SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तदा वर्षाकाले पृथ्वी जीवाकुलत्वेन प्रासुकस्थण्डिलाऽभावेन आहारपरिष्ठापनाय अनाहीं स्यात् , तस्मादाऽदेश |विना, प्रश्नं बिना चाऽऽहारो न आनेतब्य इत्यर्थः, आनयने चाऽऽत्मविराधना, संयमविराधना च स्यात् । इति | चतुर्दशमी समाचारी ॥ १४ ॥ अथ सप्त लेहाऽऽयतनरूपा पञ्चदशमी समाचारी कथ्यते वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा उदउल्लेण वा, ससिणि द्धेण वा कारणं असणं वा १, पाणं वा २, खाइमं वा ३, साइमं वा ४ आहारित्तए ॥४२॥ __ से किमाहु भंते ? सत्त सिणेहाययणा पण्णत्ता, तं जहा-पाणी १, पाणिलेहा २, नहा ३, नहसिहा ४, भमुहा ५, अहरोटा ६, उत्तरोडा ७ । अह पुण एवं जाणिज्जा-विगओदगे मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा १, पाणं वा २, खाइमं वा ३, साइमं वा ४ आहारित्तए ॥ ४३॥ अर्थः-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां च उदकाण शरीरेण मेघपानीये शरीरात् क्षरति सति, अथवा ईषद् मेघच्छटाभिः शरीरे भिन्ने सति अशन-पान-खादिम-खादिमाद्याहारं भोक्तुं न कल्पते, तत्र किं l For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy