छति । ततो राज-IN सभायां गत्वा राजाऽग्रे प्रोक्तम्-इतः पञ्चमे दिने पूर्वतो मेघः समेष्यति 1, तृतीयप्रहरप्रान्ते 2, पुरो लिखित-13 कुण्डलिकायाः मध्ये 3, द्विपञ्चाशत्पलमितो मत्स्यः पतिष्यति 4 इति निमित्तं भाषितं श्रुत्वा श्रावकैः भद्रबाहुस्वामिने प्रोक्तम् । गुरुणा प्रोक्तम्-किश्चित्सत्यम्, किञ्चिद् असत्यम् । कथम् ? ततो गुरुणा प्रोक्तम्-मेघोर ॥ 222 ॥ न पूर्वतः समेष्यति, किन्तु ईशानकोणतः 1 तृतीयप्रहरप्रान्ते न, किन्तु दिनघटीष शेषे सति 2 कुण्डलिकाया मध्ये न, किन्तु किश्चिद्वहिः 3 / द्विपञ्चाशत्पलमानो न, किन्तु वायुना भक्षितत्वात् साधैंक For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पश्चाशत्पलमानस्तुलितो भविष्यति 4 / भद्रबाहुविशेषज्ञाननिमित्तमपि राज्ञा श्रुतम्, ततः पञ्चमे दिने मेघवृष्टिओता परं सर्व श्रीभद्रबाहुखामिवचनं सत्यं जातम् । वराहमिहिरः सत्याऽसत्यवादी लोकमध्ये जातः, भद्रबाहुस्वामी तु सत्यवादी जातः । पुनरेकदा राज्ञः पुत्रो जातः, वराहमिहिरेण वर्षशतायुर्वर्तनेन । जन्मपत्रिका लिखिता । ततः सर्वेऽपि लोकाः अक्षतभाजनानि लात्वा वर्धापनाय राज्ञो गृहे समेताः,IN एवं दर्शनिलोका अपि आशीर्मदानाय समेता विना भद्रबाहुम् । ततो वराहमिहिरेण राज्ञोऽग्रे प्रोक्तम्हे राजन् ! भवदीयपुत्रजन्म भद्रबाहोर्न रुचितं तेन नागतः । एतत्खरूपं श्रावकैः भद्रबाहुस्वामिनः प्रोक्तम् । |गुरुभिः प्रोक्तम्-वारं वारं कथं गम्यते, एकवारं यास्यामि । कथमेवम् ? गुरुणाप्रोक्तम्-अष्टमे दिने रात्री बिला डीतो मरणं राजपुत्रस्य भावी इति । राज्ञापि एतद्वाक्यं श्रुत्वा बिलाडिकाऽप्रवेशनादौ यत्नशतं कृतम् , कारितं । |च । ततोऽष्टमे दिने दैवयोगाद् दासीहस्तादर्गला पतिता बालकोपरि, मृतो बालकः । वराहोऽवदत्-बिलाडि-IN कातो न मृतः, गुरुणा अर्गलायां बिलाडिकारूपं दर्शितम् , ततो वराहो लज्जितः । ततो वराहोऽन्यत्र गत्वा मृत्वा व्यन्तरो भूत्वा जैनानां मरकोपद्रवं करोति स्म । ततः श्रावकाणाम् उपद्रवनिवारणाय महाप्रभावमयम् "उवसग्गहरं" स्तोत्रं कृत्वा अर्पितम् । तत्सङ्घन सर्वत्र गृहे पठितम्, तत्प्रभावेण व्यन्तरो नष्ट्वा गतः, जातं सर्वत्र शुभम् , महाप्रभावं स्तोत्रम् । गौरपि कदाचित् कथञ्चिदुग्धं न दत्ते तदापि लोका इदं स्तोत्रं गुणयन्ति, For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 223 ॥ ततः शेषनाग आगत्य विघ्नं वारयति । एवं प्रत्यहं प्रतिगृहम् आगच्छन् शेषनागः खिन्नः सन् गुरुं विज्ञपयति कल्पद्रुम स्म-अहं सङ्घपार्थात् क्षणमपि स्थातुं न शक्नोमि, ततः षष्टी गाथा अतिशयभृता दूरीक्रियताम् , अहं स्वस्थान- कलिका स्थोऽपि गाथापञ्चकेनापि विघ्नं स्फोत्त्यिस्स्यामि। ततो गुरुणा षष्ठी गाथा भाण्डागारे क्स्सिप्ता|shriibhdrbaahusvaamikRtaaH वृत्तियुक्तं. "श्रीआवश्यकनियुक्ति" आदयोऽनेके ग्रन्थास्सन्ति । एवंविधाः श्रीभद्रबाहुस्वामिनः श्रीवीरात् सप्तत्यधिकव व्याख्या. प्रशतेन 170 वर्ग जग्मुः 6 ॥ श्रीसंभूतिविजयस्य माढरगोत्रस्य अन्तेवासी शिष्यः स्थूलभद्रो गौतमगोत्रीयो-IN भूत् , तस्य चाऽयं संवन्धः-श्रीपाटलिपुरनगरे नवमनन्दमन्त्री सगडाला, भार्या लाच्छिलदेवी, तयोः पुत्रद्वयम्स्थूलभद्रः 1, सिरीयकश्च 2 / एकदा वररुचिर्भट्टः आगतः, स राजानं प्रत्यहम् अष्टोत्तरशत 108 काव्यैः स्तौति, परं मिथ्यात्वित्वाद् मन्त्री न प्रशंसति; तस्य प्रशंसां विना राजा किमपि न दत्ते । तदा भद्देन लाच्छिलदेवी मन्त्रिणी आवर्जिता । तत्प्रेरणया मत्रिणा प्रोक्तम्-भव्यानि काव्यानि, ततो राज्ञा तुष्टेन प्रत्यहम् अष्टोसरशतं दीनारदानं क्रियते स्म । ततो मन्त्रिणा द्रव्यक्षयं ज्ञात्वा एकादिपाठसिद्धाः सप्तपुत्रिका अभूवन तासां। श्रावणात् , तासां मुखतो भणनाच न नवीनानि काव्यानि इत्युक्त्वा निर्भय' निष्कासितो राजकुलात् । ततो ॥ 22 गङ्गामध्ये यन्त्रप्रयोगेण सन्ध्यासमये मुक्तानि दीनारपञ्चशतानि गङ्गां स्तुत्वा लाति, वक्ति च-मम गङ्गादेवी तुष्टा सती ददाति, इति ख्याति लोकमध्येऽकरोत् । ततो मत्रिणा तद्धनं गुप्तम् आनाय्य नृपादिसमक्षं तदीय For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कूटप्रपञ्चः प्र्क्त्तीकृत्ः। ततो मत्रिण उपरि द्वेषं वहन् , छात्रान् पाठयन , तेषां मुखेभ्य इति कथापयति स्म-"राउ नंद न वि जाणही, जं सगडाल करेसि । / नंद राउ मारे य करि, सिरीयो राज त्थ्वेसि"॥1॥इति राज्ञा श्रुतम् । सिरीयकस्य विवाहसामग्री युद्धसामग्रीमिति ज्ञात्वा रुष्टो राजा कुटुम्बसहितं सगडालं मारयिष्यामि । ततो मत्रिणा कुलरक्षार्थ सिरीयकस्य प्रोक्तम्-राज्ञः प्रणामसमये त्वया मम मस्तकं छेदनीयम् , ततो राजसमीपगमने सगडालेन प्रणामे कृते राजा पराशुखो जातः, ततः सिरीयकेन प्रोक्तम्-अरे ! यो राजद्वेषी भवति स हन्तव्य एव, खङ्गेन हतः पिता । ततो हृष्टेन राज्ञा प्रोक्तम्-भोः सिरीयक! त्वं गृहाण पितुरधिकारम् । स पाह-| मम बृहद्भाता स्थूलभद्रोऽस्ति तस्मै अधिकारो दीयताम् । राज्ञा प्रोक्तम्-स कास्ति ? तेनोक्तम्-द्वादशवर्षाणि जातानि कोशावेश्यागृहे तिष्ठति, द्वादशवर्णकोट्यश्च तया सह भक्षिताः । राज्ञा स्थूलभद्रमाहूय प्रोक्तम्गृहाण पितृमुद्राम् , ततः स्थूलभद्रो वररुचिभप्रपञ्चेन पितृमरणं श्रुत्वा संसारमसारं ज्ञात्वा, वैराग्येण खयं कृतलोचः, रत्नकम्बलेन कृतरजोहरणः श्रीसंभूतिविजयपार्श्वे दीक्षां ललौ । तदा राज्ञा सिरीयकस्य मन्त्रिमुद्रा दत्ता । श्रीस्थूलभद्रो गुर्वादेशात् कोशागृहे चातुर्मासी स्थितः 1, अन्यो द्वितीयः साधुः सिंहगुहायां स्थितः 2, तृतीयः सर्पविलमुखे 3, चतुर्थः कूपविचालकाष्टोपरि स्थितः 4 / तत्र स्थूलभद्रस्य काठिन्यम् । यथा-कालस्तु वर्षाकाल:, मेघा गर्जन्ति, विद्युत् झात्कारं करोति, मयूराः केकारवं कुर्वन्ति, बहुविधाः पक्षिणः 'प्रियु प्रियु' गृह तिष्ठति, द्वादशस्त्राप्रपञ्चेन पितृमरणं श्रुत्वा तदा राज्ञा सिरवायां स्थितः 2, For Private and Personal Use Only
Page #453
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 224 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir iti jalpanti दर्दुरा रटन्ति । स्वयं चित्रशालायां स्थितः, षद्भिरपि रसैः सदा भोजनं कुरुते, कोशा रागवती षोडशशृङ्गारान् रचयित्वा सखीभिः सह नृत्यं कुर्वन्ती, कामोद्दीपकसरागवचनानि वदन्ती नाटकमकरोत् । परं महापुरुषो रोममात्रं न क्षुब्धः प्रत्युतो धर्मोपदेशदानेन कोशावेश्यां श्राविकामकरोत् । चातुर्मासीपारणे चत्वारोऽपि साधवो गुरुसमीपे गतास्तदा त्रिषु आगतेषु गुरुणा किञ्चिदुत्थाय - स्वागतं भो दुष्करकारकाः ! इत्यु|क्तम् । स्थूलभद्रे आगते गुरुणा उत्थाय खागतं दुष्कर- दुष्करकारकं ! इत्युक्तम् । ततस्तेषु यः सिंहगुहावासी साधुः सोऽमर्षेण आगामिचातुर्मास्यां स्पर्धया गुरुवारितोऽपि कोशागृहे गतः, तां रूपवतीं दृष्ट्वा क्षुब्धः । वेश्यया प्रोक्तम्- धनमानय । तेनोक्तम्-तत् कुत्रास्ति ? कोशया प्रोक्तम्- नेपालदेशे राजा याचकानां सपादलक्षं रत्नकम्बलं ददाति । तदानीं हि ततस्तेन वर्षाकालेऽपि गत्वा राजपार्श्वद्रलकम्बलं प्राप्याऽऽनीय वेश्याया । दत्तम् । तथा च स्नानं कृत्वा अङ्गप्रोञ्छनं कृत्वा तत्प्रबोधार्थं खालमध्ये प्रक्षिप्तम् ॥ साधुराह-अहो ! त्वया अज्ञानेन किं कृतं मया कष्टेनानीतम् अमूल्यं रत्नकम्बलं खालमध्ये क्षिप्तम् ? कोशा प्राह-रे मूर्ख ! त्वया किं कृतम्, चारित्रं दुर्लभं उभयलोकसाधकं रत्नकम्बलादपि अनन्तमूल्यं मम अङ्गेषु मलाविलेषु अशुचिषु निक्षिप्तम् । ततः प्रतिबुद्धो गुरुसमीपे आगत्य मिथ्यादुष्कृतं ददौ, एवं स्वकामिनं रथकारं पुङ्खपुङ्खापितैर्वाणदूरस्थाया आम्र। लुम्ब्या आनयनकलागर्वितं सर्षपराशिस्थ सूच्यग्र पुष्पोपरि नृत्यन्ती कोशा प्राह - "न दुक्करं अंबयलंबितोडणं, For Private and Personal Use Only kalpadruma kalikA vRciyuktaM. vyAkhyA. 8 // 224 //
Page #454
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na दुक्करं सिक्खियनच्चियाए ॥ तं दुक्करं तं च महाणुभावो, जसो मुणी पमयवणम्मि बुज्झो॥1॥" ततो रथकारो व्रतं जगृहे । अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते पाटलीपुरे अगुणनादिना विस्मृतामेकादशाङ्गी ज्ञात्वा, सङ्घन मिलित्वा दृष्टिवादपठनाय श्रीभद्रबाहुखामिसमाहूतिकृते मुनिद्वयं मुक्तं तत्र गतम् , परं भद्रबाहुस्वामी प्राहमया सांप्रतं महाप्राणायामध्यानं प्रारब्धं ततोऽनागमनं भावीति मुनिद्वयं पश्चात् प्रहितम् । पुनः सङ्घन कथापितम्-सङ्घादेशं यो न मन्यते तस्य को दण्डः ? भद्रबाहुखामिना प्रोक्तम्-गच्छाहहिष्क्रियते, परमागमने ध्यानभङ्गो भ्व्ति। ततः श्रीसङ्घः शिष्यान् अत्र प्राहिणोतु यथा पात्थ्यामि। ततः स्थूलभद्रादि 500 शिष्याः प्र्हिताः। गुरुभिर्वाचनासप्तके दत्तेऽन्ये उद्भग्नाः । स्थूलभद्रस्तु दशपूर्वाणि वस्तुद्वयन ऊनानि पपाठ । अन्यदा यक्षाद्याः सतापि साध्व्यः स्थूलभद्रभगिन्यो बान्धववन्दनार्थं स्माग्ताः|गुरुण् वन्दित्वा ताः प्रोचुःस्थूलभद्रः कास्ति? गुरुणा प्रोक्तम्-गिरिगुहायां पूर्वाणि गुणयन्नस्ति । ततो गतास्तत्र ताः, आयातीआत्वा ज्ञानबलेन स्थूलभद्रश्चमत्कारदर्शनाय सिंहरूपं पुच्छाच्छोटं कुर्वन्तं कृत्वा स्थित्ः। ताः सिंहं दृष्ट्वा भीता गुरुपाद्ये गत्वा प्रोचुः-तत्रास्माकं भ्राता। नास्ति, सिंहः स्थितोऽस्ति । तदा गुरुभिआतम्-विद्यावलं प्रयुक्तम् । पुनर्पोक्तम्-पुनर्यात भ्राता तत्रैवास्ति । पुनस्तास्तत्र गत्वा, भ्रातरं दृष्ट्वा, हर्षेण वंदन्ते स्म । पुनर्गुरुसमीपे आगत्य प्रोचु:-अस्माभिः सह सिरीयः प्रवजितोऽभूत्, तंश्रीपर्युषणापर्वणि मया उपवासं कारितः, kharga gtH। tato'haM tatprAyazcittayAcanAya zrIsImaMdharavAmi For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 225 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir " पार्श्वे गमिष्यामि । ततः श्रीसङ्घ कायोत्सर्गे स्थिते शासनदेव्या आगत्य सीमन्धरखामिसमीपे नीता । तन्मुखाच्चूलाद्वयं लात्वा अत्रागता । ततस्ता गुरून् वन्दित्वा स्वस्थाने गताः । अन्यदा श्रीस्थूलभद्रः पूर्वमित्रब्राह्मणगृहे गतोऽभूत् पृष्टम्-क मे मित्रम् ? भार्यया प्रोक्तम् - दरिद्रत्वेन भिक्षार्थं जगाम । स्थूलभद्रेण ज्ञानेन ज्ञातम् - अहो अस्य गृहस्थामुकस्थाने निधानं वर्त्तते, परं न जानाति । ततो निधानस्थानं दृशा दर्शयित्वा निर्गतः । मित्रेणागत्य भार्यावचनेन तत्स्थानं खनितं, महानिधानं प्रकटितम् स ब्राह्मणः सुखी जातः । ततः सिंहविकुर्वणम्, निधानदर्शनं च अपराधं ज्ञात्वा वाचनाग्रहणाय आगतस्य स्थूलभद्रस्य प्रोक्तम्-त्वम् अयोग्योऽसि, नातः परं । वाचनादानम् । तथापि श्रीसङ्घाग्रहेण 'अन्यस्मै त्वया न देया' इति शपथं कारयित्वा अग्रतः सूत्रतो वाचना दत्ता, परं नार्थतः । एवंविधः श्रीस्थूलभद्रो वीरात् पञ्चदशाधिकद्विशतवर्षे (215) स्वर्गं गतः 7 / तथा जम्बूस्वामी चरमकेवली । 1 / प्रभवखामी 1, शय्यंभवसूरिः 2, यशोभद्रसूरिः 3, संभूतिविजयः 4, भद्रबाहुः 5, स्थूलभद्रः 6, एते षडपि श्रुतकेवलिनः । 7 / श्रीस्थूलभद्रस्य द्वौ शिष्यो- आर्यमहागिरिः एलावत्यगोत्रीयः 1, | द्वितीयः आर्यसुहस्ती वासिष्ठगोत्रीयः 2 / तत्रार्यमहागिरिणा व्यवच्छिन्नेऽपि जिनकल्पे जिनकल्पतुलना कृता, पुनर्यस्य आर्यमहागिरेः गोचर्यां भ्रमतः श्रेष्ठिगृहे स्थितः श्रीआर्यसुहस्तिसूरिः संस्तवनं कृतवान् 8 / अथ श्री आर्यमुहस्तिसूरिसम्बन्धो यथा - अन्यदा दुष्काले जाते धान्यं न लभ्यते, लोको दुःखी जातः, राजा For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 8 // 225 //
Page #456
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir no'pi रङ्का जाताः, तथापि श्रावकाः साधूनां विशेषतो दानं ददुः । एको भिक्षुः साधून बहुमिक्षां प्रतिगृहं लभमानान् दृष्ट्वा प्राह-भोः! मह्यं दीक्षां द्दातु। साधुभिः प्रोक्तम्-गुरवो जान्न्ति। ततो गुरुसमीपे समागतः, गुरुभिआभं विभाव्य दीक्षांदत्वा यथेच्छ भोजितः, परं विचिकया चारित्राऽनुमोदनाद मृत्वा उज्जयिनीनगरे श्रेणिकराजः 1, तत्पट्टे कोणिकः 2, तत्पट्टे उदाईराजा 3, तत्प? नव नन्दाः 12, तत्पद्दे चन्द्रगुप्तः 13, तत्पट्टे बिन्दुसारः 14, तत्पट्टे अशोकश्रीः 15, तस्य पुत्रः कुणालः 16, तस्य पुत्रः संप्रतिनामा राजाभूत् 17 / तस्य हि जातमात्रस्यैव पितामहराज्यं मश्रिभिर्दत्तम् , अनुक्रमेण त्रिखण्डभोक्ता जातः । एकदा रथयात्रार्थम् आगतं श्रीआर्यमुहस्तिसूरिं दृष्ट्वा जातिस्मरणं ज्ञानम् उत्पन्नम्, ततः आगत्य गुरूणां पृष्टम्-हे स्वामिन् ! अव्यक्तसामायिकस्य किं फलम् ? ततो गुरुभिः प्रोक्तम्-राज्यादिकम् , ततो विशेषतः प्रत्ययो जात:, गुरुभिरपि उपयोगेन ज्ञातस्तस्य पूर्वभवः, प्रतिबोधितश्च । गृहीतश्रावकधर्मेण संप्रतिभूपेन सपादलक्षं नवीनाः (125000) जिनप्रासादाः कारिताः। सपादकोटिबिम्बानि (12500000) कारयित्वा प्रतिष्ठापितानि । त्रयोदशसहस्रा (13000) जीर्णोद्धाराः कारिताः । पञ्चनवतिसहस्रपित्तलमतिमाः (95000) कारिताः । सप्तशतानि (700) दानशालाः सत्राकारा मण्डिताः । देवगृहप्रतिमादिभिस्त्रिखण्डामपि पृथिवीं मण्डितामकरोत् । करं मुक्त्वा पूर्व साधुवेषधारिखवंठप्रेषणादिना अनार्यदेशानपि साधुविहारयोग्यान् अकरोत् । अनार्यदेशीयभूपान् For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 226 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनधर्मरतान् अकरोत् । पुनर्यो वस्त्र - पात्र - धान्य- दुग्ध-घृतादिकं प्रासुकद्रव्यविक्रयं कुर्वन्ति तेषां संप्रतिभूपेन ज्ञापितम् भोः ! साधूनामग्रे सर्व ढौकनीयम्, यच ते साधवो ठान्ति तत्तेभ्यो देयमेव, भवतां च तन्मूल्यं लाभसहितं मम कोष्ठागारिकः प्रच्छन्नं दास्यति; तैस्तथा कृतम्, साधुभिरपि अशुद्धमपि शुद्धबुद्ध्या गृहीतम् । संप्रतिभूपः श्री आर्यसुहस्तिसूरिप्रतिबोधित एवंविधो बभूव । एवंविधाः श्री आर्यसुहस्तिसूरयश्चारित्रं प्रति - पाल्य वर्ग जग्मुः 9 ॥ श्री आर्य सुहस्तिस्रैद्रों शिष्यौ-कोटिक - काकन्दकनामानौ । किंविशिष्टौ सुस्थिती, सुविहितक्रियानिष्ठौ । पुनः किं विशिष्टौ सुप्रतिबुद्धौ सुज्ञाततत्त्वी । अन्ये तु आचार्या एवमाहुः-सुस्थितसुप्रतिबुद्धनामानी किं विशिष्टौ ? कोट्यंशसूरिमन्रजापपरिज्ञानादिना कौटिकी, पुनः किं विशिष्टौ काकन्यां नगर्यां जातत्वात्काकन्दुकौ इति विरुदप्रायं विशेषणद्वयम् 11 / कौटिक - काकन्दकयोर्व्याघ्रापत्यगोत्रयोः शिष्य इन्द्रदिन्नः कौशिकगोत्रीयः 12 / इन्द्रदिन्नस्य शिष्यो गौतमगोत्रीयो दिन्ननामा जातः 13 / दिन्नस्य शिष्यः कौशिकगोत्रीय आर्यसिंहगिरिर्जातिस्मरो जातः 14 / श्रीसिंहगिरेः शिष्यो गौतमगोत्रीयः श्रीवज्रखामी 15 / श्रीवज्रखामिशिष्य उत्कौशिक गोत्रीयः श्रीवज्रसेनो जातः 16 / वज्रसेनस्य चत्वारः शिष्याः स्थविरा जाता:नागिल: 1, पोमिलः 2, जयन्तः 3, तापसः 4 / एतेभ्यश्चतुर्भ्यः चतस्रः शाखाः खखनाम्ना निर्गता:- नागिला 1, पोमिला 2, जयन्ती 3, तापसी 4 इति 20 ॥ अत्र श्रीसिंहगिरि - श्री वज्रखामि - श्री वज्रसेनसूरीणां संलग्नः For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 8 // 226 //
Page #458
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संबन्धो यथा - श्री सिंह गिरिगुरोः पार्श्वे सुनन्दायां भ्राता आर्यशमितः, भर्ता च धनगिरिः द्वौ अपि दीक्षां जगृहतुः । सुनन्दा च तदा तुम्बवनग्रामे गर्भवती मुक्ताऽभूत्, जातः पुत्रः । जन्मसमये एव पितुदीक्षां श्रुत्वा जातिस्मरणज्ञानं प्राप, ततो मातुरुद्वेगार्थं निरन्तरं रोदिति, चारित्राभिलाषी जातः । माता उद्विग्ना जाता सती तिष्ठति, जानाति यजामि कचिदू, ददामि कस्मैचित् । तस्मिन् प्रस्तावे श्री सिंहगिरिसूरयः समेताः धनगिरिर्यदा विहर्तुं निर्गतस्तदा गुरुभिर्लाभं ज्ञात्वा प्रोक्तम् अद्य गोचरीगमने सचित्ता, अचित्ता वा या भिक्षा लभ्यते सा ग्राह्या । ततो घनगिरिर्गतः सुनन्दागृहे, सुनन्दा प्राह-तव पुत्रेण सन्तापिता, त्वं गृहाण आत्मीयं पुत्रम् । साधुना प्रोक्तम्- अथ त्वं ददासि परं पश्चादुःखं करिष्यसि । तया प्रोक्तम्- नाहं करिष्यामि । ततो धनगिरिर्वहु स्त्रीजनान् साक्षिणः कृत्वा पुत्रं लात्वा झोलिकामध्ये क्षित्वा समेतो गुरुपार्श्वे । गुरुणा च वज्रवद्भारत्वात् 'वज्रः' इति नाम दत्तम् । ततो न रुरोद, शय्यातरश्राविकाभ्यः पालनार्थं दत्तः । स च साध्वीशालायाः पार्श्वस्थः षण्मासवयाः साध्वीभिः पठ्यमानानि एकादश अङ्गानि पपाठ । ततः सा पुत्रं त्रिवार्षिकं जातं य्याचे। राजसमक्षे सङ्घो मिलितः । राजाज्ञया गुरुभिर्मुखवस्त्रिका, रजोहरणादीनि साधूपकरणानि वालस्याग्रे मुक्तानि मात्रा तु सुखभक्षिका, कन्दुकबालक्रीडकानि मुक्तानि । गुरुणा प्रोक्तम्- रजोहरणं गृहाण । मात्रा तु प्रोक्तम्- सुख भक्षिकादीनि । ततो वालेन चारित्रं वाञ्छता गृहीतं रजोहरणम्, मस्तके धृत्वा नृत्यति sma । For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtra // 227 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhagno वादः । अष्टवर्षान्ते गृहीता दीक्षा, पश्चात् मात्रापि दीक्षा गृहीता । पुनर्यस्य पूर्वभवमित्रैर्जुम्भकदेवैर्महादव्याम् उज्जयिनीमार्गे वृष्टौ निष्टत्सायां कूष्माण्डभिक्षायां गृहस्थरूपैर्दीयमानायाम् अनिमिषत्वादिना देवपिण्डोयमिति निश्चित्य भिक्षाया अग्रहणे तुष्टेन वैक्रियलब्धिर्दत्ता । पुनर्यस्य ग्रीष्मकाले घृतपूरैः परीक्षां कृत्वा आकाशगामिनी विद्या दत्ता । पुनरन्यदा वज्रमुनिर्गुरुषु बहिर्भूमौ गतेषु, साधुषु च विहर्तुं गतेषु साधुसंस्तारिकचेष्टिका एकीकृत्य स्वयं विचाले स्थित्वा शिष्याणामिव एकादशानामङ्गानां पृथक् पृथग वाचनां दातुमारेभे । गुरुभिर्द्वारे आगस्य, स्थित्वा च सर्वं श्रुतम् । ततः साधूनां तस्यातिशयज्ञापनार्थम् अन्यदा ग्रामान्तरं गच्छद्भिः गुरुभिः प्रोक्तं भोः शिष्याः ! भवतां वाचनाचार्यो वज्रोऽस्ति इत्युक्त्वा चलिताः । पञ्चाद्वज्रेण तेषां विनीतानां तथा वाचना दत्ता यथा अनेकवाचनाभिः पठ्यते तथा एकैकया वाचनया प्त्थित्म्। साधुभिर्विचारितं यदि गुरवः कियन्तं कालं विलम्बन्ते तदा वरम्, यथास्माकं शीघ्रं श्रुतस्कन्धः पूर्णो भवति । ततः आगतैर्गुरुभिः पृष्टम् - भोः ! भवतां वाचना सुखेन जाता । तैः प्रोक्तम्- अतः परमस्माकं वाचनाचार्यो वज्र एव भवतु । पञ्चाद्गुरुणा स्वयमपि वज्राय 19 एकादशाङ्गचाचना दत्ता । ततो वज्रखामिना दशपुराद् उज्जयिन्यां गत्वा गुर्वाऽऽज्ञया श्रीभद्रगुप्ताचार्यसमीपे दश पूर्वाणि अघीतानि । तत आचार्यपदे स्थापितो गतः पाटलीपुरे । रूपेण लोकानां मनःक्षोभो मा भवतु, इति व्याख्याने रूपं संक्षिप्य सामान्यं कृत्वा राजादीनामग्रे देशना दत्ता । द्वितीयदिने For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 8 // 227 //
Page #460
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saadhubhilokmukhaat zrutam aho! गुरूणां देशना अमृतश्राविणी, परं न तादृशं रूपम् । गुरुभिः साधुमुखात् श्रुत्वा सहस्रदलवर्णकमलोपरि स्थित्वा स्वाभाविकदिव्यरूपेण धर्मोपदेशो द्त्त्ः। सर्वेऽपि लोका विस्मयं प्राप्ताः। पुनरपि यो धनश्रेष्टिपुत्रीं रुक्मिणी साध्वीभ्यः पूर्व प्रमुगुणश्रवणेन जातानुरागां, पित्रापि धनकोटिसहिता। दीयमानां प्रतियोध्य प्रावाजयत् (पुनर्येन वज्रवामिना पदानुसारिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाध्ययनात् मानुषोत्तरपर्वतं यावद्गमनविषया सा आकाशगामिनी विद्या उद्धृता) पुनर्योऽन्यदा उत्तरस्यां दिशि दुर्भिक्षे जाते श्रीसई पट्टे संस्थाप्य पानीयग्रहणार्थं गतं शय्यातरमपि लोचकरणेन साधर्मिकोऽहं भवतामिति वदन्तं पट्टे आरोग्य आकाशे स्थित एव स्थाने स्थाने मार्गे चैत्यानि वन्दमानो महानसी पुरीं प्रापयामास । तत्र तु सुभिक्षम् , परं बौद्धो राजा । श्रीपयूषणापर्वणि समागते चउद्धश्रावकप्रेरितेन राज्ञा जिनचैत्येषु पुष्पाणि निषि-IN द्धानि|स्न्ग्घ्न् वज्रस्वामी vijnyptH। ततः खाम्याह-मा चिन्ता क्रियताम् , इत्युक्त्वा आकाशे उत्पत्य माहेश्वरीपुर्या हुताशननामदेवस्य बने पितृ-मातृमित्रमारामिकं तडितनामानं पुष्पमेलनाय सावधानी कृत्य हिमवद्भिरौ प्राप्त्ः। तत्र श्रीदेव्या वन्दितः । तदानीं यद् देवपूजार्थं पूर्व लक्षदलकमलमानीतमासीत्तदेव तया दत्तम् । तद्गृहीत्वा पुनः पश्चागुलमानेन हुताशनवनादपि विंशतिलक्षपुष्पाणि लात्वा आकाशे विमानमारूढः । प्राक्तनमित्रजृम्भकदेवकृतगीतगानचादित्रादिमहोत्सवः आगत्य पुष्पविंशतिलक्षाणि श्राद्धानां दत्त्वा जिनचैत्येषु महिमानम् । For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 228 ॥ अकारयत् । हर्षितःसङ्घः, चमत्कृतो राजा, जातो जैनश्च । पुनरन्यदा दक्षिणापथि विहरन् श्रीवज्रखामी श्लेष्म- कल्पद्रुम कलिका |णि जाते साधूनामकथयत्-अद्य गोचरीगमने शुण्ठिरानेया, तैरानीता, गुरुभिः कर्णोपरि घृता, परं विस्मृत्या वृचियुक्तं. Kolna भक्षिता, पर प्रतिक्रमणे कर्णप्रतिलेखने पतिता । गुरुभिर्विचारितम्-मम दश पूर्वधरस्य का विस्मृतिः1 पर व का विस्तार पर व्याख्या. मायुरल्पम् । ततोऽनशनं कृतम्, द्वादशवर्षीयं दुर्भिक्षं ज्ञात्वा स्खशिष्यस्य बज्रसेनस्य प्रोक्तम्-त्वं सोपारकपत्तने याहि । कदा सुभिक्षं भावी, इति पृष्टे यस्मिन् दिने लक्ष्यमूलेन एकां हण्डिकां पच्यमानां द्रक्ष्यसि तद्दि-अल् नादग्निमदिने सुभिक्षं भविष्यति इत्युक्त्वा मुक्तो वज्रसेनः । पश्चानिजपार्थे स्थितान् साधून भिक्षामल|भमानान् विद्यापिण्डेन कियदिनानि भोजयित्वा संविग्नान् पञ्चविंशतिमितान् साधूनादाय अनशनार्थं वार्यमाणमपि अतिष्ठन्तम् एकं लघुक्षुल्लक मोहादिप्रतार्य पर्वतमारोहयत् । क्षुल्लकस्तु माभूद्गुरूणामप्रीतिः, पश्चादागत्य पर्वतमूले एव तप्तांशेलायां सुप्तोऽनशनं कृत्वा सुकमालशरीरत्वात् क्षणमेव शुभध्यानतः खर्ग जगाम । देवैस्तस्य महिमानं क्रियमाणं ज्ञात्वा साधवो विशेषतो धर्मे स्थिरा जाताः। परं तत्र मिथ्यादृष्टिदेव्या मोदकादिभिनिमन्त्रणे अनशने कृते उपसर्गिताः । ततस्तत्र तस्या अप्रीतिं ज्ञात्वा साधवः ततस्स्थानादुत्थाय अन्य्त्राऽऽस्न्न्-N228॥ पर्वतेऽनशनं कृत्वा शुभध्यानेन सर्वेऽपि वज्रवामिप्रमुखाः, स्वर्ग ज्ग्मुः। ततः इन्द्रेण रथसहितेन गिरिं प्रदक्षिकणीकृत्य साधवो वन्दिताः, तेन तस्य पर्वतस्योपरि चक्ररेखापतनादू 'रथावर्तः' इति नाम जातम् । तत्रस्था वृक्षा For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir api साधूनां नमनाभ्यासादद्यापि निम्नीभूता इव तिष्ठन्ति, दृश्यन्ते च तथैव । तस्मिन् वर्ग गते दशमं पूर्व, चतुर्थम् अर्धनाराचं नामसंहननं च विच्छिन्नम् । तथा तदनु श्रीवासेनः सोपारके जिनदत्तश्रावकः, तस्य । भार्या ईश्वरी, तद्वयमपि श्रीवजस्वामिना पूर्व प्रतिबोधितमासीत् तस्य गृहे भिक्षार्थ gtH। tasmin प्रस्तावे ईश्वरीश्राविकया चतुष्पुत्रयुतया धान्याभावाद् धान्यमानीय हण्डिका पाकार्थम् अग्नौ स्थापिताऽस्ति, विचारितम्-मध्ये विषं क्षिप्स्वा धान्यं भुक्त्वा अनशनं कृत्वा सपुत्रा अहं मरिष्यामि । वज्रसेनेन विषं क्षिपन्तीं दृष्ट्वा पृष्टम्-किमिति मरणोपायः क्रियते ? तया प्रोक्तं धनं बहु वर्तते, परं धान्यं नगरमध्ये न लभ्यते । ततो वज्र-N सेनेन प्रोक्तम्-श्रीपूज्येन मम अभिज्ञानं लक्ष्यमूल्येन धान्यहण्डिकापाकरूपं प्रोक्तं वर्तते, आगामिदिने सुभिक्षं भावी । तस्या अपि श्रीपूज्यवचनस्य आस्था, ततस्तया कथितम्-ययेवं जातं तदा मम पुत्राश्चत्वारो वर्तन्ते ते मया दत्ताः, भवतां पावें दीक्षां गृहीष्यन्तीति प्रतिज्ञा कृता। ततो दादशप्रहरैः पूर्व दुर्वातेन दूरतटे निक्षिसानि युगन्धरीवाहनानि आगतानि, सुभिक्षं जातम् , युगमुद्धृतमिति युगन्धरी नाम जातम् । ततस्तया चत्वारोऽपि निजपुत्राः नागेन्द्र (1)चन्द्र (2) निवृत्ति (3) विद्याधराः (4)नामानस्तेषां दीक्षा दापिता। पश्चात् स्वयमपि मातापितरौ दीक्षा ललतुः । ते चत्वारोऽपि बहुश्रुताः सूरयो जाता, तेभ्यश्चतस्रः शाखा जाताः, ता अद्यापि दृश्यन्ते । इति श्रीसिंहगिरिः1 वजखामी-वज्रसेन-संबन्धः (23) एवं श्रीमहागिरि-श्रीसुइस्तिसूरि-श्रीगुणसु sa. For Private and Personal Use Only
Page #463
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 229 ॥ न्दरसरि-श्रीश्यामाचार्य-श्रीस्कन्दलाचार्य-रेवतीमित्र-श्रीधमें-श्रीभद्रगुप्त-श्रीलुप्त-श्रीववस्वामिमामाल एला कल्पद्रुम यगप्रधाना दशपूर्षधरा जाता तथा पूर्व तु संक्षेपवाचनया स्थविराली उक्ता । सांप्रतं विस्तरवाचनथा कलिका स्थविरांक्लीमाह वृत्तियुक्त. व्याख्या. अत्राऽऽलापके इदं रहस्यम् , विस्तरवाचनायां बहवो भेदा वाचनाभेदात्, लेखकवैगुण्याद जाताः। तत्र स्थविराणां च शाखाः, कुलानि च प्रायः सांप्रतं नाऽवबुद्ध्यन्ते, नामान्तराणि तिरोहितानि वा भविष्यन्ति, अतो निर्णयः कर्तुं न पार्यते । पाठेषु, शाखासु कचिदादर्श कोडुम्बाणीति दृश्यते, कचित् कुण्डधारीति, तथा कचित्र पुण्यपत्तिया इति, कचिद् वण्णपत्तिया इति । एवं कुलेष्वपि क्वचिद् उल्लगच्छन्त इत्येवं पाठः, कचिद् अहउल्लगन्थन इति । तस्मादत्र बहुश्रुता एव प्रमाणम् । माभूदुत्सूत्र्मिति|त्त्र् कुलम् एकाचार्यसन्ततिः, एकवाच-जा नाऽऽचारयतिसमुदायो गणः, शाखास्तु तस्यामेव सन्ततौ पुरुषविशेषाणां पृथक् पृथग अन्वयाः, अथवा विवक्षिताऽऽद्यपुरुषसन्तान:; यथा वहरवामिनाम्ना वहरी शाखा अस्माकम् । कुलानि तच्छिष्याणां पृथक् पृथगन्वयाः, यथा चान्द्रं कुलम्, नागेन्द्रकुलमित्यादि । 'अहावच्चा इति यथाथोनि अपत्यानि-न पतन्ति येन जातेन दुर्गती, 229 ॥ अयशःपङ्के वा पूर्वजास्त अप्त्य्म्। सुशिष्याश्च सघृत्ताः पूर्वजान गुरून न पातयन्ति, प्रत्युत भासयन्तीति । अत एव अभिज्ञाताः प्र्त्याख्याताः। स्थविरावलीसूत्रपाठो यथा For Private and Personal Use Only
Page #464
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वित्थरवायणाए पुण अजजसभाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा-थेरस्स णं अजजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजभदबाहू पाईणसगुत्ते 1, थेरे अजसंभूअविजए माढरसगुत्ते 2, थेरस्स णं अजभद्दवाहस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हत्था, तं जहा-धेरइ गोदासे 1, थेरे अग्गिदत्ते 2, थेरे जण्णदत्ते 3, थेरे सोमदत्ते 4 कासवगुत्तेणं, थेरेहितो गोदासेहिंतो कासवगुत्तेहिंतो इत्थ णं गोदासगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ एवं आहिजंति, तं जहा-तामलित्तिया 1, कोडीवरिसिया 2, पंडुवद्धणिया 3, दासीखब्बडिया 4, अथ विस्तरस्थविरावल्या विवरणं क्रियते-तत्र श्रीयशोभद्रसूरितः कति स्थविराः11, कति गणाः 12, कति शाखाः? 3, कति कुलानि जज्ञिरे? 4 / तत्सर्वं सूत्रपाठानुसारेण कथ्यते-यशोभद्रस्थविरः, तस्य द्वौ शिष्यउभद्रबाहु-संभूतिविजयो जातौ स्थविरौ । भद्रबाहुखामिनः चत्वारः शिष्याः-गोदासः1, अग्निदत्तः 2, यज्ञ For Private and Personal Use Only
Page #465
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 230 ॥ कल्पद्रुम कलिका । वृत्तियुक्त व्याख्या. दत्तः3, सोमदत्तश्च 4 स्थ्विराः। एवं स्थविराः सप्त (7) / गोदासतो गोदासाख्यो निर्गतोगणः 1, गोदासगणस्य चतस्रः शाखा निर्गताः-तामलिप्तिका 1, कोडीवर्षिका 2, पाण्डुवर्द्धनिका 3, दासीखबटिका शाखा 4 / थेरस्स णं अजसंभूयविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-नंदणभद्दे उवनंदण-भदे तह तीसभद्दे जसभद्दे 4 ॥ थेरे य सुमणभद्दे । मणिभद्दे पुण्णभई य ॥ 1 ॥ थेरे अ थूलभद्दे । उज्जुमई जंबुनामधिजे य ॥ थेरे अ दीहभद्दे । थेरे तह पंडुभद्दे य ॥ 2 ॥ थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चाओ अभिण्णायाओ हुत्था, तं जहा-जक्खा 1 य जक्खदिण्णा 2 / भूया 3 तह चे भूयदिण्णा य 4 ॥ सेणा 5 वेणा 6 रेणा 7 / भइणीओ थूलभदस्स ॥ 1 ॥ थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजमहागिरी एलावचसगुत्ते 1, थेरे अजसुहत्थी वासिट्ठसगुत्ते 2, थेरस्स णं अजमहागिरिस्स एलावच्चसयुत्तस्स ॥ 230 ॥ For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ime अट्ट थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-there uttare 1, there balissahe II 2, there dhaNaDDhe 3, there siriDhe 4, there koDinne 5, there nAge 6, there नागमित्ते 7, थेरे छलूए NI रोहगुत्ते, कोसियगुत्तेणं 8, संभूतिविजयस्य द्वादश शिष्या जाता:-नन्दनभद्रः1, उपनन्दनः 2,तिष्यभद्रः3, यशोभद्रः 4, सुमनोभद्रः बाद, मणिभद्रः 6, पुण्यभद्रः 7, स्थूलभद्रः 8, ऋजुमतिः9, जम्बू:10, दीर्घभद्रः 11,पाण्डुभद्रः12, एते जाताःईणी स्थविरा एकोनविंशतिः 19 ॥ पुनः संभूतिविजयस्य सप्त अन्तेवासिन्यः-साध्व्यो जाता:-'जक्खा 1, जक्खदिन्ना 2, भूया 3, भूयदिन्ना 4, सेणा 5, सेणास्थाने बहुषु आदर्शेषु 'एणा' दृश्यते । वेणा 6, रेणा 7 च एताः स्थूलभद्रस्य भगिन्यः । स्थूलभद्रस्य द्वौ शिष्यो-आर्यमहागिरिः 1, सुहस्ती 2, एवं स्थविरा एकविंशतिः 21 ॥ श्रीआर्यमहागिरेरष्टौ शिष्याः-उत्तरः 1, बलिसहः 2, धनाढ्यः 3, श्रियाख्यः 4, कौण्डिन्यः 5, नागः 6, नागमित्रः 7, छुलुयो रोहगुप्तः 8, एवं स्थविरा एकोनत्रिंशत् (29) थेरेहितो णं छलूएहितो रोहयुत्तेहितो, कोसिययुत्तेहिंतो तत्थ णं 'तेरासिया निग्ग्या। थेरेहिंतो णं उत्तरबलिस्सहेहितो तत्थ णं 'उत्तरबलिस्सहे' नाम गणे निग्गए-तस्स णं इमाओ For Private and Personal Use Only
Page #467
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 231 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir चत्तारि साहाओ एवमाहिजंति, तं जहा - कोलंबिया 1, सोइत्तिया 2, कोडवाणी 3, चंदनागरी 4 | थेरस्स णं अज्जसुहत्थिस्स वासिट्टसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहाबच्चा अभिण्णाया हुत्था, तं जहा - थेरे अ अज्जरोहणे 1 / भद्दजसे 2 मेहगणी 3 य कामिड्डी 4 ॥ सुट्टिय 5 सुप्पडिबुद्धे 6 / रक्खिय 7 तह रोहगुत्ते 8 अ ॥ 1 ॥ इसिगुत्ते 9 सिरिगुत्ते 10 | गणी अ बंभे 11 गणी य तह सोमे 12 ॥ दस दो अ गणहरा खलु । एए सीसा सुत्थि ॥ 2 ॥ अत्र छुलुयरोहगुप्ततस्त्रैराशिकमतं निर्गतम्, कथम् ? तत्रोच्यते - श्रीवीराचतुश्चत्वारिशदधिक पञ्चशतवर्षेषु ( 544 ) व्यतीतेषु अन्तरञ्जिकायां नगर्यां श्रीगुप्ताचार्यस्य रोहगुप्तः शिष्यो वर्तते । तस्मिन् प्रस्तावे एको बाढी पोहशालनामा परित्राजकः समागतः परं कीदृश: ? - वृश्चिक- सर्प- मूषक मृगी - वराही - काक-शकुनविद्याभिरुदरं मे स्फुटतीति बद्धोदरः पटहं नगरमध्ये वादयामास । यो मया सह वादं करोति स पटहं स्पृशतु 1. श्रीगुप्ताचार्यस्य नामसंबन्धिको व्यतिकरः श्रीउत्तराऽध्ययनवृत्तेः, स्थानाङ्गवृत्तेश्चाऽनुसारेण ज्ञेयः ॥ For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 8 // 231 //
Page #468
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato rohagupta उत्थितः, अहं वादं करिष्यामि । ततो गुरुणा तदीयविद्याप्रजैतृविद्या मयूरी, नकुली, बिडाली, व्याधी, सिंही, उलूकी, होलावलीप्रमुखा द्त्ताः। पुनः प्रोक्तम्-अन्यविद्याप्रयुञ्जने इदं मया अभिमत्रितं रजोहरणं भ्राम्यम्, त्वमजेयो भविष्यसि । ततो रोहगुप्तेन बलश्रीनामराजसभायां तेन वादिना समं वादः कृतः, परं न जीयते स्म । वादिना जीवाऽजीवौ स्थापितो, ततो गुप्तेन दवरकावर्तदानेन भूमौ क्षित्वा चलाऽचलो drshitH। प्रोक्तम्-जीवा-जीव-नोजीवश्च । एवं राशिवयं स्थापयित्वा तं निर्जित्य जयं लब्ध्वा महामहोत्सवेन गुरुसमीपे गतः । गुरुणा प्रोक्तम्-त्वया वादी जितः, श्रीजिनशासनस्य उद्दीपना च कृता तचारु, परं नोजीवो नास्ति संघसमक्षं मिथ्यादुष्कृतं देहि । स चाभिमानी न ददाति, उवाच-नोजीवोऽप्यस्ति, कथं मिथ्यादुष्कृतं ददामि ? ततो गुरुणा समं षण्मासान् वादः कृतः, ततः कुत्रिकापणे गत्वा जीवा-'जीवनोजीवमार्गणे जीवा-ज्जीवी देवेन दत्तौ, नोजीवो न दत्तः, असत्त्वात् । तथा चतुश्चत्वारिंशताऽधिकशतेन (144) पृच्छाभिर्जितो गुरुणा, कोपेन भस्ममल्लकं मस्तके भक्त्वा गच्छाहिष्कृतः । सोऽपि त्रैराशिकमतं प्रवर्तयति स्म । कथं ? (कया रीत्या ?) नवविधं द्रव्यम् 9, सप्तदशविधा गुणाः 17, पञ्चविधं कर्म 5, त्रिविध सामान्यम् 3, एकविधो विशेषः 1, एकविधः समवायः 1, (36) ततो जीवा'-जीव-नोजीव-नोऽजीवभेदैश्चतुर्गुणिताः जाताः 144 prshnbhedaaH| नामव्युत्पत्तिरपि इयम्-षट्पदार्थप्ररूपकत्वात् षट्, गोत्रेण उलूकत्वाद् For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 232 ॥ कल्पदुम कलिका वृत्तियुक्त व्याख्या. उलूकः, षट् चासौ उलूकश्च षडुलूकः, तमेव व्यनक्ति-कोसियगुत्तेणं ति उलूक-कौशिकयोन भेदः ॥ तथा उत्तरचलिस्सहस्थविराद 'uttarabalissaha'nAmA गणो निर्गतः, एवं गणी (2) तस्य उत्तरबलिस्सहगणस्य चतस्रः शाखा जाता:-कौशाम्बिका 1, सूक्तिमुक्तिका 2, कौटुम्बिनी 3, चन्द्रनागरी 4 एवं शाखाः 8 / सुहस्तिस्थिवरस्य द्वादश शिष्या जाता:-रोहणः 1, भद्रयशः 2, मेघः3, कामाधिः 4, सुस्थितः 5, सुप्रतिबुद्धः6, रक्षितः 7, रोहगुप्तः 8, ऋषिगुप्तः 9, श्रीगुप्तः 10, ब्रह्म 11, सौम्यः 12 / इत्येवं स्थिवरा एकचत्वारिंशत् (41) थेरेहितो णं अज्जरोहणेहिंतो णं कासवगुत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्स इमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिति । से किं तं साहा ओ ? साहाओ एवमाहिजंति, तं जहा-उदुंबरिजिया 1, मासपूरिआ 2, मैपत्तिया 3, पुण्णपत्तिया 4; से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-पढमं च नागभूयं 1 / बीयं पुण सोमभूइयं 2 होइ ॥ अह उल्लगच्छं तइअं 3 / चउत्थयं हत्थलिज 4 तु ॥ 1 ॥ पंचमगं नंदिजं 5 / छटुं पुण पारिहासयं 6 होइ ॥ उद्देहगणस्त एए, छच्च कुला ॥ 232 ॥ For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हुंति नायव्वा ॥ 2 ॥ थेरेहितो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-हारियमालागारी 1, संकासीआ 2,गवेधुया 3, वजनागरी 4 से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहापढमित्थं वत्थलिजं 1 / बीयं पुण पीइधम्मिअं 2 होइ ॥ तै पुण हालिजं 3 / चउत्थयं पूसमित्तिजं ॥ 1 ॥ पंचमगं मालिजं 5 / छटुं पुण अज्जवेडयं 6 होइ ॥ सत्तमयं कण्हसहं 7 / सत्त कुला चारणगणस्स ॥ 2 ॥ रोहणस्थविरादू उद्देहनामा गणो निर्गतः, एवं गणास्त्रयः (3) उद्देहगणस्य चतस्रः शाखा जाता:-'उदंबरिजिया 1, मासपूरिया 2, मैपत्तिया 3, पुणपत्तिया 4 एवं शाखा द्वादश (12) पुनरुद्देहगणात् षट् । कुलानि जातानि-नागभूयं 1, सोमभूइयं 2, उल्लगच्छं 3, हत्थलिज्जं 4, नंदिजं 5, पारिहासयं 6 / एवं कुलानि षट् (6) श्रीगुप्तस्थविरात् चारणनामा गणो निर्गतः, एवं गणाश्चत्वारः (4) चारणगणाचतस्रः For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र 233 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. शाखा निर्गता:-'हारियमालागारी 1, संकासीआ 2, गबेधुया 3, विज्जनागरी 4 / एवं शाखाः षोडशः (16) पुनश्चारणगणात् सप्त कुलानि जातानि-वत्थलिजं 1, पीइधम्म 2, हालिनं 3, पुसमित्तिनं 4, मालिज्ञं 6, अज्जवेडयं 6, कण्हसहं 7 / एवं कुलानि द्वादश (12) थेरेहितो णं भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिण्णि कुलाइं एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-चंपिजिया 1, भद्दिजिया 3, काकंदिया 3, मेहलिज्जिया 4 से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिज्जति, तं जहा-भद्दजसियं 1 तह भद-गुत्तियं 2 तैयं च होइ जसभई 3 ॥ एयाइं उडुवाडिय-गणस्स सिण्णेव य कुलाई ॥ 1 ॥ थेरेहितो णं कामिडीहिंतो कोडालसगुत्तेहिंतो इत्थ गं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिति । से किं तं साहाओ ? sA0 तं जहा,-सावत्थिया 1, रज्जपालिआ 2, अंतरिजिया 3, खेमलिजिया 4 N ॥ 23 ॥ For Private and Personal Use Only
Page #472
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se तं साहाओ|से किं तं कुलाइं? कुलाई एवमाहिजंति, तं जहा,-गणियं 1 मेहियं 2 कामिडिअं 3 च तह होइ इंदपुरगं 4 च ॥ एयाइं वेसवाडिय-गणस्स चत्तारि उ कुलाई ॥ 1 ॥ भद्रयशस्स्थविरात्-उडवाडियनामा' गणो निर्गतः, एवं गणाः पञ्च (5) पुनरुडुवाडियगणस्य चतस्रः शाखाः, ताश्च इमाः-चंपिजिया 1, भद्दिजिया 2, काकन्दिया 3, मेहलिज्जिया 4 / एवं शाखा विंशतिः (20) तथा त्रीणि कुलानि जातानि-भद्दजसियं 1, भद्दगुत्तियं 2, जसभई'3 / एवं कुलानि (15) कामस्थिविरादू 'वेसवाडियनामा गणो निर्गतः, एवं गणाः षट् (6) तस्य वेसवाडियगणस्य चतस्रः शाखा जाता:-'सावत्थिया 1, रजपालिया 2, अंतरिजिया 3, खेमलिजिया 4' / एवं शाखाश्चतुर्विशतिः (24) पुनर्वेसवाडियगणस्य चत्वारि कुलानि जातानि-गणियं 1, मेहियं 2, कामिड्डियं 3, इदपुरगं' 4 / एवं कुलानि एकोनविंशतिः (19) थेरेहितो णं इसियुत्तेहिंतो काकंदएहिंतो वासिटुसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिपिण य कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-कासवजिया 1, गोयमजिया 2, कासिट्टिया 3, For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 234 ॥ कल्पद्रुम कलिका बृचियुक्त. व्याख्या. सोरट्रिया 4 से तं साहाओ। से किं तं कुलाइं? कुलाई एवमाहिजंति, तं जहा-इसिगुत्ति इत्थ पढमं 1 / बीयं इसिदत्तिअं मुणेयत्वं 2 ॥ तैयं च अभिजयंत 3 / तिण्णि कुला माणवगणस्स ॥ 1 ॥ थेरेहितो सुट्ठिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदरहितो वग्यावच्चसगुत्तेहितो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति तं जहा-उच्चानागरि 1 विजाहरी य 2 वैरी य 3 मज्झिमिल्ला 4 य ॥ कोडियगणस्स एया । हवंति चत्तारि साहाओ ॥ 1 ॥ से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-पढमित्थं बंभलिजं 1 / बीयं नामेण वत्थलिजं तु 2 ॥ तैयं पुण वाणिज्जं 3 / चउत्थयं पण्हवाहणयं 4 ॥ 1 ॥ थेराणं सुट्टिय-सुप्पडिबुद्धाणं कोडिय-काकंदयाणं वग्यावच्चसगुत्ताणं इमे पंच थेरा ॥ 23 ॥ For Private and Personal Use Only
Page #474
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्जइंददिन्ने 1, थेरे पियगंथे 2, थेरे विजाहरगोवाले कासवगुत्ते णं 3, थेरे इसिदत्ते 4, थेरे अरिहदत्ते 5 / / तथा ऋषिगुप्तस्थविराद 'माणवनामा' गणो निर्गतः, एवं गणाः सप्त (7) तस्य माणवगणस्य चतस्रः शाखा जाताः-'कासवज्जिया 1, गोयमजिया 2, वासिट्ठिया 3, सोरहिया' 4 / एवं शाखा अष्टाविंशतिः (28) पुनर्माणवगणस्य त्रीणि कुलानि जातानि-इसिगुत्तियं 1, इसिदत्तियं 2, अभिजयंत' 3 एवं कुलानि द्वाविंशतिः (22) सुस्थित-सुप्रतिबुद्धस्थविरतः 'कोडियनामा' गणो निर्गतः, एवं गणा अष्टौ (8) तस्य कोडियगणस्य चतस्रः शाखा जाता:-'उच्चानागरी 1, विजाहरी 2, वैरी 3, म्ज्झिमिल्ला'4| एवं शाखा द्वात्रिंशत् (32) पुनः कौटिकगणस्य चत्वारि कुलानि जातानि-बंभलिज 1, वत्थलिज्ञं 2, वाणिजं 3, पण्हवाहणयं' 4 / एवं कुलानि षड्विंशतिः (26) पण्हवाहणयकुलाद् 'मलधारगच्छों जातः, सुस्थित-सुप्रतिबुद्धानां पञ्च शिष्या जाता:-'इंददिन्ने 1, पियगंथे 2, विजाहरगोवाले 3, इसिदत्ते 4, अरिहदत्ते' 5 / एवं स्थविराः षट्चत्वारिंशत् (46) थेरेहितो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहितो णं विजाहरगोवाले i.sa. For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 235॥ हिंतो कासवगुत्तेहिंतो एत्थ णं विज्जाहरी साहा निग्गया ॥ थेरस्स णं अजइंददिन्नस्स कास- कल्पैम वगत्तस्स अजदिन्ने थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स इमे कलिका वृत्तियुक्त. दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजसंतिसेणिए माढरसगुत्ते व्याख्या. 1, थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते । / प्रियग्रन्थस्थविरसंबन्धस्तु एवम्-श्रीहर्षपुरे नगरे अजमेरवासने, यत्र जिनमन्दिराणि त्रीणि शतानि (300), लौकिकदेवगृहाणि चत्वारि शतानि (400 ), अष्टौ सहस्राणि ब्राह्मणगृहाणि (8000), वणिजां गृहाणि । / षट्त्रिंशत्सहस्राणि (36000); आरामा नवशतानि (900), वाप्यः सप्तशतानि (700), सत्रागाराः सप्तशतानि (700) यत्र वर्तन्ते । तस्मिन् राजा सुभटपालनामा, एकदा ब्राह्मणैर्यज्ञे प्रारब्धे छागो हन्तुमारब्धः, तत्र श्रीप्रियग्रन्थसूरयः समागताः, तैः श्रावकस्य हस्ते वासक्षेपोऽभिमन्य दत्तः, तेन छागमस्तके क्षिप्सः । ततोऽम्बिका छागमधिष्ठितवती, ततश्छाग उड्डीय आकाशे स्थित्वा उवाच-भोः ! यथा युष्माभिर्दयारहितै ॥ 235 ॥ निरपराधी अहं हन्ये, अहं चेन्निर्दयः स्यां तदा सर्वान् युष्मान हन्मि; पुनर्हनुमता राक्षसानां कुले यत्कृतं तद्भवतामप्यहं करोमि, परं यदि कृपा अन्तरायकारिणी न चेत् । पुनः प्रोक्तम्-"पशुदेहे यावन्ति रोमकूपाणि यकारिणी नचान हन्मि; पुनर्हनुमता यथा युष्माभिर्दयासमः । For Private and Personal Use Only
Page #476
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्पशुमारणमा दत्ते, पुनर्यः एकतस्तु भयभीत । तदा यज्ञकारकतः प्रोक्तम् तत्पशुमारणे रोमकूपतुल्यानि वर्षसहस्राणि यावन्नरके पशुघातकाः पच्यन्ते । पुनरपि यो दाता वर्णमेलं विभज्य याचकानां दत्ते, पुनर्यः पृथिवीं समस्तां दत्ते, तद्दानद्वयपुण्यादपि एक जीवं मार्यमाणं रक्षेत्तत्पुण्यमधिकम् । पुनरपि दक्षिणा यागाः एकतः, एकतस्तु भयभीतस्य प्राणिनो रक्षणं तदधिकम् । पुनर्दानानां महताऽपि कालेन । फलं क्षीयते, परम् अभयदानफलस्य क्षय एव नास्ति" / तदा यज्ञकारकैः प्रोक्तम्-कस्त्वम् , आत्मानं प्रकाशय ? तेनोक्तम्-अग्निदेवः, मम चेदं वाहनं छागरूपं कथं होतुमारब्धम् । तैः प्रोक्तम्-धर्मार्थम् , देवेन प्रोक्तम्-पशुवधे महापापम् , अत्राऽर्थे प्रियग्रन्थसूरयः पृस्स्त्त्व्याः। ततस्तैः सूरयः पृष्टाः-जीवदयारूपं शुचिधर्म प्राह । ततस्ते याज्ञिकाद्या बहवो लोकाः प्रतिबुद्धाः; जातो जिनधर्ममहिमा-प्रियग्रन्थमूरितो मध्यमा शाखा निर्गता |1, विद्याधरगोपालतो विद्याधरी शाखा निर्गता, एवं शाखाश्चतुस्त्रिंशत् (34) इन्द्रदिन्नस्य शिष्यो दिनो जात्ः। स्थविराः सप्तचत्वारिंशत् (47) दिन्नस्य द्वौ शिष्यो-'अजसंतिसेणिए 1, सीहगिरी y'2| स्थविरा एकोनपश्चाशत् (49) थेरेहितो णं अज्जसंतिसेणिएहितो माढरसगुत्तेहिंतो एत्थ णं उच्चानागरी साहा निग्ग्या। | थेरस्स णं अञ्चसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा abhi For Private and Personal Use Only
Page #477
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 236 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ण्णाया हुत्था, तं जहा-(paM0 1000) थेरे अजसेणिए 1, थेरे अजतावसे 2, थेरे अजकुबेरे 3, थेरे अजैसिपालिए । थेरेहिंतो णं अजसेणिएहिंतो एत्थ णं अजसेणिया ? साहा निग्गया, थेरेहितो णं अज्जतावसेहिंतो एत्थ णं अजतावसी 2 साहा निग्गया, थेरेहिंतो णं अजकुबेरेहिंतो एत्थ णं अजकुबेरी 3 साहा निग्गया, थेरेहितो णं अजैसिपालिएहिंतो एत्थ णं अज्जैसिपालिया 4 साहा niggyaa|therss णं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे धणगिरी 1, थेरे अजवैरे 2, थेरे अजसमिए 3, थेरे अरिहदिन्ने 4 / आर्यशान्तिसैनिकात् ? 'उच्चानागरी' शाखा जाता, एवं पञ्चत्रिंशत् (35) shaakhaaH। पुनः आर्यशान्तिसैनिकसूरेश्चत्वारः शिष्या जाता:-'अजसेणिए 1, अजतावसे 2, अन्जकुबेरे 3, अजिसिपालिए'4| एवं स्थविरास्त्रिपश्चाशत् (53) / आर्यसैनिकसूरितः- अन्जसेणिया' शाखा निर्गता, आर्यतापससूरितः-'अज्जतावसी' शाखा निर्गता 2, आर्यकुबेरसूरितः-'अन्जकुबेरी' शाखा निर्गता 3, आर्य-ऋषिपालसूरित:-'अज्जैसिपालिया' ॥ 236 ॥ For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाखा निर्गता 4 / एवं शाखा एकोनचत्वारिंशत् (39) सिंहगिरिसूरेः समुत्पन्नजातिस्मरणज्ञानस्य चत्वारः शिष्याः -'धणगिरी 1, वैरे 2, समिए 3, अरिहदिन्ने 4 / एवं स्थविराः सप्तपञ्चाशत् (57) थेरेहिंतो णं अज्जसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया 1 साहा निग्गया । आर्यसमितमरितो ब्रह्मदीपिका शाखा निर्गता 1, वज्रवामितो वज्री शाखा निर्गता 2, एवं शाखा एक|चत्वारिंशत् (41) ब्रह्मदीपिकाशाखाया उत्पतिर्यथा-आभीरदेश, अचलपुरासन्ने कन्न-बेन्नयोनद्योर्मध्ये ब्रह्म-4 द्वीपोऽभूत्, तत्र पञ्चशत (500) तापसाः प्रतिवसन्ति । तेषु एकस्तापसः पादलेपेन पादुकस्थेन बेन्नानदीमुत्तीय पारणाय याति, लोकास्तपस इयं शक्तिरिति ज्ञात्वा तापसभक्ता जाताः। श्राद्धान प्रतिवदन्ति-यद्भवतां गुरुषु न ? कोऽपि प्रभाव इति । ततः श्रावकैः श्रीवज्रखामिमातुलाः श्रीआर्यसमितसूरय आकारिताः, तैः प्रोक्तम्-पाद-IN लेपशक्तिरियं, न तपशक्तिरिति । ततो गुरूपदेशात् श्रावकः स तपखी भोजनार्थ गृहे निमत्र्य पादपादुकाधावनपूर्च भोजितः, सत्कृतश्च । ततस्तेन समं श्रावका नदीतटे ग्ताः। स प्रविष्टमात्र एव लेपाऽभावाद् बुडितुं लग्ना, जाताऽपभाजना । ततः श्रीआर्यसमितसूरयस्तत्र समागताः, लोकबोधनार्थ चप्पटिकां दत्त्वा पाहु:बेने ! परं पारं यास्यामः, इत्युक्ते मिलितं कूलद्वयम् , लोका विस्मयं प्राप्ताः, ततः सूरयः पौरलोकसहिता एव बीपोऽभूत, तत्र पञ्चशत (वाशाखाया उत्पतिर्यथा-आभारी मतो वनी शाखा निर्गता 2 For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 237 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गतास्तापसस्थाने । धर्मोपदेशेन प्रतिबोधिताः सर्वेपि तापसाः, पञ्चशततापसा (500) दीक्षिताः । चूर्णप्रयोगोऽयम्, न तस्य तपःप्रभाव । इति जिनशासनमहिमा जातः सूरयः संघसहिताः स्वस्थानं प्राप्ताः ततस्तेभ्यस्तापससाधुभ्यो ब्रह्मदीपिका शाखा जाता । थेरेहिंतो णं अज्जवैरेहिंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवैरी 2 साहा निग्गया । थेरस्स अजवैरस्स गोयमसगुत्तस्स इमे तिण्णि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा - थेरे अजवैरसेणे 1, थेरे अज्जपउमे 2, थेरे अज्जरहे 3 / थेरेहिंतो णं अज्जवैरसेणेहिंतो इत्थ णं अजनाइली साहा निग्गया । थेरेहिंतो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया । थेरेहिंतो णं अज्जरहेहिंतो इत्थ णं अजजयंती साहा निग्गया । 1| थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अजपूसगिरी थेरे अंतेवासी कोसियगुत्ते ।2। थेरस्स णं अजपूसरिस्स को सियगुत्तस्स अजफग्गुमिते थेरे अंतेवासी गोयमसगुत्ते । 3 / थेरस्स णं अज्जफरगुमितस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिट्टसगुत्ते ।4। थेरस्स णं अज्जधणगिरि - For Private and Personal Use Only kalpadruma kalikA vRttiyukta. vyAkhyA. 8 // 237 //
Page #480
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir s वासिसगुत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते ।5। थेरस्स णं अजसिवभूइस्स कुच्छसगुत्तरस अजभद्दे थेरे अंतेवासी कासवगुत्ते । 6 / थेरस्स णं अजभद्दस्स कासवगुत्तस्स अजनक्खते थेरे अंतेवासी कासवगुत्ते ।7। थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवते । 8 | थेरस्स णं अज्जरक्खस्स कासवगुत्तस्स अजनागे थेरे अंतेवासी गोमस ॥ रस्स णं अज्जनागस्स गोअमसगुत्तस्स अज्जजेहिले थेरे अंतेवासी वासिस - त्ते । 10 / थेरस्स णं अज्जजेहिलस्स वासिट्टसगुत्तस्स अजविण्हू थेरे अंतेवासी माढरसगुत्ते ।11। थेरस्स णं अजविण्डुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी गोयमसगुत्ते । 12 / थेरस्स णं अजकालयस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी गोयमसगुत्ता-थेरे अजसंपलिए 1, थेरे अजभ 2 । 13 | एसि णं दुण्ह वि थेराणं गोयमसगुत्ताणं अज्जवुड्ढे थेरे अंतेवासी गोयम । 14 | रस्स णं अज्जवुडस्स गोयमसगुत्तस्स अज्जसंघपालिए थेरे अंतेवासी goyamasa For Private and Personal Use Only
Page #481
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 238 ॥ गुत्ते । 15 / थेरस्स णं अजसंघपालिअस्स गोयमसगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते । 16 / थेरस्स णं अजहत्थिस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी सावयगुत्ते । 17 / थेरस्स णं अजधम्मस्स सावयगुत्तस्स अजसिंहे थेरे अंतेवासी कासवगुत्ते । 18 / थेरस्स णं अजसिंहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते । 19 / थेरस्स णं अजधम्मस कासवगुत्तस्स अजसंडिल्ले थेरे अंतेवासी । 20 / कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. अथ वयरखामिनस्त्रयः शिष्याः -'वयरसेणिए 1, पउमे 2, अजरहे' 3 एवं स्थविराः षष्टिः (60) / वज्रसेनतो 'नाइली' शाखा निर्गता 1, पद्मसूरितः 'पउमा शाखा निर्गता 2, आर्यरथतो 'जयन्ती' शाखा निर्ग्ता। एवं शाखाश्चतुश्चत्वारिंशत् (44) आर्यरथसूरेः शिष्यः पूष्यगिरिः 1, पूष्यगिरिसूरेः शिष्यः फल्गुमित्रः 2, फल्गुमित्रमूरेः शिष्यो धनगिरिः 3, धनगिरिसूरेः शिष्यः शिवभूतिः 4, (शिवभूतिशिष्य एको, बोटकनामाऽभूत् । तस्माद् वीरात् (609) वर्षे प्रवर्तमाने बोटकमतं जातम्-दिगम्बरमित्यर्थः) शिवभूतिशिष्य आर्यभद्रः 5, आर्यभद्रस्य शिष्य आर्यनक्षत्रः 6, आर्यनक्षत्रशिष्य आर्यरक्षः 7,आर्यरक्षशिष्य Arya ॥ 238 ॥ For Private and Personal Use Only
Page #482
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नागः 8, आर्यनागस्य शिष्यः आर्यजेहिलः 9, आर्यजेहिलशिष्य आर्यविष्णुः 10, आर्यविष्णुशिष्य आर्यकालकः 11, आर्यकालकस्य द्वौ शिष्यो-आर्यसंपालितः 1, आर्यभद्रश्च 2 (13) एतयोद्धयोः शिष्य आर्य्वृद्ध्ः। 14, आर्यवृधशिष्यः संधपालितः 16, संधपालितशिष्यः आर्यहस्ती 16, आर्यहस्तिशिष्यः आर्यधर्मः 17, | आर्यधर्मशिष्य आर्यसिंहः18, आर्यसिंहशिष्य आर्यधर्मः:19, आर्यधर्मशिष्य आर्यसण्डिलः 20, एवं स्थविरा। अशीतिर्जाताः (80) विस्तरवाचनासत्काः । / वंदामि फग्गुमित्तं, च गोयमं धणगिरिं च वासिढें ॥ कुच्छं सिवभूई पि य, कोसियदुजंतकण्हे a॥1॥ तं वंदिऊण सिरसा, भदं वंदामि कासवसगुत्तं ॥ नक्खं कासवगुत्तं, रक्खं. पि य कासवं वंदे ॥ 2 ॥ वंदामि अज्जनागं, च गोयमं जेहिलं च वासिढें ॥ विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे ॥ 3 ॥ गोयमगुत्तकुमारं, संपलियं तह य भइयं वंदे । थेरं च अजवुद्धं, गोयमगुत्तं नमसामि ॥ 4 ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं ॥ थेरं च संघवालियं, गोयमगुत्तं पणिवयामि ॥ 5 ॥ वंदामि अजहत्थिं । च कासवं खंतिसागरं For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं IR39 ॥ कल्पद्रुम कलिका वृत्तियुक्त व्याख्या. धीरं ॥ गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥ 6 ॥ वंदामि अज्जधम्म । च सुव्वयं सीललद्धिसंपन्नं ॥ जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहै ॥ 7 ॥ हत्थिं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि ॥ सीहं कासवगुत्तं, धम्म पि य कासवं वंदे ॥ 8 ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं ॥ थेरं च अजजंबु, गोयमगुत्तं नमसामि ॥ 9 ॥ मिउमदवसंपन्नं, उवउत्तं नाण-दसण-चरिते ॥ थेरं च नंदियपियं, कासवगुत्तं पणिवयामि ॥ 10 ॥ तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ 11 ॥ तत्तो अणुओगधरं, धीरं मैसागरं महासत्तं ॥ थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ 12 ॥ तत्तो य नाण-दसण-चरित्त-तवसुट्टियं गुणमहंतं ॥ थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं ॥ 13 ॥ सुत्तत्थरयणभरिए, खम-दम-मद्दवगुणेहिं संपन्ने । देविडिखमासमणे, कासवगुत्ते पणिवयामि ॥ 14 ॥ स्थविरावलीसूत्रं संपूर्णम् ॥ ॥ 239 ॥ MS For Private and Personal Use Only
Page #484
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha श्रीसुधर्मस्वामी 1, श्रीजम्बूखामी 2, श्रीप्रभवस्वामी 3, श्रीशय्यंभवसूरिः4 स्थविराः, संक्षिप्तवाचनासत्काश्चत्वारः सन्ति, तेषां मीलने स्थविराश्चतुरशीतिः (84) / शाखाः पञ्चचत्वारिंशत् (45) ॥ गणाऽष्टी (8) ॥ कुलानि च सप्तविंशतिः (27) सन्ति । अत्रान्तरे-'वंदामि फग्गुमित्तं c। गोयम धणगिरिं य वासिढे ॥ इत्यादि गाथावृन्दं बहुषु आदर्शेषु दृश्यते । कतिपयपुस्तकेषु च-थेरस्स णं अजफग्गुमित्तस्स गोयमसगुत्तस्स अजधणगिरिथेरे अंतेवासी वासिट्ठगुत्ते' इत्यादि यावत्-थेरस्स णं अजसीहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले अंतेवासी' इति पर्यन्तम् ॥ दृश्यते ca'vaMdAmi फग्गुमित्तं । गोयमधणगिरिं य बासित्तुण्॥ कुच्छ सिवभूई पि y|कोसिय्दोज्ण्त्-क्द्धे y॥1॥ इत्यादि 1. वन्दे फल्गुमित्रं । गौतमं घनगिरिं च वाशिष्ठम् ॥ कुच्छं शिवभूतिमपि च । कौशिक-दुर्यान्त-कृष्णं च ॥ 1 ॥ तं वन्दित्वा |शिरसा । भद्रं वन्दे काश्यपसगोत्रम् ॥ नक्षं काश्यपगोत्रं । रक्षमपि च काश्यपं वन्दे ॥ 2 ॥ वन्देऽहम् आर्यनागं । च गौतमं जेहिलं चल वाशिष्ठम् । / विष्णु माढरगोत्रं । कालकमपि गौतमं वन्दे ॥ 3 ॥ गौतमगुप्तकुमार । संपलितं तथा च भद्रकं वन्दे ॥ स्थविरं चाऽऽर्यवृद्धं । / गौतमगोत्रं नमस्यामि ॥ 4 ॥ तं वन्दित्वा शिरसा । स्थिरसत्त्व-चरित्र-ज्ञानसंपन्नम् । / स्थविरं च सङ्घपालितं । गौमतगोत्रं प्रणमामि । LG 5 ॥ वन्दे आर्यहस्तिनं । च काश्यपं क्षान्तिसागरं धीरम् । / ग्रीष्मस्य प्रथममासे । कालगतं चैत्रशुक्लस्य ॥ 6 ॥ चन्दे आर्यधर्म । च सुव्रतं शीललब्धिसंपन्नम् । / यस्य निष्क्रमणे देवः । छत्रं वरमुत्तमं वहति । / 7 ॥ हस्तिनं काश्यपगोत्रं । धर्म शिवसाधकं प्रणमामि ॥ सिंह । For Private and Personal Use Only
Page #485
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 240॥ | कल्पद्रुम कलिका वृचिबुकं. व्याख्या. महोत्सवेन गृहे पाआर्यरक्षितो विश्व इति तेषां मीन विवृत्त गाथाः, तत्र गद्यार्थः पुनः पयैः संगृहीत इति पौनरुक्तं न भावनीयम् । गाथाश्च सुगमा एव अतोन विवृत्ताः, तथा अत्र स्थविरावलीमध्ये श्रीआर्यरक्षितादयो नोक्ताः, परंतेऽपि स्थविरा इव इति तेषां संबन्धो लिख्यतेदशपुरे नगरे सोमदेवः पुरोहितः, रुद्रसोमा भार्या; तयोः पुत्र आर्यरक्षितो विदेशे गत्वा चतुर्दश विद्याः पठित्वा आगतः, राज्ञा हस्तिस्कन्धे समारोप्य महामहोत्सवेन गृहे प्रापित्ः। मातुश्चरणौ ननाम, परं माता न तादृशी ह्र्स्सिता। कथं न हर्षिता ? इति पृष्टा पाह-अहं तु. परमार्हता श्राविका, त्वया तु नरकपातकारिण्यो विद्या भणिताः किं ताभिः ? यदि मां मन्यसे, सुबद्धिश्च तदा दृष्टिवादं प्त्थ्। ततस्तं भणितुमिच्छन् दृष्टीनां दर्शनानां वादो विचारणा-'दृष्टिवादः' इति । नामाऽपि शोभनमस्य इति ध्यायन , रात्रौ मातरं पृष्ट्वा तत्पठनाय clitH। काश्यपगोत्रं । धर्ममपि च काश्यपं वन्दे ॥ 8 ॥ तं वन्दित्वा शिरसा । स्थिरसत्त्व-चरित्र-ज्ञानसंपन्नम् ॥ स्थविरं चाऽऽर्यजम्बु । गौतमगोत्रं नमस्यामि ॥ 9 ॥ मृदुमार्दवसंपन्नं । उपयुक्तं ज्ञान-दर्शन-चरित्रेषु ॥ स्थविरं च नन्दितपितरं । काश्यपगोत्रं प्रणमामि ॥ 10 ॥ ततश्च स्थिरचारित्रं । उत्तमसम्यक्त्वसत्त्वसंयुक्तम् ॥ देशिगणिक्षमाश्रमणं । माडरगोत्रं नमस्यामि ॥ 11 ॥ ततोऽनुयोगधरं । धीरं मतिसागरं महासत्त्वम् ॥ स्थिरगुपक्षमाश्रमणं । वत्ससगोत्रं प्रणमामि ॥ 12 ॥ ततश्च ज्ञान-दर्शन-चरित्र-तपस्सुस्थितं गुणमहान्तम् ॥ स्थविरं कुमारधर्म । वन्दे गणिं गुणोपेतम् ॥ 13 ॥ सूत्रा-'र्थरत्नभृतं । क्षम-दम-मार्दवगुणैः संपन्नम् ॥ देवर्धिक्षमाश्रमणं । काश्यपगोत्रं प्रणमामि ॥ 14 ॥ ॥ 240 // For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इक्षुवाटिकस्थस्य खमातुलस्य तोसलिपुत्राचार्यस्य समीपे अग्रे गच्छतः सम्मुखमीलनार्थमागच्छन् पित्तृमित्रद्धिजस्तस्य हस्ते सार्धनव (9 ॥ ) इक्षुयष्टयो दृष्टाः, शकुनं विचारितम् , दृष्टिबादं सार्धनवपूर्वाणि यावत् पठिष्यामि । ततस्ता इक्षुयष्टीर्मातुरर्पणायाऽऽदिश्य गतः । तेषामुपाश्रयद्वारे ढड्डरश्राद्धवद् ढहरखरेण गुरून वन्दित्वा अग्रे उपविष्टः श्राद्धवबन्दनाद् गुरुभिरभिनवश्राद्धः उक्त्ः|साधुभिरुप्ल्क्स्स्तोऽय्ण् श्रीगुरूणां भागिनेयो भ्व्ति। गुरुभिर्देशनां दत्त्वा, योग्यतां ज्ञात्वा दीक्षितः । वपार्श्वस्थं श्रुतं पाठितम् पूर्वाध्ययनार्थ श्रीवज्रस्वामिसमीपे मुक्तस्ततो गच्छन् उज्जयिन्यां श्रीभद्रगुप्तसूरिकृताऽनशनं निर्यापयामास । तेन कथितं वज्रस्वामितः पृथगुपाश्रये स्थेयम् । यतस्तेन सह सोपक्रमायुष्क एकरात्रमपि वसेत् स तेनैव सह म्रियते इति, ततस्तत्र गत्वा, पृथगुपाश्रये उपधि मुक्त्वा श्रीवज्रखामिनं नत्वा खयं पृथक स्थितः । श्रीवज्रवामिना च तदागमनरात्रौ खमो दृष्टः-यथाऽस्मत्पायसपात्रं केनचित्पाघूर्णकेन आगत्य पीतं किश्चित्स्तोकमेव स्थितम् । ततः प्रातरागतस्य आर्य-16 रक्षितस्य पूर्वाण्यध्यापय दशमपूर्वयमकेषु अधीयमानेषु पितृभिः सन्देशकारकैराकारणेऽपि, अनागमनेऽपि तस्य लघुभ्राता फल्गुरक्षितो मातृप्रमुखैमुक्तः, सोऽपि तत्राऽऽगतः, तं प्रतिबोध्य दीक्स्सित्ः। ततः खजनान प्रतिबोधयितुं गमनाय समुत्सुकः पप्रच्छ-दशमपूर्वमद्यापि कियत्तिष्ठति । गुरुभिः प्रोक्तम्-विन्दुमात्रं पठितम्, समुद्रतुल्यं तिष्ठति । ततो भणनाय भग्नोत्साहोऽपि कियत् प्पात्थ्। ततो गुरुभिः शेषश्रुतस्य tasya khasmin vicche ka.sa.41 For Private and Personal Use Only
Page #487
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 241 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir दकं कृत्वा अनुज्ञा दत्ता । ततः फल्गुरक्षितसार्द्धं दशपुरे गतः, राज्ञा प्रवेशोत्सवः कृतः । मातृ-भगिन्यादीन् असारसंसारखरूपं दर्शयित्वा प्राव्राजयत् । स्नुषादिकं लज्जया प्रत्रजितम् । पिता तु पुत्राऽनुरागेण प्रब्रजितः, परं छत्रिकाम्, कमन्डलुम्, यज्ञोपवितम्, उपानहौ, धौतिकं च न मुञ्चति । ततो गुरुशिक्षिता बालादयो वदन्ति सर्वसाधून वयं वन्दामहे, परं छत्रिकावन्तं न । ततो वन्दनया वञ्चितः छत्रिकां मुमोच । एवं क्रमेण कमन्डलुम्, यज्ञोपवीतम्, उपानहौ च अमुञ्चत् । अन्यदा अनशनं कृत्वा कोऽपि साधुर्मृतः । गुरुशिक्षया वैयावृत्तिकरणार्थं साधुषु विवदमानेषु सोमदेवेन पृष्टम् -किमत्र महानिर्जरा वर्तते ? गुरुणा प्रोक्तम्-एवम् तर्हि अहं वहामि साधुम, गुरुणा प्रोक्तम्-उपसर्गसहने शक्तिर्भवति तदा वह, नोचेद् नहि । अन्यथा अनिष्टं भवति । ततस्तमुत्क्षिप्य मार्गे व्रजन गुरुशिक्षितैर्वालैधौतिकमपकृष्य चोलपट्टः परिधापितः पश्चात्स्थितेन स्नुषादिप्रव्रजितेन परिवारेण दृष्टो लज्जितः प्राह-अथ चोलपट्टपरिधापनेन किं ? यद् द्रष्टव्यं तद् दृष्टमिति । प्रोक्तं गुरुभिः चोलपट्टस्तिष्ठतु । ततो लज्जाया भिक्षार्थं न याति । ततो गुरुभिः साधूनां प्रोक्तम्- भवद्भिर्नानीय देया, स्वयं यास्यति । इत्युक्त्वा गुरवोऽन्यत्र विहृताः । साधुभिरानीय खयमाहारः कृतः, तस्मै न दत्तः । स तु क्षुषित एव तस्थौ । द्वितीयदिने गुरव आगताः 'किं न वृद्धस्य आहारो दत्तः' इति कृत्रिमः कोपः कृतः । साधुभिः प्रोक्तम्- स्वयं कथं न याति । ततो गुरवः स्वयं तदर्थं प्रचलिताः । ततोऽविनयं ज्ञात्वा स्वयमेव गतः कस्यापि इभ्यस्य गृहे । parama For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 8 // 241 //
Page #488
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ज्ञानाद अपरद्वारेण गच्छन् गृहस्वामिना प्रोक्तम्-भोः! मुख्यद्वारेण एहि । स उवाच भोः! 'लक्ष्मीर्यत्र यत्र आयान्ती तत्र तत्र भव्या' को विचारस्तत्र । द्वात्रिंशद् मोदकान् भिक्षया लब्ध्वा आगतः । गुरुभिर्विचारितम्-द्वात्रिंशत् शिष्या अस्माकं भविष्यन्ति । प्रथमलाभवात् ते मोदकाःसाधूनां द्त्ताः। पुनर्गखा परमानमानीय खयं बुभुजे । लब्धिसंपन्नत्वाद् गच्छाधारो जज्ञे । तस्य गच्छे त्रयः साधवः पुष्पमित्रा लब्धिसं-II पन्ना:-दुर्बलिकपुष्पमित्रः 1, घृतपुष्पमित्रः 2, वस्त्रपुष्पमित्रः 3, / चत्वारश्च महाप्राज्ञाः दुर्बलिकपुष्पमित्रः |1, पन्ध्यः 2, फल्गुरक्षितः 3, गोष्ठामाहिलः 4 / अन्यदा इन्द्रेण श्रीसीमन्धरवचसा कालिकाचार्यवद् निगोदसूक्ष्मविचारपृच्छया परीक्षिताः, वन्दित्वा, स्तुतिं कृत्वा, शालाद्वारं परावृत्य गत इन्द्रः स्वस्थानम् । / ततः श्रीआर्यरक्षितसूरिभिर्बुद्धिहीनान साधुन ज्ञात्वा अनुयोगश्चतुर्दाऽपि पृथक पृथग व्यवस्थापितः । एवंविधाः श्रीआर्यरक्षितसूरयः स्थविरा जाताः। एवं विद्याधरगच्छीयौ वृद्धवादि-सिद्धसेनौ । तयोः संबन्धलेशो यथा-एकः साधुर्वृद्धत्वेऽपि उच्चैः खरेण पठन् राज्ञा दृष्टः, प्रोक्तं च-त्वं किं मुशलं फुल्लयिष्यसि । ततस्तेन वाग्देवीमाराध्य, विद्यां प्राप्य चतुष्पथे। मुशलमूर्द्ध मण्डयित्वा राजसमक्षं फुल्लवितम् । काव्यं च प्राह-मद्गोशृङ्ग, शक्रयष्टिप्रमाणम् । शीतोवहिः, मारुतो निष्पकम्पः ॥ यो यद्रूते सर्वथा तन्न किञ्चित् । वृद्धो वादी कः किमाहात्र वादी॥1॥ तेन वृद्धवादिना siddhaseno For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र कलिका 242 ॥ विप्रो वादे जितः, तस्यैव शिष्यो जातः । सिद्धसेनेन श्रीविक्रमादित्यनामा राजा प्रतियोषितः । विक्रमादित्येन शत्रुञ्जययात्रा कृता । तस्य संघे 170 वर्णमया देवालया आसन् । पुनःश्रीसिद्धसेनसूरीणामुपदेशेन अन्येऽपि राजानस्तीर्थोद्धारं च्क्रुः। श्रीसिद्धसेनसूरिसान्निध्याद् विक्रमादित्यो राजा संवत्सरं प्रवर्तयामास । पूर्व तु श्री- |वृत्तियुक्त. वीरसंवत्सरमासीत् । इति वृद्ध्वादि-siddhsensNbndhH| | व्याख्या. एवं श्रीहरिभद्रसूरिरपि महाप्रभावकः, तत्संबन्धो यथा-हरिभद्रनामा विप्रो व्याकरणादिशास्त्रपारगः सन् प्रतिज्ञा चक्रे । यस्य उक्तस्यार्थ अहं न वेद्मि तस्य शिष्यो भविष्यामि । एकदा सन्ध्यायां नगरमध्ये गच्छन् । साव्या गुण्यमानां गाथां शुश्राव-"चक्किदुग हरिपणगं । पणगं चक्कीण केसवो चक्की ॥ केसव-चक्की केसव । दुच्चक्कि-केसव-चक्की य" ॥ 1 ॥ श्रुत्वा च प्राह-भोः साध्वि! कोऽयं चिगचिगायमानः शब्दो जायमानोस्ति । साध्वी प्राह-"नवीने लिम्पिते चिगचिगाटो जायते" एतत् श्रुत्वा विप्रो दध्यौ-मया हारितम् , अर्थान्व्ग्मात्। कोऽर्थोऽस्या गाथायाः? साध्वी प्राह-अस्माभिः प्रायो गृहस्थस्याऽग्रे अर्थो न कथ्यते । अस्मद्गुरवः उद्याने सन्ति ते क्थ्यिस्स्य्न्ति। ततस्तत्र गत्वा, गाथार्थं श्रुत्वा, प्रतिज्ञापालनार्थ दीक्षा ललौ । जैनशास्त्राण्यपि भणित्वा सूरिपदं प्राप्तः । तस्य हरिभद्रसूरहस-परमहंसौ शिष्यौ बहुशास्त्रपारगामिनी अभूताम् । परशासनविद्यारहस्यन- ॥ 242 ॥ 1. चक्रिद्विकं हरिपञ्चकम् । पञ्चकं चक्रिणां केशवश्चक्री ॥ केशव-चक्रिणौ केशवः द्विचक्रि-केशव-चक्री ca ॥ 1 ॥ For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हणार्थ बौद्धाचार्यसमीपे प्रेषितौ गतौ, छात्रीभूय यौद्धगुरुपाचे पेत्थ्तुः। एकदा पुस्तकेषु खदिकां दत्तां दृष्ट्वाक्षरेषु ज्ञातं मूरिणा कावपि जैनौ स्त्ः। तत्परीक्षार्थ गुरुरुपरिभूमौ छात्रपाठनाय उपविष्टः, छात्रा उपरि आगत्य भणन्ति सोपानकेषु जिनप्रतिमा मुक्ता परीक्षार्थम् , बौद्धसाधवः प्रतिमोपरि पादौ दत्त्वा उत्तरन्ति । हंस-परमहंसौ जिनप्रतिमां वीक्ष्य खट्टिकया प्रतिमाहृदये यज्ञोपवीतं कृत्वा उत्तीणौ~ / ततो बौद्धातौ । मरणभयाच्छकितौ वपुस्तिकां लात्वा स्वदेशं प्र्तिचेल्तुः। बौद्धगुरुवचनाद्वाज्ञा पश्चात्कटकं प्रेषितम् । प्रथम तेः सहस्रयोद्धैः हंसो हतः, पश्चाद् बहु बलम् आगच्छन् दृष्ट्वा चित्रकोटदुर्गपद्याऽऽसन्नाऽऽगतः परमहंसोऽपि htH। तत्सैन्यं पश्चाद्गतम् । एतत्स्वरूपं ज्ञात्वा गुरुः कोपाक्रान्तो जातः । गुरुणा उत्तप्ततैलपूरितः कटाहः कृतः, मनं जपित्वा यदा कटाहे गुरुः कर्करं क्षिपति तदा बौद्धस्तपखी मंत्राकर्षितः तस्मिन् कटाहे पतित्वा म्रियते । एवं गुरुणा बहवो बौद्धा आकर्षिताः, तथापीआ न निवर्तते । तदा एकः श्राद्ध एतां गाथां श्रावयामास-"जह जलै जलो लोए । कुसत्थपवणा उ कसायग्गी ॥ तं बुजं जिणसत्यं । वारिसत्तो वि पजलई" ॥ 1 ॥ एनां गाथां श्रुत्वा श्रीहरिभद्रसूरिः kopaadupshaantH|कुत्रापि एवं लिखितमस्ति-याकिनीमहत्तरा श्राविकां लावा शालायामागत्य गुरून पञ्चेन्द्रियवधालोचनां पप्रच्छ । गुरुणा पञ्च कल्याणे (उपवासे) प्रोक्ते । साध्वी प्राह-अज्ञानेनापि एकस्मिन् । 1. यदि ज्वलति जलं लोके । कुशास्त्रपवनेन तु कषायाऽग्निः ॥ तं विध्यापकं जिनशास्त्रम् । वर्षन्नपि prajvalati ॥ 1 // For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र । कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ॥ 243 ॥ पञ्चेन्द्रियवधे एतावती आलोचना दीयते तदा जानतां भवतां एतावद्वौद्धाकर्षणे कियती समेष्यति । ततः कोपादुपशान्तेन पश्चात्तापं कृत्वा बौद्धा मुक्ताः । खपापशुद्धः कृते आकर्षितबौद्धप्रमाणानि 1444 प्रकरणानि, पूजापश्चाशकादिपंचाशक-अष्टक-षोडशादीन्यकरोत् । पुनः श्रीआवश्यकबृहद्वृत्तिप्रमुखाः वृत्तयोऽपि कृतवान् । एवंविधाः श्रीहरिभद्रसूरयो जाताः । एवं बप्पभदिसूरिरपि प्रभावको येन गोपनगरस्वामी 'आम'-नामा राजा प्रतिबोधितः । गुरुवचनाद येन शत्रुञ्जययात्रा कृता तीर्थोद्धारश्च कृतः । अभिग्रहबद्धस्य गच्छतो देवतया 'खिवसरण्डी' ग्रामे शत्रुञ्जयावतारस्य प्रासादे प्रतिमापादुकामण्डिते दर्शिते अभिग्रहोऽपि पूर्णो जातः । तत्र शत्रुञ्जयाभिग्रहः पूर्यते । | पुनस्तेन आमभूपेन गोपनगरे 108 गजोच्चैस्तरमासादे 18 भारहेममयी श्रीवीरमतिमा स्थापिता । सा च अद्यापि भूमिमध्येस्ति । एवंविधाः shriivppbhttttisuuryH|| ___ एवं पादलिप्ताचार्योऽभूत्-यः पादलेपेन आकाशे उड्डीय शत्रुञ्जय-गिरनारा-'ऽबु-अष्टापद-सम्मेतशिखरा|दिषु तीर्थेषु देवान् वन्दित्वा पारणमकरोत् । पुनर्यत्कृता निर्वाणकलिकादयो ग्रन्थास्सन्ति । एवं श्रीमलयगिरिः यत्कृता विशेषावश्यकवृत्तिप्रमुखा अनेके ग्रन्था सन्ति ॥ एवं श्रीहेमचन्द्रसूरिः पूर्णपल्लियगच्छे सार्वत्रिकोटिग्रन्थकर्ता, अष्टादशदेशवामी श्रीकुमारपालप्रतिबोधकः, लब्धपद्मावतीवरो बभूव । एवं उकेशवंशगच्छे श्रीर ॥ 243 ॥ For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप्रभसूरिः, येन उसियनगरे, कोरण्टनगरे च समकालं प्रतिष्ठा कृता । रूपद्वयकरणेन चमत्कारश्च दर्शितः ॥ एवं मानदेवसूरिः शान्तिस्तवकृत् ॥ एवं भक्तामरस्तोत्रकर्ता श्रीमानतुङ्गसूरिः ॥ एवं श्रीखरतरगच्छे नवाङ्गीवृत्तिकारकः श्रीस्तम्भनकपार्श्वप्रकटकः shriiabhydevsuuriH|| एवं श्रीतपगच्छे भाष्य-कमग्रन्थादिशास्त्रकारकः । shriidevendrsuuriH|| पुनरेवं vaadivetaalshriishaantisuuriH|| पुनः एवं परकायप्रवेशकृत् श्रीजीवदेवमूरिः ॥ पुनरेवं कुमुदचन्द्रदिगम्बरजेता श्रीवादिदेवसरिः ॥ एवमनेके प्रभावकपुरुषाः श्रीजिनशासने जाताः सन्ति, तेऽपि स्थविरावलीप्रान्ते वाच्याः॥ तथा श्रीकालिकाचार्योऽपि स्थविरः, परं कालिकाचार्यास्त्रयो जाताः, तेषां विस्तरसंवन्धस्तु मत्कृतश्रीकालिकाचार्यकथातः पृथगेव ज्ञेयः । तथा यदि नव वाचना जायते । तदा स्थविरावल्या एकं व्याख्यानम् , वेला स्यात् तदा कालिकाचार्यकथाऽपि वाच्या ॥ अथ च यदि एकादश, त्रयोदश वाचना भवन्ति तदा एकं व्याख्यानं स्थविरावल्याः, द्वितीयं कालिकाचार्यकथा, सा मत्कृता अतिसरसा पृथगेवाऽस्ति । ॥ इत्यनेनाऽष्टमवाचनायां श्रीस्थविरावली व्याख्याता ॥ 8 ॥ यत्र पर्वणि केचिद् जीवा अभयदानं ददति, केचिच्छीलं पालयन्ति, केचित्तपस्तपन्ति, केचिजीवभावनां भावयन्ति ॥ श्रीकल्पसूत्रवरनाममहागमस्य, गूढार्थभावसहितस्य गुणाऽऽकरस्य ॥ लक्ष्मीनिधेर्विहितवल्लभकामितस्य, व्याख्यानमष्टममिमं किल श्रेयसेऽस्तु ॥ 8 ॥ . इति श्रीलक्ष्मीवल्लभगणिविरचितायां कल्पद्रुमकलिकायाम् अष्टमं व्याख्यानं समाप्तम् ॥ 8 ॥ For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र अथ नवमं व्याख्यानम् । कल्पद्रुम कलिका ॥ 244 ॥ वृचियुक्त वंदाभिभदवाई, पाइणं चरमसयलमुयनाणिं । सूत्तत्थकारगमिसि, दसाण कप्पे य वयहारे ॥ 1 ॥ व्याख्या. अर्हतो भगवतः श्रीमन्महावीरदेवस्य शासनेऽतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वराजाधिराजस्य समागमने श्रीकल्पसिद्धान्तस्य त्रयोऽधिकारा भण्यन्ते-प्रथमे श्रीजिनचरित्रम्, तदनन्तरं स्थविरकल्पम् , तदनन्तरं साधुसमाचारीकल्पम् । तत्राधिकारद्वयवाचनानन्तरम् , अथ तृतीयोऽधिकारः साधुसमाचारीरूपः श्रीभद्रवा हुखामिना वर्ण्यते-तत्रादौ सूत्रम्णी ते णं काले णं, ते णं समए णं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेइ ॥ 1 ॥ से केणटेणं भंते! एवं वुच्चै-समणे भगवं महावीरे वासाणं सवीसैराए मासे वीकंते वासावासं पज्जोसवेइ ? ॥ 244aa अर्थः तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः आषाढचतुर्मासादारभ्य व्र्स्साकाल्स्यै। कस्मिन् मासे विंशत्यहोरात्राधिक गते सति अर्थादाऽऽषाढचतुर्मासात् पञ्चाशदहोरात्रैः पर्युषणामकार्षीत् । / For Private and Personal Use Only
Page #494
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहस्थानां पुरतो व्यक्तं वक्तव्यं साधुभिरस्माभिरत्र चतुर्मास्यां स्थितम् , वर्षाकालस्य चतुर्मास्यां स्थिता वयमिति साधुभिर्वाच्यम् । आषाढचतुर्मासप्रतिक्रमणानन्तरं पञ्चाशद्दिनः पर्युषणापर्व प्रतिक्राम्यमित्यर्थः । अत्र बहुवक्तव्यमस्ति तट्टीकान्तरादवसेयम् , ग्रन्थगौरवभयात्, सूत्राऽर्थव्याघाताच न लिखितमस्ति । अथ । पञ्चाशदिनैः पर्युषणापर्व विधेयम् , गृहस्थानां पुरतश्चातुर्मासी स्थितिबक्तव्या । तत्राधिकरणदोषप्रश्नोत्तरं बदन्ति । पूर्व शिष्यः पृच्छति-से केण' इति । भोः खामिन् ! हे पूज्य! सः कोऽर्थः? किं प्रयोजनं श्रमणो भगवान् । महावीरो वर्षाकालस्य पञ्चाशदिनेषु गच्छत्सु लोकसमक्षं वर्षावासनिमित्तं 'पजोसवेई' पर्युषणां करोति, आदावेवाऽऽषाढे एवं कथं न बदति? एतस्य शिष्यप्रश्नस्योपरि गुरुरुत्तरं वदतिजओ णं पाएणं अगारीणं अगाराइं कडियाई, उकंपियाई, छन्नाइं, लित्ताई, गुत्ताई, घटाई, मट्ठाई, संपधूमियाइं, खाओदगाई, खायनिद्धमणाई अप्पणो अट्टाए कडाइं परिभुत्ताई, परिणामियाइं भवंति; से तेणटेणं एवं बुच्चै-समणे भगवं महावीरे वासाणं सवीसैराए मासे विकंते वासावासं पजोसवेइ ॥ 2 ॥ अर्थः हे शिष्य ! येन कारणेन प्रायो बाहुल्येनाऽगारिणां गृहस्थानामगाराणि गृहाणि गृहस्थैः वर्षाकाल-M For Private and Personal Use Only
Page #495
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कलिका वृत्तियुक्त. व्याख्या. स्यादौ खस्य वसनार्थ 'कडियाई' कटितानि कट-वंश-कम्बास्ताभिग्रंथितानि बद्धानि, वातच्छटादीनि वातादिनिवारणार्थम् । पुनरुत्कम्पितानि खटिकया धवलितानि । पुनः, छन्नानि घासादिनाऽऽच्छादितानि । पुन|र्लिप्तानि गोमयेन । पुनर्गुप्तानि पार्श्वदेशे कृतवाटिकानि, द्वारदेशे वा कृतकपाटानि । घृष्टानि पुनरुचा-'वचभूमिदेशं भक्त्वा समीकृतानि । पुनदृष्टानि कोमलपाषाणादिना संस्कृतानि सुकुमालानि कृतानीत्यर्थः । पुनस्संधूपितानि अगुरु-गुग्गल-दशाङ्गधूपैः सुगधीकृतानि । पुनः खातोदकानि उपरिभूम्यादिषु विहितजलव-॥ हनप्रणालिकानि । पुनः खातनिर्धमनानि कृतसमस्तगृहजलनिर्गमनमार्गाणि एतादृशानि गृहस्थैः खकीयगृहाणि खनिवासार्थ कृत्वा परि-सामस्त्येन भुक्तानि भवन्ति, परिणामितानि प्रासुकीकृतानि भवन्ति तेन हेतुना एकेन मासेन विंशतिदिनैः श्रमणो भगवान् महावीरः पर्युषणां करोति, चतुर्मास्यां लगत्यामेव प्रकटं गृहस्थानां पुरत एव पर्युषणां करोति तदा गृहस्थोऽयं गृहसंबन्धिनमारम्भं करोति स सर्वोप्यारम्भो लगति, अथवा लोका एवं जानन्ति-अस्मिन् वर्षे साधव इदानीमेव वर्षादौ झटित्यागतास्तदा एवं ज्ञायते अस्मिन् वर्षे महती वर्षा भाविनी । तेन हटा विशेषेण संस्कार्याः । पुनः कर्षकाः क्षेत्राणि सूदयन्ति । वल्लराणि प्रज्वालयन्ति । धरित्री हलादिभिः स्फोटयन्ति इत्यादीन् बहूनारम्भान् विदधति । ते सर्वेऽप्यारम्भाः सपापाःसाधून लगन्ति, तदर्थ श्रमणो भगवान् महावीर आषाढचतुर्मासिकप्रतिक्रमणात् पञ्चाशदिनेषु व्यतीतेषु सत्सु पर्युषणां karoti । ॥ 245 // For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जहा णं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कंते वासावासं पजोसवेइ, तहा णं गणहरा वि वासाणं सवीसैराए मासे वीकंते वासावासं पजोसविंति ॥ 3 ॥ जहा णं गणहरा वासाणं सवीसैराए, जाव्-प्ज्जोस्विण्ति। तहा णं गणहरसीसा वि वासाणं जाव-पज्जोसविंति ॥ 4 ॥ जहा णं गणहरसीसा वासाणं जाव्-प्ज्जोस्र्विति। तहा णं थेरा वि वासावासं पज्जोसविंति ॥ 5 ॥ जहा णं थेरा वासाणं जाव-पज्जोसर्विति । तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरंति, ते वि अणं वासाणं जाव-पज्जोसविंति ॥ 6 ॥ अर्थ:-येन कारणेन श्रमणो भगवान महावीरो वर्षाकालस्य पञ्चाशद्दिनेषु व्यतीतेषु वर्षानिमित्तं पर्युषणापर्व करोति, तथा गणधरदेवा अपि वर्षाकालस्य पञ्चाशदिनेषु गच्छत्सु पर्युषणां कुर्वन्ति पुनर्यथा गणधरास्तथा । गणधराणां शिष्याः पञ्चाशद्दिनेषु गच्छत्सु पर्युषणां कुर्वन्ति । यथा गणधरशिष्यास्तथा 'थेरा' स्थविरा अपिस्थविरकल्पाः साधवः, अथवा जातिस्थविराः, श्रुतस्थविराः, पर्यायस्थविराः साधवोऽपि पञ्चाशद्दिनेषु gacchatsu For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 246 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir पर्युषणां कुर्वन्ति । यथा पूर्वोक्ताः स्थविरास्तथा अवसत्काः श्रमणाः-निर्ग्रन्थाः साधवो वर्षाकालस्य पञ्चाशद् (50) दिनेषु गच्छत्सु पर्युषणापर्व कुर्वन्ति । जहा णं जे इमे अजत्ताए समणा निग्गंथा वासाणं सवीसैराए मासे वीकंते वासावासं पज्जोसविंति । तहा णं अम्हं पि आयरिया, उवज्झाया वासाणं जाव- पज्जोसविंति ॥ 7 ॥ जहा अहं पि आयरिया, उवज्झाया वासाणं जाव - पज्जोसविंति । तहा णं अम्हे वि वासाणं सवीसैराए मासे विकते वासावासं पज्जोसवेमो ॥ अंतरा vi ya se kappar3a, no se kappai तं रयणि उवाइणावित्तए ॥ 8 ॥ अर्थ - यथाऽसत्काः श्रमणा निर्ग्रन्थाः साधवः पञ्चाशद्दिनेषु पर्युषणां कुर्वन्ति तथाऽस्माकमाचार्याः, उपाध्यायाः सूत्रा - 'र्थदातारस्तेऽपि वर्षाकालस्यैकस्मिन् मासे विंशतिदिनैरधिके गते सति - पञ्चाशदिनेषु गतेषु पर्युषणापर्व कुर्वन्ति । यथाऽस्माकमाचार्याः, उपाध्यायाश्च पञ्चाशद् (50) दिनेषु पर्युषणां कुर्वन्ति, तथा वयम|प्येकस्मिन्मासे तथा विंशतिदिनेषु व्यतितेषु पर्युषणां कुर्मः । अथ पुनर्विधिवाक्ये विशेषमाह-अन्तरा अपि च, arvAga'pi च महाकार्यविशेषाद् भाद्रपदशुक्लपञ्चमीत इतः कल्पते पर्युषणापर्व कर्तुम्, न कल्पले तां रजनीं For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 9 // 246 //
Page #498
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाद्रपद शुक्लपञ्चमीम् अतिक्रमितुम् । पूर्वमुत्सर्गनयः प्रोक्तः, 'अंतरा विय से' इत्यादिनाऽपवादनयः प्रोक्त्ः॥ दशषु पञ्चकेषु कुर्वत्सु आषाढपूर्णिमादिवसे प्रथमं पञ्चकम् , evama'ne पञ्चभिः पञ्चभिर्दिवसैरेकैकपर्व, एवं कुर्वतां साधूनां पंचाशद्दिनैरेकादश पर्वाणि भवन्ति, एतेषु एकादशपर्वदिनेषु पर्युषणा कर्त्तव्या । पर्वसु एकस्मिन् दिने न्यूनेऽपि कारणविशेषेण पर्युषणा कर्त्तव्या, परमेकादशभ्यः पर्वभ्यः उपर्यधिके एकस्मिन् अपि दिने गते न कर्त्तव्यं पर्युषणापर्व, उपरि दिनं नो लङ्घनीयमित्यर्थः । अधिकमासोऽपि गणनीयः, अधिक-2 मासाभावे तु सरलमासगणनया आषाढचतुर्मासात् पंचाशदिनैर्भाद्रपदशुक्लपञ्चमीदिने पर्युषणापर्व भवति । श्रीकालिकाचार्याणामादेशादू भाद्रपदशुक्लपंचमीतः चतुर्थ्यां क्रियते, भाद्रपदशुक्लपश्चमीरात्रीमुल्लङ्याऽग्रे षष्ट्यां पर्युषणा न कल्पते, अनादिसिद्धानां तीर्थकराणामाज्ञया । इदानीमपि चतुआं पर्युषणां कुर्वन्तः साधवो गीतार्थाः, तीर्थकराऽऽज्ञाऽऽराधका ज्ञ्येया। इति । प्रथम साधुसमाचारी ॥ 1 ॥ | 1 चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-समवायाङ्ग-जम्बूद्वीपप्रज्ञप्ति-भगवती-अनुयोगद्वार-निशीथभाष्य-चूर्णि-वृहत्कल्पभाष्य-चूर्णि-वृत्ति-पर्युषणाकल्पनियुक्ति-चूर्णि-वृत्ति आवश्यकनियुक्ति बृहद्वृत्ति-स्थानाङ्गसूत्रवृत्ति-दशवैकालिकनियुक्ति बृहद्वृत्ति-ज्योतिष्करण्डकपयन्नप्रभृति- . शाखेषु दिनगणनायामधिकमासस्य दिनानामपि गणनापथं प्रतिपादितत्वात् । तथाहि चन्द्रप्रज्ञप्तिसूत्रवृत्तौ यथा-"यस्मिन् संवत्सरे अधिकमाससंभवेन त्रयोदश चन्द्रस्य मासा भवन्ति, सोऽमिवर्धितसंवत्सरः । उक्तं च "तेरस चंदमासा वासो अमिवडिओ य नायबो" For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं चा ॥ 247 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. एकस्मिन् चन्द्रमासे अहोरात्रा एकोनत्रिंशद् भवन्ति, द्वात्रिंशश्च द्वाषष्टिभागस्य अहोरात्र्स्य्-29।62।32। एतच अनन्तरं चोक्तम् , तत एष राशिस्त्रयोदशमिर्गुणितो जातानि त्रीणि अहोरात्रशतानि त्र्यशीत्यधिकानि, चतुश्चत्वारिंशश्च द्वाषष्टिभागा अहोरात्र्स्य्-383।12।44। एता|वदहोरात्रप्रमाणोऽमिवर्धितसंवत्सर उपजायते इत्यादि । तथा-प्रथमचन्द्रस्य संवत्सरस्य चतुर्विशतिः (24)पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे द्वे द्वे पर्वणी, ततः सर्वसंख्यया चन्द्रसंवत्सरे चतुर्विंशतिः पर्वाणि भवन्ति, द्वितीयचंद्रसंवत्सरस्य चतुर्विंशतिः (24) पर्वाणि, तृतीयाऽभिवर्धितसंवत्सरस्य पइविंशतिः (26) पर्वाणि, तस्य त्रयोदशचंद्रमासात्मकत्वात् । चतुर्थस्य चन्द्रसंवत्सरस्य चतुर्विंशतिः (24) पाणि, पञ्चमस्य अमिवर्धितसंवत्सरस्य षडूविंशतिः (26) पर्वाणि, कारणमनन्तरमेवोक्तम् । तत एवमेवोक्तेनैव प्रकारेण 'सपुवावरेणं' त्ति पूर्वाऽपरगणितमिलनेन पञ्चसांवत्सरिके युगे चतुर्विशत्यधिक पर्वशतं (124) भवति इति आख्यातं सर्वैरपि तीर्थकृद्भिः, मया चेति" एवं चाधिकमासस्य गणना नाभिमता स्यात् तदा सर्वमप्यैतद् निष्फलप्राय प्रोक्तं भवेद् । प्रतिपादितं च वैशिष्ट्यं त्रयोदशचन्द्रमासात्मकत्वेनाभिवर्धितस्य । न च महात्मानो निष्फलं काकदन्तपरीक्षाप्रायं गणनाऽनई च पदमपि बुवते किं पुनरेतावन्तं वाक्यसमूह । कदाचिदपि ब्रवीरन ! / ततः साधूक्तम्-'अधिकमासोऽपि गणनीय' इति । किंच । "समयावली मुहूत्ता, दीहा पक्खाय मास बरिसाय । भणिओ पलिआसागर, उस्सप्पिणी सप्पिणी कालो ॥ 1 ॥ " इत्यादिनवतत्त्वप्रकरणगाथादिना विवरणेऽपि 'असंख्यसमयिका एकावलिः, एककोटि-सप्तषष्टिलक्ष-सप्तसप्ततिसहस्र-षोडशाधिकद्विशत (16777 216) संख्येयावलिकं घटिकाद्वयरूपमेकं मुहूर्तम् , त्रिंशत्या । मुहूतैरेकोऽहोरात्रः, पञ्चदशभिरहोरात्रैरेकः पक्षः, पक्षद्वयेन मासः, द्वादशमिर्चन्द्रमासैश्च चतुर्विंशतिपर्वात्मकश्चन्द्रसंवत्सरः, त्रयोदशमिचन्द्रमासैः षडिशतिपक्षात्मक एकोभिवधितसंवत्सरः, चतुर्विशत्यधिकं शतं पञ्चवार्षिकयुगस्य पर्वाणि' इति समयादारभ्य सर्वस्याऽपि ॥ 247 ॥ For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालस्य क्रमशः गणनपूर्वमभिहितत्वाद् अधिकमासोऽपि मध्ये गणितः । एवमनेकप्रकारेण शास्त्राक्षरैः तीर्थंकरगणधरादिभिरुक्तत्वेन अधिकमासः प्रामाण्यमापन्नः कथं केनाऽपि अगणनाः । स्वीकृतायां च तद्गणनायां पूर्वोक्तरीत्यैव पर्वाधिराज माराधनं श्रेयोवद्दमिति निर्विवादम् । किथ्य, सूर्योदयास्तपरिवर्तनेव सरलदिनगणनायां न बाधकोऽधिको मासः, तथा पर्युषणाया वर्षाकालविनमतिपद्यत्वेम पञ्चाशद्दिनगणनायामधिकस्यापि दिनानि गणनीयानि एव भवन्ति, न च वाच्यमधिकस्यात्र वर्षाकालदिनत्वं सम्प्रति नास्तीति भवद्भिरपि तस्य मासस्य जैनटिप्पणकाऽभावे लौकिक टिप्पणकानुसारेण दिनानां वर्षाकालत्वेन स्वीकाराद्, अन्यथा तस्मिन् मासे समागते तावत्सु दिनेषु विहारापत्तिः स्याद्, न च सेष्टा शास्त्रसंमता चेति बाधकाभावेन वर्तमानकाले मासवृद्धौ श्रीकल्पसिद्धान्तादिशास्त्रपाठानुसारेण पञ्चाशद्दिनैरेव - प्रथमभाद्रपदे द्वितीयश्रावणे वा वार्षिकपर्वाराधनं वरं, नाशीतिमिर्दिनैः, "सवीसैराए मासे" इत्यादि कल्पवचनप्रामाण्यात् । अत्र केचित् " दिनगणनायां तु अधिकमासः कालचूला इति विवक्षणाद् दिनानां पञ्चाशत् एव कुतोऽशीति वार्ताऽपि" एवं वदन्ति, तद् असत्यम् यतो निशीथचूर्णि - दशबैकालिकबृहद्वृत्ति - आचारांगवृहद्वृत्ति इत्यादिशास्त्रेषु अधिकमासस्य कालचूलाकथनेऽपि तद्दिनगणनं समर्थितमबाधापूर्वम्, ततो तस्य निषेधो न भवति । पुनः अत्र - केचद् "सत्तरिएहिं राईदिएहिं सेसेहिं" इत्यादि श्रीसमवायांगवचनानुसारेण श्रावण-भाद्रपद - आश्विनवृद्धौ अपि पर्युषणानन्तरं कार्त्तिकचतुर्मासीपर्यंत दिनानि सप्ततिं यावत् स्थातव्यम्" एवं वदन्ति, तद् न शालसम्मतम् । यतः पूर्वप्रदर्शितः पाठो जैनटिप्पणकानुसारेण अधिकमासाऽभावे चतुर्मासीप्रमाणस्य वर्षाकालस्य संबन्धिनं चन्द्रसंवत्सरं समवलम्ब्य समुक्तः, अत एव तत्र पाठे समधिकमास चर्चालवोऽपि नाऽऽवलोक्यते, यदि तत्र पाठे मासाधिक्यसद्भावे संवत्सरेऽभिवर्धिते कथं वर्तनीयम् ? इति सूचामात्रमपि स्यात् तदैव स पाठोऽत्र प्रस्तावे परिधार्येत, तथा तु तस्मिन् पाठे व समीक्ष्यते समीक्षा लक्ष्यदक्षैः, For Private and Personal Use Only
Page #501
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 248 ॥ परं अमिवर्धिते संवत्सरे तु आषाढचतुर्मास्या विंशत्या दिनैः पर्युषणां समाराधयतां साधूनां कार्तिक्यन्तं यावद् दिवसानां शतं तिष्ठत्येव । कल्पद्रुम एतच नांगीवत्तिकारैः खरतरगच्छाधीशेः भगवद्धिरमयदेवसूरिभिरपि वकीयस्थानाङ्गवृत्ती समभ्यधायि । तथा च तत्पाठसाक्ष्यम- कलिका चतर्मासप्रमाणो वर्षाकालः प्रावृद्ध इति विवक्षितः, तत्र सप्ततिदिनप्रमाणे प्रावृषे द्वितीये भागे तावद् न कल्पते एवं गन्तुम, प्रथमभागेऽपिकावृत्तियुक्तं. पञ्चाशहिनप्रमाणे, विंशतिदिनप्रमाणे वा न कल्पते, जीवव्याकुलभूतत्वात् । उक्तं च-"एत्थ य अणभिग्गहियं, वीसैराई सवीसैमासं । / व्याख्या. तेण परं अभिग्गहियं, गिहिणार्य कत्तियं jAva"tti ॥ 1 ॥ अनभिगृहीतम् अनिश्चितम्, अशिवादिभिर्निर्गमनभावात् । आह च-असि-| वादिकारणेहिं, अहवा वासं न सुट्ट आरद्धं । अमिवडियम्मि वीसा, इयरेसु सवीसैमासो" ॥ 1 ॥ यत्र संवत्सरेऽधिकमासको भवति । तत्र आषाढ्या विंशतिं दिनानि यावद् अनभिप्रहिक आवासः, अन्यत्र सविंशतिरात्रं मासं पञ्चाशतं दिनानि इति । अत्र चैते doSAH"chakkAyavirAhaNayA, आवडणं विसमखानुकंटेसु । बुज्झण-अभिहण रुक्खोल्सावप्पतेण उवचरए ॥ 1 ॥ अखुन्नेसु पहेसु पुढवी उद्गं च होइ दुविहं तु । उल्लपयावण अगणि इहरा पणओ-हरिय kuNthu"tti॥2॥इत्यादि ॥ तथा समवायांगसूत्रवृत्तौ अपि एवम् "समणे भगवं महावीरे वासाणं सवीसैराए मासे वैकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेइ" "अथ-'समणे' इत्यादि, वर्षाणां चतुर्मासीप्रमाणस्य वर्षाकालस्य सविंशतिदिवाऽधिके मासे व्यतिक्रान्ते-पञ्चाशति दिनेषु अतीतेषु इत्यर्थः, | सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्याम् इत्यर्थः । वर्षासु आवासः वर्षावास:-वर्षाऽवस्थानम् , 'pajjosavei'tti परिवसति सर्वथा करोति । पञ्चाशति-प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमपि आश्रयति । अतिभाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादौ अपि निवसति इति हृद्य्म्"| तथा श्रीनिशीथचूणौ~ / ॥ 28 ॥ दशमोद्देशकेऽपि एवमेवामिहितम् । तथैवम्-"अभिवडियवरिसे वीसतिराते गते गिहिणा तं करेंति, तीसु चंद्वरिसे सवीसतिराते मासे For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gate गिहिणा तं करेंति । जत्थ अघिमासगो पडति बरिसे तं अभिवट्टियवरिसं भण्णति । जत्थ ण पडति तं चंदवरिसं । सो य अघिमासगो जुगस्स अंते मज्झे वा भवति । जै अंते नियमा दो आसाढा भवन्ति, अह मज्झे दोपोसा। सीसो पुच्छति-कम्हा अभिवट्टियवरिसे वीसतिरातं, चंदवरिसे सबीसति-मासो ! उच्यते-जम्हा अभिवडियवरिसे गिम्हे चेव सोमासो अतिकतो, तम्हा बीसदिणा अणमिगहियं तं करेंति,इयरेसु तीसु चंदवरिसे सवीसतिमासो इत्यर्थः, इत्यादि । तथा-आसाढचाउमासियातो सविसतिराते मासे गते पज्जोसवेंति, तेसि सत्तरी दिवसा जपणो वासकालम्गहो भवति, कहं सत्तरी! उच्यते-चउण्डं मासाणं वीसुत्तरदिवससतं भवति, सवीसतिमासो पण्णासं दिवसा ते वीसुत्तरमज्झवो साधितो सेसा सत्तरी' इत्यादि । एवं भाष्य-चूर्णि-वृत्त्यादिषु सर्वत्र प्राचीनशास्त्रेषु स्थूलाक्षरेण 'मासवृद्धेरभावे चतुर्मासप्रमाणे वर्षाकाले विंशत्युत्तरदिवसशतं भवति, तत्र यदा पञ्चाशता दिवसैः पर्युषणा भवति तदा पश्चात् सप्ततिर्दिनानामवशिष्यते, तथैव जैनटिप्पणकानुसारेण यत्र पौषः, आषाढो वा वर्धते तत्र यदा विंशत्या दिनैः पर्युषणा भवति, तदा पश्चाद् जातिवमशत तिप्रत्येव । एतच तीर्थकर-गणधर-पूर्वधरादिभावपरंपरानुसारेण, विद्यमानाऽऽगमाद्यनुसारेण च समवसेयमिति । / तथा आषाढपूर्णिमातः आरभ्य पञ्चपञ्चदिनगणनायां चतुर्यु, दशसु पञ्चके वा, विंशतिदिने, पञ्चाशदिने वा यत्र गृहिज्ञातनियतवासरूपा पर्युषणा कार्तिकान्तं यावद् उक्ता, तत्रैव लोचादिवार्षिककार्याण्यपि ज्ञातव्यानि, यतः-जीवाभिगमवृत्ति-समवायाज-निशीथभाष्य-चूर्णिबृहत्कल्पभाष्य-चूर्णि-वृत्ति-स्थानाङ्गसूत्रवृत्ति कल्पसूत्रनियुक्ति-चूर्णि-वृत्त्यादिपञ्चाङ्गीशाखानुसारेण सूत्राऽऽआम-अर्थागम-तदुभयाऽऽगमभावपरंपरानुसारेण च पर्युषणाशब्दो हि खवाच्यमाद्ववं प्रख्यापयति, तथा च-एकस्तु वर्षास्थितिरूपः, द्वितीयश्च वार्षिककृत्यरूपः । यत्र च यावत् गृहिअज्ञात अनियतनिवासो भवति तत्र पर्युषणाशब्देन वर्षास्थितिर्ज्ञातव्या । यत्र तु गृहिज्ञातनियतवासों bhavati tatra For Private and Personal Use Only
Page #503
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 249 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir पर्युषणाशब्दो वार्षिककृत्यरूपः ज्ञातव्यः । ततश्च यदि विंशती दिनेषु, पञ्चाशति वा दिवसेषु, गृहिज्ञातनियतवासरूपा पर्युषणाऽपि वार्षिककृत्यरहिता वर्षास्थितिरूपा स्वीक्रियते तदा "सवीसैराए मासे गते पज्जोसवेइ' इत्यादिभावयुक्ता, निशीथचूर्णि - समवायाङ्ग-कल्पादिशास्त्रोक्ता, सर्वत्र पर्युषणायां लोचादिवार्षिककृत्यकरणरूपा पद्धतिः निष्फला स्यात् । न हि काऽपि जैनशास्त्रे गृहिज्ञातनियतवासरूपापर्युषणाकरणाऽनन्तर। दिनेऽन्यस्मिन् वार्षिककृत्यकरणं प्रख्यापितम्, तस्माद् यो दिवसो ज्ञातपर्युषणाविधानाय विहितः स एव दिवसः संवत्सरसंपूरकत्वाद् वार्षिक कृत्यकरणेनाऽपि अनुमत एव, अन्यथा विधानं तु न काऽपि दृष्टं श्रुतं वा । तथा विंशत्या ज्ञातपर्युषणाविधानाऽनन्तरं पश्चाद् व्यतीते मासे लोचादिवार्षिककृतिप्रवृत्तिरपि न काऽपि शास्त्रे दृष्टा । तथा पञ्चाशता दिनैर्वार्षिक कृत्यविधिः, न विंशत्या दिनैः, एवमपि युक्तिरहितत्वात् न काऽपि प्राचीन शास्त्र संलेखः । अत एव दिनानां विंशत्या, पञ्चाशता वा गृहिज्ञातनियतवासरूपा पर्युषणा प्रतिष्ठातव्या तत्रैव चन्द्रा'-मिवर्धितापेक्षया वार्षिककार्याणि कर्तव्यानि इति तत्त्वम् । अत्र केऽपि "विंशत्या पर्युषणा गृहिज्ञातमात्रा कथयंति" तद् असत्यम् यतः - दशाश्रुतस्कंधसूत्रवृत्ति - शतपदी - कल्पलघुटीका - कल्पावचूरि-कल्पांतर्वाच्य - संदेहविषौषधि - कल्पलतादिशास्त्रे - अभिवर्द्धित संवत्सरे विंशत्या ज्ञात पर्युषणा वार्षिककृत्यरूपा उक्ता, तथैव चंद्रसंवत्सरे पंचाशद्दिनेऽपि ज्ञातपर्युपणायां वार्षिककृत्यकरणस्य नियमोऽस्ति, अत एव आषाढचातुर्मास्याम् वर्षास्थितिरूपायाम् अनियतवासरूपायामज्ञातपर्युषणायां वार्षिककार्याणि न भवति । तथा जैनटिप्पणकानुसारेण अभिवर्धितसंवत्सरे अपि चतुर्मासप्रमाणवर्षाकाले यदा विंशत्या दिनैः पर्युषणा भवेत् तदा पश्चाद् दिनानां शतं एवं तिष्ठति, तस्माद् योऽस्ति समवायाङ्गगतः पाठः, | स हि अधिकमासाऽभावापेक्षया ज्ञेयः न च अधिकमासे समागते स पाठः साफल्यं भजते, अधिकमासाऽभावरूपे वर्षे तस्य चरितार्थत्वात् । अन्यथा तु संप्राप्तेऽपि अधिकमासे - यदि तत्पाठानुसारेणैव प्रवृत्तिप्रवाहस्तदा निशीथभाष्य - चूर्णि - बृहत्कल्पभाष्य - चूर्णि-वृत्ति -kalpaniryukti For Private and Personal Use Only कश्पडम कलिका वृतियुक्त. व्यापा. 9 ॥ 249 ॥
Page #504
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणाकल्पचूर्णि-स्थानाजवृत्तिप्रभृतिगतपाठापलापप्रसङ्गः स्यात्, किमत्र बहूक्तेन ? / निशीथचूआ दिपूर्वदर्शितप्रन्थसाक्ष्यानुसारेण समागते समधिके मासके दिवसानां शतं तिष्ठत्येव । ननु-अधिकमासाऽऽगते प्राचीनशास्त्रे तु पर्युषणाविधानं विंशत्या एव दिनैः प्रोक्तं तदा संप्रति कथं न भवद्भिरनुष्ठियते ! उच्यते यदा जैनटिप्पणकानुसारेण अभिवर्द्धितसंवत्सरो भवेत् तदा पूर्वधरादीनां समये विंशत्या पर्युषणाविधानप्रवृत्तिः अविच्छिन्ना आसीत् परं तट्टिप्पणकविच्छेदे प्राप्ते सति तत्पश्चात् विंशत्या कल्पोऽपि विच्छेदपथं प्रापित्ः। तथा च tIrthodAraprakIrNake"vIsadiNehiM कप्पो, पञ्चग हाणीय कप्पट्ठवणा य । नवसय तेणउएहिं बुच्छिन्ना संघआणाए ॥sh" जैनसिद्धान्तटिप्पणकाऽभावे पञ्च-पञ्चदिनवृद्धया कल्पस्थापनाकरणम् , अभिवर्धिते विंशत्या दिनैः पर्युषणाविधानकल्पः, तथा निशीथचूर्णादिप्रोक्तः पर्युषणायाः पश्चात् पञ्चकपरिहाणिकल्पः, एतत् कल्पत्रयं श्रीवीरनिर्वाणात् त्रिनवतिसमधिकनवशतप्रमाणे (993) वर्षे श्रीसंघाझया गीतार्थपूर्वाचार्यैः विच्छेदं प्रापितम् , एतदवे च पूर्वदर्शितगाथारहस्यम् । ततश्च संप्रत्यपि समागते समधिके मासे विंशत्या दिनैः paryuSaNAkalpaH'na साधयितुं शक्यः, जिनकल्पस्येव तस्य विच्छिन्नत्वात् , / किञ्च, जैनसिद्धान्तटिप्पणाऽभावे लौकिकटिप्पणके श्रावणे भाद्रपदे वा वृद्धे कुत्र विधातव्या पर्युषणा इति पृच्छतः शिष्यस्य चित्तं समाहितुं गुरुः प्राह-"जैनसिद्धान्तटिप्पणकानुसारेण यतस्तत्र युगमध्ये पौषः, युगान्ते च आषाढ एव वर्धते, नान्ये मासाः तट्टिप्पनकंतु अधुना सम्यग् न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्ता, इतिवृद्धाः" एवं कल्पसूत्रव्याख्यायां संदेहविषौषधि-कल्पलता-कल्पावचूरिकल्पान्तर्वाच्य-कल्पटिप्पणक-कल्पकिरणावली-दीपिका-सुबोधिकाद्यनेकग्रन्थेषु सुस्पष्टतया प्रतिपादितं न चैतत् केनाऽपि अतिक्रमितुमुचितम्, ततः जैनटिप्पणकविच्छेदात् पञ्चाशतैव दिनैः तत्कल्पकरणं युक्तियुक्तम् , शाखसंमतं च ज्ञेयम् । ततश्च जैनसिद्धान्तसम्मतटिप्पणकाऽभावे लौकिकमेव टिप्पणकमन्धेषु काण इव प्रतिष्ठापदवीं नेयम् , तद्नुसारेणच शान्तियुक्तं विधेया प्रवृत्तिः । तस्मिल्लौकिके टिप्पणके तु चैत्रायः For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtra // 250 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अश्वयुक्पर्यवसानाः सप्त एव मासाः संवर्धन्ते, यदा च तट्टिप्पणानुसारेण श्रावणे, भाद्रपदे वा वृद्धे तत्र पञ्चाशदुत्तरशतं दिनानि वर्षाकालस्य (150) भवन्ति, तत्राऽपि च यदा पश्चाशता दिनैः पर्युषणाव्यवस्था तदा पर्युषणायाः पश्चाद् दिवसशतं तिष्ठत्येव, एतच, प्रत्यक्षेण, गणितशास्त्रेण, युक्त्या, विधिशास्त्रेण च संसिद्धमेव, नाऽत्र कश्चिद् विवदितुमर्हति युक्तियुक्तपक्षीयः, एतन्मते च न काऽपि वाधाऽपि बाधते । तथा च सर्वेष्वपि जैनविधिशास्त्रेषु पञ्चाशतो दिनानां संपूत्तौं नोलङ्घनीयमेकमपि दिनमिति सुप्रकटाक्षरैः प्रदर्शितम् । "अंतरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए' त्ति कल्पवचनात् पञ्चाशतो दिनानां न युक्तमुखङ्घनम्, तथाऽकरणे च शास्त्रबाधा । ततश्च वर्तमानेऽपि समये पञ्चाशदिनप्रमाणरूप एव नियमो रक्षणीयः, तन्नियमानुसारेण च द्वितीयश्रावणे वा, प्रथमभाद्रपदे वा पर्युषणासमाराधनं शास्त्रसम्मतं, न पुनरशीत्या । दिनैः सिद्धान्तविरुद्धत्वात् । अत्र च सद्भूतायामपि मासवृद्धौ न spttidinniymaavkaashH| यश्च पाठः शास्त्रे चतुर्मासप्रमाणवर्षावसरमवलम्ब्य विंशत्युत्तरशतदिवसाऽपेक्षया सप्ततिदिनविषये प्रोक्तः, तं पाठं मुखरं कृत्वा समागते समधिके मासे, पश्चमासप्रमाणवर्षासमये पञ्चाशदुत्तरदिवसशतमानेऽपि कथं प्रवृत्तिर्विधेया विधिकाङ्क्षिभिः । तेनैव च पाठेन पञ्चाशद्दिनमर्यादां संमर्थ पाश्चात्यां सप्ततेर्दिनानामवधिं संरक्षितुं श्रावणवृद्धौ भाद्रपदे, भाद्रपदवृद्धौ द्वितीये भाद्रपदे वा दिनानामशीत्या पर्युषणाप्रतिष्ठापनं सिद्धान्तविरुद्धत्वात् न प्रतिष्ठापात्रम् । यतः यो हि पाठः यामपेक्षामवलम्ब्य शास्त्रे दर्शितः स पाठः, तामेवाऽपेक्षामालम्ब्य यथायोग्यं योजनीयोऽनुयोगयोजनचणैः । न हि यः पाठश्चतुर्मासप्रमाणवर्षाकालमुपलक्ष्य लक्षितः प्राचीनैः, स एव पाठो पञ्चमासमानवर्षाकाले अपि योजयितुमुचितः । तथा करणे मर्यादाभङ्ग - अतिप्रसङ्गादयश्चानेके दोषकोशाः संश्लिष्यन्ति तथाविधातारम् । एतच्च पूर्वमपि प्रोक्तम्, नाऽतो वारं वारं शिक्षयितुमर्हां यूयम् । यदि च भवन्तो पर्युषणानंतरं दिनानां सप्ततिमेव रक्षितुमभिलषन्ति परं कदाचिद् आश्विनमासवृद्धिस्तदा पश्चाद् भागे divasazatameva For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM . vyAkhyA. 9 // 250 //
Page #506
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवशिष्यते, न तु सप्ततिर्दिनानाम् । तथा च भावत्को दिनसप्ततिरक्षणमनोरथो मनोरथ एव । किंच, यदा लौकिकटिप्पणानुसारेण व्यतीतेषु कतिपयेषु वर्षेषु कार्तिकमासः क्षयं याति तदा तु भवतां दिनसप्ततिरक्षणप्रतिज्ञा सर्वथा प्रलयमेव प्राप्नोति न च तदानीं तद्रक्षणसामर्थ्य भवतां केषांचिदपि स्फूर्तिमियति । अतो दिनानां पञ्चाशतैव पर्युषणासमाराधनं समागते समधिके मासे संसिद्ध्यति सत्पत्सु, आगमानुमतत्वात्, युक्तियुक्तत्वाच्च । तथाविधाने पर्युषणायाः पश्चाद् यथायोग्यं दिनानां शते, सप्ततौ च अवशिष्टे न कापि दूषणकणोऽपि समुज्जृम्भते किंच, श्रीबृहत्कल्पभाष्यवृत्तौ श्री तपगच्छीयक्षेमकीर्तिसूरिरपि एवं प्रतिपादयति, तथा च - "सविंशतिरात्राद् मासात् परतो नाऽतिक्रमयितुं कल्पते, यद्येतावत्कालेऽपि गते वर्षायोग्यं क्षेत्रं न लभ्यते, ततो वृक्षमूलेऽपि पर्युषितव्यम् । ये किल आपाढपूर्णिमायाः सविंशतिरात्रे मासे गते पर्युपयन्ति, तेषां सप्ततिदिवसानि जघन्यो वर्षावासाऽवग्रहो भवति, भाद्रपदशुद्धपंचम्या अनन्तरं कार्तिकपूर्णिमायां सप्ततिदिनसद्भावात्" एवं प्राधान्येन पंचाशद्दिनस्यैव मर्यादा सर्वत्र शास्त्रे समनुमता, ततश्च न सा विपर्ययितुं शक्या, पाश्चात्या सप्ततिदिवामानरूपाऽवधिस्तु अधिकमासाऽभावे सामान्यतः समुक्ता, न सा आगतेऽधिके मासे रक्षितुं शक्यते, नाऽपि च तद्रक्षणनियमः शास्त्रे संस्फुरति, नातस्तद्रक्षणे एव आदरपरैर्भवितव्यम् नैव च तदर्थम् अन्यपाठाक्षराणि प्रापणीयानि बुद्धिमद्भिः कैरपि । किंच ये केचिद् अत्रैवं विवन्ति यत् द्वितीयश्रावणे, प्रथमभाद्रपदे वा पर्युषणाविधानं कुत्र प्रोक्तम् ? तेषां चित्तसमाधानार्थ तैरेतत् अवहितचित्तत्वेन मननीयम् । तथा च सर्वत्र सूत्र - निर्युक्ति-भाष्य चूर्णि वृत्तिप्रभृतिषु शास्त्रेषु यत्र यत्र पर्युषणाविधेः प्रस्ताव:, तत्र तत्र सर्वत्र पंचाशता दिनैरेव तद्विधानम् । पर्युषणा च दिनप्रतिबद्धा सर्वत्र सूत्रिता, न च काऽपि मासप्रतिबद्धा निबद्धा । अतो यत्रैव मासे संप्रति सा दिनपूर्तिः संजायेत तत्रैव मासे तद्विधानं विधेयम्, तथैव करणं च सर्वशास्त्राज्ञाऽलंकरणमिति । तथा punaratra For Private and Personal Use Only
Page #507
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org कल्पसूत्र ॥ 25 ॥ केऽपि मासवृद्धावपि निशीथचूआदिषूक्तासु कालिकाचार्यकथासु भैक्य' इत्यनेन भाद्रपदे, एव पर्युषणा भवति नान्यथा सतो श्रावणवृद्धावपि । कल्पद्रुम । भाद्रपदमासप्रतिबद्धा पर्युषणा इति कथयन्ति । तदसत्यम् , यतः तत्र-"सवीसैराए मासे गते पज्जोसवणा" इत्यादि तथा "सवीसइ रातमासो कलिका । तो परेण अतिकामेउ ण वदृति सविसतिराते मासे गते पुण जै वासखेत्तं न लम्भति तो रुक्खस्स हेढेवि पज्जोसवेयबम", पुनरधिकमाससद्भावे वृत्तियुक्त. 'अभिवडियंमि बीसा' इत्यादिपाठानुसारेण मासवृद्धेरभावे चन्द्रसंवत्सरे पञ्चाशदिनापेक्षया भाद्रपद उक्तः, तथैव मासवृद्धिसद्भावे विंशतौ व्याख्या. दिनेषु गतेषु पर्युषणा उक्ता नान्यथा, मासवृद्धिसद्भावेऽपि भाद्रपदे पर्युषणाकरणं कुत्रापि उक्तं नास्ति । तस्माद् निशीथचूर्णि-पर्युषणाकल्पचूर्णि-बृहत्कल्पचूर्णि-वृत्ति-समवायांगवृत्ति-कल्पसिद्धान्तादिष्वपि सर्वत्र व्याख्यायां यत्र यत्र भाद्रपद उक्तः तत्र तत्र सर्वत्र मासवृद्ध्यभावापेक्षयैवेति ज्ञेयम् । किंच-सविंशतिरात्रमासे वा, दशपंचके वा, भाद्रपदशुक्लपंचम्यां चतुर्थ्यां वा, पंचाशदिने वा एतानि पञ्चापि पर्यायत्वेन ॥ एकार्थकानि उक्तानि, ततोऽपि ज्ञायते अधिकमासाभावे पंचाशदिनात् न प्रथाभाद्रपदः, किंच निशीथचूआदिषु अभिवर्धिते विंशत्या दिनैः। पर्युषणा उक्ता तस्माद् तत्रस्थे 'अभिवट्टियंमि वीसा इयरेसु सवीसइ मासो' इत्यादि चन्द्राभिवर्धितसंबन्धे पृथग् पृथपाठे विद्यमानेऽपि तत्सविस्तरपाठं त्यक्त्वा चूर्णिकारमहाराजस्वाभिप्रायविरुद्धाचरणकरण न युक्तं, चन्द्रसंवत्सरे कारणवशात् कालिकाचार्यमहाराजेन "अन्तरावियसे कप्पइ नो से कप्पइ त रयणि उवायणा वित्तए" इति कल्पसिद्धान्तानुसारेण प्रतिष्ठानपुरनगरे शालिवाहनराज्ञो' पंचाशद्दिनादाक् भाद्रपदे पर्युपणा उक्ता, यतः कालिकाचार्यकथाप्रसंगे यदुक्तम् तद्धिकमासाभावमाश्रित्य बोध्यम् । परन्तु संप्रति-श्रावणवृद्धावपि अशीति दिनापेक्षया भाद्रपदे, ॥ 25 ॥ द्वितीयभाद्रपदे वा पर्युषणाराधनं प्रोक्तं नास्ति । किंच उपर्युक्तपाठानुसारेण तथा कल्पसिद्धान्तानुसारेण पंचाशतैव दिनैः द्वितीयश्रावणे पर्युषणा क्र्त्व्या। परं भाद्रपदशब्दं दृष्ट्वा अशीतिदिनैः श्रावणवृद्धौ अपि भाद्रपदे, भाद्रपदवृद्धौ द्वितीयभाद्रपदे वा पर्युषणाकरणात् शास्त्रपाठोत्थापनदो-IN For Private and Personal Use Only
Page #508
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पप्रसंगः स्यात् , श्रीनवाङ्गीवृत्तिकारकैरभयदेवसूरिभिरपि श्रीसमवायांगसूत्रवृत्तौ अधिकमासाऽभावे पंचाशद्दिनापेक्षयैव भाद्रपदस्योक्तत्वाद्, अत एव संप्रति श्रावणवृद्धावपि भाद्रपदे पर्युषणाकथनमनुचितं शास्त्रप्रमाणरहितत्वाद् । ततोऽधिकमासस्यापि गणनीयत्वेन पंचाशतैव दिनैः द्वितीयआवणे पर्युषणा कार्या इति सिद्धान्तो व्यवस्थितः । नात्र कस्यापि वाचोयुक्तेः प्रवेशः, भाद्रपदप्रतिबद्धत्वख्यापकः पाठः चन्द्रसंवत्सरापेक्षः, अस्माकं तु सर्व कथनं सममिवर्धितसंवत्सरापेक्षम् । एतच सर्वत्र प्राचीनः स्वस्वग्रन्थे प्रसङ्गेन प्ररूपितम् अतः किमधिकं चर्चया? / पुनः केचिद आषाढवृद्धौ प्रथमाषाढस्य अधिकमासत्वेन गण्यते, तदसत्-यत:-सूर्यप्रज्ञप्तिसूत्रवृत्ति-चंद्रप्रज्ञप्तिसूत्रवृत्ति-ज्योतिष्करंडकपयन्नवृत्ति-लोकप्रकाशादिशास्त्रानुसारेण "सट्टीए ऐयाए, हवै हु अहिमासो जुगर्बुमि । बावीसे पचसए, हवा हु बीओ जुगतमि ॥ 1 ॥ " पंचवार्षिकयुगस्य षष्टी पर्वसु (त्रिंशत्सु मासेषु ) अतिक्रांतेषु एकत्रिंशत्तमोद्वितीयपौषोऽधिको भवति तथा द्वाविंशत्युत्तरपर्वशते (एकपष्ठिर्मासानां) अतिक्रांते द्वापष्ठितमो द्वितीयो आषाढोऽधिको भवति, एवं सूर्यप्रज्ञप्तिवृत्त्यादिअनुसारेण द्वितीयाषाढस्य अधिकमासत्वं कथितं, परं न प्रथमस्य । अत एवं प्रथमाषाढस्य अधिकमासत्वकथनेन शास्त्रज्ञानशून्यत्वं सूचितं, द्वितीयाषाढस्य अधिकमासत्वकथनं आगमप्रामाण्यादस्ति । तथा जिनेन्द्रप्रवचनसिद्धान्तेऽधिकमासस्य, स्वाभाविकमासस्य वा दिनगणनायां तथैव मुहूर्तातीतलोकोतरधार्मिककार्यकरणवेलायां वा त्रयोदशचंद्रमासात्मकस्य अभिवद्धितसंवत्सरस्य उक्तत्वेन कस्यापि मासस्य न्यूनाधिकत्वेन मित्रता नास्ति । तथा प्रथमाषाढे गृष्मर्तुत्वाद् अभिवद्धितसंवत्सरस्स, गृष्मकालस्य च संपूर्णता न भवति किंतु द्वितीयाधिकाषाढे एव संवत्सरस्य, युगस्य, गृष्मकालस्य च स्ण्पूर्तिर्जाय्ते। तेन स्वाभाविकं पूर्वापाढं त्यक्त्वा द्वितीये पर आषाढे चातुर्मासिकप्रतिक्रमणं क्रियते तदा न कोपि दोषप्रसंगः । किञ्च द्वितीय आषाढे चातुर्मासिकप्रतिक्रमणवद् संप्रति द्वितीयभाद्रपदे पर्युषणाराधनं न भवति, अशीतिदिनप्राप्तिदोषप्रसंगात् । किन्तु पूर्वोक्तशास्त्रप्रमाणानुसारेण पंचाशदिनैः प्रथमभाद्रपदे । For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्र ॥ 252 ॥ www.kobatirth.org एव पर्युषणाराधनं युक्तियुक्तमस्तीति विद्वद्वर्यैर्बोध्यं । ननु - अधिकमासे विवाह - प्रतिष्ठादिशुभकार्याणि लोकाः न कुर्वन्ति, तदा पर्युषणा कथं भवेत् ! श्रुणु मुहूर्त्तनैमित्तिककार्याणि तु -- पौषचैत्र योर्मलमासयोः, अधिकमासे, क्षयमासे, वृद्धितिथौ, क्षयतिथौ, क्षीण तिथित्रये, सूर्याचंद्रमसोर्ग्रहणे - गुरुशुक्रयोरस्तयोः हरिशयने ( चातुर्मासे ) त्रयोदशमासात्मके सिंहस्थे वर्षे, वैधृति - गंडांत-व्यतिपात भद्रादियोगेषु तथैव कतिपयतिथि - वार- नक्षत्रादियोगेषु न भवन्ति परं च दानशील तप- देवपूजन - गुरुवन्दन - सामायिक प्रतिक्रमण - पौषध- पाक्षिक - चातुर्मासिक- वार्षिकपर्युपणादीनि धार्मिककार्याणि तु मुहूर्त्तरहितानि लोकोत्तराणि सन्ति, अत एव तेषां सिंहस्थे चातुर्मासे - अधिकमासे - क्षयमासादिकेऽपि करणे न दोषः । जैनसिद्धान्ते मुहूर्त्तरहितानां धार्मिककार्याणां करणे सर्वत्र काले तीर्थंकराज्ञायाः समानतया उक्तत्वाद्, अधिकमासे पर्युषणाराधनस्य निषेधकरणे उत्सूत्रप्ररूपणादोपप्रसंगः स्यात्, अतो नात्मार्थिभिर्निषेधः कर्तव्यः । किंच यथा- जैनसिद्धान्ते मुहूर्त्तरहितानां धार्मिककार्याणां करणे अधिकमासस्य दिवसानि गणितानि, तथैव लौकिकधर्मशास्त्रे अपि तस्य दिवसानि गणितानि किंच श्रावण - पौष-चैत्र - वैशाखादिअधिकमाससद्भावे कल्याणकादि तपः कथं कर्तव्यं : तथैव तिथिक्षयवृद्धी पंचदशदिवसात्मक पाक्षिकक्षामणा कथं कर्तव्या ? तथा अधिकमाससद्भावे दशपक्षात्मकपंचमासिकक्षामणा, षडविंशतिपक्षात्मकत्रयोदशमासिकक्षामणा कथं कर्तव्या ? इत्यादि सर्वेषां विषयाणां निर्णयो हेतुद्वारेण आगमद्वारेण च सविस्तरमस्मत्कृत "वृहत्पर्युषणानिर्णय" नामप्रन्येऽस्माभिरुक्तः इति स एव जिज्ञासुभिर्द्रष्टव्यः । इति निवेदयते श्रीमत्सुमतिसागरोपाध्यायानां उघुशिष्यो मुनि - मणिसागरः, वीरनिर्वाण 2444, विक्रम संवत् 1975 कार्त्तियु कृष्ण तृतीया, भायखला जैनौपाश्रय - मुंबई. Acharya Shri Kallassagarsuri Gyanmandir For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. // 252 !!
Page #510
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra pha.sa. 43 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha वर्षाऽवग्रहमानरूपां द्वितीयां समाचारीं वदति वासावासं पज्जोसवियाणं कप्पर्3a निग्गंथाण वा, निग्गंधीण वा सबओ समंता सकोसं जोयणं उग्गह ओगिहित्ता णं चिट्टिउं अहालंदमवि उग्ग ॥ 9 ॥ वासावासं पज्जोसवियाणं कप्पर्3a निग्गंथाण वा, निग्गंथीण वा सवओ समंता उक्कोसं जोयणं भिक्खायरियाए गंतुं, पडिनि यत्तए ॥ 10 ॥ अर्थ:-'वासावासे' अर्थाद् वर्षाकाले चतुर्मासीस्थितानां साधूनाम्, तथा साध्वीनां सर्वतो दिक्षु, विदिक्षुः समन्ताः च्छब्देन चतसृष्वपि दिक्षु क्षेत्राऽवग्रहम् आश्रित्य सक्रोशं योजनं मुत्कलं रक्षणीयम्, कालावग्रहेण - 'अहालंदमवि उग्गहे' यथालन्दमपि अवग्रहे एव स्थेयम्, परमवग्रहाइहिर्न स्थेयम् । 'लन्द'' स्तोककालमुच्यते, यावता कालेनभिन्नो हस्तः शुष्यति तावान् कालो जघन्यलन्द उच्यते, लन्दमनतिक्रम्य यथालन्दम्, अवग्रहाइहिर्न स्थातव्यम् अयं परमार्थः यत्र स्तोककालमपि साधुस्तिष्ठति ततः पञ्चक्रोशीत अधिकां भूमिं न व्रजति, उत्कृष्टलन्दम् उत्कृष्टकालं पञ्चाहोरात्रप्रमाणम्, जघन्यलन्दादुत्कृष्टलन्दं यावत्सक्रोशं योजनं मुत्कलम्, कारणविशेषात् पुनः कश्चित्साधुः रोगी स्वात्, गृहीतसंस्तारकः स्यात्, तद्वैयावृत्यकृत्कोऽपि न स्यात्, अथवा ग्लानस्यौषधादिकं vaidyasya For Private and Personal Use Only
Page #511
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpasUtra all a 253 // kalpadruma कलिका वृत्तियुक्तं. व्याख्या.. प्रश्नार्थम्, औषधाद्यानयनाय चत्वारि पञ्च योजनानि याति, आयाति च । तत्र कार्यसिद्धेः पश्चाजघन्यलन्द स्तोककालमपि तत्र न बसति । साधुः स्वस्थानाय चलति, न तत्रैव तिष्ठेत् । उत्कृष्टलन्दं पञ्चाहोरात्रप्रमाणमपि न तिष्ठति, अयं lndshbdsyaarthH||य्त्र् वर्षाकाले चतुर्मासीं साधुस्तिष्ठति तन्त्र चतुरोऽवग्रहान् द्रव्य-क्षेत्र-कालभावरूपान् करोति । तत्र द्रव्यावग्रहस्य त्रयो भेदाः-सचित्ता'-चित्त-मिश्ररूपाः । सचित्ताऽवग्रहः-सामान्यशिष्य-शिष्यिण्यादिकं न दीक्षयति, पुनः कश्चित् संस्तारकदीक्षां गृह्णाति, तथा पुनः कश्चिच्छ्रद्धावान् राजा|'मात्यादयो वा दीक्षां गृह्णन्ति तदा तान् दीक्षयति । अचित्तद्रव्यावग्रहं वस्त्र-पात्रादिकं न गृह्णाति, मिश्रद्रव्यावग्रहमुपधिसहितं शिष्यं न दीक्षयति, अयं त्रिविधो द्रव्यावग्रहः । क्षेत्रावग्रहः-भिक्षाद्यर्थ साद्विक्रोशीम् याति, आयाति; सक्रोशं योजनम् ; कारणविशेषाञ्चत्वारि, पञ्च योजनानि याति आयाति, अयं क्षेत्रावग्रहः 2 / कालावग्रह:-भाद्रपदशुक्लपञ्चमीतः कार्तिकसितपूर्णिमां यावत् सप्ततिः (70) दिनानि प्रमाणं जघन्यतः करोति, उत्कृष्टतश्च वर्षावासयोग्या-'न्यक्षेत्राऽभावाद् आषाढमासेन सह चत्वारो मासाः, मार्गशीर्षः कदाचिद् बहुवृष्टित्वाच षण्मासं यावत् कालाऽवग्रहं करोति, अयं कालावग्रहः । अथ भावावग्रहः-शेषकालात् चतुर्मास्यां क्रोधादिकषायाणां विवेको विधेयः, अष्ट प्रवचनमातरो विशेषेण साधुभिश्चतुर्मास्यां पालनीयाः, अयं भावावग्रहः 4 / एतैश्चतुर्भिरवग्रहैर्विना लन्दप्रमाणकालमपि न स्थेयम् , अलन्दप्रमाणम्-प्रचुरप्रमाणं काल ॥253 ॥ For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मप्यवग्रहं विना न स्थेयम् , यत्रोपाश्रयात् सार्द्धद्विक्रोशी भिक्षाभ्रमणं भवति तत्र गच्छताम् , आगच्छतां च पञ्चक्रोशभूमिर्भवति । चतुर्दिक्षु, अझै-'धोभागे च सार्द्धद्विक्रोशी कल्पते । यत्र खलु पर्वतस्य मध्यदेशे उपाजाश्रयो भवति, सार्द्धद्विक्रोश्युपरि ग्रामोऽस्ति, नीचैरपि सार्द्धद्विक्रोशी ग्रामोऽस्ति तत्राहार-पानीयार्थं ब्रजतः साधोः सक्रोशं योजनं भवति । वर्षाकाले स्थितानां साधूनाम्, साध्वीनामुपाश्रया भिक्षाचर्या गन्तुमाऽऽगन्तुं च सर्वासु दिक्षु सक्रोशं योजनं कल्पते, इति द्वितीया समाचारी ॥ 2 ॥ अथ साधूनां नित्योदक-नदीलङ्घनरूपां तृतीयां समाचारी वदति जत्थ नई निच्चोयगा, निञ्चसंदणा, नो से कप्पइ सबओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं, पडिनियत्तए ॥ 11 ॥ एरावई कुणालाए, जत्थ चक्किया सिया, एगं पायं जले किच्चा एगं पायं थले किच्चा, एवं चकिया एवं णं कप्पइ सवओ समंता सकोसं भिक्खायरियाए गंतुं, पडिनियत्तए ॥ 12 ॥ एवं च नो चक्किया, एवं से नो कप्पइ सवओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं, पडिनियत्तए ॥ 13 ॥ For Private and Personal Use Only
Page #513
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 254 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थः- यत्र नदी नित्योदका-सर्वदा बहुजला, नित्यस्यन्दना, सदाऽविच्छिन्नप्रवाहा-निरन्तरा नदी वहति, तां नदीमुल्लङ्घय भिक्षार्थं गन्तुमा -'ऽगन्तुं च सर्वतः सक्रोशं योजनंदन कल्पते साधूनाम् । यथा कुणालाया नगर्याः पार्श्वे ऐरावती नदी कोशद्वयविस्तारेण वहति, तामुल्लयाहारार्थं न गन्तव्यं । तदा कुत्र गन्तव्यमा - 'ऽगन्तव्यं ? तदाह-यत्र नद्यामेवं कर्त्तुं शक्नुयाद् एकं पादं जले कृत्वा, एकं पादं आकाशे, स्थले वा एवं कृत्वा या नदी उल्लङ्घयितुं शक्यते तदा अनया रीत्या जलमुल्लङ्घय सर्वतः सक्रोशं योजनं भिक्षायै गन्तुं प्रतिनिवर्त्तितुं च साधवे कल्पते । यदि नदीमेवम् उत्तरितुं न शक्नुयात् तदा सक्रोशं योजनं भिक्षार्थं गन्तुमा -'ऽगन्तुं न कल्पते, पानीयं विलोडयन् साधुर्न गच्छेत्, जानुतः उपरिष्टाद् जलमुल्लङ्घय भिक्षार्थं साधुर्न गच्छेद् इत्यर्थः ॥ एषा तृतीया समाचारी ॥ 3 ॥ अथ साधूनां परस्परदानरूपां चतुर्थी समाचारीं वदति वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं वृत्तपुत्रं भवै - दावे भंते ! एवं से कप्पइ दावि - तर, नो से कप्पइ पडिगाहित्तए ॥ 14 ॥ वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं बुतपुवं भवै - पडिगाहि ते ! एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥ 15 ॥ वासावासं0 दावे भंते! पडिगाहे भंते! एवं से कप्पइ दावित्तए वि, पडिगाहित्तए vi ॥ 16 ॥ For Private and Personal Use Only kalpadruma kalikA vRciyukta. vyAkhyA. 9 // 254 //
Page #514
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासावासं पज्जोसवियाणं निग्गंथाण वा, निग्गंधीण वा अत्थेगैयाणं एवं वृत्तपुवं भवैनो दावे भंते !, नो पडिगाहे भंते ! एवं से कप्पइ नो दावित्तए, नो पडिगाहित्तए वि। अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये एक प्रति गुरुभिरुक्तमस्ति अहो मुने! त्वया अद्य अन्यस्मै ग्लानायाऽऽहारमानीय दातव्यम् , त्वया खयं न गृहीतव्यमित्युक्ते सति गुरुभिर्यस्मै आहारस्यादेशो दत्तोऽस्ति तस्मै एवाऽऽहारो देयः, परं गुर्वाज्ञां विना खयमेवाऽऽहारो न गृहीतव्यः ॥ वर्षाकाले चतुर्मासी स्थितानां साधूनाम् , साध्वीनां च मध्ये एकं साधु प्रति पुरा गुरुभिरित्युक्तमस्ति अहो महाभाग मुने ! अद्य त्वयाल एवाऽऽहारमानीय भोज्यम्, न गृहीतव्यं ग्लानाय, अन्यः कश्चित् साधुरानीय दास्यति वा, ग्लानोऽद्य वा आहारं न क्रिस्स्य्ति। गुरुभिरेवमुक्ते सति स्वयमेवाऽऽहारः कर्त्तव्यः, न च खेच्छया ग्लानाय देय्ः॥ वर्षावासे पर्युषितानाम्, वर्षाकाले चतुर्मासी स्थितानां साधूनाम् , साध्वीनां मध्ये एकं साधु प्रति गुरुभिः पूर्वमुक्तमस्ति हे साधो ! अद्य त्वया आहारमानीय ग्लानो भोजयितव्यः, त्वमपि अशक्ततया अद्योपवासं मा कुर्याः । यद्भोज्यं ग्लानार्थमानयेस्तन्मध्यात् त्वयाऽपि गृहीतव्यम् । तदा तेन साधुना ग्लानायाऽपि दातव्यम् , स्वयमपि लातव्यम् । गुर्वाज्ञां विना न सरसाऽऽहारं ग्लानार्थमानयेत्, यदा च ग्लानो न गृह्णीयात्तदा सरसाहारं परि क्रिस्स्य्ति। गुरुचतुर्मासी स्थिताना भोजयितव्यः, स्वमा साधुना ग्लानायायात्तदा sarasa For Private and Personal Use Only
Page #515
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 25 ॥ ष्ठापयतः साधोर्दोषो लगति, कदाचिदपि ग्लानोऽपि अद्यात्तदा अजीर्णादिरोगोत्पत्तिः स्यात्, दध्यादिना । | कल्पद्रुम मूर्छाद्यपि स्यात्, क्षीरा-'ऽज्यादिसरसाहारयोगात् कीटिका-मक्षिकादिविनाशः स्याद्, एवं संयमविराधना, कलिका अजीर्णादिना आत्मविराधना । अपरलोकेपूड्डाहादिदोषबाहुल्यं स्यात्, तस्मात् सर्व गुर्वाऽऽज्ञया कर्तव्यम् । वृत्तियुक्त. वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये एक प्रति गुरुभिः पूर्वमुक्तमस्ति-अद्य त्वया ग्लानायाऽऽहा- व्याख्या. रो न देयः, त्वयाऽपिन गृहीतव्यस्तदा तस्यापि, ग्लानस्यापि, उभयोरपि गुर्वाज्ञां विना न कल्पते । गुर्वाज्ञां विना । आहारे कृतेऽजीर्णादिदोषैरात्मविराधना स्यात्, परिष्ठापने संयमविराधना स्यात्, उभयथा दूषणं स्यादिति परस्परमाहारस्याऽऽदानविधिरूपा चतुर्थी समाचारी ॥ 4 ॥ अथ रसविकृतित्यागरूपां पञ्चमी समाचारीमाह वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा, निगंथीण वा हट्टाणं, तुटाणं आरोगाणं, बलियसरीराणं इमाओ नव रसविगइओ अभिक्खणं, अभिक्खणं आहारित्तए, तं जहा-खीरं 1, दहिं 2, नवणीयं 3, सप्पिं 4, तिल्लं 5, गुडं 6, महुं7, मजं 8, मंसं 9 ॥ 17 ॥ ॥ 55 // अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये हृष्टानाम् , तरुणत्वेन समर्थानाम् , पुनरारोग्या-N नाम्, पुनर्बलिष्ठशरीराणाम् एतादृशानां साधूनाम्, साध्वीनां चेमा वक्ष्यमाणा नवरसविकृतयोऽभीक्ष्णम् । For Private and Personal Use Only
Page #516
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नवानां ग्रहणम् । इमाश्चतस्रो चियिका वारंवारमाहत्तुं न कल्पते, अभीक्ष्णशब्दस्य ग्रहणात् कारणवशाद नवानां ग्रहणम् । दशमी पक्कानविकृतिः कारणं विनाऽपि ग्राह्या । ता विकृतयश्चेमाः-मद्यम् , मांसम् , म्रक्षणम् , (मक्खन) मधु; इमाश्चतस्रो विकृतयो बाह्यपरिभोगेन ग्रहणारेः । शेषाः षड् विकृतयः दुग्ध-दधि-पक्कानमेतास्तिस्रो विकृतयः असंचयिकाः, एतासां संचयो न भवतीत्यर्थः । अथ च घृतम् , तैलम् , गुडश्चैतास्तिस्रो विकृतयः संचयिकाः-संचययोग्याः, परं पूर्वोक्तानां साधूनां नित्यं निष्कारणं नाऽऽदेया। मद्यम् , मांसम् , मधु, म्रक्षणं चैताश्चतस्रो विकृतयः शरीरे व्रणादिनिमित्तं बन्धनाय युज्यन्ते ता अपि नित्यं न ग्राह्या इत्यर्थः । इति पञ्चमी समाचारी ॥ 5 ॥ अथ ग्लानार्थ ग्रहणविधिरूपां षष्टी समाचारी बदतिवासावासं पजोसवियाणं अत्थेगइआणं एवं वृत्तपुवं भवै-अट्टो भंते ! गिलाणस्स, से य पुच्छियव्वे-केवइए णं अट्ठो ? से वएजा-एवइए णं अट्ठो, गिलाणस्स जं से पमाणं वयै से य पमाणओ पित्तत्वे, से य विनविजा, से य विन्नवेमाणे लभिजा, से य पमाणपत्ते हौ अलाहि-इय वत्तवं सिआ ? से किमाहु भंते ! ?, एवइए णं अट्ठो गिलाणस्स, सिया णं एवं For Private and Personal Use Only
Page #517
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 256 / / कल्पद्रुम कलिका वृचियुक्त. व्याख्या. वयंतं परो वैजा-पडिगाहेह अज्जो !, पच्छा तुम भोक्खसि वा, पाहिसि वा एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ 18 ॥ अर्थः-वर्षाकाले चतुर्मासीस्थितानां साधूनाम् , तथा साध्वीनां मध्ये कश्चिद्वैयावत्यकृत् साधुर्गुरु प्रति पृच्छति-स्वामिन् ! अद्य ग्लानस्य विकृत्या सह कार्यमस्ति? तदा गुरुर्वदति-ग्लानो विकृत्यर्थ पृस्स्त्त्व्य्ः। तदा भो ग्लान ! तव कियत्प्रमाणया विकृत्या दुग्धाद्यया प्रयोजनं वर्त्तते ? इति पृष्ट्वा गुर्वाऽऽज्ञया स वैयावृत्त्यकृत् साधुर्यहस्थगृहे गृहस्थस्याऽग्रे विकृति ग्लानेन याचितां मार्गयति, तदा गृहस्थो ददाति । तस्य च ददतो यदा ग्लानोक्तप्रमाणा विकृतिर्भवेत्तदा पुनर्वैयावृत्त्यकृता साधुना वक्तव्यम्-'हौ अला हि' इतिशब्देन भवतु मया अलाभि, मया प्राप्तम्, अस्माकं सृतम् । अतः परं मा दातव्यम् । इत्युक्ते सति चेद् गृहस्थो वदेत्-हे साधो। भूयसी |विकृतिरस्माकं वर्तते, कथं स्तोका एव भवता गृह्यते? तदा स साधुर्वदेत्-ग्लान एतावतीमेव विकृति ग्रही-| ष्यति । इति श्रुत्वा गृहस्थः स्यात् कदाचित् तं वैयावृत्त्यकृतं पुनर्वदति-हे आर्य ! त्वमपि प्रतिगृहाण । ग्लानस्य आहाराद् अधिका उद्धरति सा त्वया गृहीतव्या, अथवा अन्यस्मै कस्मैचित् साधवे प्रदेया, इति गृहस्थस्याऽऽग्रहाद् वैयावृत्त्यकृत् साधुः पृथग्गृह्णाति, परं ग्लानस्य निश्रया न विकृत्यादिकं गृह्णीयाद् एषा षष्टी ॥ 256 ॥ For Private and Personal Use Only
Page #518
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाचारी ॥ 6 ॥ अथ एवंविधे कुलेऽदृष्टं वस्तु न याचनीयम् इति स्वरूपां सप्तमी समाचारी वदति। वासावासं पजोसवियाणं अत्थि णं थेराणं तहप्पगाराई कुलाई कडाई, पत्तिआई, थिज्जाई, वेसासियाई, संमयाई, बहुमयाई, अणुमयाइं भवंति, जत्थ से नो कप्पइ अदक्खु वैत्तए इमं वा" से किमाह?.भंते ! सड्डी गिही गिण्हइवा, तेणियं पि कुजा॥19 अर्थः-वर्षाकाले स्थितानां साधु-साध्वीनां तथाप्रकाराणि कुलानि वर्तन्ते-गृहस्थानां गृहाणि सन्ति, कीदशानि गृहाणि कृतानि सन्ति? यानि गृहाणि स्थविरादिसाधुभिः श्रावकीकृतानि, धर्म शिक्षितानि, पुनः कीदृशानि ?-प्रत्ययवन्ति प्रीतियुक्तानि, पुनः कीदृशानि?-'थिजानि' स्थिराणि, पुनः कीदृशानि ?-विश्वसितानि-येषां गृहाणां साधूनामाहारलाभस्य विश्वासोऽस्ति । पुनः सम्मतानि-सर्वसाधूनां येषां गृहे प्रवेशोऽस्ति, सर्वेषु साधुषु धर्मरागं कुर्वन्तीत्यर्थः । पुनर्यानि गृहाण्यनुमतानि सन्ति, गृहाधिपतिना आज्ञां दत्त्वा रक्षितानि सन्ति । तस्य साधुर्यत्किञ्चिद् मार्गयेत् तद्दातव्यमित्यनुमतानि सन्ति । अथवा अणुमतानि अणुः शिष्योऽपि येषां मान्योऽस्ति, 'न च मुखं दृष्ट्वा तिलकं कुर्वन्ति' सर्वेषां साधूनां साधारणानि कुलानि सन्ति, तेषु कुलेषु अदृष्टं वस्तु याचितुं न कल्पते, कथम् अदृष्टं वस्तु साधुन याचते? तत्र हेतुमाह-'सड्डी श्रद्धावान् श्रावको For Private and Personal Use Only
Page #519
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र 257 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. दाता गृहेऽविद्यमानं वस्तु साधुना याचितं सन् मौल्येनाऽऽनीय ददाति, मौल्येन न प्राप्यते चेत् तर्हि चौर्यमपि कुर्यात्, परं साधवे यथा तथा ददात्येव । तस्मात् पूर्वोक्तेषु कुलेषु अदृष्टं वस्तु न मार्गणीयम् । इयं सप्तमी समाचारी ॥ 7 ॥ अथाऽष्टमी समाचारी गोचरीगमनरूपा कथ्यतेवासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एगं गोअरकालं गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा; नन्नत्थायरियवेयावच्चेण वा, एवं उवज्झायवेयावच्चेण वा, तवस्सिवेयावच्चेण वा, गिलाणवेयावच्चेण वा, खुड्डएण वा, खुड्डियाए वा, अवंजणजायएण वा ॥ 20 ॥ अर्थ:-वर्षाकाले स्थितानां साधु-साध्वीनां मध्ये यः कश्चिद नित्यभोजी साधुः सर्वदा एकाशने भुले, तस्य सूत्रार्थपौरुषीकरणादनन्तरं द्विपहरादनन्तरम् एकवारमेव गोचर्याः कालः कल्पते, गृहस्थस्य गृहे भक्तपानार्थ निष्कामति, प्रविशति च-एकवारं साधुर्याति, आयातीत्यर्थः । परमाऽऽचार्यादीनां वैयावृत्त्यकरात् साधोरन्यत्र अपरस्मिन् साधौ अयमुपदेशः, नतु आचार्यादीनां वैयावृत्त्यकृत्साधुरेकवारं गृहस्थस्य गृहे प्रविशति । य आचार्यस्य, उपाध्यायस्य, तथा तपखिनः साधोः, ग्लानस्य रोगिणः, वृद्धस्य वा । अथवा पुनरव्यञ्जनजातस्य ॥ 257 ॥ For Private and Personal Use Only
Page #520
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yasya smazru-कूर्चरोमाणि नोहतानि सन्ति स अव्यञ्जनजातः, तस्य लघुशिष्यस्य वैयावृत्त्यं करोति स साधुद्धिवारमपि गृहस्थस्य गृहे भक्त-पानार्थ निस्सरति, प्रविशति च । चेत् स तपस्यति तदा आचार्यादीनां वैयावृत्त्यं कर्तुं न शक्नोति, तपस्यतो वैयावृत्त्यस्याधिकं फलं वर्तते । अथवा वैयावृत्यकृत् साधुराचार्यो-पाध्याय-ग्लानलघुशिष्याद्यर्थं यदा ते आहारं मार्गयन्ति तदातेभ्यो गृहस्थगृहाद् आनीय ददाति, तेन वैयावृत्त्यकृद् द्विवारं भुङ्क्ते तदापि दूषणं नास्तीत्य्र्थ्ः॥ वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पइ एगं गोयरकालं, अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा, पिञ्चा, पडिग्गहगं संलिहिय, संपमज्जिय से य संथरिजा, कप्पइ से तदिवसं तेणेव भत्तटेणं पजोसवित्तए-से य नो संथरिजा, एवं से कप्पड दुच्चं पि गाहावडकुलं भत्ताए वा. पाणाए वा निक्खमित्तए वा. पविसित्तए वा ॥ 21 ॥ वासावासं पज्जोसवियस्स छ?भत्तियस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ 22 ॥ वासावासं For Private and Personal Use Only
Page #521
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 258 ॥ कल्पद्रुम कलिका वृचियुक्कं. व्याख्या. पज्जोसवियस्स अटुमभत्तियस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ 23 ॥ वासावासं पज्जोसवियस्स विगिटुभई तिअस्स भिक्खुस्स कप्पंति सवे वि गोअरकाला गाहावैकुलं भत्तए वा, पाणए वा निक्ख मित्तए वा, पविसित्तए वा ॥ 24 ॥ अर्थः-वर्षाकाले स्थितानां साधूनां मध्ये य एकान्तरभोजी साधुर्भवेत् तस्याऽपि एकवारं गोचरीकालः कल्पते, परमायं विशेष:-यो मुनिरकान्तरोपवासं करोति स मुनिः प्रभातसमये प्रथमप्रहरमध्ये 'आवस्सही' इति कृत्वा उपाश्रयाद् निःसृत्य उद्गमादिदोषविशुद्धम् आहारमानीय भुञ्जीत, तक्रादिकं पिबेत्, पश्चात् पात्रादिकं प्रक्षाल्य, वस्त्रेण लूषयित्वा तिष्ठेत् । यदा तावन्मात्रेणाऽऽहारेण तृप्तिः स्यात् तदा तस्मिन् दिने तथैव स्थेयम् , यदा न सरति, पुनः क्षुधा लगति तदा द्वितीयवेलायामपि भक्त-पानीया) गृहस्थस्य कुले निःसरति, प्रविशति च । यतः प्रातस्तस्य पुनरुपवासः करणीयोऽस्ति ॥ वर्षाकाले स्थितानां साधूनां मध्ये षष्ठभक्तकस्यौपवासद्वयकर्तुः साधोर्द्विवारं गोचरीसमयः, भक्त-पानाद्यर्थ गाथापतिगृहे निष्क्रमितुम् , प्रवेष्टुं कल्पते ॥ वर्षाकाले स्थितानां साधूनां मध्ये अष्टमभक्तकस्य-उपवासत्रयेण पारणाकर्तुः साधोस्त्रयो गोच्र्कालाः। For Private and Personal Use Only
Page #522
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ka.sa. 44 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रभाते आनीतस्याऽऽहारस्य सन्ध्यायां यावद्रक्षणे दोषोत्पत्तिः स्यात् तस्माद् वारत्रयमाऽऽहारमानीय भोज्यम् ॥ वर्षाकाले स्थितानां साधूनां विकृष्टभक्तकस्य-उपवासत्रयाद् अधिकतपस्कर्त्तुः साधोर्गृहस्थस्य गृहे भक्त - पानार्थं निष्क्रमितुम्, प्रविशितुं कल्पते सर्वो गोचरकालस्तस्य पारणादिवसे, यदा यस्य कस्यचिद्वस्तुनः इच्छा भवेत् तदा गृहस्थगृहे गत्वा, आहाराद्यानीय भोक्तव्यमेषाऽष्टमी समाचारी ॥ 8 ॥ अथ नवमीं पानकसमाचारीं वदति वासावासं पज्जोसवियस्स निश्चभत्तियस्स भिक्खुस्स कप्पंति सबाई पाणगाई पडिगाहित्तए । अर्थ:-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां मध्ये यो नित्य भोजी साधुस्तस्य नित्यभक्तिकस्य साधोः कल्पन्ति सर्वाणि पानीयानि गृहीतव्यानि । 'आचाराङ्गे'- एकविंशतिप्रसुकपानीयानि तानि सर्वाणि योग्यानि । तत्र नव पानीयानि सूत्रोक्तानि तानि इमानि - उत्खे दिमम् 1, संखेदिमम् 2, तन्दुलोदकम् 3, तिलोदकम् 4, तुषो दकम् 5, यवोदकम् 6, आयामम् 7, सौवीरम् 8, शुद्धविकटम् 9 / अपराणि द्वादशानि, तानि इमानि - आचाम्लोदकम् 2, कपित्थोदकम् 2, वीजपूरोदकम् 3, द्राक्षोदकम् 4, दाडिमोदकम् 5, खर्जूरोदकम् 2, नालिकेरोदकम् 7, कसेलोदकम् 8, आमलोदकम् 9, चिणोदकम् 10, बदिरोदकम् 11, अम्बाडोदकम् 12 / एवं नित्य भोजिनः सर्वाण्यपि जलानि गृहीतुं कल्पन्ते इत्यर्थः । यानि रस- गन्ध-स्पर्शैः परिणितानि भवेयुस्तानि गृह्णीयात् ॥ For Private and Personal Use Only
Page #523
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 259 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पंडिगाहित्तए, तं जहा - ओसेइमं वा, संसेइमं वा, चाउलोदगं वा । वासावासं पज्जोसवियस्स छट्टभत्तिय स भिक्खुस कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - तिलोदगं वा, तुसोद्गं वा, जवोदगं वा । वासावासं पज्जोसवियस्स अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - आयामेवा, सोवीरे वा, सुद्धवियडे वा ॥ अर्थः- वर्षाकाले स्थितानां साधूनां मध्ये य एकान्तरोपवासिकस्तस्य त्रीणि पानीयानि कल्पन्ते, तद्यथाउत्स्खेदिमम्-चूर्णस्य प्रक्षालनोदकम् 1, संखेदिमम्-यत् पर्णाद्युत्कालनं शीतलजलेन सिच्यते तज्जलं संखेदि ममुच्यते 2, चावलोदकम् - तन्दुलप्रक्षालन जलम् 3 एतानि त्रीणि जलानि कल्पन्ते ॥ वर्षाकाले स्थितानां साधूनां । मध्ये यः षष्ठभक्तिकस्तस्य - उपवासद्व्यकर्तुः साधोस्त्रीणि जलानि कल्पन्ते, तद्यथा-तिलोदकं तिलप्रक्षालनजलम् 1, तुषोदकम् - त्रीहिप्रक्षालनजलम् 2, यवोदकम् - यवप्रक्षालनम् 3 एतानि कल्पन्ते ॥ वर्षाकाले स्थितानां साधूनां मध्ये अष्टमभक्तिकस्य - त्रिभिरुपवासैः पारणं यः करोति तस्य साधोरेतानि त्रीणि जलानि kalpante, For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 9 // 259 //
Page #524
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तद्यथा - आयामम्-धान्यस्य उत्श्रावणम् 1, सौवीरम् - काञ्जिकजलम् 2, शुद्धविकटम् - उष्णजलम् 3 / अथवा वर्णान्तरादिप्राप्तम्-वर्ण- गन्ध-रसैः परावर्तितं शुद्धं पानीयं शुद्धं सद् विकटम् - प्रासुकं शुद्धविकटम् एतस्यार्थः । शुद्धं पानीयम् - वर्णान्तरादि प्राप्तं तच्छुद्धम्, विकटं प्रासुकं जातं तच्छुद्धविकटम् उच्यते, अयमप्यर्थो वाच्यः ॥ वासावासं पज्जोसवियस्स विगिट्ठभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, सेवि णं असित्थे नो चेव य णं ससित्थे । वासावासं पज्जोसवियस्स भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से विय णं असित्थे नो चेव णं ससित्थे, सेवि य णं परिपूए नो चेव णं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए, से विअ णं बहुसंपन्न नो चेव णं अबहुसंपन्ने ॥ 25 ॥ अर्थ :- वर्षाकाले स्थितानां साधूनाम्, तथा साध्वीनां मध्ये यः साधुर्विकृष्टभक्तिकस्तस्योपवासत्रयाधिकतपस्कर्चुर्मुने रेकमुष्णविकटं त्रिदण्डोत्कालितमुष्णं जलं कल्पते, नाऽन्यत् । तदप्युष्णजलं धान्यसिक्थरहितम् असिक्थं ग्राह्यम्, , तत्रैतत्कारणम्-प्रायेण त्रिभ्य उपवासेभ्यः योऽधिकं तपः करोति तस्य शरीरे देवाऽऽवेशो For Private and Personal Use Only
Page #525
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 26 ॥ | कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. भवति, सान्निध्यकारी भवति, तेनाऽसिक्थं शुद्धोष्णपानीयं पातव्यम् ॥ वर्षाकाले स्थितानां साधूनाम् , तथा साध्वीनां मध्ये येन भक्त-पानं प्रत्याख्यातम्-भक्त-पानस्य प्रत्याख्यानं कृतं अर्थात्-अनशनं गृहीतं तस्य साधोः एकम् उष्णपानीयं कल्पते, तदपि uSNapAnIyama'siktham सिक्थरहितम्-न च ससिक्थम् । यतः सिक्थसहितजलस्य पानाद् आहारदूषणं लगति, पुनस्तद् उष्णजलं परिपूतम्-वस्त्रगालितम् , न चाऽपरिपूतमगालितम् । पुनस्तद् उष्णजलं परिमितं स्तोकं स्तोकम् , न चैकवारमेव प्रचुरं प्रदेयम् । तस्य अजीर्णादिदोसंभवात् । पुनस्तद् उष्णजलं बहुसंपन्नम्-बहुभ्यो दर्शितम् न च अबहुदर्शितम् । एषा नवमी समाचारी ॥ 9 ॥ अथ दत्तिसङ्ख्यारूपा दशमी समाचारी कथ्यतेवासावासं पजोसविअस्स भिक्खुस्स संखादत्तियस्स कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोअणस्स पंच पाणगस्स, अहवा पंच भोअणस्स चत्तारि पाणगस्स । तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया, कप्पइ से तदिवसं तेणेव भत्तट्टेणं पजोसवित्तए, नो से कप्पइ दुचंपि गाहावैकुलं भत्ताए वा, पाणाए vA nikkhamittae vA, pavisittae vA // 26 // // 26 // For Private and Personal Use Only
Page #526
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जथः- वर्षाकाले स्थितानां साधुनाम्, साध्वीनां च मध्ये यः कश्चित् साधुः सङ्ख्यादत्तिको वर्त्तते सङ्ख्या वर्त्तते दत्तेः - दर्व्याः यस्य स सङ्ख्यादत्तिकः, सङ्ख्यादवकः । 'एकस्मिन् गृहे एकवारं दर्ष्या कृत्वा पात्रे यश्चाऽऽहारः प्राप्यते तावानेव गृह्यते' एतादृशं यस्तपः कुरुते; तस्य साधोः पञ्च दत्तयो भोजनस्य, पञ्च लोष्टिकाः पानीयस्य मुत्कलाः सन्ति । अथवा चतस्रो भोजनस्य, पञ्च पानीयस्य मुत्कलाः सन्ति । अथवा पञ्च भोजनस्य चतस्रः पानीयस्य मुत्कलाः सन्ति । तत्र लवणाऽऽस्वादमात्रमपि दत्तिर्गृह्यते, लवणाऽऽखादो यथा स्तोको भवति तथा स्तोकप्रमाणाऽपि एका दत्तिर्गण्यते । पञ्च दत्तयश्चेद् मुत्कला भोजनस्य भवेयुः, पञ्च चेत् पानीयस्य मुल्कला भवेयुस्तदा अधिका न गृहीतव्याः, न्यूना गृहीतव्याः । कदाचिद् वृद्धाभिर्दत्तिभिस्तिभिरेव भक्तस्य पूर्त्तिः स्यात् तर्हि वर्द्धते द्वे दत्ती, पानीयस्य पञ्चसु दत्तिषु न प्रक्षेपणीये- साङ्ख्यादत्तिकेन साधुना पानीयस्य सप्त दत्तयो न करणीयाः । एवं पानीयस्य दत्तय आहारस्य दत्तिषु न क्षेपणीयाः, तस्मिन् दिने तावत्प्रमाणाभिरेव स्वल्पाभिरपि सारणीयम्, न च दत्तीनां विनिमयं कृत्वा गृहस्थगृहे द्वित्रिवारं भ्रमणीयम् अयं परमार्थः ॥ एषा दशमी समाचारी ॥ 10 ॥ अथ संखडिविचाररूपा एकादशमी समाचारी कथ्यते वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा जाव-उवस्सयाओ satta For Private and Personal Use Only
Page #527
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 262 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घरंतरं संखडिं संनियहचारिस्स इत्तए । एगे पुण एवमाहंसु-नो कप्पर्3a जाव - उवस्सयाओ परेण सत्तघरंतरं संखडिं संनियट्टचारिस्स इत्तए ॥ एगे पुण एवमाहंसु-नो कप्पइ जाव-उवस्सयाओ परंपरेण संखडिं संनियट्टचारिस्स इत्तए ॥ 27 ॥ अर्थः- वर्षाकाले पर्युषितानाम् स्थितानां साधूनाम्, साध्वीनां च मध्ये सन्निवृत्तचारिणः- सन्निषिद्धाद् गृहाचरति निवर्त्तते इति सन्निवृत्तचारी । तस्य सन्निवृत्तचारिणः साधोरुपाश्रयात् ( शय्यातरगृहात् ) प्रारभ्य सप्तसु गृहेषु संखडिर्भवति - जीमनवारो भवति तत्राऽऽहारार्थं गमनं न कल्पते । यः सदा शुद्धगृहेष्वाऽऽहारं गृह्णाति, तस्यैवोपाश्रयात् सप्तगृहाणां मध्ये संखडिगृहाद् आहारो न कल्पते । संखडिगृहम् आहाराय निषिद्धमस्ति, तद्वर्जकः संन्निवृत्तिचारी उच्यते । एके पुनराचार्या एवमाहु:-'उपाश्रयात् परेण - उपाश्रयं विना अग्रेतनानि यानि सप्त गृहाणि तेषां मध्ये जीमनवारगृहे भक्त- पानार्थं पूर्वोक्तस्य संनिवृत्तिचारिणः साधोर्गमनं न क्ल्प्ते'| पुनरेके आचार्या एवमाहुः - 'उपाश्रयात् परंपरया एकं गृहम् उपाश्रयाद्वितीयं गृहं त्यक्त्वा अग्रेतनानां सप्तगृहाणां मध्ये जीमनवारगृहे संनिवृत्तचारिणः साधोराऽऽहाराय गमनं न कल्पते' / अत्र पक्षत्रयं वर्त्तते प्रथमौपाश्रयसहितेषु सप्तसु गृहेषु जीमनवारगृहे न गन्तव्यम् । द्वितीयपक्षे शय्यातरगृहं त्यक्त्वा अग्रेतनेषु For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 9 // 262 //
Page #528
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sasasu गृहेषु न गन्तव्यम् । तृतीयपक्षे एक उपाश्रयः, एकमपरं गृहम् एव वे गृहे त्यक्त्वा अग्रे सप्तगृहेषु जीमनवारगृहे भक्त-पानार्थ न गन्तव्यम् ॥ पक्षत्रयमेवं ज्ञेयम्-यदा साधुनवीनग्रामे आयाति तदा प्रथमदिने इन्द्रः शय्यातरः, द्वितीये दिने देशाधिपः शय्यातरः, तृतीये दिने ग्रामाधिपः शय्यातरः, चतुर्थे दिने गृहा। धिपस्य गृहं शय्यातरम् , पश्चात् परंपरया सप्त गृहाणि वर्जयति । तत्राऽयं हेतुः-उपाश्रयसमीपे यानि गृहाणि भवेयुस्तानि गुणरागवन्ति स्युः, तानि आधाकर्माऽऽहारदायकानि भवेयुः, तेनोपाश्रयसमीपगृहाणि साधूनां । निषिद्धानि । एकादशमी समाचारी ॥ 11 ॥ अथ वृष्टौ सत्यां जिनकल्पिकानाम् आहारविधिरूपा द्वादशमी समाचारी कथ्यतेवासावासं पजोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि बुट्रिकायंसि निवयमाणंसि जाव-गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ 28 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये यः कश्चित् पाणिप्रतिग्रही, अर्थाद-करपात्री जिनकल्पी साधुस्तस्य कर्णिका स्पर्शितमात्रेऽपि, अवश्याय-धूमरी-सूक्ष्मछटाभिरकायस्य वृष्टौ सत्यां गाधापतिगृहे For Private and Personal Use Only
Page #529
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 262 ॥ भक्त-पानीयम् आननाय निर्गमनम् , प्रविशनं च न कल्पते । कल्पद्रुम वासावासं पज्जोसवियस्स पाणिपडिग्गहियस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडि- कलिका वृचियुक्तं. गाहित्ता पजोसवित्तए, पजोसवेमाणस्स सहसा बुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से व्याख्या. पाणिणा पाणिं परिपिहिता उरंसि वा णं निलिजिज्जा, कक्खंसि वा णं समाहडिजा, अहाछ नाणि वा, लेणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिंसि दए अल्. वा, दगरए वा, दगफुसिआ वा नो परिआवजइ ॥ 29 ॥ वासावासं पजोसवियस्स पाणिप डिग्गहियस्स भिक्खुस्स जं किंचि कणगफुसियमित्तंपि निवडति, नो से कप्पइ गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ 30 ॥ अर्थः-वर्षाकाले स्थितानां साधूनां मध्ये यः कश्चित् पाणिपात्री-जिनकल्पी साधुस्तस्या-'गृहे-अनाच्छादिते । ॥ 26 ॥ स्थाने, आकाशे पिण्डपातमाहारं प्रतिगृहीत्वा पर्युषितुं न क्ल्प्ते। कदाचित् अर्द्ध आहारे भुंक्ते सति मेघवृष्टिः स्यातुदाजिनकल्पी किं कुर्यात्? तदाह-देशंभुक्त्वा मेघवृष्टेः पूर्वमेव यद्भुक्तं तत्, शेषं देशं गृहीत्वा तत्-आहारक For Private and Personal Use Only
Page #530
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देशं प्राणिना-हस्तेन हस्तमध्यस्थमाहारमाच्छाद्य वा, 'ण' शब्देन तद्भोज्यं उरसि वा-हृदयाने रक्षेत्, अथवा कक्षायां वा समाहृत्य-आनीय, आच्छायेषु-गृहस्थेनाच्छादितानि निलयानि-गृहाणि तत्राऽऽगन्तव्यम् । अथवा वृक्षमूले वा आगन्तव्यम् । अन्यत् किं भण्यते, यत्र तदाऽऽहारस्य, पानीयस्य रजोभिः-बिन्दुभिरुदकस्पर्शः सूक्ष्मप्रदेशैर्न स्पर्शो जायते तथा करणीयमित्यर्थः । अस्यैवार्थस्य निश्चयं वदति-वर्षाकाले स्थितानां साधूनां मध्ये यः करपात्री साधुस्तस्य यत्किश्चित् स्तोकमात्रमपि कणो लेशः, कस्य ? पानीयस्य, स्पर्शमात्रेणापि पतति सति, अर्थात्-सूक्ष्मतराभिरपि कर्णिकाभिर्मेघे वर्षति सति गृहस्थस्य गृहे. भक्त-पानीयार्थ निष्क्रमितुम्, प्रविशितुंन कल्पते ॥ एषा द्वादशमी स्माचारी॥12॥ अथ पतधारिणः स्थविरकल्पिकस्य आहारविधिरूपा त्रयोदशमी कथ्यतेवासावासं पज्जोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारियबुट्टिकायंसि गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा, कप्पइ से अप्पवुट्टिकायंसि संतरुत्तरंसि गाहावैकुलं भत्ताए वा, पाणाए vA nikkhamittae vA, pavisittae vA (paM01100) For Private and Personal Use Only
Page #531
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 263 ॥ अर्थ:-वर्षाकाले स्थितस्य परिग्रहधारिण:-चतुर्दशोपकरणधारिणः स्थविरकल्पिकस्य साधोआधारितवृष्टि- कल्पद्रुम कायां सत्याम्-यथा वृष्टया उपरिसत्काद् वस्त्रात् पानीयं प्रवहति, तथा च उपरिसत्कं वस्त्रं निर्भिद्य शरीरं साई कलिका वृत्तियुक्तं. भवति तादृश्यां महत्यां वृष्टी सत्यां गाथापतिगृहे-गृहस्थस्य गृहे भक्तपानीयनिमित्तं निष्क्रमितुम् , प्रवेष्टुं न । व्याख्या. कल्पते । अथ यादृश्यां वृष्टौ सत्याम् आहार-पानीयस्य गमनं कल्पते तदाह-तस्य स्थविरकल्पिकस्य साधोरल्पायां वृष्टौ सत्यां सान्तरोत्तरस्य-येन साधुना उपरि ऊर्णामयं वस्त्रं धृत्वा मध्ये सौत्रं वस्त्रं धृतं वर्तते तस्य,सान्तरोत्तरस्य-सर्वथाऽऽच्छादितशरीरस्य, पटलादिना आच्छादितपात्रस्य गृहस्थस्य गृहे भक्त-पानार्थ यातुं क्ल्प्ते। वासावासं पज्जोसविअस्स, निग्गंथस्स, निग्गंथीए वा गाहावैकुलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय, निगिज्झिय बुट्टिकाए निवैजा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ 32 ॥ .. अर्थः-वर्षाकाले स्थितस्य निर्ग्रन्थस्य पिण्डपाताय प्रतियातुम् (आहाराय गन्तुं ) गाधापतिगृहे प्रविष्टस्य ॥ 263 ॥ सतो निगृह्य वृष्टौ सत्यां आरामस्याऽधो वा, उपाश्रयस्याऽधो वा, विकटगृहस्याऽधो वा, विकटगृहम्-(हत्थाहीकादि स्थानं ) तस्याधो वा आगन्तुं कल्पते; वृष्टेरभावे स्वस्थाने वा, आहारार्थं गृहस्थगृहे वा गन्तुं kalpate । For Private and Personal Use Only
Page #532
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir tattha se पुवागमणेणं पुवाउत्ते चाउलोदणे, पच्छाउत्ते भिलिंगसूवे; कप्पर्3a से चाउलोदणे पडिगाहित्तए, नो से कप्पर्3a भिलिंगसूत्रे पडिगाहित्तए ॥ 33 ॥ तत्थ से पुवागमणेणं पुवाउत्ते भिलिंगसूवे, पच्छाउत्ते चाउलोदणे; कप्पर्3a से भिलिंगसूवे पडिगाहित्तए, नो से कप्पइ चाउ लोणे पडिगाहित्तए ॥ 34 ॥ तत्थ से पुवागमणेणं दो वि पुवाउत्ताई, कप्पंति से दो वि डिगाहित्तए । तत्थ से पुवागमणेणं दो वि पच्छाउत्ताई, एवं नो से कप्पंति दो वि पडिगाहित्तए ॥ जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पर्3a पडिगाहित्तए, जे से तत्थ पुवागमणेणं पच्छाउने, नो से कप्पइ पडिगाहित्तए ॥ 35 ॥ अर्थः- तत्र पूर्वोक्तस्थाने स्थितस्य साधोः समीपगृहस्यगृहे साधोस्तत्राऽऽगमनात् पूर्वमेव तन्दुलोदनो रादोऽस्ति साधोस्तत्राऽऽगमनात् पश्चाद्भिलिङ्गसूपो मुङ्गादिदाली राद्वास्ति; तत्र तन्दुलोदनस्तस्य साधोः कल्पते, पश्चाद्राद्धा मुद्गादीनां दाली न कल्पते, आधाकर्मदोषदूषितत्वात् ॥ तत्र पुनः साधोरागमनात् पूर्वं मुद्गादिदाली राद्धा भवति, साधोरागमनात् पश्चात्तन्दुलोदनो राद्धो भवति तदा पूर्व राद्धा मुद्गादिदाली गृहीतुं kalpate, na For Private and Personal Use Only
Page #533
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 264 ॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या. तुतस्य साधोः पश्चाद्राद्धस्तन्दुलोदनो क्ल्प्ते॥त्त्र् विकटगृहादिस्थाने स्थितस्य साधोरागमनात् पश्चादुभे तन्दुल- दाल्ये राद्धे भवतस्तदा उभेऽपि न कल्पेते । अथ साधोरागमनात्पूर्व राद्धे भवतस्तदा उभेऽपि गृहीतुं कल्पेते ॥ वासावासं पजोसवियस्स निग्गंथस्स, निग्गंथीए वा गाहावैकलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय 2 वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि वा उवागच्छित्तए; नो से कप्पइ पुवगहिएणं भत्तपाणेणं वेलं उवायणावित्तए; कप्पइ से पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय 2, संपमज्जिय 2 एगाययं भंडगं कहु सावसेसे सूरे जेणेव उवस्सए तेणेव उवागच्छित्तए नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 36 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां चाऽऽहार-पानीयग्रहणाय गतानां निगृह्य निगृह्य मेघस्य ॥ यस्खा वर्षासु जायमानासु सतीषु आरामस्याऽधस्तले वा, उपाश्रयस्य, अन्यस्य कस्यचित् साधोरुपाश्रयाऽधोभागे वा, जनाऽऽस्थानतले वा, अथवा वृक्षस्य मूले वा स्थितानां साधूनां पूर्वगृहीतस्याऽऽहार-पानीयस्य वेलाऽतिक्रमणं na ॥ 26 ॥ For Private and Personal Use Only
Page #534
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir klpte| tarhi आहार-पानीयं गृहीत्वा तत्राऽऽरामादीनां तले वर्षा-वृष्टिर्न तिष्ठते तदा किं करणीयम् ! पूर्व गृहीतं तद् विकटे (स्थले) प्राऽसुकमाऽऽहार-पानीयं भुक्त्वा, पीत्वा, पात्रं संलूष्य 2, संप्रमाय 2, एकतो भाण्डोपकरणं बध्वा एकत्रीकृत्य झोलिकादौ प्रिय्ते। पश्चाद् मेघे वर्षति सति यावत् सूर्ये नास्तमिते तत्रैव स्थेयम् । सूर्ये शेषे सति निजचतुर्मासस्थाने आगन्तुं क्ल्प्ते। रात्रावापतत्यां स्वस्थाने आगन्तब्यम्, न च रजन्यां मेघभीत्या निजोपाश्रयाद् बहिः स्थातव्यम् । तत्रैकाकिन आत्मविराधना, संयमविराधना चोत्प-| चते । उपाश्रये पश्चात् स्थिताः साधवश्चाऽधृतिं कुर्वन्ति । तेन एकाकी बहिर्न स्थातव्यम् ॥ वासावासं पज्जोसवियस्स निग्गंथस्स, निग्गंथीए वा गाहावैकुलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय 2 वुट्टिकाए निवैजा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा जाव0 उवागच्छित्तए ॥ 37 ॥ तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एगयओ चिट्ठित्तए 1, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगयओ चिद्वित्तए 2, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए य निग्गंथीए एगयओ चिट्टित्तए 3, tattha no For Private and Personal Use Only
Page #535
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं 265 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. कप्पइ दुण्हं निग्गंथाणं दुण्हं निग्गंथीणं य एगयओ चिट्टित्तए |अस्थिय् इत्य केइ पंचमे खडए वा, खुड्डिया इ वा अन्नेसिं वा संलोए, सपडिदुवारे एवण्हं कप्पइ एगयओ चिट्टित्तए ॥ 38 ॥ अर्थ:-वर्षाकाले स्थितस्य निर्ग्रन्थस्याऽऽहारार्थ गृहस्थस्य गृहे गन्तुं कृतारम्भस्य अन्तरा-मार्गे निगृह्य निगृह्य स्थित्वा 2 वृष्टौ निपतत्यां सत्याम् आरामस्य तले वा, उपाश्रयस्य तले वा, विकटस्य गृहस्य तले वा, वृक्षस्य मूले वा, | मेघवृष्टिभीत्या स्थितस्य तस्य साधो, तत्रैव मेघवृष्टिभीत्या आगतया एकया निन्ध्या साध्व्या सह एकत्र स्थातं न कल्पते ॥ 1 ॥ तथा एकस्य निग्रेन्थस्य द्वाभ्यां निन्थीभ्यां सह एकत्र स्थातुंन कल्पते ॥ 2 ॥ अथ द्वयोः साध्वोरेकया साच्या सह एकत्र स्थातुं न कल्पते ॥ 3 ॥ पुनर्द्वयोः साध्वो द्वाभ्यामेव साध्वीभ्यां सहैकत्र स्थातुं न कल्पते ॥ 4 ॥ एवं सति च तत्रैकत्र स्थातुं कल्पते यचत्र कश्चित् पञ्चमः साधूनां मध्ये क्षुल्लको भवेत् , साध्वीनां मध्ये क्षुल्लिका भवेत् । / प्रायेणैकाकी साधुन तिष्ठति, न च विहर्तुं याति । एवं साध्व्यो अपि तिस्रश्चतस्रो वा विहर्तुं व्रजेयुः । कदाचित् तत्र कारणवशात् पञ्चमो न स्यात्तर्हि किं कार्य, तदाऽऽह-स- र्वेषां लोकानां दृक्प्रचारः स्यात्, अन्येषां लोकानां यत्र स प्रतिद्वारो भवेत् तत्रैकत्र स्थातुं कल्पते । एकान्ते, प्रच्छन्नदेशे स्थातुं न कल्पते इत्य्र्थ्ः॥ ॥ 265 ॥ For Private and Personal Use Only
Page #536
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वासावासं पजोसवियस्स निग्गंथस्स गाहावैकुलं पिंडवायपडियाए अणुपविटुस्स निगिज्झिय 2 वुट्टिकाए निवैजा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा जाव. उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य अगारीए एगयओ एवं चुभ्ण्गी। अत्थि णं इत्थ केइ पंचमए थेरे वा, थेरिया वा अन्नेसिं वा संलोए सपडिदवारे, एवं कप्पर्3a एगयओ चिहित्तए । एवं चेव निग्गंथीए अगारस्स य भाणियत्वं ॥ 39 ॥ अर्थ:-वर्षाकाले स्थितस्य निर्ग्रन्थस्य आहारार्थ गृहस्थस्य गृहे गन्तुम् अनुप्रविष्टस्याऽन्तरा-मार्गे निगृह्य 2 वृष्टौ निपतत्याम् आरामस्य तले वा, उपाश्रये वा, विकटगृहस्थाऽधोभागे वा; वृक्षस्य मूले वा स्थितस्य च तत्रैकस्य साधोरेकया गृहस्थिन्या सह एकत्र स्थातुं न कल्पते । एवं पूर्वोक्तया रीत्या चतुर्भङ्गी ज्ञेया-एकस्य साधोः एकया गृहस्थिन्या ॥ 1 ॥ एकस्य साधो भ्यां गृहस्थिनीभ्याम् ॥ 2 ॥ अथ द्वयोः साध्वोरेकया गृहस्थिन्या ॥ 3 ॥ पुनः द्वयोः साध्वोः द्वाभ्यां गृहस्थिनीभ्यामेकत्र स्थातुं न कल्पते ॥ 4 ॥ अत्रापि पञ्चमः कश्चिद् वृद्धः, वृद्धा वा काचिद् भवेत् तर्हि स्थातुं कल्पते; अथवा यत्र बहूनां लोकानां दृष्टिपातो भवेत् , बहुद्वारम् For Private and Personal Use Only
Page #537
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र 266 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या मुत्कलद्वारं स्थानं वा स्यात् तत्र स्थातुं क्ल्प्ते। एवं श्राद्धस्य साध्व्या सह चतुर्भङ्गी ज्ञेया-(एकः श्राडः एकया साव्या ॥ 1 ॥ एकः श्राद्धो द्वाभ्यां साध्वीभ्याम् ॥ 2 ॥ द्वौ श्राद्धौ एकया साव्या ॥ 3 ॥ द्वौ श्राद्धौ द्वाभ्यां साध्वीभ्याम् ॥ 4 ॥ एकत्र स्थातुंन कल्पते) एषा त्रयोदशमी समाचारी ॥ 13 ॥ अथ अपृष्टार्थे विहरणनिषेध। रूपा चतुर्दशमी कथ्यते वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा अपरिणए णं अपरिणयस्स अट्टाए असणं वा 1, पाणं वा 2, खाइमं वा 3, साइमं वा 4 जाव-पडिगाहित्तए ॥ 40 ॥ से किमाहु भंते ? इच्छा परो अपरिपणए भुंजिज्जा, इच्छा परो न भुंजिजा ॥ 41 ॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च वैयावृत्त्यकरण साधुना अपरिज्ञप्तेन-ग्लानादिना अदत्तादेशेन, अपरिज्ञप्तस्याऽपृष्टस्य ग्लानादेनिमित्तम् अशन-पान-खादिम-खादिमाद्याऽऽहारं प्रतिगृहीतुं गृहस्थगृहादाज्ञेतुं न कल्पते, तत्र को हेतुः 1 तदाह-शिष्यः पृच्छति हे खामिन् ! पृच्छां विना कथमाहारं ना- पनीयते ? गुरुराह-यदि ग्लान इच्छेत्तदा ग्लानो भुञ्जीत, यदि ग्लानो न इच्छेत्तदा न भुञ्जीत । पुनश्चेत् परो 'न्योरोचमानो लज्जया, दाक्षिण्येनाऽऽहारं भुञ्जीत तदा तच्छरीरे ग्लानिः, अजीर्ण वा स्यात् । यदि न भुञ्जीत ॥ 26 ॥ For Private and Personal Use Only
Page #538
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तदा वर्षाकाले पृथ्वी जीवाकुलत्वेन प्रासुकस्थण्डिलाऽभावेन आहारपरिष्ठापनाय अनाहीं स्यात् , तस्मादाऽदेश |विना, प्रश्नं बिना चाऽऽहारो न आनेतब्य इत्यर्थः, आनयने चाऽऽत्मविराधना, संयमविराधना च स्यात् । इति । चतुर्दशमी समाचारी ॥ 14 ॥ अथ सप्त लेहाऽऽयतनरूपा पञ्चदशमी समाचारी कथ्यते वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा उदउल्लेण वा, ससिणि द्धेण वा कारणं असणं वा 1, पाणं वा 2, खाइमं वा 3, साइमं वा 4 आहारित्तए ॥ 42 ॥ __ से किमाहु भंते ? सत्त सिणेहाययणा पण्णत्ता, तं जहा-पाणी 1, पाणिलेहा 2, नहा 3, नहसिहा 4, भमुहा 5, अहरोटा 6, उत्तरोडा 7 / अह पुण एवं जाणिज्जा-विगओदगे मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा 1, पाणं वा 2, खाइमं वा 3, साइमं वा 4 आहारित्तए ॥ 43 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां च उदकाण शरीरेण मेघपानीये शरीरात् क्षरति सति, अथवा ईषद् मेघच्छटाभिः शरीरे भिन्ने सति अशन-पान-खादिम-खादिमाद्याहारं भोक्तुं न कल्पते, तत्र किं l For Private and Personal Use Only
Page #539
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir kalpadruma कलिका वृत्तियुक्त. व्याख्या. कल्पसूत्र कारणं ? गुरुराह-अहो शिष्य ! सप्त स्नेहायतनानि उक्तानि-सप्त शरीरे पानीयस्थितिस्थानानि सन्ति, ता न्याह-पाणिर्हस्तः 1, पाणिरेखा 2, नखाः 3, नखशिखा 4, ध्रुवौ 5, अधरोष्टः ओष्ठाऽधोभागस्य, osstthsh॥267॥ ब्देन दाढिका 6, उपर्योष्ठः उपरिभागसत्क ओष्ठः श्मश्रुसमाधाररूपः 7 एतानि सप्त पानीयस्थितिस्थानानि । / यदा एतानि सप्त स्नेहस्थानानि विगतोदकानि-पानीयरहितानि जातानि-शुष्कानि-इति साधुर्जानाति तदा अशनाद्याहारं कर्तुं कल्पते । एषा पञ्चदशमी समाचारी ॥ 15 ॥ अथ अष्टसूक्ष्मखरूपप्रतिपादिका षोडशमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा, निग्गंथीण वा इमाइं अट्ठ सुहुमाइं, जाई छउमत्थेण निग्गंथेण वा, निग्गंथीए वा अभिक्खणं अलिक्खणं जाणियवाइं, पासिअवाइं, पडिलेहियवाई भवंति, तं जहा-पाणसुहुमं 1, पणगसुहुमं 2, बीअसुहुमं 3, हरियसुहुमं 4, पुप्फसुहुमं 5, अंडसुहुमं 6, लेणसुहुमं 7, सिणेहसुहुमं 8 ॥ 44 ॥ KI अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनाम् च इमानि अष्ट सूक्ष्माणि सूक्ष्मजीवानां स्थानानि भ्ग्व्द्भिः। ॥ प्ररूपितानि तानि छद्मस्थसाधुभिः, साध्वीभिश्चाभीक्ष्णं 2 वारं वारं ज्ञातव्यानि, प्रतिलेखितव्यानि भवेयुः, yatra ॥ 267 ॥ For Private and Personal Use Only
Page #540
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatra साधवस्तिष्ठेयुः, उपविशेयुः, यत्र यत्र च भाण्डाद्युपकरणं मुश्चेयुः, गृह्णीयुस्तत्र तत्र प्रतिलेखना अवश्य कर्तव्या । अष्टौ सूक्ष्माणि विलोक्य त्याज्यानि, तानि कानि सूक्ष्मस्थानानि ?-प्राणसूक्ष्मम् 1, पनकसूक्ष्मम् 2, बीजसूक्ष्मम् , 3, हरितसूक्ष्मम् 4, पुष्पसूक्ष्मम् 5, अण्डसूक्ष्मम् 6, लयनसूक्ष्म जीवानां गृहसूक्ष्मं 7, स्नेहसूक्ष्म अप्कायसूक्ष्मम् 8 अथाऽष्टौ सूक्ष्माणि पृथक् 2 विवरेण कथ्यते से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पन्नत्ते, तं जहा-किण्हे 1, नीले 2, लोहिए 3, हालिदे 4, सुकिल्ले 5 / अस्थि कुंथू अणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा, निग्गंथीण वा नो चक्खुप्फासं हत्वमागच्छइ, जा अहिया चलमाणा छउमस्थाण निग्गंथाण वा, निग्गंथीण वा चक्खुप्फासं हवमागच्छइ, जा छउमत्थेण निग्गंथेण वा, निग्गंथीए वा अभिक्खणं 2 जाणियबा, पासियवा, पडिलेहियवा हवै से तं पाणसुहुमे 1 ॥ से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे, नीले, लोहिए, हालिद्दे, सुकिल्ले। अत्थि पणगसुहुमे तद्दवसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गं For Private and Personal Use Only
Page #541
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 268 ॥ कल्पद्रुम । कलिका । वृत्तियुक्त. व्याख्या. थेण वा, निग्गंथीए वा जाव-पडिलेहिअवे भवै । से तं पणगसुहमे 2 ॥ से किं तं बीअसुहुमे ? बीयसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव-सुकिल्ले । अत्थि बीअसुहुमे कपिणयासमाणवण्णए नामं पन्नत्ते, जे छ उमत्थेणं निग्गंथेण वा, निग्गंथीए वा जाव-पडिलेहियत्वे भवै । से तं बीअसुहुमे 3 ॥ से किं तं हरियसुहुमे ? हरियसुहुमे पंचविहे पण्णते, तं जहा-किण्हे, जाव-सुकिल्ले । अस्थि हरिअसुहुमे पुढवीसमाणवण्णए नाम पण्णत्ते, जे निग्गंथेण वा, निग्गंथीए वा अभिक्खणं 2 जाणियवे, पासियत्वे, पडिलेहियावे भवै । से तं हरियसुहुमे 4 ॥ अत्र शिष्यः पृच्छति-हे गुरो ! कानि तानि प्राणसूक्ष्माणि? गुरुर्वदति-प्राणसूक्ष्माणि पश्चप्रकाराणि । तान्युशाच्यन्ते-कृष्णानि 1, नीलानि 2, लोहितानि-रक्तानि 3, हारिद्राणि-पीतानि 4, शुक्लानि 5 / तानि 'अणुद्धरी इति जातीयानि कन्थुकानि, या कन्युकजातिरचलमाना स्थिरा सती उद्धर्तुं न शक्यते तस्मादनुद्धरी कन्थुकजातिः क्थ्य्ते|या छद्मस्थसाधुभिः, साध्वीभिश्च वारं वारं ज्ञातव्या-प्रतिलेखितव्या, हे शिष्य ! तत् प्राणसूक्ष्म ॥ 26 ॥ For Private and Personal Use Only
Page #542
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ज्ञातव्यम् शपुनः शिष्यः पृच्छति-हे गुरो! पनकसूक्ष्म कीदृशं? गुरुर्वदति-हे शिष्य ! पनकसूक्ष्म पञ्चप्रकारक कथितम्-कृष्णम् 1, नीलम् 2, रक्तम् 3, पीतम् 4, शुक्लं 5, च वर्णजातिविशिष्टं ज्ञेयम् । पनकसूक्ष्मं प्रायेण ला मेघसमये भूमेरुपरि, काष्ठस्योपरि, वस्त्रादेरुपरि, मृत्तिकाभाजनोपरि भवति, यादृशं द्रव्यं भवति तस्य द्रव्यस्योपरि तादृशेनैव वर्णेन पनकं भवति, तत् पनकसूक्ष्म छद्मस्थसाधुभिः, साध्वीभिश्च वारं 2 विलोकनीयम्-प्रतिलेखनीयम् । हे शिष्य ! तत् पनकसूक्ष्मम् एतादृशं ज्ञेयम् 2 ॥ पुन: शिष्यः पृच्छति-हे गुरो! किं तद् वीजसूक्ष्मं - गुरुर्वक्ति-कृष्णम् , नीलम् , रक्तम् , पीतम् , शुक्लं धान्यस्य कणिकासदृशम् ,या धान्यस्य मुखे भवति धान्यस्य । / सा कणिका उच्यते, तत्सदृशं बीजं पञ्चवर्ण सूक्ष्मं भवति । तद्वीजसूक्ष्ममपि छद्मस्थसाधुभिः, साध्वीभिश्च वारं वारं ज्ञातव्यम् , विलोकनीयम्-प्रतिलेख्यमिति बीजसूक्ष्मम् 3 ॥ पुनः शिष्यः पृच्छति-खामिन् ! किंतद् हरितसूक्ष्मम् ? गुरुर्वदति-हे शिष्य ! हरितसूक्ष्म पश्चप्रकारम्-कृष्णम्, नीलम् , रक्तम्, पीतम् , शुक्लं यद् हरितसूक्ष्मम् उद्गच्छन् पृथ्वीसमानवणे भवति, तत् त्वरितं विनश्यति सूक्ष्माकुरमात्रत्वात् तच्छद्मस्थसाधु-साध्वीभिवारं 2 ज्ञातव्यम् , विलोकनीयं प्रतिलेखनीयम् , एतादृशं हरितसूक्ष्मं ज्ञेयम् ॥ 4 ॥ से किं तं पुप्फसुहमे ? पुष्फसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे, जाव-sukille । asthi For Private and Personal Use Only
Page #543
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र IR69 ॥ | कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. पुप्फसुहुमे रुक्खसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा, निग्गंथीए वा जाणियत्वे, जाव-पडिलेहियत्वे भवै । से तं पुप्फसुहुमे 5 ॥ से किं तं अंडसुहमे ? अंडसुहुमे पंचविहे पण्णत्ते, तं जहा-उइंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निग्गंथेण वा, निग्गंथीए वा जाव-पडिलेहियत्वे भवै । से तं अंडसुहमे 6 ॥ से किं तं लेणसुहमे ? लेणसुहुमे पंचविहे पण्णत्ते, तं जहा-उत्तिंगलेणे, भिंगुलेणे, उज्जुए, तालमूलए, संबक्कावटे नामं पंचमे, जे निग्गंथेण वा, निग्गंथीए वा जाणियवे, जाव-पडिलेहियत्वे भवै । से तं लेणसुहमे 7 ॥ से किं तं सिणेहसुहुमे ? सिणेहसुहुमे पंचविहे पण्णत्ते, तं जहा-उस्सा, हिमए, महिया, करए, हरतणुए । जे छउमत्थेणं निग्गथैण वा, निग्गंथीए वा अभिक्खणं 2 जाव-पडिलेहियत्वे भवै । से तं सिणेहसुहुमे 8 ॥ 45 ॥ पुनः-शिष्यः पृच्छति-किं तत् पुष्पसूक्ष्मम् ? गुरुर्वदति-अहो शिष्य! पुष्पसूक्ष्मं पञ्चप्रकारम्-कृष्णम् , नीलम् , ॥ 269 ॥ For Private and Personal Use Only
Page #544
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raktam, पीतम् , शुक्लं वृक्षसदृशं सूक्ष्मपुष्पं भवति, उम्बर-चटप्रमुखाणां पुष्पाणि सूक्ष्माणि उक्तानि । यानि छद्मस्थसाधु-साध्वीभिरभीक्ष्णम्-वारंवारं ज्ञातव्यानि, विलोकनीयानि-प्रतिलेख्यानि, एवं पुष्पसूक्ष्म ज्ञेयम् ॥ 5 ॥ पुनः-शिष्यः पृच्छति-स्वामिन् ! किं तद् अण्डसूक्ष्मं ? गुरुराह-हे शिष्य! अण्डसूक्ष्मं पञ्चप्रकारम्-'उईसंडे'-मधुमक्षिकाणां अण्डम् , अथवा मत्कुणानाम् अण्डम् 1 / उत्कलिकाण्डं कोलिकालूतापुताण्डम् 2 / पिपीलिकाण्डम् 3 / हलिकाण्डं-गिरोलिका-ब्राह्मणीप्रमुखाणामण्डम् 4 / 'हल्लोलियंडे'-काकीडाजीवानामण्डम् 5 एतत् पश्चाऽण्डसूक्ष्म छद्मस्थसाधु-साध्वीभिआरं वारं ज्ञातव्यं दृश्यम्, प्रतिलेख्यं एतत् पञ्च सूक्ष्माऽण्डं ज्ञेयम् M ॥ 6 ॥ पुनः-शिष्यः पृच्छति-हे गुरो ! किं तद् लयनसूक्ष्मम् ? गुरुराह-हे शिष्य ! लयनं जीवानां स्थितिस्थान गृहमित्यर्थः, तद्गहसूक्ष्म पश्चप्रकारकम् , तद्यथा वर्त्तते तथा त्वं शृणु, 'उत्तिङ्गलयनम्'-भूमिमध्ये वर्जुलाकारं ॥ | गृहं भवति, तस्मिन् मध्ये गईभाकाराः ससुण्ढाः जीवास्तिष्ठति । यस्मिन् रन्ध्र पतिताः कीटिका निःसरितुं न शक्नुवन्ति । तान् जीवान् लोकरूया वाला हस्तिनो चन्ति इति प्रथममुत्तिङ्गलयनम् 1 / द्वितीयं 'भृगुल-IN यनं' यत्पिच्छलायां भूमौ जले शुष्के सति भूमेरुपरि पर्पटिका भवेत् तस्याऽधो जीवास्तिष्ठन्ति तद्भुगुलयनम् । तृतीयम् 'उद्युतं' सर्प-मूषिकादीनां गृहं बिलम् । चतुर्थ 'तालमूलं' तालवृक्षस्य मूलसदृशम् उपरि संकीर्णम् अधः पृथुलं जीवविशेषाणां गृहं भवति तत् तालमूलम् 4 / पञ्चमं 'शंबूकावत' भ्रमर-भ्रमरीणां गृहम् For Private and Personal Use Only
Page #545
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 27 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. 5 एतल्लयनसूक्ष्मं छद्मस्थसाधु-साध्वीभिर्वारं 2 ज्ञातव्यं द्रष्टव्यम्, प्रतिलेख्यं तल्लयनसूक्ष्मम् ॥ 7 ॥ पुन:शिष्यः-पृच्छति-हे खामिन् ! किं तत् लेहसूक्ष्मम् ? गुरुर्वदति-हे शिष्य ! लेहसूक्ष्मं पञ्चप्रकारकम् , तद्यथा कथ्यते ऽउस्सं-यो रात्री अवश्यम् आकाशात् पतति स च अवश्यायः प्रथमम् उसं-स्नेहसूक्ष्मं 1 द्वितीयं 'हिम' यत् खन्धार'-आदी देशे 'बरफ' इति-प्रसिद्धम् 2 / तृतीयं महिका-धूमरी 3 / चतुर्थ करकाख्यम् आकाशाजलस्य करकाणां वृष्टिः4 / पञ्चमं स्नेहसूक्ष्मं हरिततृणकाख्यम्, यच्छीतकाले भूमिमध्यात् तृणाङ्कराग्रेषु आयाति तत् पञ्चमं हरिततृणकाख्यम्, एतत् सर्व स्नेहपञ्चकं सूक्ष्मम् 5 / छद्मस्थसाधु-साध्वीभिर्वारं वारं ज्ञा-1 तव्यं द्रष्टव्यम् , प्रतिलेख्यं तत् स्नेहसूक्ष्मं । एवमिमान्यष्टोऽपि सूक्ष्माणि वर्षाकाले यत्नेन पालनीयानि रक्षणीयानि ॥ 8 ॥ एषा षोडशमी समाचारी ॥ 16 ॥ अथ गुरुं पृष्ट्वा विहरण-विकृतिग्रहण-चिकित्सा-संलेखनाधर्मजागरिकादिकर्तव्यरूपां सप्तदशमीं वदतिवासावासं पजोसविए भिक्खू इच्छिज्जा गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा नो से कप्पइ अणापुच्छित्ता आयरियं वा, उवज्झायं वा, थेरं वा, पवित्तिं वा, गणिं, गणहरं, गणावच्छेअयं जं वा पुरो काउं विहरै, कप्पइ से आपुच्छिउं आयरियं ॥ 27 ॥ For Private and Personal Use Only
Page #546
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA, जाव-जं वा पुरओ काउं विहरै-'इच्छामि गं भंते ! तुब्भेहिं अन्भणुण्णाए समाणे गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा; ते य से वियरिज्जाएवं से कप्पइ गाहावैकुलं भत्ताए वा, पाणाए वा, जाव-पविसित्तए, ते य से नो वियरिजा, एवं से नो कप्पइ गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा। से किमाहु भंते ! ? आयरिया पञ्चवायं जाणंति ॥ 46 ॥ एवं विहारभूमि वा, वियारभूमि वा अन्नं वा जं किंचि पओअणं, एवं गामाणुगामं दूइज्जित्तए ॥ 17 ॥ अर्थः-वर्षाकाले स्थितः यः साधुर्यदा गृहस्थस्य गृहे भक्त-पानीयार्थ निर्गन्तुम्, प्रवेष्टुं वा इच्छेत् तदा आचार्यादिकम्-आचार्य द्वादशाड्याः सूत्रा-'र्थयोः पाठकम् । अथवा दिग्बन्धनकर्तारम् , दीक्षादायकम् , गच्छपतिर्दिगाचार्य वा । उपाध्यायं वा सिद्धान्तसूत्रपाठकम् । स्थविरं वा ज्ञानादिविषये सीदन्तं साधुंयःस्थिरीकरोति स स्थविरस्तं स्थविरम् । ज्ञानादिविषयेऽभ्यासं कुर्वन्तं साधुं यः प्रशंसते वा स स्थविरस्तं स्थविरम् । प्रवर्तकं वा यो गच्छं ज्ञानादौ प्रवर्तयति स प्रवर्तकः, तत्र ज्ञाने एवं प्रेरयति-हे साधो ! त्वमिदं सूत्रं पठ, kasa.46 For Private and Personal Use Only
Page #547
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 27 ॥ पुनवीर्यविषये प्रवर्तकस्तं प्रवर्तकाकराणां शिष्यस्वमवेषणां करोति, वजानाति स गणा इदं सूत्रं शृणु, उद्देशसमुद्देशादिउपधानविधिं कुरु, दर्शनविषये दर्शनस्य प्रभावका, स्याद्वादरत्नाकर-संमतित- कल्पद्रुम कादीनामभ्यासं कारयति, चारित्रविषये प्रायश्चित्तं ग्राहयति, योगं वाहयति । भो मुनयः ! अनेषणां मा कुरु- कलिका ध्वम् , एषणाशुद्धमाहारं गृह्णीध्वम् । पुनस्तपोविषये प्रवर्त्तयति-हे मुनयः! तपः कुरुध्वम् इत्यादि शिक्षां ददा- वृत्तियुक्तं. |ति । पुनर्वीर्यविषये प्रवर्त्तयति-भो मुनयः वैयावृत्त्यं कुरुध्वम् इत्यादि । ज्ञान-दर्शन-चारित्र-तपो-वीर्यादिषु व्याख्या. प्रवर्तयति साधून स प्रवर्तकस्तं प्रवर्तकम् । गणिं वा गणिः स उच्यते-यस्मादाऽऽचार्यादयः सूत्रा-'र्थयोरभ्यासं कुर्वन्ति तं गणिं प्रति । गणधरं वा यातीर्थङ्कराणां शिष्यस्तम् । गणावच्छेदकम् वा स गणावच्छेदक उच्यते-यः साधून साथै गृहीत्वा बहिः क्षेत्रेषु विहरति, गच्छार्थ क्षेत्रगवेषणां करोति, उपधिं मार्गयित्वा आनीय साधुभ्यो । ददाति, गच्छस्थसाधूनां चिन्तां करोति, सूत्रा-'र्थानामुत्सर्गा-'पवादविधि जानाति स गणावच्छेदकस्तं प्रति । अथवा 'जं वा पुरओ काउं' यं पुरतः कृत्वा-साधवो यं गीतार्थमग्रे कृत्वा विहारं कुर्वन्ति, तमनापृच्छय विहर-1 णाय न विचरेत्-न गच्छेत् , अयमर्थः-वृद्धं साधुमनापृच्छय साधोगमनं न कल्पते इत्य्र्थ्ः। आहारादिगमनस-1 मये किं पृच्छेद् इत्याह-हे पूज्य ! इच्छामि-अभिलषामि भवतां चेदाऽऽज्ञा भवेत्तदा गाथापतिगृहेऽहं भक्त ॥ 27 ॥ पानीया) निर्यातुम् , यातुं वाञ्छामि । एवमुक्ते सति चेदाचार्यादय आज्ञां ददीरन तदा साधोभक्त-पानीयार्थ गमनं कल्पते, अन्यथा न कल्पते । कश्चित् पृच्छति-कथमनापृच्छय साधोगमनं न कल्पते ? तत्रोत्तरम्-आचा For Private and Personal Use Only
Page #548
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याः प्रत्युपायं जानन्ति, तत्र चेद्यदि कश्चिदुपद्रवो विनं स्यात्तदा तस्य विघ्नस्य निराकरणे गुरवः समर्थाः उपायज्ञाः स्युः, तेन गुर्वादीन पृष्ट्वा आहाराय गन्तव्यम् ॥ एवं पूर्वोक्तरीत्या गुर्वादीन् पृष्ट्वा विहारभूमिम्-जिनगृहम्, विचारभूमिम्-बहिभूमि साधुव्रजेत् । अन्यदपि यत्किञ्चित्प्रयोजनं कार्यं भवेत्, पुनरेकस्माद्वामादन्यं ग्रामं गन्तुं मनो भवेत्तदा सर्वत्र गुरवः प्र्स्स्त्त्व्याः॥ वासावासं पजोसविए भिक्खू इच्छिज्जा अण्णयरिं विगई आहारित्तए, नो से कप्पइ से अणापुच्छित्ता आयरियं वा, जाव-गणावच्छेययं वा जं वा पुरओ कट्ठ विहरै, कप्पइ से आपुच्छित्ता आयरियं, जाव-आहारित्तए-'इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे अन्नयरिं विगई आहारित्तए तं एवैयं वा, एवैखुत्तो वा, ते य से वियरिजा, एवं से कप्पड अण्णयरिं विगई आहारित्तए, ते य से नो वियरिजा, एवं से नो कप्पइ अण्णयरिं विगई आहारित्तए, से किमाहु भंते ! ? आयरिया पञ्चवायं जाणंति ॥ 48 ॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरिं ते इच्छियं आउहित्तए, तं चेव सवं भाणियत्वं ॥ 49 ॥ For Private and Personal Use Only
Page #549
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥ 27 ॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरं ओरालं, कल्लाणं, सिवं, धण्णं, मंगलं, सस्सि कल्पद्रुम रीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, तं चेवं सवं भाणियत्वं ॥ 50 ॥ वासा- कलिका । वृत्तियुक्फ. वासं पजोसविए भिक्खू इच्छिज्जा अपच्छिममरणंतियसंलेहणा-जूसणाजुसिए भत्त-पाण व्याख्या पडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा, निक्खमित्तए वा, पविसित्तए वा, असणं वा 1, पाणं वा 2, खाइमं वा 3, साइमं वा 4 आहारित्तए वा; उच्चारं वा, पासवणं वा परिठ्ठावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जाग्रित्ते। नो से कप्पइ अणापुच्छित्ता, तं चेव सवं ॥ 51 ॥ अर्थः-वर्षाकाले स्थितो यः साधुः स अन्यतरः किश्चिद्विकृतिमाहर्तुम् , आनेतुम् , भोक्तुं च इच्छेत्तदा आचार्यादीन् अपृष्ट्वा गृहीतुं न कल्पते । तदा साधुना आचार्यादयः एवं प्रष्टव्या:-हे स्वामिन् ! यदा यूयम् आज्ञां दद्युस्तदाऽहम् अन्यतरां घृत-दुग्धादिकां विकृतिमाहरामि, इत्युक्ते सति यद्याचार्यादयस्तस्मै साधवे Kalam27 ॥ आज्ञा दद्युस्तदा तस्य साधोर्विकृतिमाहत्तुं कल्पते, यद्याज्ञां न दद्युस्तर्हि न कल्पते । तदा कश्चित् पृच्छति For Private and Personal Use Only
Page #550
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कथमपृष्ट्वा विकृति न भुते? आचार्याः प्रत्युपायं जानन्ति, लाभम् , त्रुटि वा जानन्ति । ग्लानस्य विकृतौ दत्तायां ज्वरादिकं स्यात्, पुष्टये भुक्ता अपुष्टिकारिणी वा स्यात्, गुरवो दीर्घदर्शिनः स्युस्तस्मात् पृष्ट्वैव भोक्तव्यम् ॥ वर्षाकाले स्थितः साधुः, साध्वी वा यदि वात-पित्त-कफ-सन्निपात-रक्तकोपादिरोगादीनां व्याधीनां चिकित्साम्-व्याधिदूरीकरणसामग्री भेषजादिकाम् आवर्तयितुम्-कारयितुमिच्छेत् तदा पूर्वोक्तरीत्या आचार्यादीनामाज्ञां गृहीत्वा कार्यित्व्या। कश्चित् पृच्छति-तत्र को हेतुः? तदाह-आचार्याः प्रत्युपायं जानन्ति, देशकाल-वयो-योग्या-'योग्यक्षेत्रादिकानां वेत्तारो भवन्ति ॥ वर्षाकाले स्थितः साधुः, साध्वी वा यदि वा । अन्यतरमुदारं प्रधानं तपः कर्तुमिच्छेत् तदापि आचार्यादीन् अपृष्ट्वा न कर्तव्यम्, तत्रापि हेतुमाह-आचार्याः प्रत्युपायं जानन्ति, तपस्करणे कश्चिद्वैयावृत्यकराऽभावम् , भैषजाद्यभावं वा, शरीरस्या सामर्थ्य वा सर्वमाचार्या विदन्ति तस्माद् आचार्या अत्राऽऽपृस्स्त्त्व्याः॥ वर्षाकाले स्थितः साधुः, साध्वी वा 'अपच्छिमां अन्त्यां मरण-| सम्बन्धिनी संलेखनां यया कृत्वा कर्माणि ध्वस्यन्ते, शरीरं वा ध्वस्यते; सा ध्वंसना तया कर्मध्वंसनया तपस्क्रियया शरीरं ध्वंसयितुं । भक्तम्, पानं च प्रत्याख्यातुम्-परिहर्तुम् ; पुनः पादपोपगमनमनशनं कृत्वा कालं मरणम् अनिच्छन्नेवं विहर्तुम् । पुनर्गृहस्थगृहे कस्मैचित् कार्याय, आहाराद्यर्थ वा निष्क्रमितुम्, प्रविशितुं च पुनरशनादिचतुर्विधाहारमाहर्तुम्-भोक्तुम् । पुनरुच्चारम्-बृहन्नीतिम्, प्रश्रवणम्-लघुनीतिं वा परिष्टापयितुम् । For Private and Personal Use Only
Page #551
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 273 ॥ पुनः खाध्यायं कर्तुम् , रात्री धर्मजागरिकया वा जागर्तुम् इत्यादिसर्वमाचार्यादीन् अनापृच्छय न करोति साधोगुर्वाज्ञां विना किमपि कर्तुं न कल्पते । यतो गुरवः सर्व लाभा-'लाभम् , गुण-दोषम् , हानिम्, वृद्धिं वा सर्व जानन्ति । यदि योग्यतां विलोकयन्ति तदा आज्ञा ददति, यद्यज्योग्यतां विलोकयन्ति तदा आज्ञां न ददति । एषा सप्तदशमी समाचारी ॥ 17 ॥ अथ वस्त्राऽऽतापन-भक्तग्रहण-कायोत्सर्गादौ अनुमतिग्रहणरूपा अष्टादशमी समाचारी कथ्यते कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. वासावासं पजोसविए भिक्खू इच्छिज्जा वत्थं वा, पडिग्गहं वा, कंबलं वा, पायपुंछणं वा, अण्णयरिं वा उवहिं आयावित्तए वा, पयावित्तए वा । नो से कप्पइ एगं वा, अणेगं वा अपडिपणवित्ता गाहावैकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा असणं 1, पाणं 2, खाइमं 3, साइमं 4 आहारित्तए, बहिया विहारभूमिं वा, वियारभूमि वा, सज्झायं वा करित्तए, काउस्सग्गं वा, ठाणं वा ठाइत्तए । अस्थि य इत्थ केइ अभिसमण्णागए अहासपिणहिए एगे वा, अणेगे वा; कप्पइ से एवं वैत्तए-'इमं tA ajo ! tuma muhu // 273|| For Private and Personal Use Only
Page #552
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir त्तगं जाणेहि, जाव-ताव अहं गाहावैकुलं, जाव-काउस्सग्गं वा, ठाणं वा ठाइत्तए' से य से पडिसुणिज्जा, एवं से कप्पइ गाहावैकुलं तं चेव सत्वं भाणियत्वं । से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावैकुलं, जाव-काउस्सग्गं वा, ठाणं वा ठाइत्तए ॥ 52 ॥ अर्थः-वर्षाकाले स्थितः साधुः, साध्वी च यदा वस्त्रं वा, पात्रं वा, कंबलं वा, पादमोञ्छनं वा, अन्यामुपधि । वा आतपे ईषत्तापयितुम् , प्रकर्षणाऽऽतपे तापयितुमिच्छेत् तदा एकं साधुं वा, अनेकान साधून वा पृच्छेत्, अनापृच्छय न इच्छेत् पृष्ट्वा कल्पते । अथ पुनः साधु गृहस्थस्य गृहे भक्त-पानार्थ निर्गन्तुम् , प्रविशितुं वा पुनरशनादिचतुर्विधमाहारं भोक्तुं वा इच्छेत् । पुनरुपाश्रयाहिश्चैत्यादौ, अथवा स्थण्डिलादौ विषये गन्तुं वा इच्छेत्, अथवा खाध्यायं कर्तुम् , कायोत्सर्ग कर्तुं वा इच्छेत्तदा साधुः किं कुर्यात् तदाह-पुरा साधुरागत्य एक कश्चिजनं प्रति प्रार्थयेत्, अथवा अनेकान् प्रार्थयेत्-'इच्छकार' हे महानुभाव ! यावदहं गृहस्थगृहादू भक्तपानीयमानीय आगच्छामि, यावत् कायोत्सर्गे तिष्ठामितावद् मम वस्त्र-पात्र-कम्बल-पादप्रोञ्छनो-पध्यादीनां चिन्ता भवद्भिः कार्या, इत्युक्ते सति साधुरेको वा, अनेके वा अनुमन्वते-आज्ञां ददते याहि त्वम्, त्वदुपकरणमस्माभिर्विलोक्यते तदा तस्य साधोभक्त-पानार्थ गमनम् , आहारं कर्तुम् , जिनगृहे, स्थण्डिले vA gamanam , GAR For Private and Personal Use Only
Page #553
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 274 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. कायोत्सर्गे वा स्थातुम्, खाध्यायं वा कर्तुं कल्पते । यदि कश्चित् साधुः प्रार्थनां नाऽनुमनुते तदा किमपि कर्तुंन कल्पते ॥ itya'STAdazamI समाचारी ॥ 18 ॥ अथ शयना-'ऽसन-पट्टिकादीनां मानरूपा एकोनविंशतितमी कथ्यते वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा अणभिग्गहियसिज्जा-55सणिएणं हुत्तए, आयाणमेयं, अणभिग्गहियसिज्जा-सणियस्स अणुच्चाकूइयस्स, अणट्टा बंधियस्स, अमियासणियस्स, अणातावियस्स, असमियस्स अभिक्खणं 2 अपडिलेहणासी। लस्स, अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवै ॥ 53 ॥ अणादाणमेयं, अभि ग्गहियसिज्जासणियस्स उच्चाकूइयस्स अट्राबंधिस्स मियासांणयस्स आयावियस्स सामयस्स अभिक्खणं 2 पडिलेहणासीलस्स पमजणासीलस्स तहा 2 संजमे सुआराहए भवै ॥ 54 ॥ अर्थः-वर्षाकाले स्थिता ये साधवः, साध्व्यश्च, तैर्निग्रन्थैः, निग्रन्थीभिच, अर्थात-साधु-साध्वीभिरनभिगृहीतशय्या-'ऽसनैन भवितव्यम् एतावता वर्षाकाले साधूनाम् , साध्वीनां शय्या-शयनपहिका, Asanam-catu ॥ 274 For Private and Personal Use Only
Page #554
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किका, पट्टिकादिकम् अवश्यं गृहीतव्यम् । यदि न गृह्णाति तदा जीवानां यत्ना न भवति । अथ यच्छय्या-स्स्-12 सनादिकं साधवो गृह्णन्ति तत्कीदृशं युज्यते ? तदाऽऽह-या शय्या अनुच्चा-उच्चा न भवति, अनुच्चा चाऽसौ अकुचा च अनुचाकुचा, या अत्युचा न भवति । भूमेः सकाशाद् एकहस्तोचप्रमाणा भ्व्ति। कीटिका-कुन्थ्वादीनां विराधना यस्यां न स्यात्, सर्प-वृश्चिक-कर्णखजूरादेर्भयं न स्यात् । अथ पुनर्या शय्या अकुचा भवति निश्चला भवति, न विद्यते कुचश्चलनं यस्याः सा अकुचा, लिच-पिच-शब्दमकुर्वाणा इत्य्र्थ्ः। यदि लम्पनिकादीनां कम्बा दृढा न भवेयुस्तदा अन्तर्गतानां जीवानां विनाशः स्याद् इत्यनेन एकहस्तोचा, दृढबन्धा, वंशकम्बानां शय्या तस्य साधोः भ्व्ति॥1॥ पुनरनर्थबन्धस्य अर्थेन प्रयोजनेन विना पक्षमध्ये वारद्वयम्, त्रयं वा लम्पनिकायाः कम्बानां बन्धनं करोति स अनर्थवन्धः, तस्य लम्पनिका पक्षमध्ये एकवारमुत्कीलनीया, अधिक नोत्कीलनीया इत्यर्थः । उत्सर्गतः एका, द्वे वा, तिस्रो वा, चतस्रो वा, अन्तराले लकुटीर्दत्त्वा तारखेव दृढं बन्धनीया । चतुभ्यो बन्धनेभ्योऽधिकं न बन्धनीया । चेदधिकबन्धना भवेत्तर्हि उत्कीलनाऽवसरे स्वाध्यायव्याघातः स्यात्, यदा च शयनाय एकफलिका पट्टिका मिलति तदा विफलिका पट्टिका न ग्राह्या । यथा लम्पनिकायाः पट्टिकाया वा चतुभ्यो न्यूना बन्धा भवेयुस्तथा कर्त्तव्यं यस्य साधोलम्पनिकायाम् अधिका बन्धाः स्युः स साधुरनर्थकबन्ध उच्य्ते॥2॥ यस्य साधोः पुनरमितानि बहूनि आसनानि भवन्ति स अमितासनः,तस्य अथवा For Private and Personal Use Only
Page #555
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र IR75| निश्राकृतमासनमेव वारं वारं स्थानात् स्थानान्तरं गृह्णन् अमितासन उच्यते । तस्याऽऽसनं स्थानात् स्थानान्तरं कल्पद्रुम नयतो जीवहिंसा भवति अमिताऽऽसनस्य साधोः॥3॥ पुनरनातापिनो यः स्वकीयं वस्त्र-पात्रो-पधिप्रमुखमुप-IN कलिका करणमातपे न ददाति स अनातापी । पात्र-वस्त्रादीनाम् आतपदानं विना पनकादीनां द्वीन्द्रियादिजीवानां वृत्तियुक्त. व्याख्या. संसक्तिः स्यात् तस्मादनातापिनः ॥ 4 ॥ पुनरनाभावितिकस्य यद्वस्त्रादि उपकरणं परिभोगाय रक्षते तद् अना|भावितम् , तच्चोपकरणं यस्य भवति स अनाभावितिकस्तस्य साधोः ॥ 5 ॥ पुनरसमितस्य ईर्याप्रमुखाः पञ्च (5)| समितयो न भवन्ति स असमितिकस्तस्य साधोः। तत्र समितयः पश्च-ईर्यासमितिः 1, भाषासमितिः 2, एषणासमितिः3, आदानभण्डमात्रनिक्षेपणासमितिः 4, उच्चार-प्रश्रवण-खेल-जल्ल-सिंघाणपारिष्ठापनिकासमितिः 5 / एतासु पञ्चसु समितिषु यः साधुः समितो न भवति ॥ 6 ॥ पुनयोऽभीक्ष्णं वारं वारम् अप्रतिलेखनशीलस्य-वारं वारं प्रतिलेखनामकुर्वतः ॥ 7 ॥ पुनर्वारं वारं प्रमार्जनामकुर्वतः, ॥ 8 ॥ एवं रीत्या पूर्वो|क्तलक्षणस्य साधोः संयमपालनं दुर्लभं भवति । इत्यनेन शिथिलस्य साधोः कर्माऽऽदानकारणमुक्त्वा अनादा-| नकारणमाह-एतत् कर्मणामनादानमेतादृशस्य साधोः कर्मणाम् आदानं न भवतीत्यर्थः । कीदृशस्य साधोः ?| अभिगृहीतशय्या-'ऽसनस्य, शय्या, आसनानि येन गृहीतानि । पुनरुच्चाऽकुचस्य-यस्य साधोः शय्या उच्चा । हस्तप्रमाणा भवति, अकुचा परस्परं मिलिता भवति तस्य साधोः॥1॥ पुनर्यः साधुः पक्षमध्ये एकवारं lampa For Private and Personal Use Only
Page #556
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INI निकायाः बन्धाचतसृभ्योऽन्तरस्थलकुटीभ्योऽधिकासु लकुटीषु न बध्नाति तस्याऽर्थबन्धकस्य ॥ 2 ॥ पुनर्मितासनस्य-स्तोकगृहीताऽऽसनस्य ॥ 3 ॥ पुनरातापिकस्य-उपकरणानां प्रदत्तातपस्य ॥ 4 ॥ पञ्चभिः समितिभिः समितस्य, भावितस्य ॥ 5 ॥ क्रियायुक्तस्य, अशिथिलस्य ॥ 6 ॥ अत एव वारं वारं प्रतिलेखनाशीलस्य ॥ 7 ॥ वारं 2 प्रमार्जनाशीलस्य ॥ 8 ॥ वारं संयम पाल्यते इत्यर्थः । एवं 'तस्य साधोः संयमः सुखाराध्यो भवति एतादृशेन साधुना सुखेन संयमः पाल्यते । अत्र पञ्चसमिति-त्रिगुप्तीनां दृष्टान्तानाऽऽह टीकाकारः, तत्र प्रथममीयोसमितिर्गमने यतना, यत्र वरदत्तकथा, तद्यथा-एको वरदत्तनामा साधुः, मिथ्यात्विना देवेन मार्गे मण्डूक्यो व्युत्पादिताः, हस्तिरूपेण शुण्डया गृहीत्वोच्चैः उल्लालितो भूमौ पतन मण्डूक्योरजोहरणेन प्रमाजेयन् , जीवदयां भावयन् , खशरीरभङ्गमचिन्तयन् देवेन दृष्ट्वा स्तुतश्च, क्षामितश्च ॥ 1 ॥ भाषायां सङ्गतः साधुदृष्टान्तः, केनचिद्वैरिणा राज्ञा आगत्य सैनिकैबहुभिरेकं नगरं निरुद्धम्, तदा तन्नगरात् सङ्गतः साधुनिगच्छन् बहिस्थैः सैनिकैहीतः, पृष्टश्च-भो मुने ! नगरपाकारे कियटलं तिष्ठति ? तदा साधुराह-यौ कौ~ शृणुतस्तौ न वदतः, न च पश्यतः; ये नेत्रे उभये पश्यतस्ते न शृणुतः, न जल्पतः; या जल्पति जिह्वा सा न पश्यति, न shRnnoti। मुहः 2 एवं वदन्तं दृष्ट्वा सैनिकैः पाठपथिलोऽयमिति ज्ञात्वा मुक्त संगतसाधुः ॥ 2 ॥ एषणायां नंदिषणहष्टान्त:-वसुदेवः पूर्वभवे नन्दिषेणनामा साधुः षष्ठा-'ष्टमादिना तपसा पारणां करोति, खयं ग्लानादीनां कि न करता For Private and Personal Use Only
Page #557
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 276|| शौचं विधाय, कल्पसूत्र |साधूनां वैयावृत्त्यं करोति । तदा इन्द्रेण प्रशंसितः । मिथ्यात्विना देवेनाऽतीसारी साधुरूपं विधाय, एक कल्पद्रुम लघुशिष्यं सहायिनं कृत्वा बने उत्तीर्य स्थितः । ततो लघुशिष्यं नन्दिषेणं प्रति मुक्तः । स लघुशिष्यो कलिका नन्दिषेणं षष्टस्य पारणं कुर्वन्तम् उवाच-धिक त्वां वैयावृत्त्यकरम् अतीसारी साधुर्वने तिष्ठति, वमत्र bhudd'e। बृत्तियुक्त. व्याख्या. इतिश्रुत्वैव नन्दिषेणस्त्वरितमुत्थाय ग्लानस्य शौचार्थ प्रासुकं पानीयं विहरणाय गृहे 2 भ्रमन् , देवेन गृहे । पानीयमप्रासुकं चक्रे । तदाऽपि तपःप्रभावादू, एकत्र गृहात् मासुकजलं गृहीत्वा, तत्र गत्वा ग्लानस्याऽती-1 सारिणः साधोः शरीरस्य शौचं विधाय, ग्लानं स्कन्धे समारोप्य, यावद् मार्गे ययौ तावद् देवो नन्दिषेणस्य । परीक्षार्थ स्कन्धे एव विष्टां चक्रे, मुखेन गाली ददौ । तथाऽपि नन्दिषेणो न चुकोप, मनसि तस्य चिकित्साचिन्तापरायणो बभूव । तादृशं नन्दिषेणं दृष्ट्वा देवः प्रत्यक्षीभूय नत्वा, स्तुत्वा, खस्थाने जगाम ॥ 3 ॥ आदानभाण्डप्रतिलेखनायां सोमिलस्य दृष्टान्तः । यथा-केचित् साधवः प्रच्छन्नकालत्वात् प्रतिलेखनावसरात् प्रागेव प्रतिलेखनां चक्रुः । यदाऽवसरो बभूव तदा वृद्धमुनिना उक्तं भो भद्राः ! पुनर्विदधुः । तदा सोमिलेनोक्तम्-इदानीमेव प्रतिलेखना कृताऽऽसीत्, किं झोलिकायाम् , छिक्यां सर्पाः समुत्पन्नाः सन्ति । तदा ॥ 276 ॥ तद्वचः श्रुत्वा शासनदेव्या झोलिकायां स एव समुत्पादिताः । प्रातः सर्पान् दृष्ट्वा भीतः सोमिला, शासनदेव्या प्रतिबोधितः । हे साधो! अद्य पश्चाद् उल्लण्ठवचनं मा ब्रूयाः, मुहुर्मुहुर्गुरुवचनेन प्रतिलेखना तथाऽपि नन्दिषा-वा, खस्थाने jA STS For Private and Personal Use Only
Page #558
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ka.sa. 47 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुर्वतां साधूनां महती कर्मनिर्जरा भवति । इति श्रुत्वा सोमिलः प्रतिलेखनायां दृढमनस्को बभूव ॥ 4 ॥ | उच्चार- प्रसवण- खेल - जल्ल-सिंघाणपरिष्ठापनिकासमितौ लघुशिष्यदृष्टान्तो यथा कश्चित् साधुषु लघुशि यो मुनिचन्द्रनामा सन्ध्यायां गुरुभिरुक्तो भो मुनिचन्द्र ! उत्थाय स्थण्डिलानि कुरु । इति श्रुत्वा लघुशिष्य आह- अद्य सन्ध्यायां स्थण्डिलानि न कृतानि, तर्हि किं रजन्यामागत्य उष्ट्राः स्थास्यन्ति । गुरवस्तूष्णीं तस्थुः । रजन्यां प्रश्रवणादिपरिष्ठापनाय गतो मुनिचन्द्रः स्थण्डिलभूमौ । शासनदेव्या उत्पादितैरुष्ट्रैर्लत्ताभिहतो भीतो गुरुपार्श्वे उपागत्योचे । गुरुभिरुक्तम्-त्वया स्थण्डिलकरणावसरे सोल्लुण्ठवचनं प्रत्यपादि तेन शासनदेव्या त्वं शिक्षितोऽसि । इति श्रुत्वा तत्र शासनदेव्याः समक्षं लघुशिष्यो मुनिचन्द्रो मिथ्यादुष्कृतं कृत्वा परिष्ठापनिकासमिती स्थिरो बभूव ॥ 5 ॥ अथ गुप्तीनामुदाहरणान्याह - प्रथमं मनोगुप्तौ-कुङ्कणः साधुरीर्यापथिकीं प्रतिक्रम्य, कायोत्सर्गे कर्षणं चिन्तयामास । गुरुभिः प्रतिबोधितः सावद्यव्यापारचिन्तनस्य मिथ्यादुष्कृतं ददौ 6 ॥ वाग्गुप्तौ - गुणदत्तस्साधुः स्वसांसारिकान् मातृ-भ्रातॄन वन्दनां कारयितुं व्रजन् मार्गे तस्करैरुक्तःकस्यापि त्वयाऽस्माकं शुद्धिर्न देया; इत्युक्त्वा चौरैर्मुक्तः । दैवयोगादग्रे सांसारिका एव तस्मै मुनये मिलिताः । मुनिना चौराणां शुद्धिस्तेषां पुरतो नोक्ता । चौरैरुपलक्षितः, प्रशंसितो मुनिः । मुनेर्दाक्षिण्याद् मुनेरेव सांसारिकान् ज्ञात्वा चौरैरपि स सार्थो न लुण्टितः 7 ॥ कायगुप्तौ अरहन्नकदृष्टान्तः । यथा - अरहन्नकः साधुर्विहारं For Private and Personal Use Only
Page #559
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 277 // www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 1 kurvan मार्गे लघुवाहलकं वहन्तं सर्वलोकैः कूर्दनेनोल्लङ्घयमानं दृष्ट्वा मनसि जीवदयया चिन्तयन्, अप्कायविराधनानिवारणाय तं वाहलकं कूर्दन् शासनदेच्या टङ्वान्तराले लकुटीं प्रक्षिप्य पातितः । भग्रटङ्ग्ग्वश्च शासनदेव्या जिनाज्ञां संश्राव्य टवायाः समाधिं कृत्वा प्रबोधितः । सोऽपि मिथ्यादुष्कृतं दत्त्वा कायगुप्तौ स्थिरो जातः 8 ॥ इत्यनेन साधु-साध्वीनां वर्षाकाले पाट-पीठफलक - काष्ठाऽऽसनादिपूर्वोक्तेषु स्थितिः कल्पते, परं चतुर्मासे भूमौ शयनम् उपवेशनं च न कल्पते । तेषां च प्रतिलेखनम्, प्रमार्जनम्, शोधनम्, भूमेः सकाशादुपकरणम् उच्चैः रक्षणीयम्, तदप्यप्रतिलेखनीयम्, अव्याप्रियमाणं न रक्षणीयम् । साधूनां चतुर्दश उपकरणानि । साध्वीनां पञ्चविंशतिरूपकरणानि । एकस्मिन् दिने वारद्वयं प्रतिलेख्यानि, त्रिशुद्ध्या यतना विधेया । मुखवस्त्रिकया मुखमाच्छाद्य जल्पनीयम् । दण्डप्रोञ्छनक - रजोहरणादिना भूमौ प्रमार्ण्य चलितव्यम् । भक्त- पानीयमानीय उद्योते संशोध्य आहर्त्तव्यम् । प्रतिदिनमहोरात्रे सप्तवारं चैत्यवन्दना विधेया । एकस्मिन् अहोरात्रे चतुर्वारं स्वाध्यायी कर्त्तव्या । विकथा न कर्त्तव्या । एवं कुर्वतां साधूनां सुखेन संयमनिर्वाहो भवति ॥ इत्येकोनविंशतितमी समाचारी ॥ 19 ॥ अथ चतुर्विंशतिस्थण्डिलस्थानप्रतिलेखनरूपा विंशतितमी समाचारी कथ्यते वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा, तओ उच्चारपासवणभूमीओ For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 9 // 277 //
Page #560
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिलेहित्तए, न तहा हेमंत-गिम्हासु जहा णं वासासु, से किमाहु ? भंते ! वासासु णं उस्सण्णं पाणा य, तणा य, बीया य, पणगा य, हरियाणि य भवंति ॥ 55 ॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनाम् उच्चार-प्रश्रवणभूमिकात्रितयम् , स्थण्डिलभूमित्रयं प्रति लेखनीयं कल्पते । यस्य दूरभूमिकात्रितयप्रतिलेखने शक्तिनस्यात्, तस्य भूमिकात्रितयम्-दूरम् , मध्यम् , आसन्नं चोपाश्रयमध्ये एव प्रतिलेखनीयम् । तत उपाश्रयाद्वहिभूमिकात्रितयम्-दूरम्, मध्यम् , आसन्न प्रतिलेखनीयं । यदि सोढुं न शक्नोति तथाऽपि भूमिकात्रितयं प्रतिलेखनीयम् एवं द्वादश स्थण्डिलानि उपाश्रयमध्ये । द्वादश स्थण्डिलानि उपाश्रयाहिरपि । सर्वमीलने चतुर्विशतिर्भवन्ति वर्षाकाले प्रतिलेख्यानि ? तथा शीतकाले, उष्णकाले च न प्रतिलेख्यानि । वर्षाकाले हि पृथिव्यामिन्द्रगोप-कृमि-कीटिकाः, नूतनतृणानि, बीजानि, पनकादीनि जीवानां कुलानि पृथिव्यां आकुलानि स्युः तस्माद्भूमिकात्रयं प्रतिलेख्यम् ॥ एषा विंशतितमी स्माचारी॥20॥ अथैकविंशतितमी मात्रकत्रितयरूपा समाचारी कथ्यतेवासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा, तओ मत्तगाइं गिण्हित्तए, तं जहा-उच्चारमत्तए, पासवणमत्तए, khelamattae ॥ 56 // For Private and Personal Use Only
Page #561
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कसब्रुम कलिका वृचियुक्त. व्याख्या ॥ 278 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां चामत्रकत्रितयं गृहीतुं कल्पते उच्चारस्य बृहन्नीतेरमन्त्रकम् 1. तथा प्रश्रवणामत्रकम् 2, तथा श्लेष्मामत्रकम् 3 क्ल्प्ते। एकविंशतितमी समाचारी ॥ 21 ॥ अथ लुश्चनविचारप्रतिपादिका द्वाविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रयणि उवायणावित्तए । अजेणं खुरमुंडेण वा, लुक्कसिरएण वा होइयवं सिया । पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरकप्पे ॥ 57 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् ,साध्वीनां च पर्युषणात् परम्-आषाढचतुर्मासात् परं,चातुर्मासं यावत् सामर्थ्यसद्भावे सदालोचः कल्पते-ध्रुवलोचः कल्पते, गोलोमप्रमाणमात्रेष्वपि केशेषु रोमाणिरक्षितुंन कल्पते, जिन कल्पिना साधुना ध्रुवलोचिना भाव्यम् । स्थविरकल्पिना साधुना सामर्थ्यसद्भावे आषाढचतुर्मासादारभ्य मासचतुनष्टयं यावद् ध्रुवलोचिना भाव्यम् । असमर्थेनाऽपि पर्युषणाप्रतिक्रमणरात्रिने उल्लङ्घनीया, पर्युषणापर्वतः पूर्वमेव बालोचः कर्त्तव्यः, कार्यित्व्य्ः|अय्म्भिप्राय्ः-प्र्युस्स्न्नाप्र्व्न्नि अवश्यं लोचं विना प्रतिक्रमणं न क्ल्प्ते। वर्षाकाले ॥ 278 ॥ For Private and Personal Use Only
Page #562
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केशेषु सत्सु जलार्द्रत्वेन अप्कायविराधना स्यात् । ततश्च षट्पद्यः स्युः। तासांनखैर्विनाशः स्यात्|च्र्म्न्नि नखैर्वणोत्पत्तिः स्यात्। तस्मात् कारणाद् गोलोमप्रमाणा अपि केशान रक्षणीयाः अथ च यदि सामर्थ्य सद्भावेऽपि क्षुरेण मुण्डनं कारयेत्, कर्तर्या वा कर्त्तनं कारयेत्तदा तीर्थङ्कराऽऽज्ञाया विराधना स्यात्। अपरेषामपि साधूनां लोचकारापणे मनो भज्यते, तेन मिथ्यात्वप्ररूपणा प्रसङ्गः स्यात् तथा संयमविराधना, आत्मविराधना वा स्यात्। षट्पद्यश्च नियन्ते । नापितो द्रव्यादिकं याचते । अथवा अप्रासुकपानीयव्यापत्त्या पश्चात्कर्म लगति । क्षुरप्रम् , हस्तं च अप्रासुकजलेन प्रक्षालयति तस्माद जिनशासनस्य हीलना भवति तेन मुख्यवृत्त्या लोच एव कार्यित्व्य्ः॥ अथ अपवादनयेन लुचने ज्वरादिरुक, बालस्यासहनत्वाद् रोदनम् , कश्चिद् मन्दश्रद्धावान् संयममपि त्यजति एतादृशस्य लोचो न क्र्त्त्व्य्ः। तदा किं कुर्याद ? इत्याह-'अजेणं' आर्येण साधुना क्षुरमुण्डितेन भाव्यम् । अय्म्प्वाद्न्य्ः। लुश्चितशिरोजेन भाव्यम् एष उत्स्र्ग्मार्ग्ः। यदा क्षुरप्रेण मुण्डनं कारयितुं न शक्नोति मस्तके स्फोटकादिसद्भावे, तदा कर्ता शिरोजानि कर्तरितव्यानि, पक्षिकायां 2 संस्तारकशय्यादेवन्धनदरिका उत्कीलनीया पुनः पञ्चदशे दिने आलोचनां गृह्णाति, लोचमसहन् मासे 2 क्षुरेण मुण्डापयेत्, पक्षे 2 प्रच्छनवृत्त्या कर्तर्या केशकर्त्तनं कारयेत्, निशीथे उक्तमस्ति-'क्षुरमुण्डे लघुमासः प्रायश्चित्तम् , कर्त्तने गुरुमास: प्रायश्चित्तं ददाति' / पुनस्तरुणसाधोश्चतुर्भिर्मासैलञ्चनं कल्पते, स्थविरस्य, वृद्धस्य, जराजर्जेरितस्य चक्षुस्ते For Private and Personal Use Only
Page #563
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥ 279 ॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. जोरक्षणाय षद्भिर्मासैलुचनं कल्पते सांवत्सरिके वा । तथा वर्षाकाले स्थविरकल्पिनोऽवश्यं लुञ्चनम् , जिनकल्पिना, स्थविरकल्पिनश्च निश्चयेन ध्रुवलुञ्चनं कल्पते ॥ एषा द्वाविंशतितमी समाचारी ॥ 22 ॥ अथ राटीवचननिषेध-मानादिपिण्डनिषेधरूपा त्रयोविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा परं पज्जोसवणाओ अहिगरणं वैत्तए, जे णं निग्गंथो वा, निग्गंथी वा परं पज्जोसवणाओ अहिंगरणं वयै, से णं । "अकप्पेणं अज्जो ! वयसीति' वत्तत्वं सिया, जेणं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयै, से णं निहियत्वे सिया ॥ 58 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च पर्युषणप्रतिक्रमणाऽनन्तरं अधिकरणं कलिः, राटीसूचकं वचनं वक्तुं न कल्पते |अथ् च यः कश्चित्साधुः पर्युषणापतिक्रमणानन्तरंराटीसूचकं वाक्यं जल्पतितं प्रत्यन्यः साधुरेवं वक्ति-हे आर्य! तव न क्ल्प्ते। भवान् कलहकारिवाक्यं वक्ति, ईदृग्वचनं न वक्तव्यम् । अत्राऽयं भावः-पर्युषणापप्रतिक्रमणात् पूर्वमधिकरणवचनं कदाचिद् उक्तं भवति तत्तु पर्युषणापर्वप्रतिक्रमणे क्षामितं भवति, पुनर्यःसाधुः कदाचित् पर्युषणापर्वणः parama'gre राटीकरणम् अधिकरणं वचनं वदेत् स साधुः 'निज्जूहियचे सिया' निर्वा । ॥ 279 ॥ For Private and Personal Use Only
Page #564
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सितव्यः स्यात्। 'ताम्बूलकस्य सटितपत्रवद् गणान्निष्काशितव्यः' एवं सम्यगित्यनेन क्रोध-मान-माया-लोभा-IN दयः कषायाः साधुभिर्न कर्त्तव्याः । अत्र क्रोधादीनां चतुरुदाहरणानि वाच्यानि तथा क्रोधपिण्डः 1,मानपिण्डः 2, मायापिण्डः 3, लोभपिण्डः 4 एते चत्वारः पिण्डा अक्ल्प्नीयाः। "कोहे घेव्र्ख्ग्गो। माणे सेवैयखुडुए नायं ॥ माये आसाढभूई । लोहे केसरियसाहुत्ति ॥ 1 ॥ " क्रोधपिण्डविषये घृतपूरकः साधुर्यथा शापं दत्त्वा घृतपूरान् जग्राह तथा क्रोधपिण्डो न ग्राह्यः 1 / मानपिण्डविषये यथा सेविभोज्योपलक्षितः साधुरेको गृहस्थिन्या साई मानं कृत्वा लोकसमक्षं तत्पतिसमीपे गत्वा "श्वेताङ्गुलिः 1 वगोड्डाही, 2 तीर्थस्लाता च 3 किङ्करः 4 ॥ इदनो5रिषणश्चैव, 6 षडेते gRhinniivshaaH॥1||" एतेषां कथामुखेन कथनीयम् , तद्विगोपनां कृत्वा, नक्रोपरि अङ्गुलिं घर्षयन् , कृपणगृहस्थान तर्जयित्वा घृतखंडमिश्रितसेवभोज्येन पात्रं भृत्वा आनयामास, एवं मानपिण्डो न ग्राह्यः 2 / मायापिण्डे यथा आषाढभूतिः साधुर्मोदकान् नवीनं रूपं विधाय जग्राह तथामायापिण्डोन ग्राह्यः 3 / लोभपिण्डविषये यथा कश्चिद्मासक्षपणकः साधुः कुत्रचित् पारणाऽवसरे सिंहकेसरिकमोदकान दृष्ट्वा धर्मलाभस्थाने सिंहकेसरिकाः 2 इति गृहे 2 वदन् एकेन श्राद्धेन गृहे आहूय मोदकस्थालं भृत्वा, दर्शयित्वा तचित्तं स्वस्थाने समानीतम् । एवं लोभपिण्डो अपि न ग्राह्यः 4 ॥ एषा। त्रयोविंशतितमी समाचारी ॥ 23 ॥ अथ चतुर्विंशतितमी समाचारी kathyate । For Private and Personal Use Only
Page #565
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं । कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ॥ 280 ॥ वासावासं पजोसवियाणं इह खलु निग्गंथाण वा, निग्गंथीण वा अजेब कक्खडे, कडुए, विग्गहे समुप्पजिज्जा, सेहे राइणियं खामिजा, राइणिए वि सेहं खामिजा, (ग्रं0 1200 ) खमियत्वं खमावियत्वं, उवसमियत्वं उवसमावियवं, सुमैसंपुच्छणाबहुलेणं होयत्वं । जो उवसमै तस्स अत्थि आराहणा, जो न उवसमै तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमियत्वं, से किमाहु ? भंते ! उवसमसारं खु सामण्णं ॥ 59 ॥ . अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च अद्यदिवसे पर्युषणापर्वदिवसे कर्कशम्-कटुक मकारचकारादिशब्दरूपः कलह उत्पद्यते यदा रत्नाधिको मुनिरपराधवान् अस्ति तदाऽपि शिष्यः रत्नाधिकं क्षामयेत् । अयं विधिर्मार्गोऽस्ति । अथ कदाचिच्छिष्योऽविधिज्ञः, अहंकारी वा स्यात्तदा रत्नाधिको मुनिः शिष्यं क्षामयेत् । तथा आत्मना क्षन्तव्यम् , अप्र्ःक्स्साम्यित्व्य्ः। आत्मनोपशमितव्यम् , अन्यः upshmyitvyH। येन गुर्वादिना, स्थविरेण वा सार्द्धमधिकरणमुत्पन्नं भवेत् तेन साई राग-द्वेषं त्यक्त्वा, सम्यग्मतिं कृत्वा सूत्रा-'र्थयोः संपृच्छनाबहुलेन साधुना भाव्यम् । य उपशाम्यति तस्याऽस्ति आराधना, यो न उपशाम्यति तस्य नास्ति आराधना । क्रोधी साधुर्जिनाज्ञाविराधक इत्यर्थः । अत्र किं कारणम् ? इत्याह-खु इति निश्चयेन, श्रमणस्य चारि ॥ 28 ॥ For Private and Personal Use Only
Page #566
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मस्याऽयमेव सारः, उपशमप्रधानं चारित्रं पालयेत् । श्रावकेणाऽपि क्षन्तव्यम् , क्षामयितव्यं यथा-उदायीनृप-श्चण्डप्रद्योतनभूपेन साई क्षामणां चकार । तद्यथा-चम्पायां पुर्याम् आजन्मलोलुपः कुमारनन्दी वर्ण-16 कारो द्रव्यवलेन सुरूपां स्त्रीणां पञ्चशतीं परिणीतवान् । एकदा हासाग्रहासयोः रूपं दृष्ट्वा व्यामोहितः । तयोः प्रार्थनां चकार । तदा ताभ्यामुक्तः- पञ्चशैलद्वीपे चेत् त्वमागमिष्यसि तदा त्वां परिणेष्यावः, इत्युक्त्वा गते । सोऽपि तदूचनाद् एककोटिद्रव्यं दत्त्वा एकेन वृद्धनिर्यामकेन समं पोते स्थित्वा पञ्चशैलद्वीपाय चचाल । समुद्रमध्ये एकत्र जलावर्ते वटस्तरोस्तले पोतो यनाम, तदा निर्यामकवचनात् कुमारनन्दी वटस्य शाखामारुध, तत्र भारण्डपक्षिणश्चरणमाश्लिष्य पञ्चशैलद्वीपे, पञ्चशैलपर्वते जगाम । तदा तत्राधिष्ठायिन्यौ हासाप्रहासाख्ये व्यन्तों ऊचतु:-अस्मत्प्रेषितस्त्वं गृहे गत्वा अस्मद्ध्यानसहितम् 'इङ्गिनीमरणं कुरु । येनाऽस्म्त्प्तिभ्विस्स्य्सि|इत्युक्त्वा ताभ्यामुत्पाव्य गृहे muktAtata'iGginImaraNaM' कर्तुकामो गृहे आगत्य नागिलश्राद्धेण मित्रेण इङ्गिनीमरणादू वार्यमाणोऽपि इङ्गिनीमरणं कृत्वा, मृत्वा तयोर्भा पञ्चशैलपर्वते समुत्पन्नो विद्युन्माली नामा देव्ः। एकदा इन्द्रादयो देवानन्दीश्वरद्वीपे मिलिताः। तत्र विद्युन्माल्यपि हासा-प्रहासासहितो मृदङ्गनिगरणान् मुहुर्मुहुरुत्तारयन् गृहीतदीक्षेण नागिलश्राद्धेन मृत्वा द्वादशमे देवलोके समुत्पन्नेन देवेन दृष्टः, प्र्तिबोधित्ः। अरे |मित्र ! त्वया तुच्छभोगार्थ जन्म हारितम् । अथ तव निस्ताराय धर्ममार्गमुपदर्शयामि, त्वं गोशीर्षचन्दनस्य For Private and Personal Use Only
Page #567
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥ 28 ॥ श्रीमहावीरस्य जीवितस्वामिनःप्रतिमां कारयित्वा, पूजां कुरु। येन जन्मान्तरे बोधिबीजप्राप्तिस्तव स्यात् । तेनाऽपि कल्पद्रुम महावीरप्रतिमांगोशीर्षचन्दनमयीं कारयित्वा,पूजयित्वा प्रान्ते सांयात्रिकान दत्त्वा वीतभयपत्तने प्रेषिता प्रतिमा- कलिका पेटिका, चतुष्पथे देवाधिदेवस्य नाम्ना समिथ्यात्विभिः पेट्युद्धाटनाय आग्रहः कृतः, परं पेटी नोद्घाटिता । तदा |वृतियुक्तं. व्याख्या. प्रभावत्या राज्या श्रीवीरस्य श्राविकया देवाधिदेवस्य महावीरस्य नामोच्चारणेनोद्घाटिता, तदा लात्वा प्रभावत्या खदेवगृहाश्रये सा प्रतिमा पूजिता। एकदा प्रभावतीदेव्या स्वायुषः प्रान्तं ज्ञात्वा, उदायिनः नृपस्याऽऽज्ञां लात्वा, खपत्युः पावे इत्युक्तम्-यदाऽहं देवयोनौ उत्पत्स्यामि तदा तव दुष्करवेलायां साहाय्यं करिष्यामि, इति दीक्षा जगृहे । ततः पश्चात्तांप्रतिमा उदायनराजा पुपूज्|त्त्र् कुब्जा दासी पूजोपकरणानि जलादीनि आनयति । एकदा तत्र गन्धारश्रावकेण यात्रार्थमागतेन कुञ्जया कृतवैयावृत्त्येन तुष्टेन स्वयं दीक्षायाम् उद्यतेन रूपपरावर्तिनी गुटिका, सौभाग्यकारिणी गुटिका च; एवं गुटिकाद्वयं ददे । तेन श्राद्धेन दीक्षा जगृहे । एकदा सा कुब्जा रूपपरावर्तिनी गुटिकां भुक्त्वा सुरूपा बभूव । उदायननृपोऽपि तादृशीं दिव्यरूपां तां दृष्ट्वा नोपलक्षयति स्म । ज्ञाता सती सा राज्ञे खरूपम् उवाच । तदा राज्ञा सुवर्णगुलिकेति नाम तस्याश्चक्रे । द्वितीयया गुटिकया च्न्न्द्द्-0॥28॥ प्रद्योतनाऽग्रे सौभाग्यं बभूव । चण्डप्रद्योतनोऽपि तादृशीमेवापरां चन्दनमयी प्रतिमा कारयित्वा तत्स्थाने तां, स्थापयित्वा, तया प्रतिमया सह सुवर्णगुलिकाम् अनलगिरिगन्धहस्तिस्कन्धे समारोप्य उज्जयिन्याम् आजगाम । For Private and Personal Use Only
Page #568
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रातः पूजार्थं समागतेन उदायननृपेण सर्व प्रतिमायाः सुवर्णगुलिकायाश्च हरणादिकं चण्डप्रद्योतनस्य चरित्रं। ज्ञातम् । ततश्चोदायननृपो महासेनादीन दश मुकुटबद्धभूपान् खसैन्येन संमील्य उज्जयिन्यां प्रति प्रतस्थे । मागें । | आगच्छतः उदायननृपसैन्यस्य प्रभावतीदेवेन त्रिषु स्थानेषु जलस्य साहाय्यं कृतम् । प्रथम लोद्रपुरपत्तने ॥ 1 ॥ ततः पुष्करिण्याम्, अद्यापि तत्र 'स्त्रीवापी इति पुष्करणनगरे प्रसिद्धाऽस्ति ॥ 2 ॥ ततः पुष्करकुण्डेऽजश्चमेरुपार्थे ॥ 3 ॥ एतानि त्रीण्यपि देवनिर्मितजलस्थानानि । एवमुदायननृपोऽपि अनुक्रमेण मालवदेशमध्ये आगत्य चण्डप्रद्योतनाय दूतं प्रेषयति स्म्। सुवर्णगुलिका तुभ्यं दत्ता, परं जीवितखामिनः श्रीमहावीरस्य प्रतिमा दूतस्याऽस्य सार्थे मोक्तव्या । इति लेखं वाचयित्वा दूतो निर्भसितः, चण्डप्रद्योतनो युद्धसजो बभूव । तत्र संग्रामे च प्रभावतीदेवीसाहाय्याचण्डप्रद्योतनं युद्धे निर्जित्य, मदासीपति इत्यक्षरयुक्तं ललाटपट्टे खर्णपद बन्धयित्वा, पादयोः । वर्णनिगडं परिधाप्य, उज्जयिन्यां स्वाऽऽज्ञया भ्रामयामास, ततो यावत्ता प्रतिमामुदायननृप उत्थापयति तावत् । सा प्रतिमा स्थानान्नोत्तिष्ठते । वीतभयपत्तने उपद्रवं भविता तेनेयं प्रतिमा नाऽऽयास्यतीति देववाणीं श्रुत्वा, प्रतिमां तत्रैव मुक्त्वा चण्डप्रद्योतनं बध्वा, सार्थे लावा खपुराय चचाल । मार्गे वर्षाकालवशाद् मालवदेशस्य । पिच्छलपङ्कबहुलत्वाचलितुमशक्त उदायनो राजा स्वसैन्येन स्थितः । तत्र दशभिर्मुकुटबद्धभूपैः पृथक् 2 |स्थितम् , तेनाऽद्यापि मालवदेशे दशपुरनगरमस्ति । एवं तत्र सुखेन वर्षाकाले स्थितस्योदायनस्य भूपस्य पर्युष For Private and Personal Use Only
Page #569
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 282 ॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. लणापर्वदिनमागतम् । तद्दिने उदायनभूपश्चण्डप्रद्योतनस्य भोजनदानादेशं सूपकाराय दत्त्वा स्वयं पौषधं ज्ग्राः। सूपकारश्चण्डप्रद्योतनपाचे आगत्य उदायिननृपस्य पौषधमुक्त्वा भोजनस्य प्रार्थनां चकार । चण्डप्रद्योतेनेन ज्ञातम्-अद्य मां विषं दत्त्वा हनिष्यतीति विचार्य भीतेन पौषधमिषं कृत्वा स्थीयते स्म, भयादुपवासः कृत्ः। तच्छुत्वा उदायनो नृपः पौषधशालातः समुत्थाय, 'साधर्मिके बद्धे सति कथं मम पौषधं कल्पते, भयादपि । मत्साधर्मिकोऽयं जात इति विचिन्त्य' निगडं भत्वा, क्रोधभावं क्षामयित्वा, मिथ्यादुष्कृतं परस्परं दत्त्वा, प्रतिक्रमणमेकत्र कृत्वा प्रातः पारणां कारयित्वा स्वपुरी प्रेषयामास । एवमन्यैरपि अस्मिन् पर्वण्यागते सति । मुनिभिः, श्राद्धैश्च क्षन्तव्यं क्षमयितव्यम् ॥ इति चतुर्विशतितमी समाचारी ॥ 24 ॥ अथ उपाश्रयत्रयकल्पनविषया पञ्चविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा तओ उवस्सया गिण्हित्तए, तं जहा0-वेउविया, पडिलेहा, साइजिया पमजणा ॥ 6 ॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च गृहीतुं त्रय उपाश्रयाः कल्पन्ते, तं शब्देन तत्रोपाश्रये। | "वेचिया पडिलेहा" वारं 2 दृष्टिप्रतिलेखना कार्या, उपाश्रयस्याऽयं विधिः पुनः 'साइजिया पमजणा' शब्देन ॥ 282 ॥ गहीसूत्राय उपाश्चयाः कल्पनो, तं शब्देन तत्रोपाध्ये For Private and Personal Use Only
Page #570
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir जायचोपाश्रये नित्यं तिष्ठन्ति स उपाश्रयः प्रतिलेखितव्यः-प्रभाते, मिक्षासमये, मध्याहे, तृतीयप्रहरे चैवं वार चतुष्टये वर्षाकाले प्रमार्जनीयः । शीतोष्णकाले मध्याप्रमार्जनं विना वारत्रयं प्रमार्जनं कर्त्तव्यम् । अयं विधिर्निईचोपाश्रये, जीवाकुलोपाश्रये तु पुनः पुनः प्रमार्जनं विधेयम् । अन्यौ द्वौ उपाश्रयौ प्रतिदिनं दृष्ट्या प्रतिलेखनीयौ, तृतीये दिवसे दण्डपुछनेन प्रमार्जनीयौ । एषा पञ्चविंशतितमी समाचारी ॥ 25 ॥ अथ भक्त-पानार्थगमनकाले दिग-विदिग्दर्शनरूपा षड्विंशतितमी समाचारी कथ्यतेका वासावासं पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा कप्पइ अण्णयरिं दिसिं वा, अणुदि सिं वा, अवगिज्झिय अवगिज्झिय भत्त-पाणं ग्वेसित्ते। से किमाहु भंते ! ओसण्णं समणा __ भगवंतो वासासु तवसंपउत्ता भवंति, तवस्सी दुब्बले, किलंते मुच्छिज्ज वा, पवडिज्ज वा, __तामेव दिसिं वा, अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ 1 ॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनामन्यतमस्यां कस्यां दिशि, अथवा व्यवहारमार्गेण विदिक्षु वा अवगृह्य गुर्वादीनां तां दिशमुक्त्वा भक्त-पानाद्यर्थं गन्तुं कल्पते, यस्यां दिशि गच्छेत् तस्याः दिशो नाम मुनीनामग्रे वक्तव्यमित्यर्थः । अत्र को हेतुः ? तदाह-येन हेतुना 'ओसन्न' प्रायेण वर्षाकालसमये श्रमणा bhagava For Private and Personal Use Only
Page #571
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kalpadruma कलिका वृत्तियुक्त. व्याल्या. कल्पसूत्रंन्तस्तपसा उपसंतप्ता भवन्ति । पुनस्तपस्विनो दुर्बलाः कृशशरीरा भ्वेयुः। अनेन हेतुना क्लामनया मूच्छा प्रा- प्र्युः। दुर्बलत्वात्स्खलित्वा पतेयुः । यदा दिग उक्ता भवेत् तदा तस्यां दिशि तस्य तपखिनः मुनेः शुद्धि ॥ 283 ॥ कुर्य्ः॥ एषा षडिंशतितमी समाचारी ॥ 26 ॥ अथ कार्यार्थे चत्वारिपञ्चयोजनानि गतस्य कार्ये जाते तत्रैव तां रजनीमपि न स्थेयमिति प्रतिपादिका सप्तविंशतितमी समाचारी कथ्यते वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा गिलाणहेउं जाव-चत्तारि, पंच जोयणाई गंतुं, पडिनियत्तए; अंतरा वि य से कप्पइ वत्थए, नो से कप्पइ तं रयणिं त्त्थेव्। उवायणावित्तए ॥ 62 ॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च ग्लानादिसाधोवस्त्रौषधपथ्यवैद्यचिकित्साद्यर्थं चत्वा|रि पञ्च योजनानि वा गन्तुम् , प्रत्यागन्तुं वा कल्पते । तत्र यावत्कार्य तावत्तिष्ठेत् । कार्ये सृते सति तां रजनी तत्रैव निर्गमयितुं न कल्पते । ततश्चलित्वा कोशम् , क्रोशाध वा आगत्य रजनीं गमयेत् । अन्तरा-मार्गे रजनीं स्थातुं कल्पते, परन्तु कार्ये सृते तत्रैव रजन्यां स्थातुं न कल्पते इत्यर्थः ॥ एषा सप्तविंशतितमी स्माचारी॥27॥ अथ अष्टाविंशतितमी साधुधर्मसमाचारी, kathyate ॥ 28 // For Private and Personal Use Only
Page #572
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इच्चेयं संवच्छरिअं थेरकप्पं अहासुत्तं, अहाकप्पं, अहामग्गं, अहातच्चं, सम्मं काएणं फासिता, पालित्ता, सोभित्ता, तीरित्ता, किद्वित्ता, आराहित्ता, आणाए अणुपालित्ता, अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति, बुझंति, मुच्चंति, परिनिवाइंति, सवदुक्खाणमंतं करेंति । अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति, जाव-सवदुक्खाणमंतं करिति । अत्थेगैया तच्चेणं भवग्गहणेणं, जाव-अंतं करिति । सत्तट्रभवग्गहणाइं पुण नाइकमंति ॥ 63 ॥ अर्थः-तस्याम् उपशमः सारम् , यद्यजानतः किश्चित्पातकं लग्नं स्यात्तदा निःशल्पीभूय मिथ्यादुष्कृतं दातव्यम् । परं यथा कुम्भकारलघुक्षुल्लकयोरिव मिथ्यादुष्कृते न काचित् सिद्धिः । पुन:-मृगावत्याः आर्यायाः चन्दनायाश्चरणयोर्नमन्त्या मिथ्यादुष्कृतं ददत्याः केवलज्ञानं प्राप्तम् एतादृशं मिथ्यादुष्कृतं दातव्यम् । लौकिकदृष्टान्तेनापि श्वश्रु-जामात्रोविवादे घृत-क्षरेयोर्यथा परस्परं प्रीतिरभूत् तद् दृष्टान्तो यथा कश्चिजामाता श्वश्रूगृहे बहुभ्यो दिवसेभ्यः कलहं भतुमागतः, तदा श्वश्वा क्षरेयी राद्धा, bhojyitumupveshitojaamaataa|ख्न्न्द्देन् मिश्रा क्षैरेयी पर्युषिता, घृतं maya'tvAd गृहे वर्तमानमपिन पर्युषितम् । घृतं च हवाल्लावा आगच्छामीत्युक्त्वा ग्ता। पश्चाजामाता छिक्के धृतम् स्त्यानीभूतघृतेन भृतं घृतभाजनं दृष्ट्वा, ज्ञात्वा कृपणेयं For Private and Personal Use Only
Page #573
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasUtraM // 284 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वश्रूः घृते सत्यपि हट्टे गता इति विचिन्त्य तद् घृतं तप्तीकृत्य, तद्भाजनं तत्रैव मुक्त्वा स्थितः । साऽप्याऽऽगत्य हट्टे घृतं न लभ्यते इत्युवाच्। तदा जामाता अवादीत् हे श्वश्रु ! यदि किश्चित् टङ्कषिन्दुमितं वा घृतभाजने घृतं भवेत्तदा पायसमध्ये भोक्तव्यम्, रूक्षस्य नाम निवार्यते । इत्युक्ते तयाऽपि हि स्त्यानी भूतघृतभ्रान्त्या तद्भाजनं घृतं मध्ये कास्तीति वदन्त्या जामातुः स्थालोपरि अधः कृतम् । घृतं सर्वं पतितं दृष्ट्वा जामाता पुत्रश्च एतौ उभौ अपि सहशइअउ इति हेतोरावां एकत्र भोक्ष्यावः । अथाऽस्माकं ईदृशी इच्छाऽस्ति । जामात्रा तदोक्तम् अतीवसम्यक् । अथ श्वश्रूः एकत्र भुंजन्ती खस्यां दिशि घृतमानेतुमित्यवदत्-हे जामातः ! भवता अमुकदिने मत्पुत्री ताडिता, अमुकदिने तर्जिता, अमुकदिने रङ्गीनं कमखाख्यं वस्त्रं मार्गितं सन्नानीय दत्तं चीवरमपि नानीय दत्तम् । अतः परं भवता होलिकायां नागतम्, अक्षततृतीयायां नागतम्, रक्षाबन्धेऽपि नागतम् एवमुक्त्वा 2 हस्ताङ्गुल्या क्षीरान्तराले रेखां कुर्वन्ती खस्यां दिशि घृतं जहार । तादृशीं तां दृष्ट्वा धूर्त्तेति विज्ञाय जामाताऽपि धूर्त्तीभूय हे श्वश्रूः अतः प्रथमं यत्कृतं तन्न स्मरणीयम्, अग्र पश्चादलीयागलीया वर्त्तते एवं कृत्वा हस्तेन क्षैरीयी घृतेनैकत्रीकृत्य, जामाता उवाच - यदि मद्वचने प्रतीतिस्तव नास्ति तर्हि तव प्रत्यक्षं कौशं पिबामीत्युक्त्वा क्षैरेयीं सर्वा पपी । इति लौकि कदृष्टान्ते यथा श्वश्रू - जामात्रोर्विवादे घृत-क्षेरेप्योः परस्परं मेलापो जातस्तथा धर्मे मेलापो विधेयः । इति विचार्य पर्युषणापर्वणि विशेषेण कषायास्त्याज्याः ॥ पुनः- "गंगाए नाविओ नंदो 1, सभाए घरकोइलो 2 / हंसो For Private and Personal Use Only kalpadruma kalikA vRttiyuktaM. vyAkhyA. 9 // 284 //
Page #574
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयंगतीराए 3, सीहो अंजणपत्रए 4 ॥ 1 ॥ वाणारसीए बडुओ5, राया इच्छेच सो हुओ 6 / एए सिंघायगो। जोओ, सो इत्येव समागओ ॥ 2 ॥ पुनश्च अच्चकारी भहादीनां दृष्टान्तं श्रुत्वा कषायशल्यादीनि न रक्षणीयानि इति पर्युषणासमाचारी उक्ता ॥अथ् तासां फलमाह। अर्थः-itya'munA प्रकारेण स तत् सांवत्सरे भवं सांवत्सरिकं वर्षाकालसंवन्धि स्थविराणां कल्पं स्थविरकल्पिनां साधूनामयमाचारः । यद्यपि जिनकल्पिनामपि किंचिदाचारनिरूपणमस्ति तथाऽपि स्थविरकल्पिनां सा धूनामाचार-बहुलत्वात् स्थविरकल्पं-यथासूत्रं सूत्रोक्तरीत्या, 'अहाकप्पं यथाकल्पं, यथामार्ग यथामोक्षमार्गः। जासाध्यते, यथातत्त्वं परमार्थज्ञानेन सम्यकतीर्थकराज्ञया कायेन, वाचा, मनसा; सम्यक्शब्देन, मनसा, वाचा स्पर्शयित्वा, पालयित्वा, शोधयित्वा, अतीचारान् क्षामयित्वा, तीरित्वा-यावजीवं तीरं प्रापयित्वा, पुनः कीर्तनयित्वा-अन्येषामुपदेशेन कीर्तनं कृत्वा, यथोक्तविधिना करणम् आराधनां तां कृत्वा जिनाज्ञया अनुपाल्य एके केचित् तेनैव भवग्रहणेन सिद्ध्यन्ति, पुनर्बुद्ध्यते-केवलं प्राप्नुवन्ति, मुक्ता भवंति कर्मबंधनेभ्यः, परिनिर्वापयंति-परिसामस्त्येन कर्मतापाच्छीतलतां प्राप्नुवन्ति; किंबहुना सर्वदुःखानां सर्वेन्द्रिय-मनःसंबंधिनां दुःखा-| नामन्तं कुर्व्न्ति। कदाचित्तस्मिन् एव भवे मुक्तिर्न स्यात् तदा द्वितीये भवे पूर्वोक्तलक्षणा भवन्ति । केचित्तृतीयभवे सिद्ध्यंति, बुद्ध्यंति अथवा सप्ताअष्टौ मनुष्यभवान् नोल्लचन्ते, इत्यष्टाविंशतितमी समाचारी ॥ 28 ॥ For Private and Personal Use Only
Page #575
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥ 285 ॥ इए, बहणं सम कल्पद्रुम कलिका वृचियुक्त. व्याख्या. अथ भद्रबाहुखामी वदति-यन्मयाऽत्र अधिकारत्रयं प्रोक्तं तन्मया खेच्छया नोक्तमस्ति, किन्तु तीर्थकराऽऽज्ञया । उपदिष्टं तदेव सूत्रवाण्या वदतितेणंकालेणं, तेणं समए णं समणेभगवं महावीरे रायगिहे नगरे, गुणसिलए णाणं,बहूणं समणीणं, बहूणं सावयाणं, बहूणं सावियाणं, बहूणं देवाणं, बहणं देवीणं मझगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो नाम अज्झयणं । साटुं, सहेउअं, सकारणं, ससुत्तं, सात्थं, सौभयं, सवागरणं, भुजो भुजो उवदंसेइ त्ति बेमि ॥ 64 ॥ पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्टममज्झयणं संमत्तं ॥ (ग्रं0 1215) अर्थः-तस्मिन् काले चतुर्थारकप्रान्ते, तस्मिन् समये राजगृहनगर्या समवसरणावसरे, श्रमणो भगवान् महावीरोराजगृहनगरे, गुणशिले चैत्ये यक्षायतने बहूनां साधूनाम् , बहूनां साध्वीनाम् , बहूनां श्रावकाणाम् , बहीनों श्राविकाणाम् , बहूनां देवानाम् , बहीनां देवीनां मध्ये स्थितः सन् एवमाख्याति पूर्वोक्तविधिना कथयति, एवं भाषयते वचनयोगेन वक्ति; एवं प्रकारेण प्रज्ञापयति कल्पाराधनफलानि दर्शयित्वा ज्ञापयति, एवं प्ररूपयति श्रोतृणां हृदयादर्श अर्थ प्रतिविमिव संक्रामयतीत्यर्थः । शिष्यः पृच्छति-श्रीमहावीरः किमा-1 ॥ 285 ॥ For Private and Personal Use Only
Page #576
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्याति ? श्रीपर्युषणाकल्पनामाध्ययनं श्रीदशाश्रुतस्कन्धस्याऽष्टममध्ययनम् , 'पर्युषणाकल्प'-नामकं वर्तते तध्ययनं सार्थम् अर्थसहितम् , प्रयोजनसहितं सहेतुकम् , यथैकस्मिन् मासे विंशतिदिनाधिके पर्युषणाकरणे "जओ णं पाईणं आगारेहिं" इत्यादिरूपम् । सकारणं कारणसहितं अपवादयुक्तं यथा कारणे ऽखुरमुंडेण, इत्यादिरूपं, ससूत्रम्-सूत्रसहितम् , सार्थ अर्थसहितम् , सूत्रार्थाभ्यामुभाभ्यां सहितम् , सव्याकरणम्-प्रश्नोत्तरसहितम् , विस्मरणखभावानां शिष्याणां कृपया भूयो 2 मुहुर्मुहुः updishtiiti। एवं श्रीभद्रबाहुखामी श्रीमदर्द्धमानस्वामिवाण्या खशिष्यान् वदति, अनया रीत्या गुरूणामनुक्रमो drshitH। यथा श्रीमहावीरेण गणधरेभ्य । उपदेशो दत्तस्तथाऽहं तुभ्यमुपदेशं ददामि, इति श्रीभद्रबाहुस्वामी चतुर्विधसङ्घस्याऽग्रे श्रीकल्पसूत्रमुपदिशति स्म्॥ अस्माभिरपि श्रीगुरूणां प्रसादाद्यथामति श्रीसङ्घाऽग्रे मगलार्थ श्रीकल्पसूत्रमधिकारचयसहितं वाचितम्, श्रावितम् । अत्र वाचनां कुर्वतामस्माकं मात्राऽक्षराऽर्थे_नाधिककथनाद् दूषणं यल्लग्नं भवेत् तस्य श्रीसङ्घसमक्षं मिथ्यादुष्कृतमस्ति । श्रीसङ्घनाऽपि श्रीकल्पसूत्रं शृण्वतां निद्रा-विकथा-प्रमादैरभक्तिः कृता स्यात् तस्य त्रिधा मिथ्यादुष्कृतं दातव्यम् । अस्मिन् पर्वण्याऽऽगते, एके भाग्यवन्तः दानं ददति । एके शीलं पालयन्ति । एके तपस्तप्यंति । एके जिनपूजां कुर्वन्ति । एके साधर्मिकाणां वात्सल्यं भक्तिं कुर्वन्ति । एके प्रभावनां कुर्वन्ति एतानि मङ्गलकायोणि प्रमाणीभवति । तत्र देव-गुर्वोः प्रसाद इत्य्ग्रेत्न्व्र्त्मान्योग्ः॥ श्रीकल्पसूत्रवरनाममहागमस्या गूढार्थभावसहितस्य गुणाकरस्य ॥ लक्ष्मीनिधेर्विहितबल्लभकामितस्य । व्याख्यानमाप नवमं परिपूर्तिभावम् For Private and Personal Use Only
Page #577
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha श्रीप्रशस्तिः कल्पसूत्र कल्पद्रुम कलिकाप्रशस्ति: ॥ 286 ॥ श्रीमजिनादिकुशलः कुशलस्य कर्ता । गच्छे बृहत्खरतरे गुरुराइ बभूव ॥ शिष्यश्च तस्य सकलागमतत्त्व दी। श्रीपाठकः कविवरो विनयप्रभोऽभूत् ॥ 1 ॥ विजयतिलकनामा पाठकस्तस्य शिष्यो भुवनविदितकी तिर्वाचकः क्स्सेम्कीर्तिः॥ प्रचुरविहितशिष्यः प्रसूता तस्य शाखा । सकलजगति जाता क्षेमधारी ततोऽसौ ॥ N2॥पात्थ्को च तपोरन-तेजरेजी ततो व्री॥ भुवनादिमकीर्तिश्च । वाचको विशदप्रभः ॥ 3 ॥ सदाचको bhvdshessgunnaamburaashiH| हर्षाजिकुञ्जरगणिगुरुतान्वितश्च ॥ श्रीलब्धिमण्डनगणिर्वरवाचकश्च । सहोधसान्द्रहृदयः सुहृदां vrennyH॥4॥ लक्ष्मीकीर्तिः पाठकः पुण्यमूर्ति A~khatkIrtibhUribhAgyodayazrIH // शिष्यो लक्ष्मीवल्लभस्तस्य रम्यां । वृत्तिं चक्रे कल्पसूत्रस्य माम् ॥ 5 ॥ ॥ इति श्रीलक्ष्मीवल्लभोपाध्यायविरचितायां श्रीकल्पसिद्धान्तस्य कल्पद्रुमकलिकाख्यव्याख्यायां नवम व्याख्यानं संपूर्णम् ॥ Printed by Ramohandra Yesu Shedge, at the Nirosya-sagar' Prese 23, Kolbhat Lane, Bombay. // 286 // - - Published by Velji Shivji Danabandar, Mandvi, 45 Clive road, Bombay For Private and Personal Use Only